,Raw_Tagged,Clean,Bio_tagged,Span_Tagged,Coarse_tag,Compound_lengths,Coarse_Span_Tagged 0,Di>Bs5 rAgaH ca Bayam ca kroDaH ca vItA vigatA yasmAt saH Di>Bs5,vIta rAga Baya kroDaH rAgaH ca Bayam ca kroDaH ca vItA vigatA yasmAt saH vIta rAga Baya kroDaH,B-C I-C I-C I-C O O O O O O O O O O B-C I-C I-C I-C,"0,4 Bs5|1,4 Di|14,18 Bs5|15,18 Di",Dvandva>Bahuvrihi rAgaH ca Bayam ca kroDaH ca vItA vigatA yasmAt saH Dvandva>Bahuvrihi,"[2, 2]","0,4 Bahuvrihi|1,4 Dvandva|14,18 Bahuvrihi|15,18 Dvandva" 1,saMKyAyAHca <Bv-arTe>K1 anvayena <<Di-BAva>T6-antaram>Tm svIkriyate,saMKyAyAHca praTamA anta arTe anvayena kArya kAraRa BAva antaram svIkriyate,O B-C I-C I-C O B-C I-C I-C I-C O,"1,3 Bv|1,4 K1|5,7 Di|5,8 T6|5,9 Tm",saMKyAyAHca <Bahuvrihi-arTe>Tatpurusha anvayena <<Dvandva-BAva>Tatpurusha-antaram>Tatpurusha svIkriyate,"[2, 3]","1,3 Bahuvrihi|1,4 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha|5,9 Tatpurusha" 2,SAbdatvam <T3-DarmaH>K1 itiulliKanti,SAbdatvam jYAnatva vyApya DarmaH itiulliKanti,O B-C I-C I-C O,"1,3 T3|1,4 K1",SAbdatvam <Tatpurusha-DarmaH>Tatpurusha itiulliKanti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 3,U tu T6 yaH Bs6 nizevate,tri doza je tu hfd roge yaH dur AtmA nizevate,B-C I-C I-C O B-C I-C O B-C I-C O,"0,3 U|4,6 T6|7,9 Bs6",Tatpurusha tu Tatpurusha yaH Bahuvrihi nizevate,"[1, 1, 1]","0,3 Tatpurusha|4,6 Tatpurusha|7,9 Bahuvrihi" 4,iti mukuMdaH <T3-hfdayaH>Bs6 san samADAnam dattavAn,iti mukuMdaH bADa tapta hfdayaH san samADAnam dattavAn,O O B-C I-C I-C O O O,"2,4 T3|2,5 Bs6",iti mukuMdaH <Tatpurusha-hfdayaH>Bahuvrihi san samADAnam dattavAn,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 5,<T6-DaraH>U T6 avalambya krudDaHaBiBAzate mAmaBimanyuH,kAka pakza DaraH mahendra karatalam avalambya krudDaHaBiBAzate mAmaBimanyuH,B-C I-C I-C B-C I-C O O O,"0,2 T6|0,3 U|3,5 T6",<Tatpurusha-DaraH>Tatpurusha Tatpurusha avalambya krudDaHaBiBAzate mAmaBimanyuH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 6,nidrA <<K1-vIrya>T6-tulane>T6 saMsarpaRe pannagaH,nidrA supta manuzya vIrya tulane saMsarpaRe pannagaH,O B-C I-C I-C I-C O O,"1,3 K1|1,4 T6|1,5 T6",nidrA <<Tatpurusha-vIrya>Tatpurusha-tulane>Tatpurusha saMsarpaRe pannagaH,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 7,K6 aho kaTam <Di-samarTaH>T7 iti uccEHhasati,kali puruzaH aho kaTam SApa anugraha samarTaH iti uccEHhasati,B-C I-C O O B-C I-C I-C O O,"0,2 K6|4,6 Di|4,7 T7",Tatpurusha aho kaTam <Dvandva-samarTaH>Tatpurusha iti uccEHhasati,"[1, 2]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 8,DIrA kanyAiyaM Bs-mg>T6>T7 SaktA cAritraM rakzituM me BaginyAH,DIrA kanyAiyaM dfzwa Darma pra cArA mg SaktA cAritraM rakzituM me BaginyAH,O O B-C I-C I-C I-C I-C O O O O O,"2,7 T7|3,7 T6|4,6 Bs",DIrA kanyAiyaM Bahuvrihi-mg>Tatpurusha>Tatpurusha SaktA cAritraM rakzituM me BaginyAH,[3],"2,7 Tatpurusha|3,7 Tatpurusha|4,6 Bahuvrihi" 9,ezaH BartA asmAkam T6 kurvan <Tn-SarIraH>Bs6 itaH eva AgacCati,ezaH BartA asmAkam hfdaya Anandam kurvan na kzata SarIraH itaH eva AgacCati,O O O B-C I-C O B-C I-C I-C O O O,"3,5 T6|6,8 Tn|6,9 Bs6",ezaH BartA asmAkam Tatpurusha kurvan <Tatpurusha-SarIraH>Bahuvrihi itaH eva AgacCati,"[1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi" 10,aparA padAnAm T6 <<<T6-avagama>T6-Sakti>T7-T6>T6 kalpanIyA,aparA padAnAm pada arTezu vAkya arTa avagama Sakti ADAna SaktiH kalpanIyA,O O B-C I-C B-C I-C I-C I-C I-C I-C O,"2,4 T6|4,6 T6|4,7 T6|4,8 T7|4,10 T6|8,10 T6",aparA padAnAm Tatpurusha <<<Tatpurusha-avagama>Tatpurusha-Sakti>Tatpurusha-Tatpurusha>Tatpurusha kalpanIyA,"[1, 5]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,10 Tatpurusha|8,10 Tatpurusha" 11,Tp>T6 matA,prakfti dus tyajA matA,B-C I-C I-C O,"0,3 T6|1,3 Tp",Tatpurusha>Tatpurusha matA,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 12,K7 lakzaRayA <Bs6-dyotane>K1 vartate,dyuti DAtuH lakzaRayA nissaraRa pUrvaka dyotane vartate,B-C I-C O B-C I-C I-C O,"0,2 K7|3,5 Bs6|3,6 K1",Tatpurusha lakzaRayA <Bahuvrihi-dyotane>Tatpurusha vartate,"[1, 2]","0,2 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha" 13,<Bs6-saMBavAt>T6,mAyAvitva Adi saMBavAt,B-C I-C I-C,"0,2 Bs6|0,3 T6",<Bahuvrihi-saMBavAt>Tatpurusha,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 14,anayAeva saraRyA kIdfSO T5>Di iti praSne,anayAeva saraRyA kIdfSO cEtra tad anyO iti praSne,O O O B-C I-C I-C O O,"3,6 Di|4,6 T5",anayAeva saraRyA kIdfSO Tatpurusha>Dvandva iti praSne,[2],"3,6 Dvandva|4,6 Tatpurusha" 15,snehanA jIvanA balyA <Di-varDanAH>T6,snehanA jIvanA balyA varRa upacaya varDanAH,O O O B-C I-C I-C,"3,5 Di|3,6 T6",snehanA jIvanA balyA <Dvandva-varDanAH>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 16,vidAhi ca viSezeRa <K1-prakopaRam>T6,vidAhi ca viSezeRa sarva doza prakopaRam,O O O B-C I-C I-C,"3,5 K1|3,6 T6",vidAhi ca viSezeRa <Tatpurusha-prakopaRam>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 17,<T3-alaNkAreRa>Bs6 alaNkftaH vrIqitaH ivaasmi rAjAnaM drazwum,uttarAprIti datta alaNkAreRa alaNkftaH vrIqitaH ivaasmi rAjAnaM drazwum,B-C I-C I-C O O O O O,"0,2 T3|0,3 Bs6",<Tatpurusha-alaNkAreRa>Bahuvrihi alaNkftaH vrIqitaH ivaasmi rAjAnaM drazwum,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 18,<Bsp-puruza>K1 tvAt prasuptA iva ujjayanI pratiBAti,nir sampAta puruza tvAt prasuptA iva ujjayanI pratiBAti,B-C I-C I-C O O O O O,"0,2 Bsp|0,3 K1",<Bahuvrihi-puruza>Tatpurusha tvAt prasuptA iva ujjayanI pratiBAti,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 19,gavi <K7-arTasya>T6 aBedenaanvayaH iti na saMBavati,gavi citra pada arTasya aBedenaanvayaH iti na saMBavati,O B-C I-C I-C O O O O,"1,3 K7|1,4 T6",gavi <Tatpurusha-arTasya>Tatpurusha aBedenaanvayaH iti na saMBavati,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 20,tasyAH muKe <T6-janitaM>T3 T6 AsIt,tasyAH