_id
stringlengths 6
8
| text
stringlengths 76
9.73k
|
---|---|
MED-5327 | उद्देश्यः किशोरवस्थायाः प्रारम्भिककाले आहारस्य तथा मानसिकस्वास्थस्य सम्बन्धस्य अध्ययनम्। विधिः पश्चिमी आस्ट्रेलियायाः गर्भावस्था-समूहस्य (रेन) अध्ययनम् १९८९-१९९२ यावत् वर्षानां मध्ये २९०० गर्भावस्थायाः सम्भावित-अध्ययनम् अस्ति । १४ वर्षस्य वयसि (२००३-२००६; n=१३२४) बालव्यवहारस्य चैकलिस्टं (Child Behaviour Checklist (CBCL)) आचारस्य (मानसिकस्वास्थ्यस्य स्थितिः) आकलनार्थं प्रयुक्तम्, उच्चतरं स्कोरं घटतरं व्यवहारं प्रतिपादयति स्म । द्विविधं आहारं (पश्चिमं च स्वस्थम्) कारकविश्लेषणं च आहारसमूहस्य सेवनं च २१२-पदार्थानां आहार आवृत्तिप्रश्नेष्व् अनुमानं कृत्वा निर्दिष्टम् । आहार-रूपं, खाद्य-समूह-उपभोगं, व्यवहारं च १४ वयसि सम्भाव्य-संशोधन-कारकेभ्यः समायोजनानन्तरं सामान्य-रेखा-आदर्शनेन सम्बन्ध-विश्लेषणं कृतम्: कुल-ऊर्जा-उपभोगः, शरीर-मासा सूचकांकः, शारीरिक-क्रिया, स्क्रीन-उपयोगः, परिवार-संरचना, आय-कार्य-प्रणाली, लिङ्ग-प्रवृत्ति, गर्भावस्थायां मातृशिक्षा च। परिणामः उच्चतरः समग्रः (b=2.20, 95% CI=1.06, 3.35), अन्तर्मुखी (निवृत्तः/अवसादग्रस्तः) (b=1.25, 95% CI=0.15, 2.35) तथा बाह्यमुखी (अपराधीः/आक्रामकः) (b=2.60, 95% CI=1.51, 3.68) CBCL स्कोरः पश्चिमदेशस्य आहारप्रणालीः, टेकवे अन्नपदार्थानां, मिठाद्यानां, लालमांसानां च अधिकं उपभोगः च लक्षणीयतया संबद्धः आसीत् । वर्त्तमानानां गुणानां सुधारेण अधिकं पर्णयुक्तं हरितभक्ष्यं ताज्यं फलं च (स्वस्थप्रकरणस्य घटकानि) उपभोगं कृतम् । निष्कर्षः एतेन निष्कर्षैः दर्शितम् यत् पाश्चात्यदेशस्य आहारस्य कारणात् किशोरानां व्यवहारः खराबः भवति। नव्यफलानि, पर्णानि च अधिकं खादन्ति चेत् व्यवहारस्य परिणामः उत्तमः भवति । |
MED-5328 | अन् वेषणम् - एड्वन्टिस्ट् हेल्थ स्टडी-२-याः कालेषु च न अश्वेतानां च सहभागिनां मध् यरोगाः च आहारस्य सम्बन्धः। पद्धतयः परिणामः अमेरिका-कनाडा-देशयोः १५,२०० पुरुषः २६,१८७ च स्त्रियाः (१७.३% कालेन) मधुमेह-रोगं न लब्धवन्तः जनसांख्यिकीय-मानव-विज्ञान-जीवन-शैली-आहार-सूचनाः च उपदिष्टवन्तः। प्रतिभागिनः शाकाहारी, लक्टो ओवो शाकाहारी, पेस्को शाकाहारी, अर्धशाकाहारी वा शाकाहारी न भवितुम् (समीक्षा- समूहः) इति समूहीकृतः। द्वे वर्षे एकं अनुवर्ती प्रश्नावली मधुमेहस्य विकासस्य सूचनां प्राप्तवती । मधुमेहस्य प्रकरणेषु ०.५४% शाकाहारी, १.०८% लक्टो ओवो शाकाहारी, १.२९% पेस्को शाकाहारी, ०.९२% अर्धशाकाहारी, २.१२% नानशाकाहारी च सम्मिलिताः। कालेषु कालेषु तुल्यम् अधिकम् जोखिमम् आसीत् (असमानता अनुपातः [OR] १,३६४; ९५% विश्वास- अन्तरालः [CI], १,०९३- १,७०२) । वय्कः, लिङ्गः, शिक्षा, आय, टेलिभिजन द्रष्टव्यता, शारीरिक क्रिया, निद्रा, मद्यपान, धूम्रपान, बीएमआई च अनुक्रमेण बहुविधं लॉजिस्टिक रिग्रेशन विश्लेषणम् कृतम्, शाकाहारी (OR 0. 381; 95% CI 0. 236- 0. 617) लॅक्टो ओवो शाकाहारी (OR 0. 618; 95% CI 0. 503- 0. 760) अर्धशाकाहारी (OR 0. 486, 95% CI 0. 312- 0. 755) च च शाकाहारीनां तु मधुमेहस्य जोखिमः न्यूनः आसीत् । न च कालोपभोगिनां मध्ये शाकाहारी, लक्टो ओवो, अर्धशाकाहारी आहारः मधुमेहात् रक्षात्मकः आसीत् (OR 0. 429, 95% CI 0. 249- 0. 740, OR 0. 684, 95% CI 0. 542- 0. 862; OR 0. 501, 95% CI 0. 303- 0. 827); कालोपभोगिनां मध्ये शाकाहारी आहारः शाकाहारी, लक्टो ओवो, शाकाहारी च (OR 0. 304, 95% CI 0. 110- 0. 842; OR 0. 472, 95% CI 0. 270- 0. 825) । यदा BMI- इम् विश्लेषणात् बहिः अकरोत् तदा एते सम्बद्धानि दृढानि जातानि। निष्कर्षः शाकाहारी आहारः (शाकाहारी, लैक्टो ओवो, अर्ध- शाकाहारी) मधुमेहस्य घटनायां महत्वपूर्णं स्वतन्त्रं घटं दर्शयति । कालेषु च शाकाहारभोजनैः सह सम्बद्धस्य संरक्षणस्य परिमाणं काले जातीयतायाः सह सम्बद्धस्य अतिव्यापी जोखिमस्य इव महत् आसीत् । |
MED-5329 | उद्देश्यः हृदयविकाराणां जोखिमस्य कारकस्य परिवर्तनस्य विषये कट्टरतरं शाकाहारी, अति-लव-लवणयुक्त आहारस्य प्रभावं प्रदर्शयितुं अयं अध्ययनः कृतः। पद्धतिः: पञ्चशतपुरुषान् स्त्रीगणान्, १२ दिनानि अतिव्यापकम् एकस्मिन् निवासकार्यक्रमे भागिनः, अध्ययनं कृतवन्तः। अस्मिन् कार्यक्रमे आहारपरिवर्तनम्, मध्यम व्यायामम्, तणावप्रबन्धः च चिकित्सालयस् य स्वास्थ्यकेन्द्रेषु सम्पादितम् आसीत् । परिणामः - अल्पावधिपर्यन्तम् हृदयविकाराणां जोखिमस्य कारकानां सुधारः अभवत्, कुलशरीर- कोलेस्टरोलस्य औसत- घटः ११% (p < 0. 001) रक्त- दरी ६% (p < 0. 001) च भारस्य घटः पुरुषानां कृते २. ५ किलोग्रामम्, महिलाणां कृते १ किलोग्रामम् च अभवत् । रक्तस्रावत्रिग्लिसरादिः वृद्धिः न अभवत्, केवलं द्वयोः उपसङ्घयोः स्त्रियां वयसः > अथवा = ६५ वर्षं, रक्तस्रावत्रिग्लिसरादिः < ६.५ mmol/ L, तथा ५०- ६४ वर्षयोः स्त्रियां रक्तस्रावत्रिग्लिसरादिः ५.२- ६.५ mmol/ L इत्यनेन आरम्भिकः। ६६ जनाः उच्च- घनत्वयुक्त- लिपोप्रोटीन- कोलेस्टरोलम् १९% घटयन् । निष्कर्षः - अन्नादिभोजनं, शरीरस्य वसायाः न्यूनता, जीवनशैली परिवर्तनं, व्यायामम्, वजनम् च, रक्तस्य कोलेस्टरोलस्य तथा रक्तस्य दबावस्य च घटनाय प्रभावशाली मार्गः वर्तते। |
MED-5330 | यद्यपि सीरम कोलेस्ट्रोलः हृदयधमनरोगस्य जोखिमस्य च मध्ये सुप्रसिद्धं सम्बन्धं अस्ति, तथापि एषा सम्बन्धस्य वैयक्तिक- राष्ट्रीय- भिन्नतायाः कारणात् अन्योऽपि कारकानि एथेरोजेनेसिस- प्रक्रियायां सहभागितां कुर्वन्ति इति सूचितम् । उच्च-मात्राभोजनसम्बद्धं त्रिग्लिसराइड-समृद्धं लिपोप्रोटीनं अपि एथेरोजेनिकं भवति इति अनुमानं कृतम् । अन्वयः - त्रिकाल- ग्लिसराइड- समृद्धानां लिपोप्रोटीनानां भोजनानन्तरं अन्तःस्थल- कार्यस्य प्रत्यक्षप्रभावस्य मूल्यांकनार्थं एथेरोजेनेसिसस्य प्रारम्भिक कारकस्य - १० स्वस्थ- सामान्य- कोलेस्टेरोलेमिक- स्वैच्छिकानां अध्ययनं पूर्वं च ६ घन्टां यावत् एकवारं उच्च- व निम्न- वसायुक्त भोजनं (९०० कैलोरी; ५० ग्रॅम वसा, क्रमशः) कृत्वा च कृतम् । अन्तःस्थलक्रियाः प्रवाह- मध्यस्थीकृत- वासोक्रियतायाः रूपे, 7. 5 मेगाहर्ट्ज अल्ट्रासाउण्ड- प्रयोगेन ब्राचियल- धमन्यां आर्म- धमन्यस्य आवरणस्य 5 मिनटं पश्चात् 1 मिनटं प्रतिशतं धमन्यस्य व्यासपरिवर्तनं कृतम् । सीरमस्य लिपोप्रोटीनं च ग्लुकोजं भोजनपूर्वं तथा भोजनानन्तरं च २- ४ घटे निर्धारितम् । सीरमत्रिग्लिसराइडस् 94 +/- 55 mg/ dl पूर्व- मध्याह्नेभ्यः 147 +/- 80 mg/ dl- इत्येतत् प्रति वृद्धिं कृतवान् । द्रव्यप्रवाह- आश्रित- वासो- क्रियाशीलता पूर्व- मध्याहारे २१ +/- ५% तः क्रमशः २, ३, ४ घन्टेभ्यः उच्च- वसायुक्त- भोजनात् ११ +/- ४%, ११ +/- ६% तथा १० +/- ३% एव घटत (सर्वतः p < 0. ०५, न्यून- वसायुक्त- भोजनस्य आंकडानां तुल्यम्) । कमलद्रव्ययुक्तभोजनानन्तरं लिपोप्रोटीनानां वा प्रवाह- मध्यस्थीकृत- वासोअक्रियतायां किमपि परिवर्तनं न अवलोकितम् । उपवासकाले निम्न- घनत्वे लिपोप्रोटीन- कोलेस्टरोलस्य पूर्व- पाण्डीय- प्रवाह- मध्यस्थतायुक्तं वासो- क्रियाशीलतायाः विपरीतसम्बन्धः (r = - ०. ४७, p = ०. ०४) आसीत्, किन्तु त्र्यग्नीलसर्पि- स्तरं न आसीत् । २,३,४ तासां पश्चात् भोजनान्तरप्रवाह- मध्यस्थिता रक्तवाहिनी- क्रियायाः माध्यमाभिवर्तनं २ तासां पश्चात् सीरम- त्र्यग्लिसेरिड्- द्रव्य- परिमाणस्य परिवर्तनाय सह संबन्धितः (r = - ०.५१, p = ०.०२) । एते परिणामः प्रदर्शयन्ति यत् एकं उच्च-मृदुभोजनं क्षणिकं अन्तःस्थलक्रियाम् अपां करोति । एतेषां निष्कर्षानां आधारं एकं संभाव्य प्रक्रिया अस्ति यत् उच्च-मृदु-आहारं कोलेस्टरोल-परिवर्तनात् पृथक् एव एथेरोजेनिकः भवति । |
MED-5331 | इदानीं विश्वव्यापी स्वास्थ्यपरिवर्तनं प्रचलति। नानारोगाणां भारः विकासशीलदेशेषु तीव्रतया वर्धते, जीवनशैलीषु परिवर्तनानां कारणं बहुशः भवति। तंबाकू-प्रयोगे शारीरिकक्रियायां परिवर्तनं कृत्वा, आहार-व्यवहारे अपि महत् परिवर्तनं भवति, यस् य कारणात् नन् ट्रान्समिसिन्ट् रोगाणां वर्धमानः प्रकोपः वर्धते। अतः वैश्विकजनस्वास्थ्यस्य महत् चुनौतीः एव वर्तते यत् एनसीडी-प्रतिकारस्य प्रभावार्थं आहार-पोषण-प्रवृत्तिः कथं प्रभासितुं शक्यते। द्वितीयविश्वयुद्धात् पश्चात् फिनल्याण्ड्देशे स्वास्थ्यपरिवर्तनं शीघ्रं अभवत्, हृदयरोगाणां कारणात् मृत्युः अपि अत्युच्चः आसीत् । उत्तरकरिलियाप्रकल्पः १९७२ तमे वर्षे समुदाय-आधारितः, ततः राष्ट्रीयः च कार्यक्रमः अभवत्, येन हृदयरोगस्य निवारणार्थं आहारं तथा जीवनशैलीं च प्रभावयितुं शक्नोति। तयोः हस्तक्षेपस्य प्रबलः सैद्धांतिक आधारः आसीत्, व्यापकः रणनीतयः च प्रयुक्ताः आसन् । समुदायस्य व्यापकसंस्थायाः, जनानां च प्रबलः सहभागिताः च प्रमुखानि तत्वानि आसन् । मूल्यमापनं दर्शयति यत् आहारः (विशेषतः वसायाः उपभोगः) कथं परिवर्तितः अस्ति, एवं ये परिवर्तनानि जनसङ्ख्यायाः सीरम कोलेस्टरोलस्य तथा रक्तचापस्य स्तरस्य च महत् घटं कृतवन्तः सन्ति। १९७१ तः १९९५ पर्यन्तम् कार्यक्षमवृद्धेषु जनसङ्ख्याषु हृदयरोगादिमृत्युदरः उत्तरकरिलियादेशे ७३% तथा देशे ६५% घटः अभवत् इति अपि अस्य अध्ययनस्य परिणामः आसीत् । फिनल्याण्डः औद्योगिक देशः अस्ति, किन्तु उत्तरकरिलियायाः ग्रामीणक्षेत्रे सामाजिक-आर्थिक-स्तरः न्यूनः आसीत्, १९७०-८० तमे वर्षेषु सामाजिक-समस्याः बहवः आसन् । अस्य परियोजनायाः आधारः स्वल्पमूल्यस्य हस्तक्षेपस्य कार्यक्रमाः आसन्, यत्र जनानां सहभागितायाः समुदायसंस्थाणां च प्रमुखं भूमिका आसीत् । समुदायस्य व्यापकः हस्तक्षेपः अन्ततः राष्ट्रीयकार्यक्रमाणां समर्थनं प्राप्तवान् - तज्ज्ञानां मार्गदर्शकानिर्देशैः, सञ्चारमाध्यमाणां कार्यक्रमाणां सहकार्याणि, उद्योगस्य सहयोगः च। विकासशीलदेशेषु अपि पोषणसम्बन्धी कार्यक्रमेषु समानं सिद्धान्तं प्रयुक्तुं शक्यते, यच्च स्थानिकपरिस्थितिषु अनुकूलं भवेत् । अस्मिन् लेखे उत्तरकरिलियाप्रकल्पस्य अनुभवस्य चर्चा कम-औद्योगिक-प्रगत-देशानां आवश्यकतायाः प्रकाशने कृतः अस्ति, तथा च केचन सामान्य-अनुशंसाः कृतानि सन्ति । |
MED-5332 | ग्यास्ट्रोइंटेस्टाइनल- सूक्ष्मजीविकाः लघु- शृङ्खलाः फैटी एसिडस्, विशेषतया ब्युटीरेटस्, उत्पादयन्ति, ये कोलनस् , प्रतिरक्षा- कार्यम्, तथा उपजापदी नियमनं च प्रभावितं कुर्वन्ति । बुटीराट्-उत्पादनस्य विषये पोषणस्य तथा वृद्धस्य प्रभावस्य आकलनार्थं, बुटीराट्-उत्पादकानां क्लस्ट्रिडियम क्लस्टरस् इल्-वि च एक्स-१-ए-ए-प्रमुखानां क्लस्ट्रिडियम क्लस्टरस् इल्-वि च जनसङ्ख्यापरिवर्तनं तथा बुटीराट्-उत्पादकानां बुटीराट्-उत्पादकानां बुटीराट्-कोए-एसिटाट्-कोए-ट्रान्सफेरैस् जननियमस्य विश्लेषणं कृतम् । युवाः स्वस्थः सर्वभक्षकः (२४ ± २.५ वर्ष), शाकाहारिणः (२६ ± ५ वर्ष) वृद्धः (८६ ± ८ वर्ष) सर्वभक्षकः च निष्कासनं प्रति नमुनाः परीक्षितवन्तः । आहारं जीवनशैली च प्रश्नावली- आधारीत- साक्षात्कारैः एव मूल्याङ्कितानि। वृद्धेषु बुटीरिल- कोएः एसिटेट- कोए- ट्रान्सफेरैस् जीनस्य प्रतियां युवां सर्वभक्षकाः (पी=०.०१४) अपेक्षायाः लक्षणीयतया न्यूनानि आसन्, तद्यथा शाकाहारीषु प्रतियां सर्वाधिकानि (पी=०.०४८) आसन् । रोसेबुरिया/युबॅक्टेरियम रेक्टल एसपीपी-संबद्धे बुटिरिल-कोएः एसिटेट कोए-ट्रांसफेरैस जीन-भिन्नस्य पिघलना-क्रमेण तापन-घटितत्वम् । वृद्धाणां तुल्यम् एव शाकाहारीनां मध्ये भिन्नता लक्षणीयम् आसीत् । वृद्धानां समूहस्य तु Clostridium XIVa क्लस्टरः शाकाहारीनां (P=0. 049) सर्वेषु (P< 0. 01) समूहानां च मध्ये अधिकः आसीत् । वृद्धानां जठर-अन्तर्गृह-सूक्ष्मजीवानां मध्ये ब्यूटीरेट-उत्पादनस्य क्षमतायाः घटः भवति, यस्मात् अपभ्रंशात्मक-रोगानां खतराः वर्धते । एते परिणामः सूचितं यत् ब्युटिरिल-कोएः एसिटेट-कोए-ट्रांसफेरैस् जीनः जठराशय-अन्तर्गृहस्थानाम् सूक्ष्मजीवानां कार्यस्य मूल्यवान् मार्करः अस्ति । © २०११ युरोपेय सूक्ष्मजीवविज्ञानसमाजानां सङ्घः प्रकाशकः ब्लेक्वेल् प्रकाशकसंस्था लिमिटेड। सर्वाधिकारः सुरक्षितः। |
