_id
stringlengths
2
6
text
stringlengths
1
1.33k
520262
कियत् एव दुःखं? कियत् दुःखं?
520426
अहं कथं पी.टी.एस.डी.स् (PTSD) -आघातं पराभवयामि?
520621
क्वोरः कथं वित्तं लभते?
520816
अहं जीवनं कथं सफलं करोमि?
520955
सुपरस्पेस् क्वांटम सिद्धान्ते किं व्याख्यायते?
520998
अहं किं करिष्यामि येन किञ्चित् वसाः आगमिष्यन्ति?
521285
फ्रान्स्स् विदेशी सेना इत्येतत् कुतः अप्रियम् अस्ति?
521596
"अभिप्रायः"
521606
कस्मात् कारणात् कण्ठस्थसमाजस्य कृते नियमः महत् एव?
521799
नोकिआयाः शेयरः पुनः वर्धयिष्यति वा?
521993
मम क्वोरा-पृष्ठं केवलम् मोदी-सम्बन्धिभिः प्रश्नैः (टी.वी.श्रृङ्खलाभिः) किं पूर्यते?
521996
अहं स्वस्थः किं करिष्यामि?
522157
बालानां पिटनं पितृणां दुर्व्यवहारः कथ्यते?
522248
जनाः डोनाल्ड् ट्रम्पेण किं वर्णभेदाः कथयन्ति?
522368
फुटबलस्य क्रीडायां गोल्किपर्स् इत्येव कमः महत्वं प्राप्नोति?
522379
SIP मध्ये प्रतिमाहम् 1000 रूप्यकाणि निवेशयितुं कानि उत्तमानि निधीयन्ते?
522481
किमपि प्रमाणं अस्ति यत् सेल्-फोन् उपयोगः मस्तिष्क-कान्सरस्य च सम्बन्धः अस्ति?
522492
वयस्कः (२०-२७ वर्षम्) भवितुम् अर्हति किम्?
522612
अहं अध्ययनस्य कौशल्यं कथं वर्धयामि?
522615
किं पुनः उपभोक्ता-जनित-सम्मेलनम् आयोजयितुं योजना अस्ति?
522687
शिक्षकाः विद्यालये छात्राणां कक्षायां आलिंगनं कुर्वन्ति इति किं अवैधम्?
522698
लोमशानां किं प्रकारं पालतू पशु भवति?
522778
कति भारतीयाः USMLE परीक्षां गृहीत्वा, यशः-प्रदानेन च?
522828
किमपि प्रकारेण केनापि विशिष्टाः कार्बनिकसंयुताः सर्वेषां समन्ताः भविष्यन्ति?
523035
कः इदं अनुप्रयोगं निर्मितम्?
523113
कानि हर्बलाइफ उत्पादनेषु कर्करोगः भवति?
523205
भवता व्यवसायस्य महत् दोषः कः आसीत् ?
523367
भवता स्वयमेव यौनसम्बन्धिः आकर्षणः भवति?
523863
गर्भस्य ३८-सप्ताहे संकुचनं सामान्यम् अस्ति?
523864
गर्भस्य ३५-सप्ताहे यदा संकुचनं भवति तदा किं भवति? किं इदं सामान्यम्?
523882
पुत्रधर्मं च मानवता च?
523917
सम्बन्धेषु कस् य महत् चुनौती भवति?
523986
किमर्थं किशोरबालकाः बालिकाः च आईएसआईएस-संस्थया सह सम्मिलिताः भवन्ति? ते इसायां प्रति आकर्षणं कथं प्राप्तवन्तः?
524090
IIT/IIM, IIT, IIM-पुरुषः किं स्वार्थिनः भवन्ति?
524391
मानवः ज्ञातं यत् शीतलम् पदार्थम् अस्ति, तत् किम् अस्ति?
524460
हिन्दुधर्मस्य जातिव्यवस्थायाः अनुसारं गोमांसभोजिनः अछूतानि इति किम् मन्यते?
524758
किमर्थं तांत्रिकविद्यायाः अध्ययनं क्रियते?
