_id
stringlengths
2
6
text
stringlengths
1
1.33k
474402
आनुवंशिकीयां वृक्षस्य महत्त्वं किम् अस्ति?
474737
सर्वम् मुस्लिमानां ISIS-समर्थनं करणीयम्?
475025
अहं अत्यन्तं अवसादग्रस्तः अस्मि, अहं जानामि यत् अहं स्वस्थः भवितुं किं करणीयम्, किन्तु अहं आरम्भनाय शक्तिं न प्राप्नोमि।
475043
विमुद्रीकरणस्य कारणात् कस् य एकं शुभं घटनां अभवत् ?
475177
गुजरातराज्यस्य (भारतस्य) कस्य प्रथिनात् उत्तमं पावडरम् अस्ति?
475261
यदि अहं मनोविज्ञानम्, व्यवहारविश्लेषणम्, दर्शनम् च रुचिः अस्मि, तर्हि अहं कः प्रमुखं पदं निवराय?
475318
यदि स्थानीयशासनस्य अधिकारी बालानां यौन-उपभोगस्य रेकर्डं न कृतवान् तर्हि कः उत्तरदायी? यदि लस एन्जेलोः जनाः मम पुत्रीम् आजीवनम् अपहर्तुं शक्नुवन्ति तर्हि कः उत्तरदायी?
475341
शाकाहारिणः तुनाः खादन्ति वा?
475371
उद्योगेषु उत्तमं वस्त्र-प्रयोजनं यन्त्रं किम् अस्ति? अहं भारतदेशे कुत्र ते क्रयितुं शक्नोमि?
475436
अहं किं करोमि ? मम उत्कटता एव विमाननम् अस्ति, किन्तु अहं किमर्थं एव एतस्मिन् उद्योगे कार्यम् कर्तुम् प्रयत्नेन न अकुर्वन् ?
475478
अस् माकं करियरस् य विषये उचितानि निर्णयाणि किम् अस् ति?
475696
सी++ इति प्रयोगेण?
475763
कुतः कुक्कुटस्य सूपस्य स्वादु अद्यापि शुष्कः भवति?
475847
विमुद्रीकरणं किमस्ति?
475952
केचित् जनाः सदैव कस्यचित् उपहासं कुर्वन्ति, किं कारणं भवेत् ?
476159
अहं नासा-संस्थायां अन्तरिक्षयात्रीं कर्तुं विमानप्रवाहे रुचिः, विश्वविद्यालयस्य विमानप्रवाहे सम्बद्धः पाठ्यक्रमः च गृहीत्वा गन्तुम् अपेक्षते?
476239
क्रिस्टियानो रोनाल्डोः कति प्रतिशतं पीतं कार्डं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं स्फुटं
476499
अहं कस्मै प्रकारेण विनोदस्य भावनां धारयिष्यामि?
476551
मद्यपानं, यथा विस्की, वाइन, बीयर, च किमर्थं स्वादु भवति?
476702
ओजा सर, वजिराम् च रविः?
476748
किं भारतं कदापि विकासस्य विषये चीनं पराजययिष्यति?
477033
अमेरिकायाः कृते एकदेशं युद्धं कर्तुं प्रवृत्तुं अधिकं कठिनम् अस्ति, यथा अद्य सूचनायाः युगस्य युगस्य पूर्वम् आसीत्।
477476
लिनक्स-संयन्त्रस्य कृते कस्य लॅपटॉपस्य उत्तमं रूपम् अस्ति?
477581
"समयः धनम्" इति वक्तुम् पश्चाद् किं विचारः अस्ति?
477677
वयं काट् यान् अतीव प्रियम् आचरमहे?
478126
कः विक्रयशक्तिसू16-मध्ये प्रशासकीयप्रमाणपत्रं प्राप्तवान्?
478531
पेस-विश्वविद्यालयस्य कियत् कालः अस्ति?
478598
अहं कियत् नीलाः गोलाः (एपिडिडाइमल हाइपरटेन्शन) न लभेत?
478611
यदि कश्चित् अस्ति, तर्हि कार्यरतानां नित्यचलनमशिनानां उदाहरणानि किम् ?
478668
भवद् भ् यः सौहार्दस्य अर्थः किम् अस् ति?