MED-5333 | पृष्ठभूमौ/लक्ष्यः शाकाहारः अनेकरोगानां निवारणार्थं प्रसिद्धः किन्तु कार्बोहाइड्रेट्-मात्रावस्थायाः संतुलनं, वसावस्थायाः चलनं, कोलाजेन-संश्लेषणं च प्रभावितुं शक्नोति। अस्मिन् अध्ययने सर्वभक्षकाः शाकाहारीयानाश्च मौखिकशरीराणि प्रतिपादयन्ति। पद्धतिः - कार्टिटिन् ट्रान्सपार्टर OCTN2, यकृत CPT1A, गैर यकृत CPT1B कार्टिटिन् पाल्मिटोयल् ट्रान्सफेरैस तथा कोलेजन (CCOL2A1) इत्यस्य कार्टिटिन् ट्रान्सपार्टर OCTN2 इत्यस्य mRNA स्तरस्य विश्लेषणार्थं मात्रात्मकं रिवर्स ट्रान्सक्रिप्टेस् पोलीमरेस् चेन रिएक्शन् (Quantitative reverse transcriptase polymerase chain reaction) प्रयोगः कृतः । परिणामः - शाकाहारीनां मध्ये कार्बोहाइड्रेट्-भोजनं परम्परागतभोजन-प्रथायाः सह स्वयंसेविकाणां तुल्यम् अधिकम् आसीत् (+२२%) । इदम् CPT1A (+ ५०%) OCTN2 (+ १०%) च लक्षणीयम् उत्तेजनाय सह संबद्धम् आसीत्, तथा कोलेजनसंश्लेषणम् (- १०%) घटितम् आसीत् । निष्कर्षः एते नवप्रकरणेन प्राप्ताः निष्कर्षः वसामयी पदार्थानां चयापचयस्य परिवर्तनं शाकाहारीनां शरीरस्य कोलेजनसंश्लेषणं च घटं च सम्बन्धं दर्शयति, यानि वृद्धावस्थायां अपि भूमिकां कर्तुं शक्नुवन्ति। प्रतिलिपि अधिकारः २००८ एस. कार्गर एजी, बासेल। |
MED-5334 | ननु तामसाम्पर्यम्, त्र्यप्-फेन-समृद्धं अखण्डं प्रोटीनं औषध-वर्गस्य त्र्यप्-फेन-समृद्धस्य विकल्परूपेण न दृष्टम् आसीत् यतः प्रोटीनं बृहत् तटस्थ-अमीनो-अम्लानि (LNAAs) अपि धारयति यानि रक्त-मस्तिष्क-प्रकोपेन पारम् अनया स्थानानां प्रतिस्पर्धां कुर्वन्ति । अद्यतनैः प्रमाणैः ज्ञातम् यत् यदा डि-ऑइल् कदम्बबीजम् (अथवा लगभगम् २२ मिग्रस् प्रति ग्रामम् प्रथिने युक्तः त्रिपोतफणस्य समृद्धः स्रोतसः) ग्लुकोजः (एक् कार्बोहाइड्रेट् यं प्रतिद्वन्द्वी एल.एन.ए. एस्. -अस्य सीरम-स्तरं नीचयति) सह मिलितम् भवति तदा औषध-श्रेणीया त्रिपोतफणस्य समानं क्लिनिकल-प्रभावं लभ्यते । सामाजिकभयापहारे (सामाजिकभयापहारे इति च ज्ञायते) पीडितायां चिन्तायाः वस्तुनिष्ठं तथा विषयिकं मापनं द्वैध- अन्धा, प्लेसिबो- नियन्त्रित, क्रॉसओवर- अध्ययनस्य भागं कृत्वा अध्ययनसत्रेषु १ सप्ताहं वाश- आउट- कालस्य अन्तर्गतं उत्तेजक- प्रत्युत्तरम् चिन्तायाः परिवर्तनं मापयितुं कृतम् । विषयाः प्राक् प्राक् निक्षिप्य (i) प्रोटीनस्रोतस्य ट्रिप्टोफेनस्य (डि- तैलयुक्ताः कपूरबीजाः) कार्बोहाइड्रेट्- मिश्रणात् वा (ii) कार्बोहाइड्रेट्- एकान्ततया उपभोगं कर्तुं प्रयुक्ताः। एकसप्ताहं यावत् प्रथमं सत्रं समापन्नोत्, तदा पुनः अनुवर्ती सत्रं समापन्नोत्, तत्र प्रथमं सत्रं प्रति विपरीतं उपचारं कृतम्। सर्वेषु सप्तषु अध्ययनस्य प्रारम्भकालेषु २- सप्ताहस्य अभ्यासविधिः पूर्णः आसीत् । कार्बोहाइड्रेट् युक्तं प्रथिने स्त्रोतः ट्रिप्टोफेनम्, किन्तु केवलं कार्बोहाइड्रेट् न, चिन्तायाः वस्तुनिष्ठं मापनं कर्तुं महत्वपूर्णं सुधारं कृतम् । उच्चं ग्लिसिमिककार्बोहाइड्रेट् युक्तं प्रथिनात् निर्मितं त्रिपोफन् सामाजिकभयादिभिः पीडयितॄणां कृते चिन्तामणिनाशकं भवति । |
MED-5335 | त्रिषु नन्व् उपक्रम-नियन्त्रण-अध्ययनैः निष्कर्षः प्राप्तः यत् प्राणिनां वसाः अथवा कोलेस्टरोलः उच्चैः स्तरैः आहारं कुर्वन् पार्किन्सन-रोगस्य (पीडी) जोखिमम् महत् रूपेण वर्धते; किन्तु वनस्पति-वसाः जोखिमं वर्धयन्ति इति न प्रतीतम् । यद्यपि पीडी-रोगस्य वृद्धिसंबन्धित-प्रसारण-दरः यूरोप-अमेरिका-देशयोः सर्वत्र एकसमानः वर्तते, तथापि उप-सहारा-क्षेत्रेषु अश्वेत-अफ्रिका-देशीयाः, ग्रामिण-चिनियाँ, जापानी च, येषां आहारः शाकाहारी अथवा अर्धशाकाहारी वर्तते, तेषां दरः अत्यल्पः दृश्यते । अस्मिन् काले काले काले काले जनाः पी.डी. रोगस्य जोखिमं कमं कुर्वन्ति। सर्वेषां निष्कर्षणाणां आधारं इदं वर्तते यत् शाकाहारी आहारः पीडी-रोगस्य विषये विशेषेण रक्षात्मकः भवति । तथापि, तेषु इदम् न ज्ञायते यत् पशुवृष्टिः, पशुवृष्टिः, पशुरसेन सम्बद्धः संयुगः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः, पशुवृष्टिः। कैलोरी प्रतिबन्धः ननु न्यूरोटोक्सिन्स्-प्रतिकारात् चूहानां केन्द्रिय डोपामिनर्जिक् न्यूरोन्स्-संरक्षाय प्रवर्तते, किमपि अंशतः ताप-शोक-प्रोटिन्स्-प्रतिकारात् । पीडी-रोगस्य उपचारार्थं शाकाहारी आहारः लाभकारीः भवति, यतः सः जीर्णोद्धारित डोपामिनर्जिक-न्यूरोन्स्स्स् हानम् धीमयति, अतः सिंड्रोम् प्रगतिः धीमयति। पिडीरोगिणां कृते शाकाहारः अपि लाभकारी भवेत्, यतो हि रक्त-मस्तिष्क-प्रकोपेण एल-डोपायाः परिवहनं कर्तुं रक्त-मस्तिष्क-प्रकोपेण च सहकार्यं भवति। प्रतिलिपि अधिकारः २००१ Harcourt Publishers Ltd. |
MED-5337 | किंचित् अपि, अस् य विषये न किमपि प्रमाणं विद्यते यत् अस् य परिवर्तनानां प्रभावः किमपि न भवति। अतः वयम् एकवर्षे पश्चात् प्रोस्टेट- विशिष्ट- प्रतिजन (PSA) - परिकल्पित- जीवनशैली- परिवर्तनानां प्रभावं, उपचारप्रवृत्तिं, तथा सीरम- उत्तेजितं LNCaP- कोशिकावृद्धिकरं, प्रारम्भिक- प्रोस्टेट- कर्करोगाः पुरुषैः परीक्षितवन्तः। पदार्थः च पद्धतिः: रोगिणां भर्नाः केवलं तेषु पुरुषासु सीमितः आसीत्, येषु कस्यचित् पारंपरिकचिकित्सायाः उपभोगं न कर्तुं निर्णीतम् आसीत्, येन अनौपचारिकं अवसरं प्राप्तम् यत् किमपि हस्तक्षेपं न कुर्वन्, अनियमितं नियंत्रणं कुर्वन्, विकिरणचिकित्सा, शल्यचिकित्सा अथवा एंड्रोजेन- वंचितचिकित्सा इत्यादयः हस्तक्षेपानां भ्रमितप्रभावान् परिहारयितुं। सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९३ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः सर्वेषु ९४ जनाः परिणामः प्रयोगसमूहस्य कस्यापि रुग्णाः न, किन्तु ६ रुग्णाः सामान्यचिकित्सां प्राप्य PSA- र्- वृद्धिः या रोगस्य प्रगतिः यावत् चुम्बकीय- अनुनाद- प्रतिबिम्बणम् अकुर्वन् । प्रायोगिकसमूहस्य मध्ये पी. एस. ए. ४% घटः किन्तु नियंत्रणसमूहस्य मध्ये ६% वृद्धिः अभवत् (पी = ०. ०१६) । LNCaP प्रोस्टेट कर्करोगाणां कोष्ठिकाणां वृद्धिः (अमेरिकन् टाइप कल्चर कलेक्शन्, मानसस, वर्जीनिया) प्रयोगादि समूहस्य सेरमद्वारा नियंत्रणसमूहस्य तुल्यतया प्रायः ८ गुणाः अधिकतया निवारितः (७०% विरुद्ध ९%, p < ०.००१) । द्रव- PSA- र् एवं LNCaP- कोशिका- वृद्धिः च परिवर्तनं आहार- जीवनशैली- परिवर्तनस्य स्तरस्य सह महत्त्वपूर्णरूपेण संबद्धम् आसीत् । निष्कर्षः जीवनशैलीषु तीव्रतरं परिवर्तनं पुरुषानां मधुर-प्रस्थ-कैंसरस्य प्रारम्भिक-प्रगतिं प्रभावितं कर्तुं शक्नोति । अन्वेषणं च दीर्घकालिनं अनुगमनं च आवश्यकम् अस्ति । |
MED-5338 | सारम्भूतः पृष्ठभूमौ च लक्ष्यं उन्नतस्य दीर्घकालीने मृगौलाध्यायस्य (CKD) रोगिणः क्षीरसन्तुलनं भवति, किन्तु क्षीरसन्तुलनं सामान्यमात्रायां भवति, किन्तु क्षीरसन्तुलनं सामान्यमात्रायां भवति, यतोहि क्षीरसन्तुलनं सामान्यतया क्षीरसन्तुलनं भवति, यतोहि क्षीरसन्तुलनं सामान्यतया सामान्यमात्रायां भवति, यतोहि क्षीरसन्तुलनं सामान्यतया सामान्यमात्रायां भवति, यतोहि क्षीरसन्तुलनं सामान्यमात्रायां भवति, यतोहि क्षीरसन्तुलनं सामान्यमात्रायां सामान्यमात्रायां भवति। आहारात् फॉस्फेटस्य सेवनं 800 मिग्रॅम् प्रतिदिवसे प्रतिबन्धयितुं अनुशंसाः कृतानि। तथापि, फॉस्फेटस्य प्रोटीनस्रोतः अपि महत्त्वपूर्णः भवति । रचना, परिदृश्य, सहभागी, तथा मापनम् अस्मिन् अध्ययने नवनवानां रोगिणां मध्ये एकं क्रॉसओवर परीक्षणं कृतम्, यस्मिन् ३२ मिलीलीटरं प्रति मिनटं एव औसतं अनुमानं GFR आसीत्, येन शाकाहारी आहारं मांसयुक्त आहारं च क्लिनिकल अनुसंधान कर्ताभिः तैयारं समकक्ष पोषकद्रव्येण सह प्रत्यक्षं तुलनायितुं शक्यते। प्रत्येकं सप्तदिनाम् आहारकालस्य अन्तिमं २४ घन्टेषु, विषयाः एकं शोधकेन्द्रम् आगतवन्तः, मूत्रं रक्तं च च् वारंवारं निरीक्षितवन्तः । परिणामः एकसप्ताहस्य शाकाहारी आहारस्य परिणामः सीरमस्य फॉस्फोरस- स्तरस्य घटः तथा FGF23- स्तरस्य घटः इति दर्शितम् । निद्रावस्थायां रक्तस्य फास्फोरस्, कैल्शियमस्, पी.टी.एच.स्, मूत्रस्य फास्फोरस् च भिन्नता दृश्यते, तथापि शाकाहारी आहारस्य मांसयुक्त आहारस्य च मध्ये महत्वपूर्णं भिन्नता दृश्यते । अथातः २४ घन्टेषु फलस्रस्य अपूर्व निष्कासनं २ घन्टेषु मूत्रसंचयनं नानाभक्षणाभ्यासेन सह संबन्धितः किन्तु मांसभ्यासेन सह न। निष्कर्षः सारं, अस्मिन् अध्ययने प्रतीयते यत् प्रोटीनस्य स्रोतः CKD रोगिणां मध्ये फॉस्फोरस होमियोस्टैसिस् उपरि महत्त्वपूर्णः प्रभावः करोति । अतः CKD रोगिणां आहारसम्बन्धी परामर्शेषु न केवलं फॉस्फेटस्य मात्रायाः, अपितु फॉस्फेटस्य प्राप्तिः करणीया अस्ति, अतः प्रोटीनस्य स्रोतः अपि सूचितः भवेत् । |
MED-5339 | ननु, इत्थं विचार्यते यत् इश्चेरिचिया कोली-महामृगः मूत्रमार्ग-संक्रमणम् (यूटीआई) उत्पद्यते मांस-पशु-सङ्ग्रहाद् । इ. कोलिः पशुभ्यः, मांस- रोगिभ्यः, यू. टी. आई. रोगिभ्यः च प्राप्तः अस्ति वा न इति अध्ययनम् अकरोत् । यूटीआई रोगिणः, समुदायनिवासिनः मानवाः, ब्रॉयलर चिकन मांसः, पोर्कः, ब्रॉयलर चिकन च पूर्वमेव अष्टादश विषाणूजनौपजातिः प्रदर्शनीयानि इति पूर्वमेव ज्ञातानि, लगभग ३०० जीनानां सूक्ष्म- रेख- अवलोकनद्वारा, क्लोनल सम्बन्धितायाः कृते PFGE- य द्वारा विविध्यम् कृतम् । नवः पृथक्कृतः चलनम् अकरोत्, च चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलनम् चलन यूटीआइ च समुदाय-निवासि मानवजातिः मांसजातिभिः सह क्लोनलरूपेण निकटतया सम्बद्धः आसीत् । अनेकेषु मानवजातिषु अपि क्लोनल्-सम्बन्धः आसीत् । मूत्र, मूत्रपिण्ड, वृक्कसंवर्धनम् च सकारात्मकं प्राप्त्वा यूटीआई- मॉडलेषु सर्वेषु नवसु पृथक्पदानां उत्पत्तिः निरपेक्षम् आसीत् । अपि च, समानं जीनप्रोफाल् असि पृथक्कृतानां विषये मूत्रे, मूत्राशयस्य तथा किडनीषु समानं जीवाणुगणनं प्राप्तम्। अस्मिन् अध्ययने मांसस्य च मानवानां इ. कोलि-संबन्धः प्रतिपादितः, यानि यूटीआईः जन्तुरोगः इति ठोसानि प्रमाणानि ददति। समुदायनिवासिनः मानव- यूटीआई- पृथक्कृतानां मध्ये निकटः सम्बन्धः एकं बिन्दु- स्रोतस्य प्रसारं सूचयितुं शक्नोति, यथा - दूषितं मांसं च । |
