Answer
stringlengths
40
241
question
stringlengths
43
45
text
stringlengths
84
287
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय: | यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥7॥
what is chapter 17 verse 7 in bhagvad gita ?
what is chapter 17 verse 7 in bhagvad gita ? आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय: | यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥7॥
आयु:सत्वबलारोग्यसुखप्रीतिविवर्धना: | रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्विकप्रिया: ॥8॥
what is chapter 17 verse 8 in bhagvad gita ?
what is chapter 17 verse 8 in bhagvad gita ? आयु:सत्वबलारोग्यसुखप्रीतिविवर्धना: | रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्विकप्रिया: ॥8॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: | आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥9॥
what is chapter 17 verse 9 in bhagvad gita ?
what is chapter 17 verse 9 in bhagvad gita ? कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: | आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥9॥
यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥10॥
what is chapter 17 verse 10 in bhagvad gita ?
what is chapter 17 verse 10 in bhagvad gita ? यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥10॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मन: समाधाय स सात्विक: ॥11॥
what is chapter 17 verse 11 in bhagvad gita ?
what is chapter 17 verse 11 in bhagvad gita ? अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मन: समाधाय स सात्विक: ॥11॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् | इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥12॥
what is chapter 17 verse 12 in bhagvad gita ?
what is chapter 17 verse 12 in bhagvad gita ? अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् | इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥12॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥13॥
what is chapter 17 verse 13 in bhagvad gita ?
what is chapter 17 verse 13 in bhagvad gita ? विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥13॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् | ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥14॥
what is chapter 17 verse 14 in bhagvad gita ?
what is chapter 17 verse 14 in bhagvad gita ? देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् | ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥14॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥15॥
what is chapter 17 verse 15 in bhagvad gita ?
what is chapter 17 verse 15 in bhagvad gita ? अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥15॥
मन: प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: | भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥16॥
what is chapter 17 verse 16 in bhagvad gita ?
what is chapter 17 verse 16 in bhagvad gita ? मन: प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: | भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥16॥
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: | अफलाकाङ्क्षिभिर्युक्तै: सात्विकं परिचक्षते ॥17॥
what is chapter 17 verse 17 in bhagvad gita ?
what is chapter 17 verse 17 in bhagvad gita ? श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: | अफलाकाङ्क्षिभिर्युक्तै: सात्विकं परिचक्षते ॥17॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥18॥
what is chapter 17 verse 18 in bhagvad gita ?
what is chapter 17 verse 18 in bhagvad gita ? सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥18॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तप: | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥19॥
what is chapter 17 verse 19 in bhagvad gita ?
what is chapter 17 verse 19 in bhagvad gita ? मूढग्राहेणात्मनो यत्पीडया क्रियते तप: | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥19॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥
what is chapter 17 verse 20 in bhagvad gita ?
what is chapter 17 verse 20 in bhagvad gita ? दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: | दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥21॥
what is chapter 17 verse 21 in bhagvad gita ?
what is chapter 17 verse 21 in bhagvad gita ? यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: | दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥21॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥22॥
what is chapter 17 verse 22 in bhagvad gita ?
what is chapter 17 verse 22 in bhagvad gita ? अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥22॥
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा ॥23॥
what is chapter 17 verse 23 in bhagvad gita ?
what is chapter 17 verse 23 in bhagvad gita ? ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा ॥23॥
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया: | प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥24॥
what is chapter 17 verse 24 in bhagvad gita ?
what is chapter 17 verse 24 in bhagvad gita ? तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया: | प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥24॥
तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया: | दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: ॥25॥
what is chapter 17 verse 25 in bhagvad gita ?
what is chapter 17 verse 25 in bhagvad gita ? तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया: | दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: ॥25॥
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥26॥
what is chapter 17 verse 26 in bhagvad gita ?
what is chapter 17 verse 26 in bhagvad gita ? सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥26॥
यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥27॥
what is chapter 17 verse 27 in bhagvad gita ?
what is chapter 17 verse 27 in bhagvad gita ? यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥27॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥28॥
what is chapter 17 verse 28 in bhagvad gita ?