478674
किमत्र अमेरिका ISIS नाशकं विनाशयितुं सर्वकार्यं करोति? यदि तदेव तर्हि ते अद्यापि विनाशिन इति किं न कथ्यते?
478876
अहं कस्मै प्रकारेण स्टक-व्यापारार्थं एल्गोरिदमं निर्मितुं शक्नोमि?
478988
भवन् तः कथं जानन् ति यत् भवतां आह्वानं किम् अस् ति?
479133
एअरबीएनबी २०१७ तमे वर्षे आईपीओ (IPO) लभते वा?
479236
मन्चेस्टर युनायटेडः वर्तमानसमूहैः सह अस्मिन् सत्रे प्रिमियर लिगं विजयी करिष्यति वा?
479374
भवता कदापि कर्त्तव्याः सर्वात् कठिनाः निर्णयः कः?
479392
अहं कथं मानसिकतया कठोरः जनः भवितुं शक्नोमि?
479576
कः प्रत्यक्षं परीक्षणद्वारा विकासं करोति?
479628
अस्य उद्धरणस्य अर्थः किम् अस्ति?
480027
मिथुनः सर्वाधिकं घृतेन चिन्हं किम् अस्ति?
480086
भवता पालतू पशुः सह कस् य क्षणात् अति भावः अभवत् ?
480097
CH3_CH_CH_CH3 CH3 CH3 इत्यस्य IUPAC नाम किम् ?
480255
पाइलटः अनुभवं कथं मापयति?
480352
"मानव" शब्दस्य "मानव" शब्दस्य च मध्ये किं भेदः अस्ति?
480444
मम दादाः अस्वस्थः अस्ति। तस्य पित्तस्य ज्वरः अस्ति। तस्य पित्तस्य केवलम् ४०% भागः कार्यम् करोति। शीघ्रं तस्य उपचारार्थं किं कुर्यात्?
480507
केरले निजी चिकित्साविद्यालयेषु कति सरकारी-अवस्थाः सन्ति?
480563
किमस्य उत्तरकोरियायाः प्रति- क्षेप्यास्त्रप्रणालीयाः प्रवर्तनस्य कृते अमेरिका-जापानयोः गुप्ततया समर्थनम् अभवत् ?
480564
किमस्य उत्तरकोरियायाः प्रति- क्षेप्यास्त्रप्रणालीयाः प्रवर्तनस्य कृते अमेरिका-जापानयोः गुप्ततया समर्थनम् अभवत् ?
480667
उत्तर आयर्लण्ड् गणराज्यम् किम् अप्रियम् भवति?
480909
वर्तमानकाले कार्यसम्पादनप्रबन्धकानां कृते कानि समस्याः प्रतीयन्ते?
481004
अहं दिनान्तरे कियत् अधिकं उत्पादकत्वं प्राप्नुयम्?
481090
डोनाल्ड् ट्रम्प् किं हसति?
481109
वैद्यकविद्यालये छात्राः कथं अध्ययनं कुर्वन्तु?
481262
गुवाहाटी-महाविद्यालये जीवनं कीदृशं वर्तते?
481378
अहं गणिते मूर्खतापूर्णानि त्रुटयः कथं न कर्तुं शक्नोमि?
481419
अहं कथं तव कुमारित्वं गमयितुं शक्नोमि?
481437
यू.सी.बर्कले-स् य पीएच.डी.स् य छात्रानां जीवनं कीदृशं भवति?
481493
अहं अवसादात् कथं बहिः आगच् छामि?
481501
बहवः जनाः हिजाबं परिधाय स्त्रियां प्रति अप्रियं कुर्वन्ति किम्?
481526
केचित् जनाः आस्ट्रेलियायाः पश्चिमदेशं कथयन्ति किम्?
481547
यदि अहं प्रतिदिनं हस्तमैथुनं करोमि?
481598
जीएम-संस्करणे वयं कति प्रगतौ आमः?
481882
नोटबंदीयाः दुष्प्रभावः कः?
481934
हिन्दीभाषायां केचन शब्दाः सन्ति, ये आङ्ग्लभाषायां अनुवादयितुं न शक्यते?
481955
मनोचिकित्सकत्वम् किमर्थम् भवति?
482221
केचित् जनाः अन्यैः उपहासं कुर्वन्ति किम्?
482402
जलस्य स्वादु कथं भवितुम् अर्हति?