MED-5340 | एशियादेशे शाकाहारः सर्वसामान्यः आहारप्रवृत्तिः अस्ति । अत्रापि, शाकाहारीभोजनस्य ग्रहणं अनेकेषु स्वास्थ्यप्रदानादिषु कारकानां न्यूनतायाः कारणं भवति। यद्यपि शाकाहारस्य रक्तशाकादिप्रणालीषु कियत् उल्लेखनीयप्रभावः अस्ति, तथापि नेफ्रोलॉजिकलप्रणालीषु तस्य प्रभावः स्पष्टं न भवति । मृगौलादि- कार्यस्य परिमाणं २५ थाय- शाकाहारीणां २५ नान- शाकाहारीणां च समक्षे अध्ययनं कृतम् । अध्ययनं कृतं यत् मूत्रप्रथिनाः शाकाहारीणां च सम्यक् भिन्नानि (p < 0. 05) । शाकाहारीनां मूत्रे प्रोटीनं लक्षणीयतया न्यूनं भवति । |
MED-5341 | अधोलिखित अध्ययनं स्तनरोगस्य ज्ञातानां कारकानां, यथा एस्ट्रोजेन, लठ्ठता, इन्सुलिन, इन्सुलिनसदृशवृद्धि कारक- I (IGF- I), अतिवजनयुक्ताः/ लठ्ठतायुक्ताः स्त्रियः प्रति आहार- व्यायाम- हस्तक्षेपस्य प्रभावं परीक्षितवान् । अपि च, विषयेषु पूर्व- पश्चात्- हस्तक्षेपस्य सीरमस्य प्रयोगाभ्याम्, सीरम- उत्तेजितवृद्धी तथा एस्ट्रोजेन- रिसेप्टर- सकारात्मकानां त्रयः बीसीए कोष्ठिका- रेखाः अध्ययनं कृतवन्तः । महिलाः कमलद्रव्ययुक्ताः (१०-१५% किलकार्थिक- दत्वाम्), उच्च- तंतुयुक्ताः (१०-४० ग्राम प्रति १,००० किलकार्थिक- द्वा- दिनानि) आहारं कृत्वा प्रतिदिनं २ सप्ताहे व्यायामशालायां उपस्थिताः। हर्मोनलक्षणं (HT; n = 28) प्राप्ताः स्त्रियाः तथा न (HT = 10) प्राप्ताः स्त्रियाः द्रव्ये इस्ट्रैडियोलस्य घटः अभवत् । सर्वेषु स्त्रियांषु सीरम इन्सुलिनम्, इजीएफ- १ इत्यपि लक्षणीयतया न्यूनं, इजीएफ- बीन्डिङ्ग प्रोटीन- १ इत्यपि लक्षणीयतया वर्धितम् । In vitro- यस्मिन् BCa- कोशिका- रेखायाः वृद्धिः MCF- ७- कोशिकायाः 6. 6%, ZR- 75- १- कोशिकायाः 9. 9%, T- 47D- कोशिकायाः च 18. 5% घटते स्म । ZR- ७५- १ कोष्ठेषु २०% अपोप्टोसिसः वृद्धिः अभवत्, MCF- ७ कोष्ठेषु २३% T- ४७D कोष्ठेषु च ३०% (n = १२) । एते परिणामः दर्शयन्ति यत् अति-लव-लव-अधिक-तन्तु-युक्त आहारः प्रतिदिनं व्यायामम् कुर्वन् BCa- रोगस्य जोखिम- कारकानां महत्त्वपूर्णं घटं करोति, यदा च विषयाः अति-वजन-युक्ताः/अति-मृदु-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-लव-ल-लव-ल-ल ये इन विवो सीरम परिवर्तनः सीरम- उत्तेजित बीसीए कोशिका रेखायां वृद्धिं धीममयति अपोप्टोसिसं च उत्प्रेरयति । |
MED-5342 | पृष्ठभूमौ शाकाहारिणां शारीरिकस्वास्थ्यस्थितिः व्यापकतया प्रतिपादितः अस्ति, किन्तु शाकाहारिणां मानसिकस्वास्थ्यस्थितिः, विशेषतया मनोदशायाः सम्बन्धे, सीमितः शोधः अस्ति । शाकाहारी आहारः मासेभ्यः बहिः अस्ति, यानि एव इकोसापेन्टाएनोइक एसिड (EPA) तथा डोकोसाहेक्साएनोइक एसिड (DHA) -इदं प्रमुखं आहारस्रोतम्, यानि मस्तिष्ककोशिकाणां संरचनायाः कार्यस्य च महत्त्वपूर्णं नियमनं कुर्वन्ति । सर्वेषां आहारानां ईपीए-डीएचए-अल्पसंख्येयत्वेन अवलोकनात्मक-प्रयोगात्मक-अध्ययनानां परिणामः मनोदशायाः विकारः भवति । अस्मिन् अध्ययने दक्षिणपश्चिमे अमेरिकादेशे १३८ स्वस्थः सप्तमदिनादिविश्वासीः पुरुषः महिलाः च सहभागीः अभवन् । प्रतिभागिनः भोजनस्य आवृत्तिः, अवसाद-चिंता-तणाव-स्केलः (डीएएसएस) तथा मनोदशाः (पीओएमएस) प्रश्नावलीः पूर्णवन्तः । परिणामः शाकाहारी (VEG:n = 60) जनाः सर्वभक्षी (OMN:n = 78) जनाः तु सकारात्मिकाः भावनाः प्रतिपादिताः, यानि च माध्यमाङ्कितानि कुल- DASS तथा POMS स्कोरानि (8.32 ± 0.88 विरुद्ध 17.51 ± 1.88, p = .000 तथा 0.10 ± 1.99 विरुद्ध 15.33 ± 3.10, p = .007) । वी.ई.जी. इत्यनेन ई.पी.ए. (p < .001), डी.एच.ए. (p < .001), ओमेगा-६ फैटी एसिड, अरकिडोनिक एसिड (ए.ए.; p < .001) इत्यनेन च लक्षणीयतया न्यूनं औसतं उपभोगं प्रतिवेदनं कृतम्, तथा लघु-श्रृङ्खलाकारः ए.एल.ए. (p < .001) तथा लिनोलेइक एसिड (p < .001) इत्यनेन ओ.एम.एन. इत्यनेन च उच्चतरं औसतं उपभोगं प्रतिवेदनं कृतम्। औसतं कुल- डैस्स् तथा पोम्स् स्कोरम् ईपीए (p < 0. 05), डीएचए (p < 0. 05) तथा एए (p < 0. 05) - इत्येषां औसत- उपभोगं प्रति सकारात्मकं सम्बन्धम् आसीत्, तथा एएलए (p < 0. 05) तथा एएलए (p < 0. 05) - इत्येषां उपभोगं प्रति प्रतिलोमम् सम्बन्धम् आसीत्, यस्मात् ईपीए, डीएचए, एए इत्येषां न्यून- उपभोगं, एएलए, एएलए इत्येषां उच्च- उपभोगं च प्रतिभागिनः मनोदशा सुधृढं आसीत् । निष्कर्षः शाकाहारी आहारस्य रूपं दीर्घ-श्रृङ्खलायुक्तं ओमेगा-३ फैटी एसिडस् (Omega-3 fatty acids) -संख्येय-अल्पं उपभोगं कुर्वन् अपि मनोदशां प्रतिकूलं न प्रभासयति । |
MED-5343 | वैद्यकीयशिक्षणस्य अन्ते, नवप्रवर्तक-अन्तरिक-चिकित्सकाः (सामूहिकरूपेण गृह-कर्मणि इति ज्ञायते) रोगिणां कृते किञ्चिदपि कृतवन्तः, यस्मात् हानिकारकपरिणामाः अभवत् अथवा सहकारिणः अपि तद्वत् कृतवन्तः इति अनुभवं प्राप्तवन्तः । यदा एते घटनाः घटन्ते तदा गृहकर्तृकाः सामाजिक-मनोवैज्ञानिकप्रक्रियायां सहभागीः भवन्ति, एतेषां दुर्घटानां व्यवस्थापनार्थं विविधप्रकारकानां सामथ्र्यात्मक-प्रयन्त्रानां समूह-अन्तर्गतानां प्रथाणां च उपयोगं कुर्वन्ति । प्रायः प्रादुर्भवितानि विविधाणि दुर्घटानि परिभाषेण रक्षणेन च गृहकर्तृभिः त्रयः प्रमुखानि यन्त्रानि उपयुज्यमानाः - नकारः, घटादिः, दूरादिः च। अस्वस्थतायाः त्रयाणां घटकानां समावेशः आसीत् - चिकित्सायाः अभ्यासस्य परिभाषा "अश्लोकेषु" कलायाः रूपे कृतः, वास्तविकानां त्रुटानां निवारणम् तेषां विस्मरणं कृत्वा तथा त्रुटानां पुनः परिभाषा "अत्रोहितानां" रूपे कृतम्। अप्रामाणिकत्वेन च दोषस्य बाह्यकरणं कृतम्, अर्थात् दोषः तेषां नियन्त्रापक्षे न स्थितः। एतेषु समाविष्टः आसीत् चिकित्सायाः बहिः स्थितं ब्यूरोक्रेटिक-प्रणालीं दोषारोपणं, आन्तरिक-चिकित्सायाः अन्तर्गतं वरिष्ठान् अथवा अधीनस्थान् दोषारोपणं, रोगं दोषारोपणं, रोगिणम् दोषारोपणं च। यदा तेषु दोषस्य परिमाणं न निषिध्यते अथवा तस्य घटादिः न भवति तदा तेषु दूरस्थतायाः प्रविधिः प्रयुक्ता भवति। अस्वात्मानं, निरुपाधिं, दूरस्थं च प्रतिपादितं तथापि अनेकेषु गृहेषु संशयस्य, दोषस्य च भावना अपि विद्यमानः आसीत् । अस्मिन् विषये कियत् कथयितुं शक् नोति? तेषां रक्षायां दोषस्य च उत्तरदायित्वस्य मूलभूतप्रश्नेषु अन्तर्विहितेषु ते स्व-दोषस्य च अन्य-दोषस्य च मध्ये अस्थिरं अभवन् । अनेकेभ्यः "अपि प्रकरणं न समाप्यते" इति, यद्यपि ते औपचारिकशिक्षणं समापन्न्न् अपि, चिकित्सा-सामाजिकसाहित्येषु एकं बिन्दु उपेक्षितम्। तेषां त्रिवर्षेषु स्नातकोत्तरकार्यक्रमेषु किञ्चिदपि कार्यक्रमेषु त्रुटानां व्यवस्थापनस्य सहचरं दुर्बलता च अस्पष्टता च परिहारं कर्तुं अनुमत्तम् आसीत् । अतः सामूहिक-प्राप्त-रक्षायन्त्रस्य अपाङ्ग-प्रयोजन-प्रयोजनानि आसन् । स्नातकोत्तर चिकित्साविशिष्टशिक्षणसमये उत्तरदायित्वस्य सम्पूर्णव्यवस्था एकं परिवर्तनीयम्, कदाचित् विरोधाभासात्मकं च प्रक्रिया अस्ति इति ज्ञातम् । गृहकर्तृकानां परिचारिकाः स्वं दोषानां निर्णयं च एकमेव निर्णयकर्तां मन्यन्ते। गृहकर्तृकाः अनुभवन्ति यत् कोऽपि तेषां वा तेषां निर्णयाणां न्यायं कर्तुं न शक्नोति, विशेषरूपेण तेषां रोगिणः। यदा ते प्रशिक्षणं प्राप्य आन्तरिकं प्रतिवेदनं कुर्वन्ति तदा चिकित्साविभागः, अध्यापनं कुर्वन्ति, सहकारिणः च अपि विभिन्नप्रकारेण प्रतिवेदनं न गृह्णन्ति। तेषु एकं दृढं विचारधारायाः विकासः अभवत्, येन तेषाम् ईर्ष्यापूर्ण-संरक्षितस् वतंत्रतायाः उचिततायाः प्रमाणं प्राप् यते। (अङ्ग्रहः ४०० शब्देन संक्षिप्तः) |
MED-5344 | ध्येयः - हृदयरोगः विश्वव्यापीरूपेण पुरुषानां च स्त्रीणां मृत्युः प्रमुखः कारणम् अस्ति। स्त्रीणां हृदयरोगः पुरुषां तु दशवर्षं पश्चात् भवति, तथापि अस्य कारणं अस्पष्टम् अस्ति। अस्मिन् प्रतिवेदने विभिन्नयुगवर्गानां मध्ये स्त्रीपुरुषाणां च जोखिमकारकानां वितरणं भिन्नं भवति चेत्, तत्पुरुषेभ्यः अधिकं विलम्बेन तीव्रं हृदयरोगं स्त्रियां कुतः भवति इति स्पष्टीकरणं कर्तुम् उद्दिश्यम् अस्ति । पद्धतयः च परिणामः अस्मिन् अन्तर्हृदय-विश्वव्यापी प्रकरण-नियन्त्रण-अध्ययनम् अन्तर्भवत्, यत्र ५२ देशानां २७,०९८ जनाः भागं गृहीत्वा, ६७८७ जनाः महिलाः आसन् । प्रथमं तीव्रं हृदयरोगं स्त्रियां पुरुषां तु अधिकं (६५ विरुद्ध ५६ वर्ष; P < ०,०००१) । नन्- ङीष् च पुरुषेषु MI- ं सम्बद्धं नन्- ङीष् संशोधितं जोखिमं कारकम् आसीत् । उच्चरक्तचापः [२.९५[२.६६- ३.२८] विरुद्धः २.३२[२.१६- २.४८], मधुमेहः [४.२६[३.६८- ४.९४] विरुद्धः २.६७[२.४३- २.९४], शारीरिकक्रिया [०.४८[०.४१- ०.५७] विरुद्धः ०.७७[०.७१- ०.८३] च मध्यममद्यपानम् [०.४१[०.३४- ०.५०] विरुद्धः ०.८८[०.८२- ०.९४] च पुरुषां तुल्यम् अधिकं स्त्रियां मध्ये MI- सह संबद्धम् आसीत् । अस्वाभाविकं लिपिड- द्रव्यम्, धूम्रपानं, पेट- स्थूलता, उच्च- जोखिमयुक्त आहारः, तथा मनोसामाजिक- तनाव- कारकानि च इम् आई- रोगाः स्त्रियां च पुरुषाणां च समानाः आसन् । वयस्काणां स्त्रियोः पुरुषानां तुल्यम् युवाणां मध्ये जोखिमकारकसंबद्धता सामान्यतया अधिकं आसीत् । ९४% अतिशयेन, तथा च स्त्रियां च ९३% पुरुषेषु समानम् आसीत् । ६० वर्षस्य पूर्वं पुरुषैः इम् आई (MI) रोगस्य प्रकोपस्य संभावनाः स्त्रियां तु अधिकः आसीत्, तथापि ६० वर्षस्य पूर्वं इम् आई (MI) रोगस्य प्रकोपस्य संभावनायां लिङ्गभेदः ८०% - इतराधिकं घटत इति जोखिमकारकानां स्तरानां समायोजनानन्तरं ज्ञातम् । निष्कर्षः - स्त्रियाः पुरुषाणां तुल्यम् औसतनं ९ वर्षं अनन्तरं तीव्रं हृदयरोगं अनुभवन्ति। नव संशोधित- कारकानि पुरुषेषु च स्त्रीषु च तीव्र- MI- इत्य् आनुबन्धिनः सन्ति, तथा च 90% PAR- इत्य् अधिकम् व्याख्यायन्ते । प्रथमं हृदयघातस्य आयुः भिन्नतायाः कारणं मुख्यतः स्त्रियां तुल्य- वयसा पुरुषेषु अधिकं जोखिमकारक- स्तरम् अस्ति । |
MED-5345 | पञ्चवर्षपूर्वं चिकित्सासंस्था (IOM) देशेषु स्वास्थ्यसेवायाः सुरक्षायाः कृते प्रयत्नं कर्तुम् आह्वानम् अकरोत् । यद्यपि तत्कालीनतः आगमः धीमः आसीत्, तथापि IOM प्रतिवेदनं वास्तवमेव "संवादस्य परिवर्तनम्" कृतम्, यानि प्रणालीं परिवर्तयितुं, रोगिणां सुरक्षायाः विषये व्यापक-श्रेणीयाः हितधारिणः प्रेरितवन्तः, तथा च नवनवीनं सुरक्षित-व्यवहारं अवलम्बनार्थं अस्पतालं प्रेरितवन्तः। विशेषतया विद्युतीय-स्वास्थ्य-प्रमाणपत्रानां कार्यान्वयनं, सुरक्षित-व्यवहारानां प्रसारणं, टीम-प्रशिक्षणं, आघातानन्तरं रोगिणां पूर्ण-प्रकाशनं च परिवर्तनस्य गतिः शीघ्रं भविष्यति। यदि तेषु अस्पतालेषु उच्चस्तरीय-सुरक्षायाः लक्ष्यम् उपलभ्यन्ते तर्हि, कार्यसम्पादनस्य कृते वेतनम् अतिरिक्तं प्रोत्साहनं दातुं शक्नोति। किन्तु IOM-द्वारा कल्पितस्य परिमाणस्य सुधारस्य कृते देशेषु कट्टर, महत्वाकांक्षी, परिमाणात्मक, सु-अनुसन्धानेन च राष्ट्रीयलक्ष्येषु प्रतिबध्दता अपेक्षते। स्वास्थ्यसेवायाः अनुसंधानं गुणात्मकं च एजेन्सीः सर्वप्रयोजकानां, निधिदातासु च सह मिलित्वा, वर्ष २०१० पर्यन्तं रुग्णानां सुरक्षायाः स्पष्टं महत्वाकांक्षी लक्ष्यं प्राप्तुं समर्थः भवेत् । |
MED-5346 | नास्कायाः वकालतानुसारं अस् माकं शिक्षणकार्यक्रमेषु व्यावसायिकतायाः तथा स्वार्थनिवर्तनस्य पोषणं करणीयम् यत् चिकित्सायाः तथा व्यवसायस्य मूलमन्त्रम् अस्ति। इदानीं प्रमाणं दर्शयति यत् कालनिर्दिष्टे कार्यसमये प्रतिबन्धः कलस्य चिकित्सकेषु अस्मिन् अपेक्षितं व्यावसायिकव्यवहारं प्रवर्धयितुम् अवरोधयति, न तु प्रोत्साहनं करोति। कर्तव्यकालस्य अथवा कर्तव्ययोग्यतायाः विषयेषु विषयेषु अपि न चिन्तयित्वा, वर्तमाना चिकित्साशिक्षणपरिस्थितौ योग्यता-आधारितं चिकित्साशिक्षणव्यवस्था इच्छनीयम् आवश्यकम् च वर्तते। न च कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमये कार्यसमयः कार्यसम |
