_id
stringlengths 2
6
| text
stringlengths 1
1.33k
|
---|---|
520262 | कियत् एव दुःखं? कियत् दुःखं? |
520426 | अहं कथं पी.टी.एस.डी.स् (PTSD) -आघातं पराभवयामि? |
520621 | क्वोरः कथं वित्तं लभते? |
520816 | अहं जीवनं कथं सफलं करोमि? |
520955 | सुपरस्पेस् क्वांटम सिद्धान्ते किं व्याख्यायते? |
520998 | अहं किं करिष्यामि येन किञ्चित् वसाः आगमिष्यन्ति? |
521285 | फ्रान्स्स् विदेशी सेना इत्येतत् कुतः अप्रियम् अस्ति? |
521596 | "अभिप्रायः" |
521606 | कस्मात् कारणात् कण्ठस्थसमाजस्य कृते नियमः महत् एव? |
521799 | नोकिआयाः शेयरः पुनः वर्धयिष्यति वा? |
521993 | मम क्वोरा-पृष्ठं केवलम् मोदी-सम्बन्धिभिः प्रश्नैः (टी.वी.श्रृङ्खलाभिः) किं पूर्यते? |
521996 | अहं स्वस्थः किं करिष्यामि? |
522157 | बालानां पिटनं पितृणां दुर्व्यवहारः कथ्यते? |
522248 | जनाः डोनाल्ड् ट्रम्पेण किं वर्णभेदाः कथयन्ति? |
522368 | फुटबलस्य क्रीडायां गोल्किपर्स् इत्येव कमः महत्वं प्राप्नोति? |
522379 | SIP मध्ये प्रतिमाहम् 1000 रूप्यकाणि निवेशयितुं कानि उत्तमानि निधीयन्ते? |
522481 | किमपि प्रमाणं अस्ति यत् सेल्-फोन् उपयोगः मस्तिष्क-कान्सरस्य च सम्बन्धः अस्ति? |
522492 | वयस्कः (२०-२७ वर्षम्) भवितुम् अर्हति किम्? |
522612 | अहं अध्ययनस्य कौशल्यं कथं वर्धयामि? |
522615 | किं पुनः उपभोक्ता-जनित-सम्मेलनम् आयोजयितुं योजना अस्ति? |
522687 | शिक्षकाः विद्यालये छात्राणां कक्षायां आलिंगनं कुर्वन्ति इति किं अवैधम्? |
522698 | लोमशानां किं प्रकारं पालतू पशु भवति? |
522778 | कति भारतीयाः USMLE परीक्षां गृहीत्वा, यशः-प्रदानेन च? |
522828 | किमपि प्रकारेण केनापि विशिष्टाः कार्बनिकसंयुताः सर्वेषां समन्ताः भविष्यन्ति? |
523035 | कः इदं अनुप्रयोगं निर्मितम्? |
523113 | कानि हर्बलाइफ उत्पादनेषु कर्करोगः भवति? |
523205 | भवता व्यवसायस्य महत् दोषः कः आसीत् ? |
523367 | भवता स्वयमेव यौनसम्बन्धिः आकर्षणः भवति? |
523863 | गर्भस्य ३८-सप्ताहे संकुचनं सामान्यम् अस्ति? |
523864 | गर्भस्य ३५-सप्ताहे यदा संकुचनं भवति तदा किं भवति? किं इदं सामान्यम्? |
523882 | पुत्रधर्मं च मानवता च? |
523917 | सम्बन्धेषु कस् य महत् चुनौती भवति? |
523986 | किमर्थं किशोरबालकाः बालिकाः च आईएसआईएस-संस्थया सह सम्मिलिताः भवन्ति? ते इसायां प्रति आकर्षणं कथं प्राप्तवन्तः? |
524090 | IIT/IIM, IIT, IIM-पुरुषः किं स्वार्थिनः भवन्ति? |
524391 | मानवः ज्ञातं यत् शीतलम् पदार्थम् अस्ति, तत् किम् अस्ति? |
524460 | हिन्दुधर्मस्य जातिव्यवस्थायाः अनुसारं गोमांसभोजिनः अछूतानि इति किम् मन्यते? |
524758 | किमर्थं तांत्रिकविद्यायाः अध्ययनं क्रियते? |