what is chapter 17 verse 28 in bhagvad gita ? अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् | असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥28॥
अर्जुन उवाच | सन्न्यासस्य महाबाहो तत्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥1॥
what is chapter 18 verse 1 in bhagvad gita ?
what is chapter 18 verse 1 in bhagvad gita ? अर्जुन उवाच | सन्न्यासस्य महाबाहो तत्वमिच्छामि वेदितुम् | त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥1॥
श्रीभगवानुवाच | काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥2॥
what is chapter 18 verse 2 in bhagvad gita ?
what is chapter 18 verse 2 in bhagvad gita ? श्रीभगवानुवाच | काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदु: | सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा: ॥2॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: | यज्ञदानतप:कर्म न त्याज्यमिति चापरे ॥3॥
what is chapter 18 verse 3 in bhagvad gita ?
what is chapter 18 verse 3 in bhagvad gita ? त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिण: | यज्ञदानतप:कर्म न त्याज्यमिति चापरे ॥3॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | त्यागो हि पुरुषव्याघ्र त्रिविध: सम्प्रकीर्तित: ॥4॥
what is chapter 18 verse 4 in bhagvad gita ?
what is chapter 18 verse 4 in bhagvad gita ? निश्चयं शृणु मे तत्र त्यागे भरतसत्तम | त्यागो हि पुरुषव्याघ्र त्रिविध: सम्प्रकीर्तित: ॥4॥
यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥5॥
what is chapter 18 verse 5 in bhagvad gita ?
what is chapter 18 verse 5 in bhagvad gita ? यज्ञदानतप:कर्म न त्याज्यं कार्यमेव तत् | यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥5॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥6॥
what is chapter 18 verse 6 in bhagvad gita ?
what is chapter 18 verse 6 in bhagvad gita ? एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च | कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥6॥
नियतस्य तु सन्न्यास: कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामस: परिकीर्तित: ॥7॥
what is chapter 18 verse 7 in bhagvad gita ?
what is chapter 18 verse 7 in bhagvad gita ? नियतस्य तु सन्न्यास: कर्मणो नोपपद्यते | मोहात्तस्य परित्यागस्तामस: परिकीर्तित: ॥7॥
दु:खमित्येव यत्कर्म कायक्लेशभयात्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8॥
what is chapter 18 verse 8 in bhagvad gita ?
what is chapter 18 verse 8 in bhagvad gita ? दु:खमित्येव यत्कर्म कायक्लेशभयात्यजेत् | स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥8॥
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | सङ्गं त्यक्त्वा फलं चैव स त्याग: सात्विको मत: ॥9॥
what is chapter 18 verse 9 in bhagvad gita ?
what is chapter 18 verse 9 in bhagvad gita ? कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन | सङ्गं त्यक्त्वा फलं चैव स त्याग: सात्विको मत: ॥9॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्वसमाविष्टो मेधावी छिन्नसंशय: ॥10॥
what is chapter 18 verse 10 in bhagvad gita ?
what is chapter 18 verse 10 in bhagvad gita ? न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते | त्यागी सत्वसमाविष्टो मेधावी छिन्नसंशय: ॥10॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: | यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥11॥
what is chapter 18 verse 11 in bhagvad gita ?
what is chapter 18 verse 11 in bhagvad gita ? न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत: | यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥11॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम् | भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां €क्वचित् ॥12॥
what is chapter 18 verse 12 in bhagvad gita ?
what is chapter 18 verse 12 in bhagvad gita ? अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मण: फलम् | भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां €क्वचित् ॥12॥
पञ्चैतानि महाबाहो कारणानि निबोध मे | साङ् ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13॥
what is chapter 18 verse 13 in bhagvad gita ?
what is chapter 18 verse 13 in bhagvad gita ? पञ्चैतानि महाबाहो कारणानि निबोध मे | साङ् ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥13॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14॥
what is chapter 18 verse 14 in bhagvad gita ?
what is chapter 18 verse 14 in bhagvad gita ? अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् | विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥14॥
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर: | न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥15॥
what is chapter 18 verse 15 in bhagvad gita ?