MED-5347 | पृष्ठभूमयः वैद्य-नर्सानां कार्यकालं रोगिणां सुरक्षायां प्रभावं जनयितुं अधिकाः जनाः आचक्षते। कार्यक्रमेण निद्रायाः कार्यसम्पादनस्य च, स्वस्य तथा रोगिणां सुरक्षायाः च प्रभावः प्रमाणाभिधायकानां कार्यक्रमेषु भवति इति प्रमाणं प्रतीयते । १२.५ घण्टाभ्यः अधिकं कार्यम् कुर्वन् नर्सः कार्यक्षेत्रे क्षिप्तः, व्यवसायिक-अपघातः, चिकित्सा-त्रुटिः च भोगयितुं शक्नोति । चिकित्साशिक्षणकाले > २४-घण्टाः परिश्रमः पारम्परिकः अस्ति, अतः तेषां कार्यक्षेत्रे कटु-अस्त्रैः अपघातः, वाहन-अपघातः, चिकित्सा-असफलतायाः गम्भीरः अथवा घातकः अपि भवितुम् अर्हति। १६-घण्टायाः शिफ्टे कार्यस्य तुलनायां रात्रौ कार्यस्य कृते आन्तरिक-निवासिनः द्वागुणं अधिकं ध्यान-असफलतायाः अनुभवं कुर्वन्ति, तथा च ३६% अधिकं गम्भीरं चिकित्सा-त्रुटिं कुर्वन्ति । ते अपि ३००% अधिकं थकान-सम्बद्धं चिकित्सा-त्रुटिं कुर्वन्ति, यैः रुग्णाः मृताः भवन्ति। निष्कर्षः प्रमाणं प्रबलतया सूचितं यत् दीर्घकालिन-कार्य-परिवर्तनं कार्य-कठिनं करोति, कार्य-प्रदर्शनं च हानिं करोति। संयुक्तराज्यस्य स्वास्थ्यसेवा प्रदातॄणां नियमितः कार्यः अस्वस्थः भवति, यतो हि प्रदातॄणां तथा रोगिणां दृष्ट्या अपि कार्यः अस्वस्थः भवति। स्वास्थ्यसेवायां कार्यकर्तृणां मध्ये न स्वीकार्यतया उच्चतरं चिकित्साभ्रमं तथा घर्षणं प्रतिरक्षितुं शक्यते, अतः संयुक्तराज्यं सुरक्षितकार्यकालं प्रति सीमां स्थापितं कृत्वा तयोः प्रवर्तनं कर्त्तव्यम्। |
MED-5348 | रागेन रसाः न केवलं आहारिकं तंतुमात्रं, अपितु आहारिकं तन्तुसंकुले वनस्पति-लिग्नान् तथा अन्यान् जैव-सक्रिय-संयोजकान् अपि उच्चैः मात्राभिः लभन्ते । रक्ते लिग्नाणानां यथा एण्टेरोलैक्टोनः लिग्नाण-समृद्धानां वनस्पतिभोजनाणां सेवनस्य जैव-लक्षणं रूपेण उपयुज्यते । वर्तमाने मानवैः सह अध्ययनं कृत्वा प्राप्ते प्रमाणात् एव एव निष्कर्षः न सिद्धः यत् रागेन, पूर्णबीजैः अथवा फलेषु विद्यमानः एस्ट्रोजेनः कर्करोगात् रक्षति। तथापि किञ्चित् अध्ययनं विशेषतया उपरि पाचनमार्गस्य कर्करोगाणां विषये एतस्मिन् दिशि निर्देशं ददाति। अनेकेषु भविष्यत्कारीय-महामारी-विज्ञानस्य अध्ययनैः स्पष्टरूपेण दर्शितम् यत् पूर्णबीजाः हृदयाघातात् रक्षात्मकं प्रभावं ददति । मधुमेहः, इस्केमिक स्ट्रोकः (मस्तिष्क- आघातः) च विरुद्धं एकं संरक्षणात्मकं प्रभावं अपि प्रदर्शितम् । एतेषां संरक्षणप्रभावानां कारणं आहारस्य रेशेषु एकं वा अधिकं कारकम् अस्ति इति अनुमानं उचितम् । |
MED-5349 | लक्ष्यः पूर्णबीजयुक्तं, रगेण निर्मितं, ओट्मल्लयुक्तं, पूर्णबीजयुक्तं च भोजनं जीवनकालस्य विभिन्नसमये प्रोस्टेटकर्करोगस्य जोखिमैः सह संबद्धं अस्ति वा नास्ति इति निर्धारणं। विधिः २००२ तः २००६ पर्यन्तम् ६७-९६ वषर्-भ्यः २,२६८ जनाः आयुः ६७-९६ वर्षेभ्यः, आयुः एजीईएस-रेकजाविक-समूह-अध्ययनस्य अन्तर्गतं स्वस्य आहार-व्यवहारस्य विषये सूचनाम् अददात् । आहार- अभ्यासाः प्रारम्भिक- मध्य- तथा वर्तमान- जीवनस्य कृते एकं प्रमाणीकृतं खाद्य- आवृत्ति प्रश्नावली (FFQ) उपयोगेण मूल्याङ्कितानि। २००९ तमे वर्षे पीसीए रोगनिदानं मृत्युः च सम्बन्धिं सूचनां प्राप्तुं वयं कर्करोग-मृत्यु-सूचीनां लिङ्गेन सह सह-सम्बन्धं कृतवन्तः । अस्मिन् विषये, पूर्णबीजस्य उपभोगानुसारं, मत्स्य-मत्स्य-मृग-तेल-मांस-दूध-आदिनाम् सम्भावितानां भ्रान्तिकारकानां कृते समायोज्यम्, पीसीए-यस्य संभावना-संख्येयानां (ओआर) तथा खतरा-संख्येयानां (एचआर) अनुमानं कर्तुं प्रतिगमन-आदर्शिकाः प्रयुक्ताः। परिणामः 2, 268 पुरुषाणां मध्ये 347 जनाः पीसीए रोगाः आरूढः आभूताः अथवा आरूढः आभूताः, 63 जनाः पीसीए रोगाः आरूढः आभूताः (चरण 3+ अथवा पीसीए रोगात् मृत्युः अभवत्) । किशोरवस्थायां प्रतिदिनं रगेन पानस्य उपभोगः (प्रतिदिनं कमः) पीसीए निदानस्य (OR = 0. 76, 95% Confidence interval (CI): 0. 59- 0. 98) तथा उन्नत पीसीए (OR = 0. 47, 95% CI: 0. 27- 0. 84) जोखिमस्य घटः आसीत् । किशोरवस्थायां (≥५ विरुद्धम् ≤४) अधिकं ओटमीलस्य सेवनं PCa निदानस्य जोखिमैः (OR = 0. 99, 95% CI: 0. 77- 1. 27) अथवा उन्नत PCa (OR = 0. 67, 95% CI: 0. 37- 1. 20) इत्यनेन महत्त्वपूर्णतया सह संबद्धं न आसीत् । मध्य-युगं यावत् रगेण, ओट्-मील्-अन्नं वा पूर्ण-गहूय-अन्नं उपभोगं पीसीए-रिसिक्-आदिभिः सह संबन्धितः न आसीत् । निष्कर्षः अस्मिन् परिणामे वयस्काणां मध्ये रगेन भुक्तेन पीसीए रोगस्य, विशेषतया उन्नत रोगस्य जोखिमं घटयति इति सूचितम्। |
MED-5351 | फाइटोएस्ट्रोजेनः स्तनकर्करोगस्य जोखिमं प्रति सम्बद्धः अस्ति । फिनल्याण्डस्य आहारस्य मुख्यं फाइटोएस्ट्रोजेनम् लिग्नांसः सन्ति, तथा एण्टेरोलैक्टोनः मात्रादृष्ट्या सर्वाधिकं महत्वपूर्णं लिग्नांसं भवति । अस्य अध्ययनस्य प्रयोजनम् फिनल्याण्ड्- देशस्य महिलासु सीरम एण्टेरोलैक्टोन- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- र्- ्- र्- र्- ्- ्- ्- ्- ्- ्- ्- ये जनाः कुओपियो स्तनकर्करोगस्य अध्ययनस्य भागिनः आसन्: अस्मिन् विश्लेषणे १९४ स्तनकर्करोगाः (६८ पूर्व- रजोनिवृत्तिः १२६ च पश्चात- रजोनिवृत्तिः) सम्बद्धः, ये रोगनिदानपूर्वं अध्ययनं कृतवन्तः, तथा २०८ समुदाय- आधारीतानि नियंत्रणानि। तेषु पूर्ववर्तीषु द्वादश मासासु खाद्यप्रवृत्तिप्रश्नेरीयं प्रमाणपत्रं पूरयित्वा परीक्षायाः पूर्वं सीरमस्य नमुनाः दत्ताः। सीरम एण्टेरोलैक्टोनस्य मापनं काल- निराकरणयुक्तं फ्लोरोइम्यूनोएस्से (fluoroimmunoassay) यन्त्रेण कृतम् । सांख्यिकीयविश्लेषणं लॉजिस्टिक-प्रतिक्रियाविधिना कृतम् । द्रव्ये एण्टेरोलैक्टोन- एकाग्रतायाः औसतं प्रमाणं 20 nmol/ l च आसीत्, तथा च 26 nmol/ l च आसीत् (P 0. 003) । निम्नतमक्विन्टिलेषु सीरम एण्टेरोलैक्टोन- एकाग्रतायाः औसतं 3. 0 nmol/ l तथा उच्चतमक्विन्टिलेषु 54. 0 nmol/ l आसीत् । स्तनकर्करोगस्य सर्व ज्ञातानां जोखिमकारकेभ्यः समायोज्य इण्टेरोलैक्टोनसम्बन्धि गुणानां उच्चतम क्विन्टिलेषु संभावनासंख्येय- अनुपातः ०. ३८ (९५% विश्वास- अन्तरालः ०. १८- ०. ७७; प्रवृत्तिः ०. ०३) आसीत् । सीरम एण्टेरोलैक्टोन- र्धः स्तनकर्करोगस्य जोखिमस्य च विपरीतसम्बन्धः प्रमेनोपसानादिपश्चात्त्रिंशत्कालिकायां स्त्रियां च दृश्यते । उच्चैः एण्टेरोलैक्टोन- स्तरैः कमैः सीरम- एण्टेरोलैक्टोन- मानैः तुलनायां रागेन उत्पादितानां च भोजनानां च उच्चतर उपभोगः आहार- रेशेन तथा विटामिन- ई- दानादिना उच्चतर उपभोगः सम्बद्धः आसीत् । सीरम एन्टेरोलैक्टोन स्तरः स्तनकर्करोगस्य जोखिमस्य सह लक्षणीयरूपेण विपरीतरूपेण संबद्धः आसीत् । |
MED-5352 | पूर्णबीजानां च स्तनकर्करोगस्य जोखिमस्य स्पष्टं सम्बन्धं न स्थापितम् अस्ति। एकं बृहत् सम्भवेषु कोहोर्ट-अध्ययनम् कृतम्, अस्मिन् विषये पूर्णबीजानां उपभोगः स्तनकर्करोगस्य जोखिमः ट्यूमर-प्रतिपादकः स्थितिः (एस्ट्रोजेन-प्रतिपादकः (ईआर) तथा प्रोगेस्टरोन-प्रतिपादकः (पीआर)) तथा ट्यूमर-हिस्टोलोजी (डक्टल/लोबुलर) इत्यनेन सह संबन्धः अस्ति इति अध्ययनम् कृतम् । हर्मोन प्रतिस्थापन चिकित्सायाः (एचआरटी) उपयोगेन सह सम्बद्धता भिन्नता अस्ति वा नास्ति इति अपि अन्वेषणं कृतम् । अध्ययनं २५,२७८ महिलां प्रति समाविष्टं यत् डेन्मार्क- देशस्य आहार- कर्करोग- स्वास्थ्य- समवर्ती अध्ययनम् (१९९३- १९९७) प्रति सहभागी आसीत् । ९. ६ वर्षेषु ९७८ स्तनकर्करोगाः निदानानि। पूर्णबीजानां सेवनं स्तनकर्करोगस्य च दरं प्रति कोक्स- प्रतिगमन- नमुनायाः प्रयोगेन विश्लेषणम् कृतम् । पूर्णबीजानां अधिकं सेवनं स्तनकर्करोगस्य न्यूनं जोखिमं न युक्तम् । प्रतिदिनम् ५० ग्रामम् पूर्णबीजस्य उपभोगस्य वृद्धिः, ९५% विश्वास- अन्तराले १.०१ (०.९६- १.०७) आसीत् । रागेण, ओट्मलेन, पूर्णबीजयुक्तेन च भोजनं स्तनकर्करोगस्य जोखिमं न वर्धयति स्म । कुल- धान्य- उत्पादनादिषु वा विशिष्ट- धान्य- उत्पादनादिषु च उपभोगः आरई +, आरई, आरपी, आरपी, आरई/ आरपी- स्थितिः, डक्टल- वा लोबुलर- स्तनाः कर्करोगः च विकासस्य जोखिमस्य सह संबंधः न अवलोकितः । अपि च स्तनकर्करोगस्य जोखिमस्य विषये पूर्णबीजानां सेवनं तथा एच. आर. टी. उपभोगं परस्परसम्बन्धं न आसीत् । तात्पर्यम् - डेन्मार्कदेशस्य महिलानां मध्ये पूर्णबीजानां सेवनं स्तनकर्करोगस्य जोखिमैः सह संबद्धं न आसीत् । प्रतिलिपि अधिकारः (c) २००८ Wiley-Liss, Inc. |
MED-5354 | अस्मिन् अधोलिखिते अध्ययनपद्धतिरेखायां लिग्नाणयुक्त-अन्नानां उपभोगस्य मानव-स्वास्थ्यस्य सम्भावित-प्रभावः केन्द्रितः अस्ति । मानवभोजनस्य अधिकांशं वनस्पति-लिग्नांसं वृहदंतः उपरिस्थाने आंतस्य सूक्ष्मजीविकाः एण्टेरोलैक्टोनम् एण्टेरोडियोलम् च परिवर्तयन्ति, यानि स्तनधारीयाम् अथवा एण्टेरलिग्नांसः इति कथ्यन्ते । विशेषतया दीर्घकालीनाम् पश्चिमदेशीय-रोगाणां विषये एतेषां यौगिकानां रक्षात्मक-भूमिकायाः चर्चा भवति । प्रमाणं प्रतीयते यत् तिलयुक्ताः, लिग्नाइनयुक्ताः पूर्णबीजानां धान्यानां, फलानां, फलानि, नटानां, विभिन्निः बीजानां च आहारः मुख्यतया अस्मिन् विषये रक्षात्मकः भवति। आहारस्य अतिरिक्तं अनेके कारकानि, यथा आंतस्य सूक्ष्मजीवानाम्, धूम्रपानं, प्रतिजैविकाः, लठ्ठता च शरीरस्य परिसंचरणं लिग्नाण-स्तरं प्रभावितं कुर्वन्ति । लिग्नाणयुक्ताः आहारः लाभकारी भवितुं शक्नोति, विशेषतया यदि जीवनकालपर्यन्तं उपभोगं क्रियते। प्राणिषु प्रयोगैः स्पष्टं यत्, अनेकप्रकारकानां कर्करोगाणां उपचारार्थं लेन्स्सीडः अथवा शुद्धलिग्नांसि कर्करोगविरोधी प्रभावं कुर्वन्ति। अनेकानां महामारीविज्ञानस्य परिणामानां विषये विवादः भवति, यतः विभिन्नदेशानां प्लाज्मा एण्टेरोलैक्टोनस्य निर्धारकत्वम् अतिविशिष्टम् अस्ति। लिग्नाणानां स्रोतः महत्त्वपूर्णः प्रतीतते यतः अन्यः खाद्यद्रव्यः अपि संरक्षणीयप्रभावं ददाति। परिणामः आशाजनकः अस्ति, किन्तु चिकित्सायाः अस्मिन् क्षेत्रे अद्यापि बहुकार्यम् अपेक्षितम् अस्ति। |
MED-5355 | ध्येयः - पूर्णबीजानां बहुलभोजनं प्रोस्टेट-कान्सरात् रक्षति, किन्तु समग्रं प्रमाणं न्यूनं, अनिश्चितं च वर्तते। अधोलिखितस्य अध्ययनस्य उद्देश्यः पूर्णबीजानां सेवनं वृहत् सम्भावित-समूहस्य मध्ये प्रोस्टेट-कान्सरस्य जोखिमस्य च सम्बन्धस्य अन्वेषणम् आसीत् । पद्धतिः ५०-६४ वषर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्-आयुर्- १२.४ वर्षाणि यावत् अनुगमनकाले १०८१ प्रोस्टेट-कान्सरप्रकरणेषु अस्मिन् विषये सूचना प्राप्ता। पूर्णबीजयुक्तानां उत्पादानां सेवनं प्रोस्टेट- कर्करोगस्य घटनां च कोक्स- प्रतिगमन- मॉडेलेन विश्लेषणम् कृतम् । परिणामः - समग्रं, पूर्णबीजानां कुलभक्षणं प्रोस्टेटकर्करोगस्य जोखिमं प्रति (प्रति 50 ग्रामदिनम् अनुकूलीकृतम् आघातानुपातः) 1.00 (95% विश्वास-अवधिः 0.96, 1.05) इत्यनेन सह, पूर्णबीजानां विशिष्टभक्षणं, यथा पूर्णबीज-रगेन-ब्रेड, पूर्णबीज-ब्रेड, ओटमील, प्रोस्टेटकर्करोगस्य जोखिमं प्रति च न आसीत्। न च रोगस्य चरणं अथवा ग्रेडं प्रति जोखिमस्य अनुमानं भिन्नम् अभवत् । निष्कर्षः - अस्य प्रागल्भिकस्य अध्ययनस्य परिणामः सूचितं यत् डेन्मार्कदेशस्य मध्यमवयस्कपुरुषानां जनसंख्यायां पूर्ण-अन्नयुक्तानां वा विशिष्ट-अन्नयुक्तानां उत्पादनां अधिकं सेवनं प्रोस्टेट-कान्सरस्य जोखिमैः सह संबद्धं न भवति । |