muKe agni dAha janitaM vraRa cihnam AsIt,O O B-C I-C I-C B-C I-C O,"2,4 T6|2,5 T3|5,7 T6",tasyAH muKe <Tatpurusha-janitaM>Tatpurusha Tatpurusha AsIt,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 21,K5 ASu T6>Bs6,Buja plavena ASu gata arTa viklavaH,B-C I-C O B-C I-C I-C,"0,2 K5|3,6 Bs6|4,6 T6",Tatpurusha ASu Tatpurusha>Bahuvrihi,"[1, 2]","0,2 Tatpurusha|3,6 Bahuvrihi|4,6 Tatpurusha" 22,tat K1>T6 eva sevakaH vfdDAya ekam anyaM syUtaM prAdAt,tat vacana sama kAlam eva sevakaH vfdDAya ekam anyaM syUtaM prAdAt,O B-C I-C I-C O O O O O O O,"1,4 T6|2,4 K1",tat Tatpurusha>Tatpurusha eva sevakaH vfdDAya ekam anyaM syUtaM prAdAt,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 23,rAmanATasya svare tanvAkroSa <T6-anantaram>T6 api AsIt,rAmanATasya svare tanvAkroSa jala grahaRa anantaram api AsIt,O O O B-C I-C I-C O O,"3,5 T6|3,6 T6",rAmanATasya svare tanvAkroSa <Tatpurusha-anantaram>Tatpurusha api AsIt,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 24,U na asti BavAn iti vadatA aDyakzena tena <T6-mahattvam>T6 viSadIkftam paSyatAm jAne aham yat asmin nagare T6 BavAn prAmuKyam Bajate,alpa jYaH na asti BavAn iti vadatA aDyakzena tena pracAra kArya mahattvam viSadIkftam paSyatAm jAne aham yat asmin nagare sitAra vAdane BavAn prAmuKyam Bajate,B-C I-C O O O O O O O B-C I-C I-C O O O O O O O B-C I-C O O O,"0,2 U|9,11 T6|9,12 T6|19,21 T6",Tatpurusha na asti BavAn iti vadatA aDyakzena tena <Tatpurusha-mahattvam>Tatpurusha viSadIkftam paSyatAm jAne aham yat asmin nagare Tatpurusha BavAn prAmuKyam Bajate,"[1, 2, 1]","0,2 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|19,21 Tatpurusha" 25,<T6-niSAnta-T6>Di AkrAntavAn asmi aham,pAna AgAra niSAnta deSa vivarezu AkrAntavAn asmi aham,B-C I-C I-C I-C I-C O O O,"0,2 T6|0,5 Di|3,5 T6",<Tatpurusha-niSAnta-Tatpurusha>Dvandva AkrAntavAn asmi aham,[3],"0,2 Tatpurusha|0,5 Dvandva|3,5 Tatpurusha" 26,sA hi <T7-T6>K1,sA hi loka uttara sOndarya rASiH,O O B-C I-C I-C I-C,"2,4 T7|2,6 K1|4,6 T6",sA hi <Tatpurusha-Tatpurusha>Tatpurusha,[3],"2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha" 27,caturTe tu T6 taTAviDAnAmeva K1 utsvinnAM vilepIm uzRaudakadvitIyAm Di>Bsmn Di>Bs7 vA Bojayet,caturTe tu anna kAle taTAviDAnAmeva SAli taRqulAnAm utsvinnAM vilepIm uzRaudakadvitIyAm a sneha lavaRAm alpa sneha lavaRAM vA Bojayet,O O B-C I-C O B-C I-C O O O B-C I-C I-C B-C I-C I-C O O,"2,4 T6|5,7 K1|10,13 Bsmn|11,13 Di|13,16 Bs7|14,16 Di",caturTe tu Tatpurusha taTAviDAnAmeva Tatpurusha utsvinnAM vilepIm uzRaudakadvitIyAm Dvandva>Bahuvrihi Dvandva>Bahuvrihi vA Bojayet,"[1, 1, 2, 2]","2,4 Tatpurusha|5,7 Tatpurusha|10,13 Bahuvrihi|11,13 Dvandva|13,16 Bahuvrihi|14,16 Dvandva" 28,saH atra Agatya <T6-jYAnaM>T6,saH atra Agatya kfzi sambanDi jYAnaM,O O O B-C I-C I-C,"3,5 T6|3,6 T6",saH atra Agatya <Tatpurusha-jYAnaM>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 29,iti <Di-AdInAm>Bs6 antaH vartamAnA katicit kzaRAni <Tp>T7-anta>Bs3 taH sAhasAya eva T6 arpitavatI,iti lajjA Otsukya sAhasa AdInAm antaH vartamAnA katicit kzaRAni dolA sam ArUQa anta taH sAhasAya eva jaya patram arpitavatI,O B-C I-C I-C I-C O O O O B-C I-C I-C I-C O O O B-C I-C O,"1,4 Di|1,5 Bs6|9,12 T7|9,13 Bs3|10,12 Tp|16,18 T6",iti <Dvandva-AdInAm>Bahuvrihi antaH vartamAnA katicit kzaRAni <Tatpurusha>Tatpurusha-anta>Bahuvrihi taH sAhasAya eva Tatpurusha arpitavatI,"[2, 3, 1]","1,4 Dvandva|1,5 Bahuvrihi|9,12 Tatpurusha|9,13 Bahuvrihi|10,12 Tatpurusha|16,18 Tatpurusha" 30,te eva Di K2 prakupitAH K2 aBinirvartayantiagniveSa,te eva vAta pitta SlezmARaH sTAna viSeze prakupitAH vyADi viSezAn aBinirvartayantiagniveSa,O O B-C I-C I-C B-C I-C O B-C I-C O,"2,5 Di|5,7 K2|8,10 K2",te eva Dvandva Tatpurusha prakupitAH Tatpurusha aBinirvartayantiagniveSa,"[1, 1, 1]","2,5 Dvandva|5,7 Tatpurusha|8,10 Tatpurusha" 31,kiMtu aByAsena tu aByAsaH nAma K6 kasyAMcit <K1-AvfttiH>T6 cittasya,kiMtu aByAsena tu aByAsaH nAma citta BUmO kasyAMcit samAna pratyaya AvfttiH cittasya,O O O O O B-C I-C O B-C I-C I-C O,"5,7 K6|8,10 K1|8,11 T6",kiMtu aByAsena tu aByAsaH nAma Tatpurusha kasyAMcit <Tatpurusha-AvfttiH>Tatpurusha cittasya,"[1, 2]","5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 32,tO etO arkavAyU somaH ca kAlasvaBAvamArgaparigfhItAH <<Di-nirvftti>T6-pratyayaBUtAH>T6 samupadiSyante,tO etO arkavAyU somaH ca kAlasvaBAvamArgaparigfhItAH kAla ftu rasa doza deha bala nirvftti pratyayaBUtAH samupadiSyante,O O O O O O B-C I-C I-C I-C I-C I-C I-C I-C O,"6,12 Di|6,13 T6|6,14 T6",tO etO arkavAyU somaH ca kAlasvaBAvamArgaparigfhItAH <<Dvandva-nirvftti>Tatpurusha-pratyayaBUtAH>Tatpurusha samupadiSyante,[3],"6,12 Dvandva|6,13 Tatpurusha|6,14 Tatpurusha" 33,pare tu Bs6 <<T6-nirUpaRa>T6-upakrame>T6 SaktyAeva boDe T6 itiukteH,pare tu iti AdinA lakzaRA svarUpa nirUpaRa upakrame SaktyAeva boDe lakzaRA vyavahAraH itiukteH,O O B-C I-C B-C I-C I-C I-C O O B-C I-C O,"2,4 Bs6|4,6 T6|4,7 T6|4,8 T6|10,12 T6",pare tu Bahuvrihi <<Tatpurusha-nirUpaRa>Tatpurusha-upakrame>Tatpurusha SaktyAeva boDe Tatpurusha itiukteH,"[1, 3, 1]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|10,12 Tatpurusha" 34,alaNkftAH aneke rAjAnaH ca <K1-rUpeRa>T6 rAmasya Tp akurvan,alaNkftAH aneke rAjAnaH ca SoBA yAtrA rUpeRa rAmasya anu saraRam akurvan,O O O O B-C I-C I-C O B-C I-C O,"4,6 K1|4,7 T6|8,10 Tp",alaNkftAH aneke rAjAnaH ca <Tatpurusha-rUpeRa>Tatpurusha rAmasya Tatpurusha akurvan,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 35,rAmadayAluH <T4-K1>T6 tiTim tasya K1 asUcayat,rAmadayAluH loka arpaRa mahat utsavasya tiTim tasya vyaktigata sacivAya asUcayat,O B-C I-C I-C I-C O O B-C I-C O,"1,3 T4|1,5 T6|3,5 K1|7,9 K1",rAmadayAluH <Tatpurusha-Tatpurusha>Tatpurusha tiTim tasya Tatpurusha asUcayat,"[3, 1]","1,3 Tatpurusha|1,5 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha" 