what is chapter 18 verse 15 in bhagvad gita ? शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नर: | न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतव: ॥15॥
तत्रैवं सति कर्तारमात्मानं केवलं तु य: | पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: ॥16॥
what is chapter 18 verse 16 in bhagvad gita ?
what is chapter 18 verse 16 in bhagvad gita ? तत्रैवं सति कर्तारमात्मानं केवलं तु य: | पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मति: ॥16॥
यस्य नाहङ् कृतो भावो बुद्धिर्यस्य न लिप्यते | हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥17॥
what is chapter 18 verse 17 in bhagvad gita ?
what is chapter 18 verse 17 in bhagvad gita ? यस्य नाहङ् कृतो भावो बुद्धिर्यस्य न लिप्यते | हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥17॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | करणं कर्म कर्तेति त्रिविध: कर्मसंग्रह: ॥18॥
what is chapter 18 verse 18 in bhagvad gita ?
what is chapter 18 verse 18 in bhagvad gita ? ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना | करणं कर्म कर्तेति त्रिविध: कर्मसंग्रह: ॥18॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत: | प्रोच्यते गुणसङ् ख्याने यथावच्छृणु तान्यपि ॥19॥
what is chapter 18 verse 19 in bhagvad gita ?
what is chapter 18 verse 19 in bhagvad gita ? ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदत: | प्रोच्यते गुणसङ् ख्याने यथावच्छृणु तान्यपि ॥19॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥20॥
what is chapter 18 verse 20 in bhagvad gita ?
what is chapter 18 verse 20 in bhagvad gita ? सर्वभूतेषु येनैकं भावमव्ययमीक्षते | अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥20॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥21॥
what is chapter 18 verse 21 in bhagvad gita ?
what is chapter 18 verse 21 in bhagvad gita ? पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् | वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥21॥
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | अतत्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥22॥
what is chapter 18 verse 22 in bhagvad gita ?
what is chapter 18 verse 22 in bhagvad gita ? यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् | अतत्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥22॥
नियतं सङ्गरहितमरागद्वेषत: कृतम् | अफलप्रेप्सुना कर्म यतत्सात्विकमुच्यते ॥23॥
what is chapter 18 verse 23 in bhagvad gita ?
what is chapter 18 verse 23 in bhagvad gita ? नियतं सङ्गरहितमरागद्वेषत: कृतम् | अफलप्रेप्सुना कर्म यतत्सात्विकमुच्यते ॥23॥
यत्तुžकामेप्सुना कर्म साहङ्कारेण वा पुन: | क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥24॥
what is chapter 18 verse 24 in bhagvad gita ?
what is chapter 18 verse 24 in bhagvad gita ? यत्तुžकामेप्सुना कर्म साहङ्कारेण वा पुन: | क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥24॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यतत्तामसमुच्यते ॥25॥
what is chapter 18 verse 25 in bhagvad gita ?
what is chapter 18 verse 25 in bhagvad gita ? अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् | मोहादारभ्यते कर्म यतत्तामसमुच्यते ॥25॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: | सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्विक उच्यते ॥26॥
what is chapter 18 verse 26 in bhagvad gita ?
what is chapter 18 verse 26 in bhagvad gita ? मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वित: | सिद्ध्यसिद्ध्योर्निर्विकार: कर्ता सात्विक उच्यते ॥26॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचि: | हर्षशोकान्वित: कर्ता राजस: परिकीर्तित: ॥27॥
what is chapter 18 verse 27 in bhagvad gita ?
what is chapter 18 verse 27 in bhagvad gita ? रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचि: | हर्षशोकान्वित: कर्ता राजस: परिकीर्तित: ॥27॥
अयुक्त: प्राकृत: स्तब्ध: शठो नैष्कृतिकोऽलस: | विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28॥
what is chapter 18 verse 28 in bhagvad gita ?
what is chapter 18 verse 28 in bhagvad gita ? अयुक्त: प्राकृत: स्तब्ध: शठो नैष्कृतिकोऽलस: | विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥28॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु | प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥29॥
what is chapter 18 verse 29 in bhagvad gita ?