482520
पठितस्य प्रयोजनं किम् ?
482825
अहं किमर्थं स्वं स्वं सुशिक्षित-वैद्यं भवितुं समर्पयामि?
482875
अहं अवसादात् कथं मुक्तः भविष्यामि? मम जीवनस्य कथाः अनवरतम् अस्ति। हृदयं विघटितम्, विभक्तः विवाहितः च (अपि विघटनस्य विचारः) ।
483090
संसारे कति सार्वजनिक-व्यवसायिक-कम्पानि सन्ति?
483159
भारतस्य चीनदेशस्य सीमायां आक्रमणं कर्त्तव्यं चेत् , काश्मीरप्रदेशस्य (चीन-अधिकृत काश्मीर) सीमायां सैनिकानां तैनातीं वर्धयितुम् अपेक्षते ?
483208
अवसादः न भवेत् किम् ?
483688
संसारस्य सर्वाधिकं परिश्रमं कस्मै वर्तते?
483690
भारत-पाकिस्तानयोः मध्ये असङ्घर्षः कदापि समाप्तः भविष्यति?
483720
भारत-इजरायले युद्धे कः विजयी भविष्यति? किम्?
483895
सौर्यविद्युतसंस्थायाः आरम्भार्थं मूलभूतानि आवश्यकताः के सन्ति?
483940
IIT-मध्ये अध्ययनेन सह प्रेमिकायाः सहवासः कस् मात् इव भवति?
484251
अहं गमिता अस्मि। अहं किं करोमि?
484313
भवतः कासस्य कः श्रेष्ठः चित्रः अस्ति?
484333
कस्य लक्षणं भवति?
484409
अहं चारवर्षाणि यावत् सैनिकाः सेवाम् अकरोमि, मम कोलेज-डिग्री अपि न अस्ति। अहं पायलटः भवितुं किं करणीयम्? वायुसेनायां सम्मिलिताः नौसेनायाः?
484494
सी++ इत्यनेन कम्पाइलरस्य निर्माणं कथं करिष्यामि?
484577
खलिफा अल-बग्दादी इत्यस्य अर्थः किम् आसीत् यत् ISIS-आदिभिः कुरान-सुन्ना-ग्रन्थेषु न किञ्चित् प्रतिषिद्धं कृतम् अस्ति?
484617
आदमः द एन्जेलोः क्वोरायाः प्रारम्भिककालस्य समये भवतः कानि समस्याः आसन् ?
484619
मानवस्य मूत्रं एसिडयुक्तं वा क्षारयुक्तं भवति? तस्य पीएच-लक्षणं किं प्रभावितं करोति?
484646
किमपि शल्यक्रिया एङ्क्लोसिन्ग् स्पाण्डीलिट्स् रोगस्य कृते अस्ति?
484774
अस्माकं समयस्य अनुभूतिः कथं भवति?
484842
एच.आइ.वी. एड्सस्य च रोगस्य उपचारं प्राप्तुं कियत् एव कठिनम् अस्ति?
484846
संयुक्तराज्यं कि इरान् प्रति युद्धं करिष्यति?
484927
क्लिट्सेन्सस्य कृते कार्यं करोषि?
485054
क्वोरस्य जनाः उदारवादिनः विषये अव्यवहारिकानि प्रश्नानि कुर्वन्ति किम्?
485235
भवन् तः युद्ध-यन्त्रं कथं निर्मिष्यन् ति?
485299
कस्यचित् कम्पनेन कार्यकारी-अध्यक्षः आवश्यकः?
485368
निद्रा मां विघ्नयति। अहं निद्रां गन्तुं न शक्नोमि, यतः अहं भयभीतः अस् मि। अहं कथं इदं पारयिष्यामि?
485416
अमेजन.कॉम् अमेजन-एडब्लूएस-प्रयोगं करोति वा?
485445
चायस्य स्वादु कथं प्राप्तुं शक्यते?
485496
उत्तरकोरीयायां के प्रकारस्य सङ्गीतस्य श्रवणं भवति?
485511
वैद्यः रोगीभिरपि दोषं मन्यते?
485535
यदि भवता कालान्तरे यात्रा कर्तुं शक्यते तर्हि भवता १२ वर्षस्य स्वयमेव किं कथयितुम् अर्हति?