36,catvAraH rogAH Bavanti <Di-nimittAH>Bs6,catvAraH rogAH Bavanti Agantu vAta pitta Slezma nimittAH,O O O B-C I-C I-C I-C I-C,"3,7 Di|3,8 Bs6",catvAraH rogAH Bavanti <Dvandva-nimittAH>Bahuvrihi,[2],"3,7 Dvandva|3,8 Bahuvrihi" 37,atra <<<<T3-nASa>T6-rUpa>Bs6-Pala>K1-ASraya>T6 tvAt taRqulasya,atra vyApAra janya nASa rUpa Pala ASraya tvAt taRqulasya,O B-C I-C I-C I-C I-C I-C O O,"1,3 T3|1,4 T6|1,5 Bs6|1,6 K1|1,7 T6",atra <<<<Tatpurusha-nASa>Tatpurusha-rUpa>Bahuvrihi-Pala>Tatpurusha-ASraya>Tatpurusha tvAt taRqulasya,[5],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Bahuvrihi|1,6 Tatpurusha|1,7 Tatpurusha" 38,yAsAm <<T6-pracAra>T6-vaSAt>T6 Bs6 Bs6 Tn saMsAraH K1 vistIrRaH Bavati,yAsAm SAKA Beda pracAra vaSAt na antaH na pAraH na uparataH saMsAraH nitya pratataH vistIrRaH Bavati,O B-C I-C I-C I-C B-C I-C B-C I-C B-C I-C O B-C I-C O O,"1,3 T6|1,4 T6|1,5 T6|5,7 Bs6|7,9 Bs6|9,11 Tn|12,14 K1",yAsAm <<Tatpurusha-pracAra>Tatpurusha-vaSAt>Tatpurusha Bahuvrihi Bahuvrihi Tatpurusha saMsAraH Tatpurusha vistIrRaH Bavati,"[3, 1, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Bahuvrihi|7,9 Bahuvrihi|9,11 Tatpurusha|12,14 Tatpurusha" 39,aparatra ca K1 brahmacAriRaH <T6-loBAt>T6 T3 tAM putrIyitvA nAnA capalAyante,aparatra ca praTama pravAsinaH brahmacAriRaH mAtf sneha loBAt mAtf samAM tAM putrIyitvA nAnA capalAyante,O O B-C I-C O B-C I-C I-C B-C I-C O O O O,"2,4 K1|5,7 T6|5,8 T6|8,10 T3",aparatra ca Tatpurusha brahmacAriRaH <Tatpurusha-loBAt>Tatpurusha Tatpurusha tAM putrIyitvA nAnA capalAyante,"[1, 2, 1]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 40,<<T7-pada>K1-vfttyA>T6 eva T6,tad Gawaka pada vfttyA eva tad samBavAt,B-C I-C I-C I-C O B-C I-C,"0,2 T7|0,3 K1|0,4 T6|5,7 T6",<<Tatpurusha-pada>Tatpurusha-vfttyA>Tatpurusha eva Tatpurusha,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha" 41,<<T6-uttara>T5-viBakti>K1 tvena sAmAnyataH <Bs6-tA-kalpanAyAm>T6 T6 ca,viSezaRa pada uttara viBakti tvena sAmAnyataH sADutva arTaka tA kalpanAyAm mAna aBAvAt ca,B-C I-C I-C I-C O O B-C I-C I-C I-C B-C I-C O,"0,2 T6|0,3 T5|0,4 K1|6,8 Bs6|6,10 T6|10,12 T6",<<Tatpurusha-uttara>Tatpurusha-viBakti>Tatpurusha tvena sAmAnyataH <Bahuvrihi-tA-kalpanAyAm>Tatpurusha Tatpurusha ca,"[3, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Bahuvrihi|6,10 Tatpurusha|10,12 Tatpurusha" 42,tAvat tasya kukkuraH A1>T6 K1 SiraH niDAya viSrAmaM kurute sma,tAvat tasya kukkuraH tad sam kzam agra pAdayoH SiraH niDAya viSrAmaM kurute sma,O O O B-C I-C I-C B-C I-C O O O O O,"3,6 T6|4,6 A1|6,8 K1",tAvat tasya kukkuraH Avyayibhava>Tatpurusha Tatpurusha SiraH niDAya viSrAmaM kurute sma,"[2, 1]","3,6 Tatpurusha|4,6 Avyayibhava|6,8 Tatpurusha" 43,taTAhi saMbanDaH nAma saMbanDiByAm BinnaH Bv <T6-niyAmakaH>T6 ca Bavati,taTAhi saMbanDaH nAma saMbanDiByAm BinnaH dvi nizWaH viSizwa budDi niyAmakaH ca Bavati,O O O O O B-C I-C B-C I-C I-C O O,"5,7 Bv|7,9 T6|7,10 T6",taTAhi saMbanDaH nAma saMbanDiByAm BinnaH Bahuvrihi <Tatpurusha-niyAmakaH>Tatpurusha ca Bavati,"[1, 2]","5,7 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha" 44,DarmaH prAk eva cintyaH <T6-gatiH>T6 prekzitavyA T6,DarmaH prAk eva cintyaH saciva mati gatiH prekzitavyA sva budDyA,O O O O B-C I-C I-C O B-C I-C,"4,6 T6|4,7 T6|8,10 T6",DarmaH prAk eva cintyaH <Tatpurusha-gatiH>Tatpurusha prekzitavyA Tatpurusha,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 45,asti Bv K1 <BvS-hfdayasya>K1 ca <Di-saMyoga>T6 sarvaTA virala,asti apAlA sama samunnata budDe sa rasa hfdayasya ca maRi kAYcana saMyoga sarvaTA virala,O B-C I-C B-C I-C B-C I-C I-C O B-C I-C I-C O O,"1,3 Bv|3,5 K1|5,7 BvS|5,8 K1|9,11 Di|9,12 T6",asti Bahuvrihi Tatpurusha <Bahuvrihi-hfdayasya>Tatpurusha ca <Dvandva-saMyoga>Tatpurusha sarvaTA virala,"[1, 1, 2, 2]","1,3 Bahuvrihi|3,5 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha" 46,K1 U kftvA <T6-kAryaM>K1 kartuM preraRA dAtavyA,sAmAnya SAkAnAm upa jaM kftvA jIvana upayoga kAryaM kartuM preraRA dAtavyA,B-C I-C B-C I-C O B-C I-C I-C O O O,"0,2 K1|2,4 U|5,7 T6|5,8 K1",Tatpurusha Tatpurusha kftvA <Tatpurusha-kAryaM>Tatpurusha kartuM preraRA dAtavyA,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 47,aham AtmA T6 <<K1-ASaya>T6-sTitaH>T7,aham AtmA guqAkA ISa sarva BUta ASaya sTitaH,O O B-C I-C B-C I-C I-C I-C,"2,4 T6|4,6 K1|4,7 T6|4,8 T7",aham AtmA Tatpurusha <<Tatpurusha-ASaya>Tatpurusha-sTitaH>Tatpurusha,"[1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 48,na ca T3 yA <T5-vizayatA>K1 tadvattvam saMbanDatvamiti na Bv ativyAptiHiti vAcyam,na ca prakAratA nirUpitA yA viSezyatA Binna vizayatA tadvattvam saMbanDatvamiti na vastu mAtre ativyAptiHiti vAcyam,O O B-C I-C O B-C I-C I-C O O O B-C I-C O O,"2,4 T3|5,7 T5|5,8 K1|11,13 Bv",na ca Tatpurusha yA <Tatpurusha-vizayatA>Tatpurusha tadvattvam saMbanDatvamiti na Bahuvrihi ativyAptiHiti vAcyam,"[1, 2, 1]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|11,13 Bahuvrihi" 49,atraAhuH <<K1-BAva>T6-vAdinaH>U vEyAkaraRAH,atraAhuH eka arTa BAva vAdinaH vEyAkaraRAH,O B-C I-C I-C I-C O,"1,3 K1|1,4 T6|1,5 U",atraAhuH <<Tatpurusha-BAva>Tatpurusha-vAdinaH>Tatpurusha vEyAkaraRAH,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 50,trayodaSI tiTiH uktA K1 Bs6 mahI ca,trayodaSI tiTiH uktA maha ugrA traya daSa dvIpavatI mahI ca,O O O B-C I-C B-C I-C I-C O O,"3,5 K1|5,8 Bs6",trayodaSI tiTiH uktA Tatpurusha Bahuvrihi mahI ca,"[1, 1]","3,5 Tatpurusha|5,8 Bahuvrihi" 51,damayantI he K1>K7 ityAhvayati,damayantI he nala mahat rAja ityAhvayati,O O B-C I-C I-C O,"2,5 K7|3,5 K1",damayantI he Tatpurusha>Tatpurusha ityAhvayati,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 52,tatra dEvavyapASrayaM <Di-Adi>Bs6,tatra dEvavyapASrayaM mantra OzaDi maRi maNgala bali upahAra homa niyama prAyaScitta upavAsa svastyayana praRipAta gamana Adi,O