text
stringlengths 0
128k
|
---|
īśāno yavayā vadham
|
yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ
|
rocante rocanā divi
|
yuñjanty asya kāmyā harī vipakṣasā rathe
|
śoṇā dhṛṣṇū nṛvāhasā
|
ketuṃ kṛṇvann aketave peśo maryā apeśase
|
sam uṣadbhir ajāyathāḥ
|
ād aha svadhām anu punar garbhatvam erire
|
dadhānā nāma yajñiyam
|
vīḷu cid ārujatnubhir guhā cid indra vahnibhiḥ
|
avinda usriyā anu
|
devayanto yathā matim acchā vidadvasuṃ giraḥ
|
mahām anūṣata śrutam
|
indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā
|
mandū samānavarcasā
|
anavadyair abhidyubhir makhaḥ sahasvad arcati
|
gaṇair indrasya kāmyaiḥ
|
ataḥ parijmann ā gahi divo vā rocanād adhi
|
sam asminn ṛñjate giraḥ
|
ito vā sātim īmahe divo vā pārthivād adhi
|
indram maho vā rajasaḥ
|
indram id gāthino bṛhad indram arkebhir arkiṇaḥ
|
indraṃ vāṇīr anūṣata
|
indra id dharyoḥ sacā sammiśla ā vacoyujā
|
indro vajrī hiraṇyayaḥ
|
indro dīrghāya cakṣasa ā sūryaṃ rohayad divi
|
vi gobhir adrim airayat
|
indra vājeṣu no 'va sahasrapradhaneṣu ca
|
ugra ugrābhir ūtibhiḥ
|
indraṃ vayam mahādhana indram arbhe havāmahe
|
yujaṃ vṛtreṣu vajriṇam
|
sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi
|
asmabhyam apratiṣkutaḥ
|
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ
|
na vindhe asya suṣṭutim
|
vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā
|
īśāno apratiṣkutaḥ
|
ya ekaś carṣaṇīnāṃ vasūnām irajyati
|
indraḥ pañca kṣitīnām
|
indraṃ vo viśvatas pari havāmahe janebhyaḥ
|
asmākam astu kevalaḥ
|
endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham
|
varṣiṣṭham ūtaye bhara
|
ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai
|
tvotāso ny arvatā
|
indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi
|
jayema saṃ yudhi spṛdhaḥ
|
vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam
|
sāsahyāma pṛtanyataḥ
|
mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe
|
dyaur na prathinā śavaḥ
|
samohe vā ya āśata naras tokasya sanitau
|
viprāso vā dhiyāyavaḥ
|
yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate
|
urvīr āpo na kākudaḥ
|
evā hy asya sūnṛtā virapśī gomatī mahī
|
pakvā śākhā na dāśuṣe
|
evā hi te vibhūtaya ūtaya indra māvate
|
sadyaś cit santi dāśuṣe
|
evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā
|
indrāya somapītaye
|
indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ
|
mahāṃ abhiṣṭir ojasā
|
em enaṃ sṛjatā sute mandim indrāya mandine
|
cakriṃ viśvāni cakraye
|
matsvā suśipra mandibhi stomebhir viśvacarṣaṇe
|
sacaiṣu savaneṣv ā
|
asṛgram indra te giraḥ prati tvām ud ahāsata
|
ajoṣā vṛṣabham patim
|
saṃ codaya citram arvāg rādha indra vareṇyam
|
asad it te vibhu prabhu
|
asmān su tatra codayendra rāye rabhasvataḥ
|
tuvidyumna yaśasvataḥ
|
saṃ gomad indra vājavad asme pṛthu śravo bṛhat
|
viśvāyur dhehy akṣitam
|
asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam
|
indra tā rathinīr iṣaḥ
|
vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam
|
homa gantāram ūtaye
|
sute-sute nyokase bṛhad bṛhata ed ariḥ
|
indrāya śūṣam arcati
|
gāyanti tvā gāyatriṇo 'rcanty arkam arkiṇaḥ
|
brahmāṇas tvā śatakrata ud vaṃśam iva yemire
|
yat sānoḥ sānum āruhad bhūry aspaṣṭa kartvam
|
tad indro arthaṃ cetati yūthena vṛṣṇir ejati
|
yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā
|
athā na indra somapā girām upaśrutiṃ cara
|
ehi stomāṃ abhi svarābhi gṛṇīhy ā ruva
|
brahma ca no vaso sacendra yajñaṃ ca vardhaya
|
uktham indrāya śaṃsyaṃ vardhanam puruniṣṣidhe
|
śakro yathā suteṣu ṇo rāraṇat sakhyeṣu ca
|
tam it sakhitva īmahe taṃ rāye taṃ suvīrye
|
sa śakra uta naḥ śakad indro vasu dayamānaḥ
|
suvivṛtaṃ sunirajam indra tvādātam id yaśaḥ
|
gavām apa vrajaṃ vṛdhi kṛṇuṣva rādho adrivaḥ
|
nahi tvā rodasī ubhe ṛghāyamāṇam invataḥ
|
jeṣaḥ svarvatīr apaḥ saṃ gā asmabhyaṃ dhūnuhi
|
āśrutkarṇa śrudhī havaṃ nū cid dadhiṣva me giraḥ
|
indra stomam imam mama kṛṣvā yujaś cid antaram
|
vidmā hi tvā vṛṣantamaṃ vājeṣu havanaśrutam
|