524812
क्लिन्टनः नूतनप्रधानमन्त्रिणः निर्वाचितः भवति चेत् तृतीयसंसारयुद्धं भविष्यति?
525090
अद्य इराकदेशे अमेरिकी सैनिकः किं करोति? तेषां कार्यस्य प्रयोजनं किम् अस्ति?
525328
ओहायोराज्यस्य आभ्यासयोग्यतापरीक्षायाः कृते भवन्तः कथं तयारीं कुर्वन्तु?
525355
भारतं च चीनं च अन्तरिक्षस्थाने आतिथ्यं ददाति किम्? यद्यपि २०११ तमे वर्षे अमेरिकायाः एकं विधानं कृतम् यत् नासायाः सुरक्षायाः कारणात् चीनस्य अन्तरिक्षकार्यक्रमे सूचनायाः आदानप्रदानं निषिध्यते।
525401
कियत् संयोगः अस्ति यत् पीडायुक्तः गाढः कर्करोगः भवेत् ?
525616
अङ्गस्य २.१. इत्यस्य कृते कस्मै उत्तमम्?
525755
लिपिडस् तथा कार्बोहाइड्रेट्स् मध्ये किं भेदः अस्ति?
525756
लिपिडः कस् य तत्वैः निर्मितः अस्ति?
525835
स्वस्य विनोदस्य हास्यं किं निषेधं भवति?
525888
किं च, भवता कदापि कुतः न कृतः?
526032
गलीलियो उपग्रहस्य उपग्रहपरिचालनप्रणाली किं कर्तुं शक्नोति?
526083
रिंग वार्म इन्फेक्शन्सः कारणं किम् अस्ति?
526177
स्वयमेव विकासयितुं कानि उत्तमानि मार्गानि सन्ति?
526436
केषु रोगेषु प्राचीनकाले न आसीत् किन्तु इदानीं ते प्रचलितं वर्तते?
526492
MIT-स् य भौतिकशास्त्रस् य स्नातकोत्तर-विद्यालये छात्रः भवितुम् किम् अभिप्रेतम् ?
526510
अहं कथं जीवनं सुकरं कर्तुं शक्नोमि?
526993
भारतस्य विमानसेविनः स्वदेशीयययात्रासु सामानाणां अनुमतं शुल्कं किं घटयन्ति?
527101
अहं कथं स्वस्वं प्रति हसितुं शिखरिष्यामि?
527104
अहं कैरियरस्य लक्ष्यं कथं तयातुं शक्नोमि?
527122
किं मानवः स्वभावतः एव उपेक्षां करोति?
527173
सामान्यश्रेणीयाः अभ्यर्थिनः नीट-परीक्षायाः प्रश्नपत्रं लिखितुं कथं अनुभूयन्ते?
527221
यू.सी. डेव्हिस-स् य छात्रः भवितुम् कस् य अनुभूतिः भवति?
527329
कोझिकोड्-महाविद्यालये अध्ययनं कीदृशं भवति? सामान्यतः दिनस्य गमनं कीदृशं भवति?
527388
हस्तमैथुनं कृत्वा किम् अस्वस्थः भवितुम् अर्हति?
527582
संस्कृतशब्देन सहजं शब्दस्य कः अर्थः?
527767
जनाः परस्परं आलोचनाकर्तुं मनसि किम् आचरन्ति? ते परस्परं अधिकं सहाय्यं कर्तुं न शक्नुवन्ति, न च स्व-व्यवसायं कुर्वन्ति?
527852
WhatsApp-ः विण्डोज-स्टोर्-मध्ये विण्डोज-१० मोबाइल-संस् थायी/यूडब्ल्यूपी-आप्-आप्-आधारं न प्रकाश्यते अथवा iOS-आप्-स्टोर्-मध्ये अपि न आयातयति?
527927
नवशिक्षकः कस् य भाषायाः व्याकरणं शिक्षयितुं उत्तमं स्रोतसं प्राप् नोति?
527943
अहं कथं बुकावा इव शरीरं प्राप्तुं शक्नोमि?