what is chapter 18 verse 29 in bhagvad gita ? बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु | प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥29॥
प्रवृत्तिंžच निवृत्तिं च कार्याकार्ये भयाभये | बन्धं मोक्षं च या वेत्तिžबुद्धि: सा पार्थ सात्विकी ॥30॥
what is chapter 18 verse 30 in bhagvad gita ?
what is chapter 18 verse 30 in bhagvad gita ? प्रवृत्तिंžच निवृत्तिं च कार्याकार्ये भयाभये | बन्धं मोक्षं च या वेत्तिžबुद्धि: सा पार्थ सात्विकी ॥30॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी ॥31॥
what is chapter 18 verse 31 in bhagvad gita ?
what is chapter 18 verse 31 in bhagvad gita ? यया धर्ममधर्मं च कार्यं चाकार्यमेव च | अयथावत्प्रजानाति बुद्धि: सा पार्थ राजसी ॥31॥
अधर्मं धर्ममिति या मन्यते तमसावृता | सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥32॥
what is chapter 18 verse 32 in bhagvad gita ?
what is chapter 18 verse 32 in bhagvad gita ? अधर्मं धर्ममिति या मन्यते तमसावृता | सर्वार्थान्विपरीतांश्च बुद्धि: सा पार्थ तामसी ॥32॥
धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: | योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्विकी ॥33॥
what is chapter 18 verse 33 in bhagvad gita ?
what is chapter 18 verse 33 in bhagvad gita ? धृत्या यया धारयते मन:प्राणेन्द्रियक्रिया: | योगेनाव्यभिचारिण्या धृति: सा पार्थ सात्विकी ॥33॥
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | प्रसङ्गेन फलाकाङ् क्षी धृति: सा पार्थ राजसी ॥34॥
what is chapter 18 verse 34 in bhagvad gita ?
what is chapter 18 verse 34 in bhagvad gita ? यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन | प्रसङ्गेन फलाकाङ् क्षी धृति: सा पार्थ राजसी ॥34॥
यया स्वप्नं भयं शोकं विषादं मदमेव च | न विमुञ्चति दुर्मेधा धृति: सा पार्थ तामसी ॥35॥
what is chapter 18 verse 35 in bhagvad gita ?
what is chapter 18 verse 35 in bhagvad gita ? यया स्वप्नं भयं शोकं विषादं मदमेव च | न विमुञ्चति दुर्मेधा धृति: सा पार्थ तामसी ॥35॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥36॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥37॥
what is chapter 18 verse 36 in bhagvad gita ?
what is chapter 18 verse 36 in bhagvad gita ? सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥36॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥37॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥36॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥37॥
what is chapter 18 verse 37 in bhagvad gita ?
what is chapter 18 verse 37 in bhagvad gita ? सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ | अभ्यासाद्रमते यत्र दु:खान्तं च निगच्छति ॥36॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् | तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥37॥
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥38॥
what is chapter 18 verse 38 in bhagvad gita ?
what is chapter 18 verse 38 in bhagvad gita ? विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् | परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥38॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मन: | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥39॥
what is chapter 18 verse 39 in bhagvad gita ?
what is chapter 18 verse 39 in bhagvad gita ? यदग्रे चानुबन्धे च सुखं मोहनमात्मन: | निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥39॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: | सत्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै: ॥40॥
what is chapter 18 verse 40 in bhagvad gita ?
what is chapter 18 verse 40 in bhagvad gita ? न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन: | सत्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै: ॥40॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥41॥
what is chapter 18 verse 41 in bhagvad gita ?
what is chapter 18 verse 41 in bhagvad gita ? ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप | कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणै: ॥41॥
शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥42॥
what is chapter 18 verse 42 in bhagvad gita ?
what is chapter 18 verse 42 in bhagvad gita ? शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च | ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥42॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥43॥
what is chapter 18 verse 43 in bhagvad gita ?
what is chapter 18 verse 43 in bhagvad gita ? शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् | दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥43॥
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44॥
what is chapter 18 verse 44 in bhagvad gita ?