524812 | क्लिन्टनः नूतनप्रधानमन्त्रिणः निर्वाचितः भवति चेत् तृतीयसंसारयुद्धं भविष्यति? |
525090 | अद्य इराकदेशे अमेरिकी सैनिकः किं करोति? तेषां कार्यस्य प्रयोजनं किम् अस्ति? |
525328 | ओहायोराज्यस्य आभ्यासयोग्यतापरीक्षायाः कृते भवन्तः कथं तयारीं कुर्वन्तु? |
525355 | भारतं च चीनं च अन्तरिक्षस्थाने आतिथ्यं ददाति किम्? यद्यपि २०११ तमे वर्षे अमेरिकायाः एकं विधानं कृतम् यत् नासायाः सुरक्षायाः कारणात् चीनस्य अन्तरिक्षकार्यक्रमे सूचनायाः आदानप्रदानं निषिध्यते। |
525401 | कियत् संयोगः अस्ति यत् पीडायुक्तः गाढः कर्करोगः भवेत् ? |
525616 | अङ्गस्य २.१. इत्यस्य कृते कस्मै उत्तमम्? |
525755 | लिपिडस् तथा कार्बोहाइड्रेट्स् मध्ये किं भेदः अस्ति? |
525756 | लिपिडः कस् य तत्वैः निर्मितः अस्ति? |
525835 | स्वस्य विनोदस्य हास्यं किं निषेधं भवति? |
525888 | किं च, भवता कदापि कुतः न कृतः? |
526032 | गलीलियो उपग्रहस्य उपग्रहपरिचालनप्रणाली किं कर्तुं शक्नोति? |
526083 | रिंग वार्म इन्फेक्शन्सः कारणं किम् अस्ति? |
526177 | स्वयमेव विकासयितुं कानि उत्तमानि मार्गानि सन्ति? |
526436 | केषु रोगेषु प्राचीनकाले न आसीत् किन्तु इदानीं ते प्रचलितं वर्तते? |
526492 | MIT-स् य भौतिकशास्त्रस् य स्नातकोत्तर-विद्यालये छात्रः भवितुम् किम् अभिप्रेतम् ? |
526510 | अहं कथं जीवनं सुकरं कर्तुं शक्नोमि? |
526993 | भारतस्य विमानसेविनः स्वदेशीयययात्रासु सामानाणां अनुमतं शुल्कं किं घटयन्ति? |
527101 | अहं कथं स्वस्वं प्रति हसितुं शिखरिष्यामि? |
527104 | अहं कैरियरस्य लक्ष्यं कथं तयातुं शक्नोमि? |
527122 | किं मानवः स्वभावतः एव उपेक्षां करोति? |
527173 | सामान्यश्रेणीयाः अभ्यर्थिनः नीट-परीक्षायाः प्रश्नपत्रं लिखितुं कथं अनुभूयन्ते? |
527221 | यू.सी. डेव्हिस-स् य छात्रः भवितुम् कस् य अनुभूतिः भवति? |
527329 | कोझिकोड्-महाविद्यालये अध्ययनं कीदृशं भवति? सामान्यतः दिनस्य गमनं कीदृशं भवति? |
527388 | हस्तमैथुनं कृत्वा किम् अस्वस्थः भवितुम् अर्हति? |
527582 | संस्कृतशब्देन सहजं शब्दस्य कः अर्थः? |
527767 | जनाः परस्परं आलोचनाकर्तुं मनसि किम् आचरन्ति? ते परस्परं अधिकं सहाय्यं कर्तुं न शक्नुवन्ति, न च स्व-व्यवसायं कुर्वन्ति? |
527852 | WhatsApp-ः विण्डोज-स्टोर्-मध्ये विण्डोज-१० मोबाइल-संस् थायी/यूडब्ल्यूपी-आप्-आप्-आधारं न प्रकाश्यते अथवा iOS-आप्-स्टोर्-मध्ये अपि न आयातयति? |
527927 | नवशिक्षकः कस् य भाषायाः व्याकरणं शिक्षयितुं उत्तमं स्रोतसं प्राप् नोति? |
527943 | अहं कथं बुकावा इव शरीरं प्राप्तुं शक्नोमि? |
528051 | सर्वकालं श्रेष्ठं केटं किम् अस्ति? |