O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C,"2,15 Di|2,16 Bs6",tatra dEvavyapASrayaM <Dvandva-Adi>Bahuvrihi,[2],"2,15 Dvandva|2,16 Bahuvrihi" 53,taTA ca Bs6 svApaH iti <T6-K1-kaH>Bs6 boDaH,taTA ca cEtra kartfkaH svApaH iti DAtu arTa muKya viSezya kaH boDaH,O O B-C I-C O O B-C I-C I-C I-C I-C O,"2,4 Bs6|6,8 T6|6,11 Bs6|8,10 K1",taTA ca Bahuvrihi svApaH iti <Tatpurusha-Tatpurusha-kaH>Bahuvrihi boDaH,"[1, 3]","2,4 Bahuvrihi|6,8 Tatpurusha|6,11 Bahuvrihi|8,10 Tatpurusha" 54,<T6-AkAmyamAnA>T6 sandihAnA K1 muKAni <T3-locanEH>K1 prekzantI cakitaH iva AsIt,BAratIya svatantratA AkAmyamAnA sandihAnA BAratIya vIrARAm muKAni Baya santrasta locanEH prekzantI cakitaH iva AsIt,B-C I-C I-C O B-C I-C O B-C I-C I-C O O O O,"0,2 T6|0,3 T6|4,6 K1|7,9 T3|7,10 K1",<Tatpurusha-AkAmyamAnA>Tatpurusha sandihAnA Tatpurusha muKAni <Tatpurusha-locanEH>Tatpurusha prekzantI cakitaH iva AsIt,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 55,<<T6-tA-avacCedaka>T6-vizayitAka>Bs6 tvasya vivakzitatvAt,boDa janaka tA avacCedaka vizayitAka tvasya vivakzitatvAt,B-C I-C I-C I-C I-C O O,"0,2 T6|0,4 T6|0,5 Bs6",<<Tatpurusha-tA-avacCedaka>Tatpurusha-vizayitAka>Bahuvrihi tvasya vivakzitatvAt,[3],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Bahuvrihi" 56,tasyAM puryAm ayoDyAyAM T6 K1 DArmikaH Tn-SatruH>K1>Bs3 Di yutaH T6 K1 nfpAlaH daSaraTaH vasan nayena prajAH apAlayat,tasyAM puryAm ayoDyAyAM prajA vallaBaH mahAt tejAH DArmikaH jita na Seza SatruH mitra banDu sambanDiBiH yutaH maharzi kalpaH rAjan frziH nfpAlaH daSaraTaH vasan nayena prajAH apAlayat,O O O B-C I-C B-C I-C O B-C I-C I-C I-C B-C I-C I-C O B-C I-C B-C I-C O O O O O O,"3,5 T6|5,7 K1|8,12 Bs3|9,11 Tn|9,12 K1|12,15 Di|16,18 T6|18,20 K1",tasyAM puryAm ayoDyAyAM Tatpurusha Tatpurusha DArmikaH Tatpurusha-SatruH>Tatpurusha>Bahuvrihi Dvandva yutaH Tatpurusha Tatpurusha nfpAlaH daSaraTaH vasan nayena prajAH apAlayat,"[1, 1, 3, 1, 1, 1]","3,5 Tatpurusha|5,7 Tatpurusha|8,12 Bahuvrihi|9,11 Tatpurusha|9,12 Tatpurusha|12,15 Dvandva|16,18 Tatpurusha|18,20 Tatpurusha" 57,aham OzaDam K1 yat adyate tat <K7-Sabditam>T3 <<Di-Adi>Bs6-sADAraRam>T6,aham OzaDam sarva prARiBiH yat adyate tat OzaDa Sabda Sabditam vrIhi yava Adi sADAraRam,O O B-C I-C O O O B-C I-C I-C B-C I-C I-C I-C,"2,4 K1|7,9 K7|7,10 T3|10,12 Di|10,13 Bs6|10,14 T6",aham OzaDam Tatpurusha yat adyate tat <Tatpurusha-Sabditam>Tatpurusha <<Dvandva-Adi>Bahuvrihi-sADAraRam>Tatpurusha,"[1, 2, 3]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Dvandva|10,13 Bahuvrihi|10,14 Tatpurusha" 58,Tp>Tp>T6 api janAnAm Bs6 mana mozaRam eva SaraRam,tvat upa A SrayARAm api janAnAm asmat AdInAm mana mozaRam eva SaraRam,B-C I-C I-C I-C O O B-C I-C O O O O,"0,4 T6|1,4 Tp|2,4 Tp|6,8 Bs6",Tatpurusha>Tatpurusha>Tatpurusha api janAnAm Bahuvrihi mana mozaRam eva SaraRam,"[3, 1]","0,4 Tatpurusha|1,4 Tatpurusha|2,4 Tatpurusha|6,8 Bahuvrihi" 59,ataH UrDvaM SarIrasya kAryam <T6-Adi>Bs6 kam,ataH UrDvaM SarIrasya kAryam akzi aYjana Adi kam,O O O O B-C I-C I-C O,"4,6 T6|4,7 Bs6",ataH UrDvaM SarIrasya kAryam <Tatpurusha-Adi>Bahuvrihi kam,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 60,<Bs6-ravaH>T6,piSAca Adi ravaH,B-C I-C I-C,"0,2 Bs6|0,3 T6",<Bahuvrihi-ravaH>Tatpurusha,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 61,ekadA kaScit aBinavaH eva vidvAn T6 BUtvA <T6-yAtrAyE>T6 niHsftaH,ekadA kaScit aBinavaH eva vidvAn SAstra arTI BUtvA dik vijaya yAtrAyE niHsftaH,O O O O O B-C I-C O B-C I-C I-C O,"5,7 T6|8,10 T6|8,11 T6",ekadA kaScit aBinavaH eva vidvAn Tatpurusha BUtvA <Tatpurusha-yAtrAyE>Tatpurusha niHsftaH,"[1, 2]","5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 62,ekaH sampannaH janaH <T6>K1-utsave>T6 svakIyam ekaM sADAraRaM prativeSinam api T4 Ahvayati sma,ekaH sampannaH janaH svakIya janma dina utsave svakIyam ekaM sADAraRaM prativeSinam api Bojana arTam Ahvayati sma,O O O B-C I-C I-C I-C O O O O O B-C I-C O O,"3,6 K1|3,7 T6|4,6 T6|12,14 T4",ekaH sampannaH janaH <Tatpurusha>Tatpurusha-utsave>Tatpurusha svakIyam ekaM sADAraRaM prativeSinam api Tatpurusha Ahvayati sma,"[3, 1]","3,6 Tatpurusha|3,7 Tatpurusha|4,6 Tatpurusha|12,14 Tatpurusha" 63,yudDe <<<<T6>K1-danta>T6-kuliSa>K6-vyAlIQa>T3-vakzaHsTalam>Bs6,yudDe krudDa sura iBa danta kuliSa vyAlIQa vakzaHsTalam,O B-C I-C I-C I-C I-C I-C I-C,"1,4 K1|1,5 T6|1,6 K6|1,7 T3|1,8 Bs6|2,4 T6",yudDe <<<<Tatpurusha>Tatpurusha-danta>Tatpurusha-kuliSa>Tatpurusha-vyAlIQa>Tatpurusha-vakzaHsTalam>Bahuvrihi,[6],"1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,8 Bahuvrihi|2,4 Tatpurusha" 64,<T6-yogyam>T6 kiYcit sTAnam vAsavetanena svAyattam kftvA T6 tatra netukAma punaH tatrEva T prayAta,Atman nirvAha yogyam kiYcit sTAnam vAsavetanena svAyattam kftvA sva patnIm tatra netukAma punaH tatrEva saras tawe prayAta,B-C I-C I-C O O O O O B-C I-C O O O O B-C I-C O,"0,2 T6|0,3 T6|8,10 T6|14,16 T",<Tatpurusha-yogyam>Tatpurusha kiYcit sTAnam vAsavetanena svAyattam kftvA Tatpurusha tatra netukAma punaH tatrEva Tatpurusha prayAta,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|8,10 Tatpurusha|14,16 Tatpurusha" 65,mfgasya T6 K7 T6 darSane T6 viSezyatayA T6 <K7-uttaram>T5 dvitIyAyAH Bsmn tvAt,mfgasya nAman arTasya karmatA saMbanDena DAtu arTe darSane anvaya asaMBavena viSezyatayA karmatva vivakzAyAm mfga pada uttaram dvitIyAyAH dur vAra tvAt,O B-C I-C B-C I-C B-C I-C O B-C I-C O B-C I-C B-C I-C I-C O B-C I-C O,"1,3 T6|3,5 K7|5,7 T6|8,10 T6|11,13 T6|13,15 K7|13,16 T5|17,19 Bsmn",mfgasya Tatpurusha Tatpurusha Tatpurusha darSane Tatpurusha viSezyatayA Tatpurusha <Tatpurusha-uttaram>Tatpurusha dvitIyAyAH Bahuvrihi tvAt,"[1, 1, 1, 1, 1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|17,19 Bahuvrihi" 66,<Tds-anantaraM>T6 benJiyonasya sA patrikA vipaRyAM T6 gatA,saptan aha anantaraM benJiyonasya sA patrikA vipaRyAM