what is chapter 18 verse 44 in bhagvad gita ? कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् | परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥44॥
स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर: | स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्छृणु ॥45॥
what is chapter 18 verse 45 in bhagvad gita ?
what is chapter 18 verse 45 in bhagvad gita ? स्वे स्वे कर्मण्यभिरत: संसिद्धिं लभते नर: | स्वकर्मनिरत: सिद्धिं यथा विन्दति तच्छृणु ॥45॥
यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥46॥
what is chapter 18 verse 46 in bhagvad gita ?
what is chapter 18 verse 46 in bhagvad gita ? यत: प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् | स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव: ॥46॥
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् | स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥47॥
what is chapter 18 verse 47 in bhagvad gita ?
what is chapter 18 verse 47 in bhagvad gita ? श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात् | स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥47॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता: ॥48॥
what is chapter 18 verse 48 in bhagvad gita ?
what is chapter 18 verse 48 in bhagvad gita ? सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् | सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता: ॥48॥
असक्तबुद्धि: सर्वत्र जितात्मा विगतस्पृह: | नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥49॥
what is chapter 18 verse 49 in bhagvad gita ?
what is chapter 18 verse 49 in bhagvad gita ? असक्तबुद्धि: सर्वत्र जितात्मा विगतस्पृह: | नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥49॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥50॥
what is chapter 18 verse 50 in bhagvad gita ?
what is chapter 18 verse 50 in bhagvad gita ? सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे | समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥50॥
बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51॥
what is chapter 18 verse 51 in bhagvad gita ?
what is chapter 18 verse 51 in bhagvad gita ? बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च | शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥51॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानस: | ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: ॥52॥
what is chapter 18 verse 52 in bhagvad gita ?
what is chapter 18 verse 52 in bhagvad gita ? विविक्तसेवी लघ्वाशी यतवाक्कायमानस: | ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रित: ॥52॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् | विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते ॥53॥
what is chapter 18 verse 53 in bhagvad gita ?
what is chapter 18 verse 53 in bhagvad gita ? अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् | विमुच्य निर्मम: शान्तो ब्रह्मभूयाय कल्पते ॥53॥
ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ् क्षति | सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥
what is chapter 18 verse 54 in bhagvad gita ?
what is chapter 18 verse 54 in bhagvad gita ? ब्रह्मभूत: प्रसन्नात्मा न शोचति न काङ् क्षति | सम: सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥54॥
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वत: | ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥
what is chapter 18 verse 55 in bhagvad gita ?
what is chapter 18 verse 55 in bhagvad gita ? भक्त्या मामभिजानाति यावान्यश्चास्मि तत्वत: | ततो मां तत्वतो ज्ञात्वा विशते तदनन्तरम् ॥55॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥
what is chapter 18 verse 56 in bhagvad gita ?
what is chapter 18 verse 56 in bhagvad gita ? सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रय: | मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥56॥
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: | बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव ॥57॥
what is chapter 18 verse 57 in bhagvad gita ?
what is chapter 18 verse 57 in bhagvad gita ? चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्पर: | बुद्धियोगमुपाश्रित्य मच्चित्त: सततं भव ॥57॥
मच्चित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥58॥
what is chapter 18 verse 58 in bhagvad gita ?
what is chapter 18 verse 58 in bhagvad gita ? मच्चित्त: सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि | अथ चेत्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥58॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥59॥
what is chapter 18 verse 59 in bhagvad gita ?
what is chapter 18 verse 59 in bhagvad gita ? यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे | मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥59॥
स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥60॥
what is chapter 18 verse 60 in bhagvad gita ?
what is chapter 18 verse 60 in bhagvad gita ? स्वभावजेन कौन्तेय निबद्ध: स्वेन कर्मणा | कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥60॥
ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥61॥
what is chapter 18 verse 61 in bhagvad gita ?
what is chapter 18 verse 61 in bhagvad gita ? ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति | भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥61॥
तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥
what is chapter 18 verse 62 in bhagvad gita ?
what is chapter 18 verse 62 in bhagvad gita ? तमेव शरणं गच्छ सर्वभावेन भारत | तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥62॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥63॥
what is chapter 18 verse 63 in bhagvad gita ?