MED-5357 | पृष्ठभूमौ रसे अन्यैः अन्नपानाय प्रयुक्ताः धान्यैः अपेक्षाकृतं अधिकं रेशेन जैविकक्रियायुक्ताः संयुगेन च युक्तः अस्ति । तिलस्य तिलसंयुतानां च तिलानां च संयुतानां स्तनकर्करोगात् रक्षणाय शक्नोति । ध्येयः बी.सी. रोगस्य निवारणार्थं रगे च केचन घटकानां भूमिकायाः प्रमाणं तथा सैद्धांतिकं पृष्ठभूमौ समीक्षाय। नार्दिविकदेशानां वैज्ञानिकानां कार्यस्य व्यापकतायाः आधारः लघु समीक्षा। परिणामः केचन यन्त्रं प्रस्तुतम् अस्ति यत् तन्मध्ये फाइबर- कॉम्प्लेक्सः बीसी-प्रतिकारम् कमकर्तुं शक्नोति । तिलस्य किण्वनप्रभावः पित्ताम्लानां एस्तेरिफिकेशनं वर्धयति, मुक्तपित्ताम्लानां विषमतां कमयति, तथा च बीसी सहितं कर्करोगविरोधीयप्रभावं युक्तं ब्यूटीरेटस्य निर्मात्यै साहाय्यं करोति। तिलैः एस्ट्रोजेनस्य अन्तः- यकृतप्रवाहः कमः भवति, येन प्लाज्मा एस्ट्रोजेनस्य सांद्रता न्यूनं भवति । तिलसंकुले जैव-सक्रियसंयुगेषु लिग्नांसि तथा अल्किल-रेसोरिसिनोल्स् च विद्यन्ते, येषु एंटी- आक्सीडन्टि गुणः सन्ति तथा कर्करोगनिवारकत्वम् अपि संभवति । अपि च, विटामिनः, खनिजः, तथा फाइटिक-अम्लः रागे BC विरुद्धं संरक्षणं ददाति। निष्कर्षः पूर्णबीजयुक्ते रागेण निर्मितानि उत्पादनेषु बीसी-रिसिक् कम्यत इति आशयः अस्ति । |
MED-5358 | अल्किलरेसोरिसिनोल् (ARs) इति पदार्थः मानवस्य रगेण च पूर्ण-अन्नयुक्तेन गहूनाम् उपभोगस्य उत्तमं जैव-लक्षणं प्रदर्शयति । अस्मिन् प्रायोगिक अध्ययने आर. ए. मेटाबोलिट्- पदार्थानां स्तनकर्करोगस्य (बी. सी.) जोखिमस्य सम्भाव्य बायोमार्करस् य रूपे अन्वेषणं कृतम् आसीत्, यतः सेरियल फाइबरस् तथा तयोः घटकानां सेवनं एस्ट्रोजेनस् य अन्तः- यकृतप्रवाहस्य प्रभावद्वारा जोखिमम् कमकर्तुम् प्रस्तावितम् आसीत् । अयं क्रॉस- सेक्शनल- अवलोकन- पायलट- अध्ययनम् आसीत् । सर्वेषु २० सर्वेषु भक्षकेषु, २० शाकाहारीषु, १६ बीसी स्त्रीषु (अभियोजनात् ६- १२ मासान् पश्चात्) ६ मासान् विभक्त्यर्थं २ अवसरेषु अध्ययनं कृतम् । आहारयुक्तम् (५- दिवसीयं रेकर्डम्), प्लाज्मा/ मूत्रमार्गेण आर. ए. मेटाबोलिट् [३.५- डिहाइड्रोक्सिबेन्जोइक एसिड (DHBA) तथा ३- ३.५- डिहाइड्रोक्सिफेनिल) -१- प्रोपेनोइक एसिड (DHPPA) ] तथा प्लाज्मा/ मूत्रमार्गेण एण्टेरोलैक्टोनम् मापयेत् । समूहानां तुलनां नानपारामट्रिक- परीक्षणैः कृतम् । प्लाज्मा DHBA (P = 0. 007; P = 0. 03), प्लाज्मा DHPPA (P = 0. 02; P = 0. 01), मूत्रमार्गे DHBA (P = 0. 001; P = 0. 003), मूत्रमार्गे DHPPA (P = 0. 001; P = 0. 001) च अन्नपक्विकायाः (P = 0. 007; P = 0. 003) मात्राः क्रमशः शाकाहारी- समूहस्य तुल्यम्, शाकाहारी- समूहस्य तुल्यम् आसीत् । मूत्रे च प्लाज्मे आर. ए. चयापचयसंख्येयमाह- बी. सी. विषये पूर्णबीजयुक्ते रागे च गहू- धान्यस्य रेशेः सेवनं न्यूनं भवति । अतः मूत्रेण वा प्लाज्मायाम् आर. ए. चयापचयद्रव्याणि स्त्रियां बी. सी. जोखिमस्य संभाव्य जैव- लक्षणानि भवितुं शक्नुवन्ति । इदम् नवीनम् दृष्टिकोणम् रायस्य, पूर्ण-अनालस्य, धान्य-अनालस्य च अन्य रोगानां च च आहारस्य तन्तु-अभ्यासेन सह सम्बद्धानां अध्ययनानां सुगम्यतां कर्तुं शक्नोति । तथापि अस्मिन् विषये अधिकं जनसङ्ख्यायाः प्रयोगं करणीयम्। |
MED-5359 | १९०७ तः १९३५ पर्यन्तं जन्मनि ८,८९४ जनाः आयस्लेण्ड् देशे विद्यमानः सन्ति । कर्करोगादिमृत्युनिमित्तकानां रजिस्टरानां लिङ्गेन पुरुषानां प्रोस्टेटकर्करोगस्य निदानं मृत्युनिमित्तकं च अध्ययनप्रवेशकालात् (१९६७ तः १९८७ पर्यन्तम्) २००९ पर्यन्तम् अनुगमनं कृतम् । २००२-२००६ तमे वर्षे २,२६८ प्रतिभागिनां उपसमूहः प्रारम्भिक, मध्यवर्ती, वर्तमानजीवनस्य च दुग्धस्य सेवनं प्रतिवेदनम् अकरोत् । २४. ३ वर्षेषु औसतं अनुगमनकालम् आगतम्, ११२३ जनाः प्रोस्टेट- कर्करोगाः आढवन्तः, ३७१ जनाः उन्नत- रोगाः (स्टेज ३ अथवा उच्चतरम् अथवा प्रोस्टेट- कर्करोगात् मृत्युः) आढवन्तः । राजधानीक्षेत्रे बाल्यकालस्य निवासस्थानस्य तुल्यम्, ग्रामीणक्षेत्रे जीवनस्य प्रथमं २० वर्षं यावत् निवासस्थानं विशेषतया १९२० पूर्वम् जन्मनि प्राप्तेषु पुरुषाणां मध्ये अग्रिमं प्रोस्टेटकर्करोगस्य जोखिमवृद्धिसहितम् आसीत् (प्रतिकूलता अनुपातः = १.२९, ९५% विश्वास-अवधिः (CI): ०.९७, १.७३), विशेषतया १९२० पूर्वम् जन्मनि प्राप्तेषु पुरुषाणां मध्ये (प्रतिकूलता अनुपातः = १.६४, ९५% CI: १.०६, २.५६) । किशोरवस्थायां प्रतिदिनं दुग्धं उपभोगं (प्रतिदिनं दुग्धं कमं) किन्तु मध्ययुगीनावस्थायां अथवा वर्तमानकाले न, उन्नतप्रोस्टेटकर्करोगस्य 3. 2 गुणाधिकं जोखिमं (९५% CI: 1.25, 8. 28) सम्बद्धम् आसीत् । एतेषां प्रमाणानां अनुसारं किशोरवस्थायां दुग्धं बहुधा उपभोगं प्रोस्टेट- कर्करोगस्य जोखिमं वर्धयति । |
MED-5360 | अध्ययनं दर्शयति यत् अवसादः, एन्टी-एक्सिडन्ट् स्तरः, आक्सिडन्ट् तनावः च परस्परं संबद्धः अस्ति, किन्तु सामान्यतया एन्टी-एक्सिडन्ट् च, एन्टी-एक्सिडन्ट् समृद्धः फलम् च, तरकारी च उपभोगं न समाहितं भवति । अस्मिन् अध्ययने वृद्धानां समूहे क्लिनिकल्- रूपेण निदानं डिप्रेशनं तथा एन्टीऑक्सिडन्ट्स, फलं, शाकाहारी च उपभोगं च क्रॉस सेक्शनल एसोसिएशनं परीक्षितम् । १९९९ तः २००७ पर्यन्तम् प्रदत्तस्य १९९८- वर्षस्य भोजन आवृत्ति प्रश्नावलीयाः उपयोगेन २७८ वृद्धानां (१४४ अवसादयुक्ताः, १३४ अवसादरहिताः) सहभागिनां मध्ये प्रतिरोधी- औषधानां, फलं, शाक्यं च सेवनं मूल्याङ्कं कृतम् । सर्वे सहभागीः ६० वा अस्मिन् वर्षेभ्यः अधिकवृद्धाः आसन् । विटामिन- सी, लुटीन- क्रिप्टोक्साँथिन- सेवनं तुलनीयतया नीचम् आसीत् (p<0.05) । अपि च, अवसादग्रस्तानां जनाः फलं, शाकं च खादन्ति, यानि एव तादृशानां विषयाणां सेवनं निर्धारयन्ति। बहुविभागेन निर्मितानि नमुनेषु वयसः, लिङ्गः, शिक्षायाः, रक्तवाहिन्याम् सह रोगाः, शरीरमासा सूचकाङ्कः, कुल आहारयुक्तं वसा, मद्यपानम्, विटामिनः सी, क्रिप्टोक् सान्थिनम्, फलं, पक्वान्नम् च नियन्त्रणं महत्त्वपूर्णम् आसीत् । आहारपूरकानां प्रतिरोधीनां पदार्थानां अवसादस्य सम्बन्धः न आसीत् । आयुः- अन्ते अवसादयुक्तेषु जनाः तुलनात्मकं प्रतिभागिनः तु कमः मात्रायाः प्रतिरोधी- अणु- द्रव्य- फल- पक्वाणि च उपभोगयन्ति स्म । एते सम्बद्धतायाः कारणं कदाचित् वृद्धानां अवसादग्रस्तानां हृदयरोगाणां खतराः अधिकः भवति । अपि च, एतेन निष्कर्षैः आहारपूरकानां तुल्यम्, आहारस्रोतानां प्रतिरोधीनां महत्त्वं दर्शयति । |
MED-5361 | उद्देश्यः - एकोसापेन्टाएनोइक एसिड (EPA) युक्तं ओमेगा- ३ (n- ३) युक्तं द्विविधं औषधं, एकोसापेन्टाएनोइक एसिड (DHA) युक्तं द्विविधं औषधं, एकाकी चिकित्सायाम् अतिव्याधिग्रस्तता विकारस्य (MDD) उपचारार्थं, द्विसिद्धे, प्लेसिबो- नियन्त्रित, यादृच्छिक, द्विधा- अन्धे क्लिनिकल- परीक्षणे तुल्यम् । पद्धतिः १९६ प्रौढाः (५३% स्त्रियाः; माध्यम् [SD] आयुः = ४४. ७ [१३. ४] वर्षे) DSM- IV MDD- सह, तथा च मूलभूतम् १७- बिन्दु- Hamilton Depression Rating Scale (HDRS- 17) स्कोरम् ≥ १५, १८ मे २००६ तः ३० जून २०११ पर्यन्तं समानरूपेण यादृच्छिकीकृत्य, ८ साप्ताहिकानां द्विधा- अन्धः उपचारं EPA- समृद्धं n- ३ १००० mg/ d, DHA- समृद्धं n- ३ १,०० mg/ d, वा placebo सह प्राप्तवन्तः । परिणामः १५४ जनाः अध्ययनं समापन् । संशोधित- उद्देश- उपचार- विश्लेषणम् (mITT) (n = 177 subjects with ≥ 1 postbaseline visit; 59. 3% females, mean [SD] age 45. 8 [12. 5] years) मिश्र- प्रतिमान- पुनरावर्ती मापनानि (MMRM) उपयुज्यमानाः । सर्वेषु त्रयोदशसु समूहेषु एचडीआरएस- १७ (प्राथमिकं परिणामकर्म), १६- बिन्दुषु द्रुत- सूचि- निरूपण- अवसाद- लक्षण- स्व- प्रतिवेदन (क्यूआईडीएस- एसआर- १६) तथा क्लिनिकल ग्लोबल इम्प्रूवमेन्ट- सिविरिटी स्केल (सीजीआई- एस) (पी < . ०५) इत्यस्मिन् सांख्यिकीय- महत्त्वपूर्णः सुधारः प्रदर्शितः आसीत्, किन्तु एन- ३ औषधं न प्लासेबो (पी > . ०५) इत्यस्य पृथक्कृतम् आसीत् । सर्वेषु उपचारपद्धतिषु प्रतिसादः तथा च अनुमोदनः क्रमशः ४०- ५०% तथा ३०% एव आसीत्, समूहयोः मध्ये किमपि महत्वपूर्णं भिन्नता नास्ति। एकां ईपीए- समृद्धं एन- ३ औषधं उपभोगं निवारयत् यतोऽवसादस्य वर्धः अभवत्, एकां च च प्लेसिबो औषधं उपभोगं निवारयत् यतोऽवशिष्टं " नकारात्मकप्रतिक्रिया " औषधं उपभोगं कृतम् । निष्कर्षः - न EPA- समृद्धं न DHA- समृद्धं n- ३ MDD- उपचारार्थं प्लेसिबो- औषधात् श्रेष्ठम् आसीत् । परीक्षणस्य पंजीकरणः क्लिनिकल ट्रायल्स. गोव (ClinicalTrials. gov) इत्यस्य आईडीः NCT00517036 © Copyright 2015 Physicians Postgraduate Press, Inc. (अङ्ग्रेजीः Physicians Postgraduate Press, Inc.) |
MED-5362 | परिणामः - सर्वेषु २१ अध्ययनानि विवक्षितानि। १३ अवलोकनशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीयशास्त्रीय द्वौ आहारप्रकरणौ विवक्षितौ। स्वस्थ आहारः अवसादस्य संभावनायाः न्यूनतायाः सह महत्त्वपूर्णरूपेण संबद्धः आसीत् (OR: 0. 84; 95% CI: 0. 76, 0. 92; P < 0. 001) । पश्चिमे भोजनं तथा अवसादस्य (OR: 1. 17; 95% CI: 0. 97, 1.68; P = 0. 094) सांख्यिकीयदृष्ट्या महत्त्वपूर्णं सम्बन्धं न अवलोकितम्; तथापि, अस्य प्रभावस्य सटीकं अनुमानं कर्तुं अध्ययनानि अतिलघुः अभवन् । निष्कर्षः - अस् य परिणामेन सूचितम् भवति यत् फलं, शाकाहारीं, मत्स्यं, पूर्णबीजं च अधिकं खादन् तः अवसादस् य जोखिमम् कमं भवति। तथापि, अस्य निष्कर्षस्य, विशेषतया अस्य सम्बन्धस्य कालानुक्रमस्य पुष्टिः कर्तुं अधिक- उच्च- गुणस्तरस्य यादृच्छिक- नियन्त्रित- परीक्षणस्य च कोहोर्ट- अध्ययनस्य आवश्यकता अस्ति । पृष्ठभूतः: अवसादस्य विषये एकस्य पोषकद्रव्याणि अध्ययनं कृतः, तथापि परिणामः असङ्गतः अभवत् । अलिकवर्षेषु सर्वेषु अध्ययनेषु अधिकं संख्यायां सामान्यभोजनस्य तथा अवसादस्य सम्बन्धस्य अन्वेषणं क्रियते। उद्देश्यः - अद्यतनसाहित्यस्य व्यवस्थित समीक्षा तथा आहार-आदि-अवसाद-सम्बन्धस्य विषये अध्ययनस्य मेटा-विश्लेषणं कर्तुम् अस्य अध्ययनस्य उद्देश्यः आसीत् । डिझाईन: वयस्कां मध्ये कुल आहारस्य तथा अवसादस्य सम्बन्धस्य परीक्षां कर्तुं अगस्त २०१३ पर्यन्तं प्रकाशितानि लेखानि षट् इलेक्ट्रॉनिक डाटाबेसमध्ये शोधयितानि। केवलं पद्धतिगतदृष्ट्या कठोरं अध्ययनं समाविष्टम्। द्वौ स्वतन्त्रपरीक्षकाः अध्ययनस्य चयनं, गुणस्य मूल्याङ्कनं, तथैव डाटा निष्कर्षणं च समापन्नोत् । अनुकूलाः अध्ययनानि च प्रभावानां आकाराः आकस्मिक- प्रभावानां मॉडेलानां उपयोगेन एकत्रितानि कृतानि। अध्ययनानां सारं प्रस्तुतम् यत् मेटा- विश्लेषणम् न सम्भवत् । |