dfzwi gocaratAM gatA,B-C I-C I-C O O O O B-C I-C O,"0,2 Tds|0,3 T6|7,9 T6",<Tatpurusha-anantaraM>Tatpurusha benJiyonasya sA patrikA vipaRyAM Tatpurusha gatA,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha" 67,aTa Di param vizAdam gacCantaHtamanujagmuH,aTa mfga vAyasa mUzikAH param vizAdam gacCantaHtamanujagmuH,O B-C I-C I-C O O O,"1,4 Di",aTa Dvandva param vizAdam gacCantaHtamanujagmuH,[1],"1,4 Dvandva" 68,<Bs6-padAt>K1 ca <<<Bs6-T6>K1-smfti>T6-mAtram>Bv eva iti svIkartumucitatvAt,go Adi padAt ca go Adi pada arTa smfti mAtram eva iti svIkartumucitatvAt,B-C I-C I-C O B-C I-C I-C I-C I-C I-C O O O,"0,2 Bs6|0,3 K1|4,6 Bs6|4,8 K1|4,9 T6|4,10 Bv|6,8 T6",<Bahuvrihi-padAt>Tatpurusha ca <<<Bahuvrihi-Tatpurusha>Tatpurusha-smfti>Tatpurusha-mAtram>Bahuvrihi eva iti svIkartumucitatvAt,"[2, 5]","0,2 Bahuvrihi|0,3 Tatpurusha|4,6 Bahuvrihi|4,8 Tatpurusha|4,9 Tatpurusha|4,10 Bahuvrihi|6,8 Tatpurusha" 69,iha <T6-dArQyAya>T6 saMkzepataH upasaMhAram kftvA,iha SAstra arTa dArQyAya saMkzepataH upasaMhAram kftvA,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",iha <Tatpurusha-dArQyAya>Tatpurusha saMkzepataH upasaMhAram kftvA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 70,<Bs6-DAraRe>T6 Bartsanam,puRqra Adi DAraRe Bartsanam,B-C I-C I-C O,"0,2 Bs6|0,3 T6",<Bahuvrihi-DAraRe>Tatpurusha Bartsanam,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 71,vyajanEH T6 <T3-SItalEH>T3,vyajanEH pARi saMsparSEH candana udaka SItalEH,O B-C I-C B-C I-C I-C,"1,3 T6|3,5 T3|3,6 T3",vyajanEH Tatpurusha <Tatpurusha-SItalEH>Tatpurusha,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 72,ulkAm pragfhya sahasA <T6-varRaH>BvU,ulkAm pragfhya sahasA aYjana rASi varRaH,O O O B-C I-C I-C,"3,5 T6|3,6 BvU",ulkAm pragfhya sahasA <Tatpurusha-varRaH>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 73,SrImAn nArAyaRaH te pradiSatu vasuDAm K1>Bs6,SrImAn nArAyaRaH te pradiSatu vasuDAm ucCrita eka AtapatrAm,O O O O O B-C I-C I-C,"5,8 Bs6|6,8 K1",SrImAn nArAyaRaH te pradiSatu vasuDAm Tatpurusha>Bahuvrihi,[2],"5,8 Bahuvrihi|6,8 Tatpurusha" 74,<Bsmn-darpaRasya>K1 SaktiH parimitA asti iti vizayam jYAtvA mallikA cOryam kftvA api AtmAnam rakzitum izwavatI,na pUrva darpaRasya SaktiH parimitA asti iti vizayam jYAtvA mallikA cOryam kftvA api AtmAnam rakzitum izwavatI,B-C I-C I-C O O O O O O O O O O O O O,"0,2 Bsmn|0,3 K1",<Bahuvrihi-darpaRasya>Tatpurusha SaktiH parimitA asti iti vizayam jYAtvA mallikA cOryam kftvA api AtmAnam rakzitum izwavatI,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 75,Tn caanuraktiHdAnam K1>BvS,na sevake caanuraktiHdAnam sa priya BAzaRam,B-C I-C O B-C I-C I-C,"0,2 Tn|3,6 BvS|4,6 K1",Tatpurusha caanuraktiHdAnam Tatpurusha>Bahuvrihi,"[1, 2]","0,2 Tatpurusha|3,6 Bahuvrihi|4,6 Tatpurusha" 76,Di,kaRqU koWa aruci vyaNga SoTa pARqvAmaya jvarAH,B-C I-C I-C I-C I-C I-C I-C,"0,7 Di",Dvandva,[1],"0,7 Dvandva" 77,Di drazwAraH,deha cakzus manas budDi AtmAnaH drazwAraH,B-C I-C I-C I-C I-C O,"0,5 Di",Dvandva drazwAraH,[1],"0,5 Dvandva" 78,<Di-rasEH>T6,tEla majja vasA sarpiH badara triPalA rasEH,B-C I-C I-C I-C I-C I-C I-C,"0,6 Di|0,7 T6",<Dvandva-rasEH>Tatpurusha,[2],"0,6 Dvandva|0,7 Tatpurusha" 79,etat vIkza <U-patnI>T6 stabDA saYjAtA,etat vIkza tEla kAra patnI stabDA saYjAtA,O O B-C I-C I-C O O,"2,4 U|2,5 T6",etat vIkza <Tatpurusha-patnI>Tatpurusha stabDA saYjAtA,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 80,<Tn-vacanaH>Bs6 hi BavAn anugfhRAtu,na moGa vacanaH hi BavAn anugfhRAtu,B-C I-C I-C O O O,"0,2 Tn|0,3 Bs6",<Tatpurusha-vacanaH>Bahuvrihi hi BavAn anugfhRAtu,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 81,sarvaTA <<<K1-upayogi>T6-K1>K1-vyutpAdakaH>T6 prOQaH K7 Bs6 AsvAdanIyaH iti Dyeyam,sarvaTA SAbda boDa upayogi bahu prameya vyutpAdakaH prOQaH laGumaYjUzA granTaH paRqita rUpEH AsvAdanIyaH iti Dyeyam,O B-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C O O O,"1,3 K1|1,4 T6|1,6 K1|1,7 T6|4,6 K1|8,10 K7|10,12 Bs6",sarvaTA <<<Tatpurusha-upayogi>Tatpurusha-Tatpurusha>Tatpurusha-vyutpAdakaH>Tatpurusha prOQaH Tatpurusha Bahuvrihi AsvAdanIyaH iti Dyeyam,"[5, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi" 82,T6 svasya ASramaM prati AgatavantaM K1>K7 saH vAlmIkiH pfzwavAn sAmpratam asmin loke kaH guRavAn vIryavAn ca iti,tad anantaraM svasya ASramaM prati AgatavantaM nArada mahat fziM saH vAlmIkiH pfzwavAn sAmpratam asmin loke kaH guRavAn vIryavAn ca iti,B-C I-C O O O O B-C I-C I-C O O O O O O O O O O O,"0,2 T6|6,9 K7|7,9 K1",Tatpurusha svasya ASramaM prati AgatavantaM Tatpurusha>Tatpurusha saH vAlmIkiH pfzwavAn sAmpratam asmin loke kaH guRavAn vIryavAn ca iti,"[1, 2]","0,2 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 83,<Tn-rUpam>Bs6 na asya rUpam niyatam vidyamAnam api kenacit cintayitum Sakyate iti <Tn-rUpaH>Bs6 tam,na cintya rUpam na asya rUpam niyatam vidyamAnam api kenacit cintayitum Sakyate iti na cintya rUpaH tam,B-C I-C I-C O O O O O O O O O O B-C I-C I-C O,"0,2 Tn|0,3 Bs6|13,15 Tn|13,16 Bs6",<Tatpurusha-rUpam>Bahuvrihi na asya rUpam niyatam vidyamAnam api kenacit cintayitum Sakyate iti <Tatpurusha-rUpaH>Bahuvrihi tam,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|13,15 Tatpurusha|13,16 Bahuvrihi" 84,vAkyasya <T6-pratipattO>T6 tAtparyamAvaSyakam,vAkyasya vAkya arTa pratipattO tAtparyamAvaSyakam,O B-C I-C I-C O,"1,3 T6|1,4 T6",vAkyasya <Tatpurusha-pratipattO>Tatpurusha tAtparyamAvaSyakam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 85,<Tn-SaktayaH>K1,na gocara SaktayaH,B-C I-C I-C,"0,2 Tn|0,3 K1",<Tatpurusha-SaktayaH>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 86,<Tp-Tp>T6 Bavitum kalpate,upa jilA aDi ISaH Bavitum kalpate,B-C I-C I-C I-C O O,"0,2 Tp|0,4 T6|2,4 Tp",<Tatpurusha-Tatpurusha>Tatpurusha Bavitum kalpate,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 