528051
सर्वकालं श्रेष्ठं केटं किम् अस्ति?
528342
आय.आइ.टी.आयनस् य अधिकाः जनाः धूम्रपानं कुतः कुर्वन्ति?
528559
८०,००० रूप्यकाणि विक्रयितुं कस्य लॅपटॉपः श्रेष्ठः?
528608
केचित् जनाः विनाकारणम् एव किंचित् उत्स्फुटं हस् यन् ति? किमर्थं मनोवैज्ञानिकं प्रभावं भवति?
528646
यदि भवती पुत्री तस्य प्रेमी च सह प्रचण्डं युद्धं कुर्वन् ति, तदा तस्य प्रेमी तस्य सह कथयितुं न शक् नोति चेत् , किं भवतीम् अवरोधयिष् यति?
528806
निःशुल्कम् SQL शिक्षणाय उत्तमम् मार्गः कः?
528807
कस्मै प्रकारेण अमेरिकायाः जनाः ISIS-समवेतम् युद्धं कुर्वन्ति?
528844
भवन्तः कस् य पोकेमन् - यं वास्तविकजगत् - मे पालतू पशुम् इव निव् दन्ति ?
528884
किमपि अप्राप्यप्रश्नम् अस्ति? उदाहरणार्थं, जलस्य स्वादः कः भवति?
528902
अहं कथं मद्यपानस्य गन्धं न गृह्णामि?
528965
विमुद्रीकरणं कियत् सफलम् अभवत् ?
528998
जीवनं सुखं भवति, सुखं कथं भवेत्?
529004
मम उत्तरं हिन्दीभाषया प्राप्तुं शक्नोमि?
529017
संसारस्य सर्वोत्तमः सफ्टवेयर-निर्माता कः अस्ति?
529048
अशुभं जीनम् किम् अस्ति?
529113
हस्तमैथुनं प्रतिरोधशक्तेः प्रभावं करोति वा?
529169
वयस्करः भवितुम् अपेक्षते, किं जीवनं जटिलं भवति?
529423
केनापि माध्यमिकविद्यालयस्य माध्यमिकं गुणं प्राप्त्वा वैद्यः अभवत् ?
529655
कण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठकण्ठ
529720
$६०-दारेषु कस् यम् उत्तमम् सुखाः कर्ण-हेडफोन्स् सन्ति?
529739
भवन् मृतः सन्ताने धनं ददाति, यदि ते धनं कुशलतया संचरेयुः तर्हि किं उचितम्? (ततः निवेशं कृत्वा बचतं च जानीत)
529781
अहं यत् अधिकं पश्यामि, तत् अधिकं अवसादग्रस्तः अस् मि। अहं इदं कथं परिवर्तयामि?
529909
अहं कथं पाककृता मत्स्यमस्तिष्ठं वा पाककृता चिकनहृदयं वा फोस्फेटिडिलसेरिनं भण्डारयितुं शक्नोमि?
530118
अस्मिन् विषये किमपि उपचारं अस्ति वा?
530267
विमानप्रवाहोः कः सि-१३० विमानस्य यात्रां कर्तुं शक्नोति?
530364
अहं सी#-भाषायाः सह डाटाबेस अनुप्रयोगं निर्मातु शक्नोमि?
530418
वर्तमानकाले कार्यक्षेत्रे सहस्राब्दिजानां विशिष्टः प्रमुखः निराशाः के के?
530610
नवभाषायाः अध्ययनार्थं सर्वोत्तमः साधनं किम् अस्ति?
531002
नवप्रवर्तकानां उद्यमानां वित्तानि कथं प्राप्नुवन्ति?
531235
वर्तमानं मूल्यं किं भवति? तस्य एककस्य संख्या किं भवति?
531325
पोटेशियमस् वरबेट् कस् यस् वेति ज्ञायते?
531369
"धर्मनिरपेक्ष धर्म" इति किम्?
531392
स्खलनपूर्वं भवता कीदृशः अनुभवः भवति?
531602
विमुद्रीकरणस्य विषये भवतः कीदृशः विचारः अस्ति?