MED-5363 | ध्येयः: यद्यपि अनेकानि अध्ययनानि अवसादस्य स्थितिः विशिष्टाः पोषकद्रव्याणि च भोजनैः सह संबद्धः इति सूचितवन्तः, तथापि क्वचित् अध्ययनैः एव प्रौढाणां आहारस्य प्रतिरूपेण संबन्धः परीक्षितः। अस्मिन् विषये जपानीयानां प्रमुखभोजनप्रणालीनां च अवसादस्य लक्षणानां च सम्बन्धः अस्मिन् विषये अध्ययनं कृतम् । पद्धतिः - ५२१ नगरसेवकानां (३०९ पुरुषाः २१२ स्त्रियाः) २१-६७ वर्षयोः वयसः, येषु आवधिकपरीक्षणसमये स्वास्थ्यसर्वेक्षणं कृतम् । अवसादस्य लक्षणानि सेन्टर फॉर एपिडिमियोलॉजिकल स्टडीज डिप्रेशन (सीईएस- डी) स्केलः (CES- D) स्केलः इत्यनेन मूल्याङ्कितानि। आहारस्य स्वरूपं ५२ खाद्यपदार्थानां मुख्य-विभागाणां विश्लेषणद्वारा प्राप्तम्, यानि एकं संक्षिप्त आहार-प्रश्नेरीपत्रं प्राप्य परिगणितानि। तार्किक- प्रतिगमन- विश्लेषणम् अवसाद- लक्षणानां (CES- D > or=16) सम्भावित- भ्रान्तिकरण- चरणां समायोजनैः सह अनुमानं कृतम् । परिणामः - अस् माभिः त्रयः आहारप्रणालः विवक्षितः। जपानीयानां स्वस्थ आहारस्य लक्षणम् अस्ति यत् तेषु अधिकं फलम्, फलम्, मशरूमम्, सोया उत्पादनं च खादन्ति, अतः एतेषु अवसादस्य लक्षणं न्यूनं भवति । स्वस्थजापानीय आहारप्रणालीनां गुणानां निम्नतमात् उच्चतमं तृतीयांशं प्रति अवसादात्मक लक्षणानां बहु- भिन्न- रूपाणां (९५% विश्वास- अन्तरालानां) समायोज्य संभावना अनुपातः क्रमशः १.०० (सन्देशः), ०.९९ (०.६२- १.५९) च ०.४४ (०.२५- ०.७८) आसीत् (प्रवृत्तिः = ०.००६) । अन्ये च आहारप्रणालीः अवसादस्य लक्षणैः सह संबन्धिनः न आसन् । निष्कर्षः अस्मिन् अध्ययने जपानीयानां स्वस्थ आहारः अवसादस्य प्रवृत्तिः घटयितुं समर्थः इति सूचितम्। |
MED-5364 | उद्देश्यः इकोसापेन्टायनोइक एसिड (ईपीए) तथा डोकोसाहेक्सायनोइक एसिड (डीएचए) आत्महत्युत्पादात् रक्षात्मकं कार्यम् कुर्वन्ति इति अनुमानः कृतः। तथापि, ईपीए, डीएचए, अथवा मासे, यानि एतेषां पोषकद्रव्याणां प्रमुखं स्रोतम्, अधिकं उपभोगं, जापानिनः आत्महत्याप्रसङ्गे न्यूनं कर्तुं शक्नोति वा न, ययोः मासे उपभोगं तथा आत्महत्याप्रसङ्गे अपि उच्चं वर्तते, इति अनिश्चितम् अस्ति । अयं अध्ययनः जपानीयानां स्त्रीणां च पुरुषाणां च मत्स्य- EPA- DHA- उपभोगस्य आत्महत्यायाः सम्बन्धं सम्प्रति निरीक्ष्य आसीत् । पद्धतिः: ४७,३५१ जनाः ४०-६९ वर्षयोः वयस्यस्य ५४,१५६ स्त्रियां च जेपीएचसी-अध्ययनस्य भागिनः अभवन्, १९९५-१९९९ तमे वर्षे भोजनस्य आवृत्तिः प्रश्नावली पूर्णं, एवं डिसेम्बर् २००५ पर्यन्तं मृत्युः पर्यवसितः। वयम् कोक्स्-प्रमाणात्मक-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल-प्रतिकूल- परिणामः - पुरुषानां च क्रमशः 403,019 तथा 473,351 व्यञ्जनवर्षेषु आत्महत्युत्पन्नानां 213 तथा 85 मृताः प्रतिपादिताः। मत्स्यस्य, ईपीए, वा डीएचए- इत्येषां अधिकं सेवनं आत्महत्युत्पादकानां जोखिमं न्यूनं न कृतम् । बहुविकल्पेन (९५% CI) आत्मघातस्य मृत्युः उच्चतमस्य तथा निम्नतमस्य पञ्चमांशस्य मत्स्यभोजनस्य कृते क्रमशः 0. ९५ (0. ६०- १. ४९) तथा 1. २० (0. ५८- २. ४७) पुरुषानां तथा स्त्रियां कृते आसीत् । 0-5 प्रतिशतान्तेषु स्त्रियांषु HRs (95% CI) 3. 41 (1. 36-8. 51) मध्यमपञ्चांशान्तेषु स्त्रियांषु आत्मघातिकमृत्युः खतराः लक्षणीयतया वर्धितः आसीत् । निष्कर्षः अस् माकं समग्रं परिणामो जपानीयानां पुरुषाणां च स्त्रियाणां आत्महत्य् प्रति जपेन मासे, ईपीए, वा डीएचए-मात्राणां अधिकं उपभोगः रक्षणं कर्तुम् समर्थयति न। Copyright © 2010 Elsevier B.V. सर्वाधिकारः सुरक्षितः। |
MED-5366 | परिचयः - भूमध्यसागरीय आहारस्य पालनं ज्वलनं, रक्तवाहिनीं च कमयति, यानि नैराश्यस्य जोखिमं कमयति। ध्येयः - एम.डी.पी. अनुपालनं क्लिनिकल डिप्रेशनस्य च घटनायाः सम्बन्धे मूल्यांकनम् । अन्वेषणः सम्भाव्यः अध्ययनः, यस्मिन् १३६-पदानां खाद्यप्रवृत्तिप्रश्नपत्रस्य उपयोगेन एमडीपी-निर्देशानां पालनं मूल्याङ्कनं क्रियते । MDP स्कोरः वनस्पतिः, फलम्, नटः, धान्यम्, फलानि, मत्स्यः च उपभोगं, मोनोअनसैचुरेटेड-सेचुरेटेड-फैटी-एसिडस् अनुपातं, मध्यम मदिरा-उपभोगं च धनात्मकं भारं ददाति, मांसम् अथवा मांस-उत्पादनेषु, पूर्ण-मृदु-उत्पादनेषु च नकारात्मकं भारं ददाति। SETTING: विश्वविद्यालयस्नातकानां गतिशीलः समूहः (Seguimiento Universidad de Navarra/University of Navarra Follow-up [SUN] Project) । सहभागिनः: सर्वेषु १०,०९४ जनाः सुरप्रकल्पस्य स्पेनदेशस्य भागिनेः आसन् । २१ दिसम्बरम् १९९९ तमे वर्षे आरब्धः भर्तीः अद्यापि चलति। मुख्यम् परिणामः सहभागीभ्यः अवसादः, अवसाद- निरोधक- औषधोपचारः च आरम्भकाले न प्राप्नोति स्म, तथा च अनुगमनकाले क्लिनिकल- अवसादस्य/ वा अवसाद- निरोधक- औषधोपचारस्य चिकित्सकीय- निदानं कृतम् इति सूचितम् । परिणामः - ४.४ वर्षानां मध्यवर्ती अनुगमनानन्तरं ४८० नवानि अवसादप्रकरणेषु निदानानि। MDP- प्रति अनुवर्तीनां चतुर्णां श्रेणानां (निम्नतम अनुवर्तीनां श्रेणयः निर्धारणे) कृते अवसादस्य बहुधा समायोज्य (९५% विश्वास- अन्तरालम्) खतरा अनुपातः ०. ७४ (०. ५७- ०. ९८), ०. ६६ (०. ५०- ०. ८६), ०. ४९ (०. ३६- ०. ६७), ०. ५८ (०. ४४- ०. ७७) (P for trend < . फलानां, अक्रोडानां, मोनोअनसैचुरेटिड- सॅचुरेटिड- फैटी- एसिडस् अनुपातस्य, तथा फलफुलानां च विषमप्रतिक्रियाः प्राप्यते । निष्कर्षः अस्मिन् परिणामे अवसादस्य विकारस्य निवारणार्थं MDP-या सम्भाव्यतया रक्षात्मकं भूमिकाः प्रतीयते; एतेषां निष्कर्षानां पुष्टिार्थं अतिरिक्तं अनुदैर्ध्यं अध्ययनं च आवश्यकम् अस्ति । |
MED-5367 | लक्ष्यं वयस्काः जनाः षड्वर्षेषु अनुगमनकाले प्लाज्माकार्थेनोइडस् तथा अवसादस्य लक्षणानां मध्ये क्रॉस सेक्शनल- लोंगटुइण्डेन्सी सम्बन्धस्य अध्ययनं कृतम् । पद्धतयः च सामग्रीः इत्थं इटलीयाः टस्कान्निदेशे वृद्धानां जनानां सम्भावित-जनसंख्या-आधारित-अध्ययनम् इञ्चिआन्टी अध्ययनस्य भागम् अस्ति । अस्मिन् विश्लेषणस्य कृते 958 जनाः 65 वर्षं यावत् वृद्धाः अपि आसन् । प्लाज्मायाः कुलकारोटीनोइड्सं मूलभूततया मूल्याङ्कितम् । डिप्रेस्सिव सिम्प्टोम्स् (Depression Symptoms) - यानि लक्षणानि, सेन्टर फॉर एपिडिमियोलॉजिकल स्टडीज- डिप्रेस्सिव स्केल (CES- D) - यानि लक्षणानि, उपरि प्रयोगाः कृत्वा, ३- वर्षस्य ६- वर्षस्य अनुगमनकाले च मूल्याङ्कनं कृतम् । अवसादयुक्ताः मनोदशाः CES- D≥20 इत्यनेन परिभाषितानि। परिणामः समासाख्यिकी, स्वास्थ्यस्य च सूजनस्य समायोजनानन्तरं प्रस्थानकाले उच्चतरं कुलकारोटीनोइडस् स्तरं अवसादयुक्त मनोदशायाः न्यूनसंभाव्यतायाः (OR=0. 82, 95% CI=0. 68- 0. 99, p=0. 04) सह संबद्धम् आसीत् । ६ वर्षे अनुगमनकाले, भ्रान्तिकारकानां च मूलभूत CES- D- ण सह समायोजनानन्तरं, आरम्भिक अवसादयुक्त मनोदशाः तथा अवसादविरोधीनां प्रयोगाः प्रतिभागिनः बहिष्कृत्य, उच्चतरं कुलकारोटीनोइडस् स्तरं घटः अवसादयुक्त मनोदशायाः जोखिमैः सह संबद्धम् आसीत् (OR=०.७२, ९५% CI=०.५२- ०.९९, p=०.०४) । भित्तिज्वलनं प्रतिपादयति- १ अन्तर्ल्युकिन- प्रतिपादकः आंशिकरूपेण एतस्य सम्बन्धस्य मध्यस्थः अभवत् । चर्चा कार्त्त्तिकिकस्य निम्न प्लाज्मा सांद्रता अवसादस्य लक्षणैः सह संबद्धः अस्ति, तथा वृद्धेषु जनाः अवसादस्य नवीन लक्षणानां विकासं भविष्यन्ति। अस्मिन् सम्बन्धे यन्त्रं ज्ञात्वा सम्भाव्यप्रतिकारस्य च उपचारस्य लक्ष्यानि प्रकटयितुं शक्नुमः । |
MED-5368 | n- ३ तथा n- ६ बहुअसृक्तमृद्भृत् एसिडस् (PUFAs) - इत्येतयोः सेवनं अवसादस्य रोगजननम् आकरोति। अस्मिन् विषये दीर्घकालिकायाः अनुवर्तनकाले मत्स्यस्य तथा एन-३ तथा एन-६ पुफादीनां सेवनं तथा आत्महत्युत्पादकतायाः सम्बन्धः अनुमानं कर्तुम् प्रयतितवान्। अस्मिन् सम्भवे सहचरसङ्ख्याविश्लेषणे स्वास्थ्यकर्मिणां अनुवर्ती अध्ययने (१९८८- २००८) ४२,२९० पुरुषाः, नर्सानां स्वास्थ्यस्य अध्ययने (१९८६- २००८) ७२,२३१ स्त्रियां, नर्सानां स्वास्थ्यस्य अध्ययने (१९९३- २००७) ९०,८३६ स्त्रियां प्रति द्विवर्षं प्रश्नावलीं प्राप्यन्ते । आहारात् मासे तथा एन-३ तथा एन-६ पुफा-अङ्केषु उपभोगं प्रति चत्वारि वर्षे प्रमाणीकृतं भोजन-वार्तापत्त्या प्रश्नावलीप्रयोगेण मूल्याङ्कितम् । आत्महत्यायाः मृत्युः मृत्युपत्रं, अस्पताल- याः रोगविज्ञानाय च आंधः चिकित्सकः निरीक्षणेन निश्चितः। आत्महत्या मृत्युः संशोधितः सापेक्षिकः जोखिमः बहु- परिवर्तनीय कोक्स- आनुपातिक- जोखिम- मॉडेलैः अनुमानितः, तथा च यादृच्छिक- प्रभाव- मेटा- विश्लेषणम् उपयुज्य समूह- समूहयोः मध्ये एकत्रितः । आत्महत्यायाः सम्बद्धः बहु- परिवर्तनशीलः सापेक्षः जोखिमः n- ३ अथवा n- ६ पुफफैस् उपभोगस्य उच्चतम क्वार्टिलस्य व्यक्तेषु, निम्नतम क्वार्टिलस्य सापेक्षः, n- ३ पुफैस् (Ptrend = 0. 11- 0. 52) कृते १. ०८- १. ४६, n- ६ पुफैस् (Ptrend = 0. ०९- ०. ५४) कृते ०. ६८- १. १९ आसीत् । अस्मिन् विषये अपि न प्रमाणं प्राप्तम् यत् एन-३ पुफै-अल्पेन वा मत्स्य-भोजनं पूर्ण-आत्महत्यायाः जोखिमं नीचयति इति । |
MED-5369 | पृष्ठभूतः - प्रतिवर्षं विश्वव्यापीरूपेण एकमिलियन् जनाः आत्महत्यैव पूर्णं कुर्वन्ति। यूरोपदेशे आत्महत्यायाः विषये चिन्ता वर्धते इति ज्ञात्वा, युरोपेय सङ्घस्य (EU) आत्महत्यायाः विषये मृत्युः स्व-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घट-घट-घट-घट-घट-घट-घट-घट-घट- पद्धतिः १९८४-९८ यावत् १५ ईयू देशानां आत्महत्यायाः स्व-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घटित-घट-घट-घट-घट-घट- "अनिश्चित" अथवा "अन्य हिंसा" इति वर्गीकृतानां द्वितीयायां मृत्युसमूहस्य तथ्यानि अपि प्राप्तानि। आयुः-मानकीकृतं मृत्यु-दरं गणना कृत्वा कालान्तरे प्रवृत्तौ अध्ययनं कृतम् । निष्कर्षेः फिनल्याण्ड् देशे सर्वाधिकः आत्महत्यायाः दरः आसीत्, ग्रीस् देशे तु अन्तिमं उपलब्धवर्षे (१९९७) न्यूनतरः आसीत् । वयस्य अनुरूपं आत्महत्यायाः दरं भूमध्यसागरस्य देशेषु न्यूनं वर्तते। देशेषु प्रायः देशेषु आत्महत्यायाः मृत्युः घटत इति वक्तुं शक्यते, तथापि देशेषु भिन्नता आसीत् । आयर्लण्ड्-स्पेन्-देशयोः आत्महत्यायाः मृत्युः लक्षणीयतया वर्धते। १९८४ तः १९९८ यावत् पोर्चुगलदेशे अनिश्चितमृत्युः सर्वाधिकः आसीत्, १९८४ तः १९९७ यावत् ग्रीस् देशे न्यूनतमः आसीत् । आयरल्याण्ड्, स्पेन् च देशेषु अनिश्चितकारणात् मृत्युः घटः अभवत्, बेल्जियम्, जर्मनी च देशेषु अनिश्चितकारणात् मृत्युः वृद्धिः अभवत्। "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च" इत्यस्य "अपि च। अपां वर्गीकरणं केषुचित् ईयू देशेषु आत्महत्यायाः भौगोलिक-कालिक-भिन्नतायाः कारणम् भवितुं शक्नोति, किन्तु तया एव घटनायाः स्पष्टीकरणं न भवति। ईयू-देशे आत्महत्यस्य अभिलेखनप्रक्रियायाः तुलनाय अधिकविस्तृतं शोधं आवश्यकम् अस्ति । आत्महत्यायाः महामारीविज्ञानस्य विषये युरोपीयसङ्घस्य पर्याप्तं डेटा नास्ति, अतः अस्य दुःखदप्रतीकारस्य प्रभावीप्रतिकारः अशक्यः भविष्यति। |