what is chapter 18 verse 63 in bhagvad gita ? इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया | विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥63॥
सर्वगुह्यतमं भूय: शृणु मे परमं वच: | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥64॥
what is chapter 18 verse 64 in bhagvad gita ?
what is chapter 18 verse 64 in bhagvad gita ? सर्वगुह्यतमं भूय: शृणु मे परमं वच: | इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥64॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥65॥
what is chapter 18 verse 65 in bhagvad gita ?
what is chapter 18 verse 65 in bhagvad gita ? मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु | मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥65॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ॥66॥
what is chapter 18 verse 66 in bhagvad gita ?
what is chapter 18 verse 66 in bhagvad gita ? सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज | अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच: ॥66॥
इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67॥
what is chapter 18 verse 67 in bhagvad gita ?
what is chapter 18 verse 67 in bhagvad gita ? इदं ते नातपस्काय नाभक्ताय कदाचन | न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥67॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥68॥
what is chapter 18 verse 68 in bhagvad gita ?
what is chapter 18 verse 68 in bhagvad gita ? य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति | भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशय: ॥68॥
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: | भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥69॥
what is chapter 18 verse 69 in bhagvad gita ?
what is chapter 18 verse 69 in bhagvad gita ? न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तम: | भविता न च मे तस्मादन्य: प्रियतरो भुवि ॥69॥
अध्येष्यते च य इमं धर्म्यं संवादमावयो: | ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥70॥
what is chapter 18 verse 70 in bhagvad gita ?
what is chapter 18 verse 70 in bhagvad gita ? अध्येष्यते च य इमं धर्म्यं संवादमावयो: | ज्ञानयज्ञेन तेनाहमिष्ट: स्यामिति मे मति: ॥70॥
श्रद्धावाननसूयश्च शृणुयादपि यो नर: | सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥71॥
what is chapter 18 verse 71 in bhagvad gita ?
what is chapter 18 verse 71 in bhagvad gita ? श्रद्धावाननसूयश्च शृणुयादपि यो नर: | सोऽपि मुक्त: शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥71॥
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ॥72॥
what is chapter 18 verse 72 in bhagvad gita ?
what is chapter 18 verse 72 in bhagvad gita ? कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा | कच्चिदज्ञानसम्मोह: प्रनष्टस्ते धनञ्जय ॥72॥
अर्जुन उवाच | नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत | स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ॥73॥
what is chapter 18 verse 73 in bhagvad gita ?
what is chapter 18 verse 73 in bhagvad gita ? अर्जुन उवाच | नष्टो मोह: स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत | स्थितोऽस्मि गतसन्देह: करिष्ये वचनं तव ॥73॥
सञ्जय उवाच | इत्यहं वासुदेवस्य पार्थस्य च महात्मन: | संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥74॥
what is chapter 18 verse 74 in bhagvad gita ?
what is chapter 18 verse 74 in bhagvad gita ? सञ्जय उवाच | इत्यहं वासुदेवस्य पार्थस्य च महात्मन: | संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥74॥
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् | योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ॥75॥
what is chapter 18 verse 75 in bhagvad gita ?
what is chapter 18 verse 75 in bhagvad gita ? व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् | योगं योगेश्वरात्कृष्णात्साक्षात्कथयत: स्वयम् ॥75॥
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: ॥76॥
what is chapter 18 verse 76 in bhagvad gita ?
what is chapter 18 verse 76 in bhagvad gita ? राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् | केशवार्जुनयो: पुण्यं हृष्यामि च मुहुर्मुहु: ॥76॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: | विस्मयो मे महानराजन्हृष्यामि च पुन: पुन: ॥77॥
what is chapter 18 verse 77 in bhagvad gita ?
what is chapter 18 verse 77 in bhagvad gita ? तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरे: | विस्मयो मे महानराजन्हृष्यामि च पुन: पुन: ॥77॥
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: | तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥78॥
what is chapter 18 verse 78 in bhagvad gita ?
what is chapter 18 verse 78 in bhagvad gita ? यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर: | तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥78॥