87,prasftaH ayam <K1-Dvani>T6,prasftaH ayam mahat rodana Dvani,O O B-C I-C I-C,"2,4 K1|2,5 T6",prasftaH ayam <Tatpurusha-Dvani>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 88,T3 stabDAH <Di>T3-anvitAH>T3,Atman samBAvitAH stabDAH Dana mAna mada anvitAH,B-C I-C O B-C I-C I-C I-C,"0,2 T3|3,6 T3|3,7 T3|4,6 Di",Tatpurusha stabDAH <Dvandva>Tatpurusha-anvitAH>Tatpurusha,"[1, 3]","0,2 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|4,6 Dvandva" 89,aye kadAcit T6 syAt iti <Di-svareRa>T6 nigadat asO T6 aDAvat,aye kadAcit patra vAhaka syAt iti nidrA Alasa kazAya svareRa nigadat asO gfha dvAram aDAvat,O O B-C I-C O O B-C I-C I-C I-C O O B-C I-C O,"2,4 T6|6,9 Di|6,10 T6|12,14 T6",aye kadAcit Tatpurusha syAt iti <Dvandva-svareRa>Tatpurusha nigadat asO Tatpurusha aDAvat,"[1, 2, 1]","2,4 Tatpurusha|6,9 Dvandva|6,10 Tatpurusha|12,14 Tatpurusha" 90,Ihante cezwante <Di-arTam>T4 <Di-prayojanAya>K6 na T4,Ihante cezwante kAma Boga arTam kAma Boga prayojanAya na Darma arTam,O O B-C I-C I-C B-C I-C I-C O B-C I-C,"2,4 Di|2,5 T4|5,7 Di|5,8 K6|9,11 T4",Ihante cezwante <Dvandva-arTam>Tatpurusha <Dvandva-prayojanAya>Tatpurusha na Tatpurusha,"[2, 2, 1]","2,4 Dvandva|2,5 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha|9,11 Tatpurusha" 91,rAtrO yadA rAkzasyaH K1 agacCan,rAtrO yadA rAkzasyaH sva sva gfham agacCan,O O O B-C I-C I-C O,"3,6 K1",rAtrO yadA rAkzasyaH Tatpurusha agacCan,[1],"3,6 Tatpurusha" 92,<K1-smftaye>T6 lakzaRAyAH vftteHjYAnamapekzitam,lakzya arTa smftaye lakzaRAyAH vftteHjYAnamapekzitam,B-C I-C I-C O O,"0,2 K1|0,3 T6",<Tatpurusha-smftaye>Tatpurusha lakzaRAyAH vftteHjYAnamapekzitam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 93,pattanam hi <Tn-rahitam>T3 jAtam,pattanam hi na maNgala rahitam jAtam,O O B-C I-C I-C O,"2,4 Tn|2,5 T3",pattanam hi <Tatpurusha-rahitam>Tatpurusha jAtam,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 94,<Bv-arTaH>T6 ca <<<<K7-ita-tiN>K1-anta>Bv-arTa>T6-viSezaRam>T6,sup anta arTaH ca AKyAta Sabda ita tiN anta arTa viSezaRam,B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C,"0,2 Bv|0,3 T6|4,6 K7|4,8 K1|4,9 Bv|4,10 T6|4,11 T6",<Bahuvrihi-arTaH>Tatpurusha ca <<<<Tatpurusha-ita-tiN>Tatpurusha-anta>Bahuvrihi-arTa>Tatpurusha-viSezaRam>Tatpurusha,"[2, 5]","0,2 Bahuvrihi|0,3 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|4,9 Bahuvrihi|4,10 Tatpurusha|4,11 Tatpurusha" 95,tadA <T6-gataH>T2 vetAlaH tadIyam mOnam BaYjayitum icCan avadat aye rAjan BavAn kasya saNkalpasya nimittam evam mahAntam pariSramam kurvan asti rAjAnaH T6 Tg santaH kadAcit kim api nirRayanti,tadA Sava anta gataH vetAlaH tadIyam mOnam BaYjayitum icCan avadat aye rAjan BavAn kasya saNkalpasya nimittam evam mahAntam pariSramam kurvan asti rAjAnaH aDikAra madena A vftAH santaH kadAcit kim api nirRayanti,O B-C I-C I-C O O O O O O O O O O O O O O O O O O B-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T2|22,24 T6|24,26 Tg",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH tadIyam mOnam BaYjayitum icCan avadat aye rAjan BavAn kasya saNkalpasya nimittam evam mahAntam pariSramam kurvan asti rAjAnaH Tatpurusha Tatpurusha santaH kadAcit kim api nirRayanti,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|22,24 Tatpurusha|24,26 Tatpurusha" 96,na Bs6 Di Bajeta,na pApa vfttAn strI mitra BftyAn Bajeta,O B-C I-C B-C I-C I-C O,"1,3 Bs6|3,6 Di",na Bahuvrihi Dvandva Bajeta,"[1, 1]","1,3 Bahuvrihi|3,6 Dvandva" 97,tataHca K7 <T6-tva-rUpAyAH>Bs6 tIre SakteH klfptatayA tatra <<<<K1-anukUla>T6-T6>K1-janaka>T6-tva-kalpanam>T6 apiucitameva,tataHca gaNgA pade tIra boDaka tva rUpAyAH tIre SakteH klfptatayA tatra SAbda boDa anukUla tIra upasTiti janaka tva kalpanam apiucitameva,O B-C I-C B-C I-C I-C I-C O O O O B-C I-C I-C I-C I-C I-C I-C I-C O,"1,3 K7|3,5 T6|3,7 Bs6|11,13 K1|11,14 T6|11,16 K1|11,17 T6|11,19 T6|14,16 T6",tataHca Tatpurusha <Tatpurusha-tva-rUpAyAH>Bahuvrihi tIre SakteH klfptatayA tatra <<<<Tatpurusha-anukUla>Tatpurusha-Tatpurusha>Tatpurusha-janaka>Tatpurusha-tva-kalpanam>Tatpurusha apiucitameva,"[1, 2, 6]","1,3 Tatpurusha|3,5 Tatpurusha|3,7 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha|11,16 Tatpurusha|11,17 Tatpurusha|11,19 Tatpurusha|14,16 Tatpurusha" 98,U T6 aBavat SIGram eva koSAt bahiH <K1-T6>K1 sTAlyAM rAjate sma,paNke jasya DyAna BaNgaH aBavat SIGram eva koSAt bahiH nava nUtana mudrA patraM sTAlyAM rAjate sma,B-C I-C B-C I-C O O O O O B-C I-C I-C I-C O O O,"0,2 U|2,4 T6|9,11 K1|9,13 K1|11,13 T6",Tatpurusha Tatpurusha aBavat SIGram eva koSAt bahiH <Tatpurusha-Tatpurusha>Tatpurusha sTAlyAM rAjate sma,"[1, 1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|9,11 Tatpurusha|9,13 Tatpurusha|11,13 Tatpurusha" 99,parastAt eva aparAm DUmaSakawim Aruhya K1>T6 prasTAsye,parastAt eva aparAm DUmaSakawim Aruhya sva ipsita sTalam prasTAsye,O O O O O B-C I-C I-C O,"5,8 T6|6,8 K1",parastAt eva aparAm DUmaSakawim Aruhya Tatpurusha>Tatpurusha prasTAsye,[2],"5,8 Tatpurusha|6,8 Tatpurusha" 100,taTA ca K1 <<T6-pratIti>T6-nimitta>T6 tvam uktam Bavati,taTA ca nirukta saraRyA anvita anvaya pratIti nimitta tvam uktam Bavati,O O B-C I-C B-C I-C I-C I-C O O O,"2,4 K1|4,6 T6|4,7 T6|4,8 T6",taTA ca Tatpurusha <<Tatpurusha-pratIti>Tatpurusha-nimitta>Tatpurusha tvam uktam Bavati,"[1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 101,sItA <K1-padaM>T6 BUzitavatI,sItA mahat rAjYI padaM BUzitavatI,O B-C I-C I-C O,"1,3 K1|1,4 T6",sItA <Tatpurusha-padaM>Tatpurusha BUzitavatI,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 102,asmin T6 citritaM BAratIyaM jIvanaM nAma BAratIyAnAM viqambanA Kalu sAdyantam Tn pradarSanam Kalu T6>T6,asmin citra pawe citritaM BAratIyaM jIvanaM nAma BAratIyAnAM viqambanA Kalu sAdyantam na satyaM pradarSanam Kalu BAratIya jIvana padDatyAH,O B-C I-C O O O O O O O O B-C I-C