MED-5370 | पृष्ठभूमयः - अतिदीर्घशृङ्खलायुक्ताः ओमेगा-३ फैटी एसिडस् (w-३ PUFA) च मासे उपभोगः न्युरो-साइकियट्रिक विकारानां विरुद्धं रक्षात्मकं कारकम् इति सुचिकित्साः कृतानि किन्तु अस्य सम्बन्धस्य मूल्यांकनं कर्तुं वृहत्-समूह-अध्ययनस्य अभावः अस्ति । अध्ययनस्य लक्ष्यः डब्लु-३-पुफ-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि- पद्धतिः - एकं भवितव्य-समूह-अध्ययनं ७,९०३ प्रतिभागिषु कृतम् । W-3 PUFA-आहारं च मत्स्य-उपभोगं च validated semi-quantitative food frequency questionnaire द्वारा निश्चितम् अभवत् । २ वर्षपर्यन्तं अनुगमनं कृत्वा, परिणामः आसीत्: १) मानसिकः विकारः (अवसादः, चिन्ता, वा तनावः), २) अवसादः, ३) चिन्ता। तार्किक- प्रतिगमन- नमुनाः सामान्यीकृत- योजक- नमुनाः च w- 3 PUFA- उपभोगस्य वा मत्स्य- उपभोगस्य च प्रभावस्य सम्बन्धस्य आकलनं कर्तुं उपयुक्ताः आसन् । नानाविधसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये परिणामः २ वर्षे अनुगमनकाले १७३ अवसादप्रकरणे, ३३५ चिन्ताप्रकरणे, चत्वारः तण्वप्रकरणे च अवलोकितानि। ऊर्जा- समायोज्य w- ३ PUFA- उपभोगस्य क्रमेण क्विन्टिल्- स्थाने मानसिक- विकारस्य ORs (95% CI) 1 (सन्धिः), 0. 72 (0. 52- 0. 99), 0. 79 (0. 58- 1. 08), 0. 65 (0. 47- 0. 90), 1. 04 (0. 78- 1. 40) च आसन् । मत्स्यस्य मध्यम उपभोगाः (तृतीय-चतुर्थ-क्वेंटिलः उपभोगः क्रमशः ८३.३ ग्रॅम/दिवसे च ११२ ग्रॅम/दिवसे च) अभ्यर्थिनां मध्ये ३०% -तः अधिकः सापेक्षिक-प्रतिकार-घटाः आसीत् । निष्कर्षः - w-3 PUFA उपभोगात् समग्रं मानसिकं विकारं प्रति सम्भाव्य लाभः प्रतीयते, तथापि किमपि रेखाङ्कितप्रवृत्तिः न दृश्यते। |
MED-847 | पृष्ठभूमयः मांसभोजनं वृषणकोशिकाकार्किणम (RCC) जोखिमं प्रति प्रमाणं असङ्गतम् अस्ति । मांसस्य पाककरणं तथा प्रसंस्करणं च आरसीसी उपप्रकारानुसारं भिन्नता च विचारणीयानि भवितुं शक्नुवन्ति। लक्ष्यः अमेरिकायाः एकस्य बृहत् समूहस्य मध्ये, आरसीके जोखिमस्य सम्बन्धे मांसस्य मांससम्बद्धानां यौगिकानां च सेवनं, तथा स्पष्टकोशिकायाः तथा पपीलरी आरसीके हिस्टोलॉजिकल उपप्रकारेषु भवितव्यतया अन्वेषणं कृतम्। अध्ययनस्य सहभागिभिः (४९२,१८६) अध्येताभिः विस्तृतं आहार- मूल्यांकनं कृतम्, यत् अध्येताभिः सह हेम- लोहस्य, हेटरोसाइक्लिक- अमीनास् (एचसीए), पॉलीसाइक्लिक- अरोमाटिक- हायड्रोकार्बनस् (पीएएचस्), नायट्रेट्, नट्राट् च संवर्धित- मांसानां सांद्रतायाः डेटाबेस- यै सह सम्बद्धम् आसीत् । ९ (औसत) वर्षानां अनुगमनकाले अस्मिन् १८१४ RCC (RCC) (४९८ क्लियर सेल् (clear cell) तथा ११५ पैपिलरी एडेनोकार्सीनोमा) इति रोगाः निर्दिष्टाः। बहुविविधकौक्स- आनुपातिक- खतरा- प्रतिगमनस्य उपयोगेन क्विन्टिल्- अन्तर्गतं HRs तथा 95% CI अनुमानं कृतम् । परिणामः - लाल मांसस्य सेवनम् (६२. ७ ग्रामम् (क्विन्टिले ५) प्रति १००० किलकार्ली (मध्यमानम्) प्रति ९. ८ ग्रामम् (क्विन्टिले १) प्रति प्रति १००० किलकार्ली) प्रति आरसीके [HR: १. १९; ९५% CI: १. ०१, १. ४०; P- प्रवृत्ति = ०. ०६] अधिकं जोखिमं च द्वागुणं अधिकं जोखिमं च [P- प्रवृत्ति = ०.००२] सह संबद्धम् आसीत् । बेन्जो- ए- पिरेन (बाप) - एस् (PAHs) - र्धकारस्य, तथा 2- अमीनो- १- मेथिल- ६- फेनिल- इमिडाजो- [४,५- बी] पिरीडीन (PhIP) - एस् (एचसीए) - र्धकारस्य उपभोगः आरसीके- र्धकारस्य 20-30% बृहत् जोखिमः च द्वित्ववृद्धः जोखिमः च आसीत् । स्पष्टकोशिका उपप्रकारे कस्यापि सम्बद्धतायाः निरीक्षणं न कृतम्। निष्कर्षः - रमणीयमांसस्य सेवनं रमणीयमांसस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्मस्य च्लेष्म अस्मिन् RCC- र्भेदे अस्मिन् दुर्लभं पपीलरी हिस्टोलॉजिकल- रूपेण सह दृढं सम्बन्धः प्रतीयते । अयं अध्ययनः क्लिनिकट्रिलियल्स् डट. गोव- पटलस्य NCT00340015 इत्यनेन पंजीकृतः अस्ति । |
MED-874 | पृष्ठभूमयः ट्युमर नेक्रोसिस फॅक्टर-रिलेटेड एपोप्टोसिस-इंड्यूसिंग लिगान्द (TRAIL) एकं प्रति- कर्करोग-सम्बन्धि-प्रत्याशापकं औषधम् अस्ति, यः सामान्य-कोशिकाणां विषये अल्पप्रभावेन कर्करोग-कोशिकाणां चयनात्मक-हत्यां करोति । तथापि, कर्करोगाणां कोष्ठेषु TRAIL प्रतिरोधः व्यापकः अस्ति। वनिल्लिन्-द्रव्यस्य च स्वादुवर्धकत्वेन पूर्वम् अस्मिन् विषये प्रतिमेटास्टिक-विरोधी-अङ्गीजन-प्रभावः आसीत् । अत्र वयं वनिलिनस्य संवेदनात्मकप्रभावं TRAIL प्रतिरोधी मानवस्य गर्भाशयशृङ्गाकारस्य कर्करोगस्य कोष्ठजातिः, HeLa, इत्यस्मिन् परीक्षितवन्तः। पदार्थः च पद्धतिः उपचारानन्तरं WST-१ कोषगणनकिटद्वारा कोषस्य जीविकायाः निर्धारणं कृतम् । अपोप्टोसिसः इम्यूनोब्लोट् विश्लेषणस्य उपयोगेन कास्पेस्- ३ सक्रियतायाः तथा पोली (एडीपी- रिबोस) पोलीमरेस्- विच्छेदनस्य च अवलोकनद्वारा प्रदर्शितः। TRAIL सिग्नलिंग मार्गेण तथा Nuclear factor kappaB (FN- kappaB) सक्रियणस्य उपचाराणां प्रभावं इम्यूनोब्लोट विश्लेषणम्, लुसिफेरेस रिपोर्टर परिक्षणम् च उपयुज्य अध्ययनम् कृतम् । परिणामः - वेनिलिनयुक्ते हेल-कोशिकाणां पूर्व-उपचारः अपोप्टोसिस-मार्गद्वारा ट्रेल-प्रेरितं कोशिकामृत्युं वर्धयति । वनिल्लिन् उपचारेण पी६५- ट्रेल- प्रेरितं फास्फोरिलिलेशनं तथा एनएफ- कप्पाबी- रसायनस्य प्रतिलेखनक्रियाम् अवरोधितम् । निष्कर्षः वनिलिनः एनएफ-कप्पाबी सक्रियणस्य निषेधं कृत्वा हेल-कोशिकाः ट्रेल-प्रेरित-अपोप्टोसिस-प्रतिकारं करोति । |
MED-875 | लक्ष्यम्: अस्मिन् अध्ययने क्वेरोम सेन्सिन्ग इन्हिबिटरस्य नवीनं शोधनं तस्य निवारकक्रियायाः विश्लेषणं च कृतम् । पद्धतयः च परिणामः क्वोरम संवेदना निषेधः Tn-5 उत्परिवर्तित, Chromobacterium violaceum CV026 इत्यनेन निरीक्षितः। वनिलाबीजानि (Vanilla planifolia Andrews) ७५% (v/v) जलयुक्ता मेथनॉलयुक्ताः विसर्जितानि च C. violaceum CV026 संस्कृतानां मध्ये योजयितानि। विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण विलोकेण निष्कर्षेण निष्पन्नम् यत् वनिला-अवकाशेन विलोकेन-उत्पादनं लक्षणीयतया घटितम्, यत् एकाग्रता-आश्रितरूपेण, क्वोरम-संवेदनस्य निषेधस्य संकेतम् आसीत् । निष्कर्षः - वनिलाः बहुप्रयुक्तः मसालाः स्वादुवर्धकः च अस्ति, अतः जीवाणूनां कोरुम संवेदनायाः प्रभावः न भवति। अन् वेषणस्य महत्त्वं च प्रभावः: परिणामाः सूचितं कुर्वन्ति यत् वनिलायुक्तं भोजनं खादन् , क्युरोम संवेदनायाः निवारणं कृत्वा जीवाणूनां रोगजननम् रोचते, येन मानवस्य स्वास्थ्यम् उत्तरोत्तरम् भवितुम् शक् नोति। वैनिला-अवकाशे विशिष्टं पदार्थं पृथक् कर्तुं अधिकं अध्ययनं आवश्यकम् अस्ति, यत् क्वोरम-संवेदन-अवरोधकत्वेन कार्यम् करोति । |
MED-905 | एथ्नोफार्माकोलोजीयाः महत्त्वः मेक्सिकोदेशे हिबिस्कस् साब्डारिफ्फा कालिसिसस्य पेयानि मूत्रवर्धकत्वेन, जठराशय-अन्तर्गृह-रोगाणां, यकृत-रोगानां, ज्वर-रोगानां, अति-कोलेस्टरोलेमिया-रोगानां, उच्च-रोगस्य च उपचारार्थं व्यापकरूपेण उपयुज्यते । विभिन्नानि कार्यानि दर्शयन्ति यत् हिबिस्कस् साब्डरिफ्फा-अन्तर्निर्मितैः मनुष्येषु रक्तस्य दबावः नीतः भवति, तथा च अस्मिन् समये, अस्मिन् कार्ये एन्जिओटेन्सिन्-कन्वर्टिन् एन्जाइम् (एसीई) अवरोधकक्रियायाः कारणम् अस्मि। अध्ययनस्य उद्देश्यः हिबिस्कस सबडारिफ-स्रक्शणस्य जलीय-स्रक्शणस्य एसीई-कार्यक्रमानुसारं घटकानां पृथक्करणं च वर्णनं च आसीत् । पदार्थः च पद्धतिः हिबिस्कस सबडारिफस्य शुष्क-अङ्गुष्ठ-अङ्गुष्ठानां जलीय-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गुष्ठ-अङ्गु पृथक्कृतानि यौगिकानि स्पेक्ट्रोस्कोपिकविधिना वर्णितानि। परिणामः - एण्टोसियन्स् डेलफिन्डिन्-३-ओ-सम्बुबिओसाइड् (१) च साइन्डिन्-३-ओ-सम्बुबिओसाइड् (२) च जैव-परीक्षण-निर्देशितशुद्धिद्वारा पृथक्कृतानि। एतेषु यौगिकानां आयसी (IC) 50 (IC) (अनुक्रमे ८४.५ तथा ६८.४ माइक्रोग्/ एमएल) इत्युत्तरं, ये तुल्यः एव, ये तुल्य- flavonoid glycosides इत्यनेन प्राप्ताः । गतिविधीयानि परिमाणानि सूचितानि यत् एते संयुगे सक्रियस्थाने उपसर्गाणां प्रतिस्पर्धां कृत्वा एंजाइमक्रियाम् अवरोधयन्ति । निष्कर्षः ए.सी.ई. अवरोधकत्वे स्पर्धायाम् ए.सी.ई. अवरोधकत्वे अन्तोसियन्नि १, २ इति प्रथमवारं प्रतिपादितम् । अयं क्रियाकलापः हिबिस्कस् साब्डारिफ्फा कालिसेस्-सम्बन्धि लोकचिकित्सायाः उच्चरक्तदाह-निरोधकत्वेन सह सुसंगतः अस्ति । Copyright 2009 Elsevier Ireland Ltd. सर्वाधिकारः सुरक्षितः। |
MED-914 | चीनदेशस्य वन्यभाजाः ३००० वर्षाणि यावत् उपभोगं कुर्वन्ति, किन्तु चीनदेशे भोजनस्य रूपे अस्य सुरक्षा कदापि स्थापितं न अभवत् । अस्य दानाः स्युः श्वेतधातुः अपेक्षा अधिकं प्रोटीनं, आषाढं, कच्ची रेशे च लभते । आर्सेनिक, काडमियम, सीसा इत्यादीनां नानाव्यवहारिणां खनिजानां स्तरः अत्यल्पः अस्ति । ११० जनाः (६० वर्षात् अधिकः) भोजनं कुर्वन् अस्मिन् विषये न किञ्चिदपि दुष्प्रभावं अनुभवन् । चिक्कानां विषमतायाः परीक्षणे 21.5 ग्राम/किग्रा चीनीय जंगली भातस्य [संसिद्धम्] युक्तं आहारं दत्तं चिक्कानां विषमतायाः परीक्षणे निष्पन्नं यत् चिक्कानां मध्ये कस्यापि असामान्यप्रतिक्रिया न अभवत्, कस्यापि चिक्कानां मृत्युः न अभवत्। मृगैः सह अस्थि मज्जायाम् सूक्ष्म- नाभिकस्य च शुक्राणु- असामान्यतायाः परीक्षणं कृतम्, साल्मोनेला- रोगस्य उत्परिवर्तनशीलतायाः परीक्षणं च निगेटिव् आसीत् । अस्मिन् अन्वेषणस्य परिणामात् चिनियस्य वन्यराशीः मानवभोज्यार्थं सुरक्षितं इति सूचितम्। |
MED-915 | विश्वस्य विभिन्निः भागेषु प्राप्य वन्यधातुकानां नमुनासु भारीधातुनां उच्चसंख्येयः प्राप्यते, यस्मात् मानवस्वास्थ्यस्य सम्भावितप्रभावः चिन्ता जनयति। इत्थं अनुमानं कृतम् यत् उत्तर-मध्यविस्कन्स्किन् राज्यस्य वन्य-धातूनां मध्ये वायुमण्डलात् अथवा जल-आश्रय-स्थानेभ्यः ये तत्वः आगताः, तेभ्यः कारणात् केचन भारीधातुनां उच्च-सङ्केन्द्राणि भवितुं शक्नुवन्ति । विस्कॉन्सिनराज्यस्य वन्यधातूनां मध्ये भारीधातुनां अध्ययनं न कृतम् आसीत्, अतः भविष्याणां तुलनाय आधारभूतस्य अध्ययनस्य आवश्यकता आसीत् । १९९७, १९९८ च वर्षे सितेम्बर् मासस्य मध्यमे बेफिल्ड, फॉरेस्ट, लाङ्गलेड, ओनिडा, सॉयर, वुड काउन्टीस् मध्ये चत्वारः क्षेत्रेषु वन्यधातुकस्य वृक्षस्य वृक्षस्य वृक्षस्य चत्वारः भागानि विभक्तानि आसन् । ५१ वनस्पतीनां १९४ नमुनाः सर्वेषु स्थानेषु विश्लेषणं कृतवन्तः, तयोः मध्ये प्रत्येकम् ४९ नमुनाः विद्यमानवस्तुषु अवलम्ब्य। नमुनाः मृदाः शुद्धं कृत्वा, नर्मं पचयित्वा, आग्, आस्, सीडि, क्र, क्यु, एचजी, मग्, पीबी, से, ज्नोः विश्लेषणं आयसीपीद्वारा कृतवन्तः। मूलेषु एग्, एस्, सीडी, सीआर, एचजी, पीबी, सेः च सर्वाधिकं सङ्ग्रहेण विद्यमानम् आसीत् । ताम्रं मूलेषु बीजयोः च सर्वाधिकं आसीत्, तत्रापि Zn-मात्रा केवलस्य बीजस्य उच्चतमम् आसीत् । पर्णेषु मैग्नीशियमः अधिकः आसीत् । दशानां तत्वानां बीजमूलकानां सीमायाः मध्यस्थानां ९५% विश्वास-अवधाय उपयोगेन स्थापितानि। विस्कॉन्सिनराज्यस्य उत्तरभागे वन्यभागेषु धान्यानां बीजानां मध्ये Cu, Mg, Zn इत्यस्य पोषकद्रव्याणां सामान्यं स्तरं आसीत् । रजतस्य, सीडी, एचजी, सीआर, सीई इत्यस्य सांद्रता अति न्यूनः आसीत् अथवा खाद्यपक्वानां कृते सामान्यसङ्ख्यायां आसीत् । परन्तु आर्सेनिकः पीबी च उच्चं स्तरं प्राप्तवन्तः, अतः मानवस्वास्थ्यं प्रति समस्याः उत्पन्नभवन्ति । वनस्पतयः एस्, एचजी, पीबी च वायुमण्डलस्य मार्गेण गच्छन्ति। |