528342 | आय.आइ.टी.आयनस् य अधिकाः जनाः धूम्रपानं कुतः कुर्वन्ति? |
528559 | ८०,००० रूप्यकाणि विक्रयितुं कस्य लॅपटॉपः श्रेष्ठः? |
528608 | केचित् जनाः विनाकारणम् एव किंचित् उत्स्फुटं हस् यन् ति? किमर्थं मनोवैज्ञानिकं प्रभावं भवति? |
528646 | यदि भवती पुत्री तस्य प्रेमी च सह प्रचण्डं युद्धं कुर्वन् ति, तदा तस्य प्रेमी तस्य सह कथयितुं न शक् नोति चेत् , किं भवतीम् अवरोधयिष् यति? |
528806 | निःशुल्कम् SQL शिक्षणाय उत्तमम् मार्गः कः? |
528807 | कस्मै प्रकारेण अमेरिकायाः जनाः ISIS-समवेतम् युद्धं कुर्वन्ति? |
528844 | भवन्तः कस् य पोकेमन् - यं वास्तविकजगत् - मे पालतू पशुम् इव निव् दन्ति ? |
528884 | किमपि अप्राप्यप्रश्नम् अस्ति? उदाहरणार्थं, जलस्य स्वादः कः भवति? |
528902 | अहं कथं मद्यपानस्य गन्धं न गृह्णामि? |
528965 | विमुद्रीकरणं कियत् सफलम् अभवत् ? |
528998 | जीवनं सुखं भवति, सुखं कथं भवेत्? |
529004 | मम उत्तरं हिन्दीभाषया प्राप्तुं शक्नोमि? |
529017 | संसारस्य सर्वोत्तमः सफ्टवेयर-निर्माता कः अस्ति? |
529048 | अशुभं जीनम् किम् अस्ति? |
529113 | हस्तमैथुनं प्रतिरोधशक्तेः प्रभावं करोति वा? |
529169 | वयस्करः भवितुम् अपेक्षते, किं जीवनं जटिलं भवति? |
529423 | केनापि माध्यमिकविद्यालयस्य माध्यमिकं गुणं प्राप्त्वा वैद्यः अभवत् ? |
529655 | कण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठ |
529720 | $६०-दारेषु कस् यम् उत्तमम् सुखाः कर्ण-हेडफोन्स् सन्ति? |
529739 | भवन् मृतः सन्ताने धनं ददाति, यदि ते धनं कुशलतया संचरेयुः तर्हि किं उचितम्? (ततः निवेशं कृत्वा बचतं च जानीत) |
529781 | अहं यत् अधिकं पश्यामि, तत् अधिकं अवसादग्रस्तः अस् मि। अहं इदं कथं परिवर्तयामि? |
529909 | अहं कथं पाककृता मत्स्यमस्तिष्ठं वा पाककृता चिकनहृदयं वा फोस्फेटिडिलसेरिनं भण्डारयितुं शक्नोमि? |
530118 | अस्मिन् विषये किमपि उपचारं अस्ति वा? |
530267 | विमानप्रवाहोः कः सि-१३० विमानस्य यात्रां कर्तुं शक्नोति? |
530364 | अहं सी#-भाषायाः सह डाटाबेस अनुप्रयोगं निर्मातु शक्नोमि? |
530418 | वर्तमानकाले कार्यक्षेत्रे सहस्राब्दिजानां विशिष्टः प्रमुखः निराशाः के के? |
530610 | नवभाषायाः अध्ययनार्थं सर्वोत्तमः साधनं किम् अस्ति? |
531002 | नवप्रवर्तकानां उद्यमानां वित्तानि कथं प्राप्नुवन्ति? |
531235 | वर्तमानं मूल्यं किं भवति? तस्य एककस्य संख्या किं भवति? |
531325 | पोटेशियमस् वरबेट् कस् यस् वेति ज्ञायते? |
531369 | "धर्मनिरपेक्ष धर्म" इति किम्? |
531392 | स्खलनपूर्वं भवता कीदृशः अनुभवः भवति? |
531602 | विमुद्रीकरणस्य विषये भवतः कीदृशः विचारः अस्ति? |
Subsets and Splits