O O B-C I-C I-C,"1,3 T6|11,13 Tn|15,18 T6|16,18 T6",asmin Tatpurusha citritaM BAratIyaM jIvanaM nAma BAratIyAnAM viqambanA Kalu sAdyantam Tatpurusha pradarSanam Kalu Tatpurusha>Tatpurusha,"[1, 1, 2]","1,3 Tatpurusha|11,13 Tatpurusha|15,18 Tatpurusha|16,18 Tatpurusha" 103,Darme viSezatvamca T6 tvena <T6-vizaya>T6 tvam,Darme viSezatvamca viDeyatA avacCedaka tvena vaktf jYAna vizaya tvam,O O B-C I-C O B-C I-C I-C O,"2,4 T6|5,7 T6|5,8 T6",Darme viSezatvamca Tatpurusha tvena <Tatpurusha-vizaya>Tatpurusha tvam,"[1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 104,K1 K1 ca <T6-maRqitO>T3 AtmAnam Bs6 tezu tezu prAsAdezu BvS saMcarataH,gaRikA janaH nAgarika janaH ca anyonya viSeza maRqitO AtmAnam darSayitu kAmO tezu tezu prAsAdezu sa viBramam saMcarataH,B-C I-C B-C I-C O B-C I-C I-C O B-C I-C O O O B-C I-C O,"0,2 K1|2,4 K1|5,7 T6|5,8 T3|9,11 Bs6|14,16 BvS",Tatpurusha Tatpurusha ca <Tatpurusha-maRqitO>Tatpurusha AtmAnam Bahuvrihi tezu tezu prAsAdezu Bahuvrihi saMcarataH,"[1, 1, 2, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Bahuvrihi|14,16 Bahuvrihi" 105,<<T6-boDa>K1-vizaya>T6 tAyAH <Bs6-rUpe>Bs6 arTe sattveapi tasyAH <<T6-tA-niyAmaka>T6-tva-aBAvAt>T6,icCA vizaya boDa vizaya tAyAH Gawa Adi rUpe arTe sattveapi tasyAH icCA ASraya tA niyAmaka tva aBAvAt,B-C I-C I-C I-C O B-C I-C I-C O O O B-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 K1|0,4 T6|5,7 Bs6|5,8 Bs6|11,13 T6|11,15 T6|11,17 T6",<<Tatpurusha-boDa>Tatpurusha-vizaya>Tatpurusha tAyAH <Bahuvrihi-rUpe>Bahuvrihi arTe sattveapi tasyAH <<Tatpurusha-tA-niyAmaka>Tatpurusha-tva-aBAvAt>Tatpurusha,"[3, 2, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Bahuvrihi|5,8 Bahuvrihi|11,13 Tatpurusha|11,15 Tatpurusha|11,17 Tatpurusha" 106,tatra akzayyam ha vE U sukftam Bavati iti SrutiH <T6-viSezasya>T6 K1 akzayyatvam brUte,tatra akzayyam ha vE cAturmAsya yAjinaH sukftam Bavati iti SrutiH karman Pala viSezasya cAturmAsasya Palasya akzayyatvam brUte,O O O O B-C I-C O O O O B-C I-C I-C B-C I-C O O,"4,6 U|10,12 T6|10,13 T6|13,15 K1",tatra akzayyam ha vE Tatpurusha sukftam Bavati iti SrutiH <Tatpurusha-viSezasya>Tatpurusha Tatpurusha akzayyatvam brUte,"[1, 2, 1]","4,6 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|13,15 Tatpurusha" 107,evaYca kim Bv <<T6-tva-svIkAreRa>T6-<T1-Iya-nyAya>K7-vizayeRa>T6,evaYca kim pratyaya mAtrasya anvita aBiDAyi tva svIkAreRa arDa jaratI Iya nyAya vizayeRa,O O B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C,"2,4 Bv|4,6 T6|4,8 T6|4,13 T6|8,10 T1|8,12 K7",evaYca kim Bahuvrihi <<Tatpurusha-tva-svIkAreRa>Tatpurusha-<Tatpurusha-Iya-nyAya>Tatpurusha-vizayeRa>Tatpurusha,"[1, 5]","2,4 Bahuvrihi|4,6 Tatpurusha|4,8 Tatpurusha|4,13 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha" 108,T6 pAke iva T6 puruzeapi K7 <<<<T3-upasTiti>T6-rUpa>Bs6-kAraRa>K1-bADAt>T6,DAtu arTe pAke iva nAman arTe puruzeapi viSezyatA saMbanDena pratyakza janya upasTiti rUpa kAraRa bADAt,B-C I-C O O B-C I-C O B-C I-C B-C I-C I-C I-C I-C I-C,"0,2 T6|4,6 T6|7,9 K7|9,11 T3|9,12 T6|9,13 Bs6|9,14 K1|9,15 T6",Tatpurusha pAke iva Tatpurusha puruzeapi Tatpurusha <<<<Tatpurusha-upasTiti>Tatpurusha-rUpa>Bahuvrihi-kAraRa>Tatpurusha-bADAt>Tatpurusha,"[1, 1, 1, 5]","0,2 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Bahuvrihi|9,14 Tatpurusha|9,15 Tatpurusha" 109,yaTA <K1-AdInAm>Bs6 T6 Bs6 jIvaH,yaTA nagna kzapaRaka AdInAm SarIra antarvartI deha parimARaH jIvaH,O B-C I-C I-C B-C I-C B-C I-C O,"1,3 K1|1,4 Bs6|4,6 T6|6,8 Bs6",yaTA <Tatpurusha-AdInAm>Bahuvrihi Tatpurusha Bahuvrihi jIvaH,"[2, 1, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Tatpurusha|6,8 Bahuvrihi" 110,<K1-gatikaH>Bsmn BAgyanATaH tayA pewikayA saha T6 gatavAn,na anya gatikaH BAgyanATaH tayA pewikayA saha BU lokam gatavAn,B-C I-C I-C O O O O B-C I-C O,"0,2 K1|0,3 Bsmn|7,9 T6",<Tatpurusha-gatikaH>Bahuvrihi BAgyanATaH tayA pewikayA saha Tatpurusha gatavAn,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|7,9 Tatpurusha" 111,prakfte K7 <<<K7-pUrvaka>Bs6-K7>K1-pratipAdye>T3 lAkzaRikam,prakfte kaSipu padam hiraRya Sabda pUrvaka kaSipu pada pratipAdye lAkzaRikam,O B-C I-C B-C I-C I-C I-C I-C I-C O,"1,3 K7|3,5 K7|3,6 Bs6|3,8 K1|3,9 T3|6,8 K7",prakfte Tatpurusha <<<Tatpurusha-pUrvaka>Bahuvrihi-Tatpurusha>Tatpurusha-pratipAdye>Tatpurusha lAkzaRikam,"[1, 5]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|3,8 Tatpurusha|3,9 Tatpurusha|6,8 Tatpurusha" 112,Di visarge T6,vAta mUtra purIzARAM visarge gAtra lAGave,B-C I-C I-C O B-C I-C,"0,3 Di|4,6 T6",Dvandva visarge Tatpurusha,"[1, 1]","0,3 Dvandva|4,6 Tatpurusha" 113,dArSinikAnAm <Di-AdInAm>Bs6 <T6-tA-varRanam>T6 U evaiti nirvahanti,dArSinikAnAm Gawakatva vyApakatva vAcakatva AdInAm saptamI arTa tA varRanam anuSAsana anuroDi evaiti nirvahanti,O B-C I-C I-C I-C B-C I-C I-C I-C B-C I-C O O,"1,4 Di|1,5 Bs6|5,7 T6|5,9 T6|9,11 U",dArSinikAnAm <Dvandva-AdInAm>Bahuvrihi <Tatpurusha-tA-varRanam>Tatpurusha Tatpurusha evaiti nirvahanti,"[2, 2, 1]","1,4 Dvandva|1,5 Bahuvrihi|5,7 Tatpurusha|5,9 Tatpurusha|9,11 Tatpurusha" 114,SrezWI <K1-ArtaH>T6 san devatAM SaraRaM yayO vinatiM ca cakAra,SrezWI vizama rujA ArtaH san devatAM SaraRaM yayO vinatiM ca cakAra,O B-C I-C I-C O O O O O O O,"1,3 K1|1,4 T6",SrezWI <Tatpurusha-ArtaH>Tatpurusha san devatAM SaraRaM yayO vinatiM ca cakAra,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 115,tArakA api <T5-dfzwim>K1 T6 samantata BvS mohakam ekam dfSyam,tArakA api sneha peSala dfzwim vi kzepayanta samantata sa sfjire mohakam ekam dfSyam,O O B-C I-C I-C B-C I-C O B-C I-C O O O,"2,4 T5|2,5 K1|5,7 T6|8,10 BvS",tArakA api <Tatpurusha-dfzwim>Tatpurusha Tatpurusha samantata Bahuvrihi mohakam ekam dfSyam,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|8,10 Bahuvrihi" 116,cEtraH pacati iti <U-boDe>K1 <T6-kfteH>K1 T6 