MED-924 | अस्मिताभिसंस्कारस्य निवारणाय दशकाणि यावत् बेकिंग सोडा (सोडियम बाइकार्बोनेट) -मध्यस्थं पिबेत्, तत्तत् गृह-उपचारं कृतम् । अतिशयेन बायकार्बोनेटस्य उपभोगः रोगिणां चयापचयविकारानां जोखिमं वर्धयति, यथा चयापचयविकारः, हाइपोकेमिया, हाइपरनेट्रिमिया, यापि हाइपोक्सिया च। क्लिनिकल प्रस्तुतिः अत्यन्तं भिन्नं भवति किन्तु तत्रापि दौर्बल्यं, धड़कनरोगाः, हृदय- फुफ्फुसीय- आरुहः च सम्मिलितानि भवन्ति । अस्मिन् विषये दूरे एसिड-प्रतिरोधक-उपभोगाः संशयिताः रुग्णाः द्वेषु विषयेषु अतिशयेन चयापचयात्मक-अल्कालिसिसः अभवत् । एण्टासिड-सम्बद्धस्य चयापचय-अल्कालोसिसस्य प्रस्तुतिः तथा रोग-शरीरविज्ञानं पुनरावलोकितम् । |
MED-939 | स्नैक् इति अनियन्त्रितभोजनव्यवहारः, वजनवृद्धी च लठ्ठतायाः प्रवृत्तिः भवति । अस्य प्रभावः मुख्यतः महिलाजनानां भवति, एवं प्रायः तण्वेन सह संबद्धः भवति। अस् माभिः अनुमानः कृतः यत् सैतिरेल् (इनोरियल लिमिटेड, प्लेरिन, फ़्रान्स्) इति नूतनं सैफ्राण-स् तिग्मा-विश्लेषणम्, यत् मौन-सुधारकप्रभावेण भोजनं कमयितुं तृप्तिं वर्धयितुं च शक्नोति, अतः वजनम् घटयितुं साहाय्यम् दातुं शक्नोति। ८- सप्ताहपर्यन्तं शरीरवजनपरिवर्तनविषये सतिरेल- पूरकपात्रस्य प्रभावस्य मूल्यांकनं कृतम् । मुख्यं द्वितीयकपरिवर्तकं स्नैक्- आवृत्तिः, पोषण- दैनिकीयां विषयाः प्रतिदिनं स्व- रेकर्डिङ्ग- प्रकरणैः एव मूल्याङ्कितम् । दिनद्वयम्, सर्वेषु सहभागीषु जनाः प्रतिदिनम् १ कैप्सूलं (१७६. ५ मिग्रस् प्रति दिनम् (n = ३१) अथवा समानं प्लासेबो (n = २९) उपभोगयन् । अध्ययनकाले कैलोरी- उपभोगं अनिर्बंधितम् आसीत् । प्रारम्भिकं परिगणनं कृत्वा आयुः, शरीरवजनं, च स्नैक्स- आवृत्तिः च द्वयोः समूहयोः समरूपता आसीत् । ८ सप्ताहानन्तरं सतीरेल्- औषधं शरीरस्य भारस्य लक्षणीयतया अधिकं घटं कृतम् (पी < . सतिरेल- समूहस्य उपभोगस्य औसत आवृत्तिः लक्षणीयतया घटते (पी < . अन्ये च मानवगणित-आकार-लक्षण-प्रमाण-लक्षणानि उभय-समूहयोः प्रायः अपरिवर्तितानि अभवन् । परीक्षणकाले उत्पादनात् कारणं न किञ्चिदपि व्यक्तिः औषधं न त्यागयत्, अतः सतिरेल् औषधं सुसह्यम् आसीत् । अस्मिन् परिणामे सिद्धम् अभवत् यत् सतिरेल-उपभोगः स्नैक्-आहारं कमयति, तथा तृप्तिप्रभावः भवति, येन शरीरस्य वजनम् घटितुं शक्नोति । पर्याप्त आहारस्य सतिरेल- पूरकानां सह संयोजनं वजनहानि- कार्यक्रमस्य अनुयायिनः लक्ष्यप्राप्तेः प्रयत्नेन साहाय्यं कर्तुं शक्नोति । Copyright 2010 Elsevier Inc. सर्वाधिकारः सुरक्षितः। |
MED-940 | शिरोमणिः जनैः एषा औषधीय-उपभोग-साधनम् दृढम् इति अभिप्रायः आसीत् । तथापि इड्ड्-अङ्गस्य पुरुषानां इड्ड्-अङ्गस्य कार्यस्य (इड्ड्-अङ्गस्य) सम्भावितानां लाभप्रदानां प्रभावानां विषये अध्ययनं न भवति । अस्मिन् विषये इडिक्शनस् (ED) - रोगेषु पुरुषाणां इफ् (EF) -प्रदानस्य प्रभावकारितायाः तथा सुरक्षायाः मूल्यांकनं कृतम् । ४- सप्ताहानां आधारभूत- आकलनानन्तरं, ३४६ पुरुषैः (औसत आयुः ४६. ६+/ ८. ४ वर्ष) सिल्डेनाफिलम् १२ सप्ताहानां यावत् अन- डिमांड् सिल्डेनाफिलम्, ततः ३० मिग्रस् साफ्राणम् प्रतिदिनं द्विवारम् १२ सप्ताहानां यावत् यावत् यावत् वा, यावत् द्वयोः सप्ताहानां वाश- आउट- अवधीयैः पृथक्कृतम् । इडस् प्रकारस्य निर्धारणे, पेनिस कलर डूप्लेस् डोप्लर् अल्ट्रासोनोग्राफी पूर्वं च पश्चात् इन्ट्राकावेर्नोसल इंजेक्शनः 20 माइक्रोग् प्रोस्टाग्लान्डिन ई. सर्वेषां विषयाः अन्ताराष्ट्रिय इरेक्टील फंक्शन सूचकाङ्क (IIEF) प्रश्नावली, लैंगिक अनुभव प्रोफाइल (SEP) दैनिक प्रश्नावली, इरेक्टील डिसफंक्शन इन्वेंटरी ऑफ ट्रीटमेंट सॅटिस्फॅक्शन्स (EDITS) प्रश्नावली, ग्लोबल इफेक्शन्स प्रश्न (GEQ) किं औषधं भवन्तः उपभोगं कुर्वन्ति? IIEF यौनक्रियाक्षेत्रे, SEP प्रश्ने EDITS स्कोरे च शफरनस्य उपयोक्तौ कस्यापि महत्वपूर्णः सुधारः न अवलोकितः । IIEF- EF क्षेत्रे मूलमूल्यस्य माध्यमाणां परिवर्तनं क्रमशः सिल्डेनाफिल- समूहस्य + ८७. ६% तथा प्लेस्बो- समूहस्य + ९. ८% आसीत् (P=०. ०८) । १५ जनाः शफरेण सह उपभोगं कुर्वन् अस्मिन् विषये IIEF प्रश्नेषु किमपि सुधारं न अवलोकितवन्तः । EDITS- यस्य सहचरसंस्करणैः एव मूल्यांकनं कृतम् यत् सैफ्राण- रोगिणां उपचारसन्तुष्टिः अति न्यूनं आसीत् (७२. ४ विरुद्ध २५. ४, पी = ०.००१) । प्रति रोगी GEQ प्रति " हाँ " इत्यस्य उत्तरं क्रमशः सिल्डेनाफिलस्य ९१. २% च, सेफ्राणस्य ४. २% च आसीत् (P=०.००.१) । इदम् निष्कर्षम् ईडीः सह पुरुषाणां मध्ये शफ्राणस्य उपभोगस्य लाभकारी प्रभावस्य समर्थनं न करोति । |
MED-892 | पृष्ठभूमयः प्रमाणं यत् आहारात् प्राप्तं सोडियमः उच्चरक्तचापम् हृदयरोगाणां च कारणम् अस्ति, किन्तु हृदयरोगाणां कार्यप्रणालीषु अस्य प्रभावस्य विषये संशोधनं सीमितम् अस्ति। उद्देश्यः अस्मिन् अध्ययने आहारात् प्राप्तः सोडियमः एवं कोरोनरी प्रवाह-संरक्षणम् (CFR) यानि समग्रं कोरोनरी वासोडिलेटर क्षमता तथा सूक्ष्म-रक्तवाहिनी-कार्यस्य मापकं यानि, तेषां सम्बन्धः अध्ययनं कृतम् । अस् माभिः अनुमानः कृतः यत् सोडियमस्य उपभोगः घटते, अतः सीएफआरः घटते। पूर्वोक्ते १२ मासेषु २८६ मध्यमवयस्कानां (१३३ एकजातीय- द्व्यजातीय- युग्म- युग्मानां, २० अनौपजातीय- युग्मानां) पुरुषानां दैनंदिन- सोडियम- सेवनं विलेट- आहार- आवृत्ति- प्रश्नावलीयाः उपयोगेन मापितम् । CFR- यं positron emission tomography [N13]- ammonia द्वारा मापितम्, resting and adenosine stress पश्चात् myocardial रक्तप्रवाहस्य मात्राङ्कनं कृतम् । आहारात् प्राप्तं सोडियमः CFR- च सम्बन्धं निर्धारयितुं मिश्रप्रभावानुवर्तनविश्लेषणं कृतम् । परिणामः आहारात् 1000 मिलीग्राम/ दिनम् अधिकं सोडियमः जनसाङ्ख्यिकी, जीवनशैली, पोषणविषयक, तथा CVD जोखिमस्य कारकानां समायोजनानन्तरं 10. 0% न्यूनं CFR (95% CI: - 17. 0%, - 2. 5%) सह संबद्धः आसीत् (P = 0. 01). नत्रोत्पत्तिरूपेण आहारात् प्राप्तं नत्रं CFR- इत्यनेन विपरीतरूपेण सह संबद्धम् आसीत् (P- प्रवृत्तिः = 0. ०३), उपरिस्थं पञ्चमण्डलं (> १४५६ mg/ d) तल्लोपस्थं पञ्चमण्डलं (< ७३२ mg/ d) तु २०% न्यूनं CFR- इत्येतत् दर्शयति । अयं सम्बन्धः द्वाभ्याम् अपि विद्यमानः आसीत्: भ्रातृषु आहारात् प्राप्तं सोडियमस्य 1000- मिग्रॅ- द्वाभ्याम् भिन्नतायाः कारणात् CFR- मे 10.3% - इतराणि भिन्नानि आसन् । निष्कर्षः आहारात् प्राप्तः सोडियमः सी.बी.डी. जोखिमस्य कारकानां, पारिवारिकानां आनुवंशिकानां च कारकानां च विषये न चिन्तितः, सी.बी.डी. जोखिमस्य कारकानां विषये सी.एफ.आर. सह विपरीतरूपेण संबद्धः अस्ति । अस्मिन् अध्ययने हृदय-रक्त-संयन्त्रस्य विषये आहार-नाडियमस्य दुष्प्रभावानां सम्भाव्य-नवीन-प्रयन्त्रस्य प्रस्तावः अस्ति । अयं परीक्षणः क्लिनिक्लट्रिअल्स् डट. गोव- पट्टे एनसीटी००१७८३६ इति नामेण रजिस्टर्डः अभवत् । |
MED-906 | अनट्टो रङ्गद्रव्यः नारङ्गे-पीलाः खाद्यद्रव्यः अस्ति, यं बिक्सा ओरेलाना वृक्षस्य बीजैः प्राप्तं भवति । अस्य उपयोगः प्रायः पनीरम्, स्नैक्स-आहारम्, पेयपदार्थम्, अन्नधान्यम् च भवति । पूर्वं वर्णितानां अन्यात् वर्णकानां प्रतिकूलक्रियाणां मध्ये ज्वररोगः, एंजियोएडेमा च सम्मिलिताः। अस्मिन् रुग्णे क्षीररोगः, रक्तस्राव-आघातः, अतिशयेन रक्त-अल्पता च २० मिन्टेषु अभवत्, यदा सः दुग्धं, तिल-फायबर-१ दानादिं खादितवान्, येषु अन्नाटो-रङ्गद्रव्यः आसीत् । "अपि च" इत्यस्य अन्वयः रोगिणः त्वक्परीक्षायां अन्नाटो रङ्गद्रव्याणां प्रति सकारात्मकः प्रतिसादः अभवत्, किन्तु नियंत्रणपटलस्य प्रतिसादः न अभवत् । एसडीएस-पेज-प्रणाले अनन्टो रङ्गद्रव्याणां नन्-डायलिसेबल-भागः ५० केडी-परिमाणस्य दायरे द्वौ प्रोटीन-रङ्गद्रव्याणि प्रदर्शयति । इम्यूनोब्लोटिङ्ग- परीक्षणात् इम् इञ् इ- बण्ड्- उपरि रोगिणां विशिष्ट- इम् इग्- एस् (IgE) गुणः प्रकटितः, किन्तु नियंत्रण- समूहस्य कृते कस्यापि बन्धः न प्रकटितः । अनट्टो रसादिषु विषयुक्ताः वा शेषः बीजाः विद्यन्ते, येषु अस्मिन् रुग्णे इजीई अतिसंवेदनशीलता अभवत् । अनट्टो रसाः अनौपचर्यस्य दुर्लभं कारणम् अस्ति । |
MED-917 | स्कॉट्स्-देशस्य लाल-फ्रास्बेरी-फुलस्य च विटामिन-सी-रसायनस्य समृद्धः स्रोतः अस्ति, विशेषतया, एण्टोसियन्स्-सियन्डिन्-३-सोफोरोजिड्, सियन्डिन्-३-२-१-१-जी-ग्लुकोसिल्-रुटिनाजिड्, सियन्डिन्-३-ग्लुकोसिड्, च द्वयोः एलागिटन्निन्स्-सान्गुइन् एच-६, लम्बर्टीयन्न्न्-सी च, ये च फ्लेवोनल्-अम्ल-एल्लगिक-अम्ल-हायड्रोक्सि-सिन्नामैट्-रसायनस्य स्पाद्यमान-स्तरैः सह विद्यन्ते । ताजाः फलाः विटामिन-सी-मात्राः, फिनोलिक-मात्राः च शीतकरणेन न प्रभावितः। यदा फलं ३ दिनानि ४ डिग्री सेल्सियस-दशायां, ततः २४ घन्टे १८ डिग्री सेल्सियस-दशायां, ताज् फलस्य फलं फलं कटाक्षात् सुपरमार्केट-महाभ्यासे च उपभोगकर्तृक-टेबुले उपलभ्यन्ते, तदा एण्टोसियानिन-मात्राणां प्रभावः न अभवत्, किन्तु विटामिन-सी-मात्राणां घटः, एलिगिटानिन-मात्राणां वृद्धिः च अभवत्, समग्रतया, फलं प्रतिरोधी-सक्षमत्वे प्रभावः न अभवत् । अतः इदम् निष्कर्षम् उपलभ्यते यत् ताज्जुः, ताज्जुः वाणिज्यिकः, तथा ज् याः रास् बेरीः सर्वेषु समान स्तरं प्रति सेविंग् च फाइटोकेमिकल्स् तथा एन् टी आक्सीडन्ट् च अस्ति । |
MED-941 | पृष्ठभूमयः सामान्यं वार्त्त (वर्रुका वल्गारिस) मानवस्य पेपिलोमा विषाणू (एचपीवी) संक्रमणेन सह सम्बद्धं सौम्यम् उपकलाप्रवर्धनम् अस्ति । सामान्यं वार्त्तिकं सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं च सामान्यं वार्तिकं सामान्यं च सामान्यं वार्तिकं सामान्यं सामान्यं वार्तिकं सामान्यं सामान्यं पूर्वम् अनौपचारिकशोधेषु विषये विटामिन- ए- उपभोगः सामान्यं वार्त्सं निवारयितुं सफलः सिद्धः। प्रकरणम्: विषयः स्वस्थः, शारीरिक-सक्रियः ३० वर्षीयः महिला अस्ति, तस्मिन् हस्ते ९ वर्षेभ्यः पूर्वम् सामान्यं वार्त्तिकम् आसीत् । तयोः वातस्य उपचारार्थं सैलिसिलिक- अम्ल- अम्ल- विनेगर- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल- अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्ल-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अम्-अ मत्स्यकफमूलेभ्यः प्राप्तः प्राकृतिकः विटामिनः ए- (२५,००० IU) प्रतिदिनं स्थाने उपयुज्य सर्व्वत्र कुष्ठं सामान्यं त्वक् च उपयुज्यत। ७० दिनानि यावत् लघुतरं वार्तिकं पुनर्स्थापयेत्। मध्यस्थस्य कण्ठस्य एकं बृहत् वातं पूर्णतया निवारयितुं ६ मासानि विटामिन-ए-उपचारः आवश्यकः आसीत् । निष्कर्षः सामान्यं वार्त्तं तथा एचपीवी- रोगेण उत्पद्यमानानां अन्यानां सौम्य- कर्करोगाणां च व्याप्तौ उपचारार्थं रेटिनोइड्स- औषधानां प्रभावकारितायाः निरूपणार्थं नियन्त्रित- अध्ययनैः अधिकं अध्ययनं करणीयम् । |
MED-942 | एप्पल् सिडर विनेगरस्य उत्पादनेषु विभिन् न रोगानां उपचारार्थं लोकप्रियपत्रिकायां इन्टरनेट-जालयोः च प्रचारः भवति । अप्रियप्रसङ्गः लेखकेभ्यः सूचितः, अष्टम् एप्पल सिडर विनेगरम् ट्याब्लेट उत्पादनं पीएच, घटक एसिड सामग्री, तथा सूक्ष्मजीवानां वृद्धिः परीक्षितम्। तिलकं आकारं, पीएच, घटकम् अम्लम्, तथा लेबलस्य दावानुसारेण ब्राण्डानां मध्ये उल्लेखनीयं भिन्नता लब्धम् । न च, एप्पल सिडर विनेगरः वस्तुतः मूल्यांकनप्रौद्रिकानां पदार्थानां मध्ये अस्ति वा इति संशयः अस्ति। "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः, "अपि च" इति शब्दस्य प्रयोगः। |
Subsets and Splits