viDetvAt,cEtraH pacati iti vAkya ja boDe pAka anukUla kfteH AKyAta arTasya viDetvAt,O O O B-C I-C I-C B-C I-C I-C B-C I-C O,"3,5 U|3,6 K1|6,8 T6|6,9 K1|9,11 T6",cEtraH pacati iti <Tatpurusha-boDe>Tatpurusha <Tatpurusha-kfteH>Tatpurusha Tatpurusha viDetvAt,"[2, 2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 117,T6>K7 yaTA mAM gAQaM gfhItavAn tattvam apaSyaH,nala rAjan kumAraH yaTA mAM gAQaM gfhItavAn tattvam apaSyaH,B-C I-C I-C O O O O O O,"0,3 K7|1,3 T6",Tatpurusha>Tatpurusha yaTA mAM gAQaM gfhItavAn tattvam apaSyaH,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 118,marmopahAsinaH lubDAH <T6-dvizaH>Bv SaWAH,marmopahAsinaH lubDAH para vfdDi dvizaH SaWAH,O O B-C I-C I-C O,"2,4 T6|2,5 Bv",marmopahAsinaH lubDAH <Tatpurusha-dvizaH>Bahuvrihi SaWAH,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 119,mama T6 AkarRya <K1-vEduzyeRa>T6 paricita san vismita saYjAta <T6-jana>T6,mama SAstra cintanam AkarRya madIya gamBIra vEduzyeRa paricita san vismita saYjAta tapa vana jana,O B-C I-C O B-C I-C I-C O O O O B-C I-C I-C,"1,3 T6|4,6 K1|4,7 T6|11,13 T6|11,14 T6",mama Tatpurusha AkarRya <Tatpurusha-vEduzyeRa>Tatpurusha paricita san vismita saYjAta <Tatpurusha-jana>Tatpurusha,"[1, 2, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 120,<T7-K6>K6 juhvati T3,Atman saMyama yoga agnO juhvati jYAna dIpite,B-C I-C I-C I-C O B-C I-C,"0,2 T7|0,4 K6|2,4 K6|5,7 T3",<Tatpurusha-Tatpurusha>Tatpurusha juhvati Tatpurusha,"[3, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha" 121,Bv boDakatvasya <Bs6-tva-saMBave>T6 eva,pada nizWasya boDakatvasya Sakti rUpa tva saMBave eva,B-C I-C O B-C I-C I-C I-C O,"0,2 Bv|3,5 Bs6|3,7 T6",Bahuvrihi boDakatvasya <Bahuvrihi-tva-saMBave>Tatpurusha eva,"[1, 2]","0,2 Bahuvrihi|3,5 Bahuvrihi|3,7 Tatpurusha" 122,mETilAH <K7-udBavAH>Bv <<Tn-granTa>K1-nirmAtAraH>T6 K7 K1 saMgfhItamarTam viSadIkurvantam <<<Di-ratna>K6-Akara>T6-aBiDam>Bs6 <K1-granTam>T6 racayAmAsuH,mETilAH PaRadaha vaMSa udBavAH na eka granTa nirmAtAraH gokulanATa upADyAyAH svIya kArikABiH saMgfhItamarTam viSadIkurvantam pada vAkya ratna Akara aBiDam SAbda boDa granTam racayAmAsuH,O B-C I-C I-C B-C I-C I-C I-C B-C I-C B-C I-C O O B-C I-C I-C I-C I-C B-C I-C I-C O,"1,3 K7|1,4 Bv|4,6 Tn|4,7 K1|4,8 T6|8,10 K7|10,12 K1|14,16 Di|14,17 K6|14,18 T6|14,19 Bs6|19,21 K1|19,22 T6",mETilAH <Tatpurusha-udBavAH>Bahuvrihi <<Tatpurusha-granTa>Tatpurusha-nirmAtAraH>Tatpurusha Tatpurusha Tatpurusha saMgfhItamarTam viSadIkurvantam <<<Dvandva-ratna>Tatpurusha-Akara>Tatpurusha-aBiDam>Bahuvrihi <Tatpurusha-granTam>Tatpurusha racayAmAsuH,"[2, 3, 1, 1, 4, 2]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|14,16 Dvandva|14,17 Tatpurusha|14,18 Tatpurusha|14,19 Bahuvrihi|19,21 Tatpurusha|19,22 Tatpurusha" 123,aTa K1>Bs3>Tn Bs6,aTa na prApta samyak darSanAH janaka AdayaH,O B-C I-C I-C I-C B-C I-C,"1,5 Tn|2,5 Bs3|3,5 K1|5,7 Bs6",aTa Tatpurusha>Bahuvrihi>Tatpurusha Bahuvrihi,"[3, 1]","1,5 Tatpurusha|2,5 Bahuvrihi|3,5 Tatpurusha|5,7 Bahuvrihi" 124,<Tp-BAziRI>U tasya patnI,su maDura BAziRI tasya patnI,B-C I-C I-C O O,"0,2 Tp|0,3 U",<Tatpurusha-BAziRI>Tatpurusha tasya patnI,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 125,tasmAt <T6-vArtAM>T6 vijYAya K1 ramAbAI tenAlIrAmasya anujena saha vivAhAya samudyatA aBavat,tasmAt vivAha sambanDa vArtAM vijYAya prasanna manAH ramAbAI tenAlIrAmasya anujena saha vivAhAya samudyatA aBavat,O B-C I-C I-C O B-C I-C O O O O O O O,"1,3 T6|1,4 T6|5,7 K1",tasmAt <Tatpurusha-vArtAM>Tatpurusha vijYAya Tatpurusha ramAbAI tenAlIrAmasya anujena saha vivAhAya samudyatA aBavat,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 126,<Di-kIrRA>T3,nArAca kunta Sara tomara Kaqga kIrRA,B-C I-C I-C I-C I-C I-C,"0,5 Di|0,6 T3",<Dvandva-kIrRA>Tatpurusha,[2],"0,5 Dvandva|0,6 Tatpurusha" 127,dveDA api atra puruzA vilokyante sAMyugInA <K1-DAriRaH>U ca,dveDA api atra puruzA vilokyante sAMyugInA pIta ambara DAriRaH ca,O O O O O O B-C I-C I-C O,"6,8 K1|6,9 U",dveDA api atra puruzA vilokyante sAMyugInA <Tatpurusha-DAriRaH>Tatpurusha ca,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 128,svatantratAyAH <K1-anantaram>T6 api grAme asmin ADunikI Tp na jAtA,svatantratAyAH caturdaSa abda anantaram api grAme asmin ADunikI pra gati na jAtA,O B-C I-C I-C O O O O B-C I-C O O,"1,3 K1|1,4 T6|8,10 Tp",svatantratAyAH <Tatpurusha-anantaram>Tatpurusha api grAme asmin ADunikI Tatpurusha na jAtA,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|8,10 Tatpurusha" 129,Di yat karma prAraBate naraH,SarIra vAk manoBiH yat karma prAraBate naraH,B-C I-C I-C O O O O,"0,3 Di",Dvandva yat karma prAraBate naraH,[1],"0,3 Dvandva" 130,<Tn-vihitaM>T3 GoraM tapyante ye tapaH janAH,na SAstra vihitaM GoraM tapyante ye tapaH janAH,B-C I-C I-C O O O O O,"0,2 Tn|0,3 T3",<Tatpurusha-vihitaM>Tatpurusha GoraM tapyante ye tapaH janAH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 131,cikitsAprABftaHtasmAtdAtA <T6-AyuzAm>Di,cikitsAprABftaHtasmAtdAtA deha suKa AyuzAm,O B-C I-C I-C,"1,3 T6|1,4 Di",cikitsAprABftaHtasmAtdAtA <Tatpurusha-AyuzAm>Dvandva,[2],"1,3 Tatpurusha|1,4 Dvandva" 132,imAm aham <T6-DUmrAm>Bs6,imAm aham kAliya DUma DUmrAm,O O B-C I-C I-C,"2,4 T6|2,5 Bs6",imAm aham <Tatpurusha-DUmrAm>Bahuvrihi,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 133,Anandasya <Tp-rUpeRa>T6 tasmE Danam yacCanti sma te,Anandasya prati Pala rUpeRa tasmE Danam yacCanti sma te,O B-C I-C I-C O O O O O,"1,3 Tp|1,4 T6",Anandasya <Tatpurusha-rUpeRa>Tatpurusha tasmE Danam yacCanti sma te,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 134,tatra ekasmin prAnte K7-maDye>T6 parvatasya racanA atIva duzkarA,tatra ekasmin prAnte nATadvArA udaya pura maDye parvatasya racanA atIva duzkarA,O O O B-C I-C I-C I-C O O O O,"3,7 T6|4,6 K7",tatra ekasmin prAnte Tatpurusha-maDye>Tatpurusha parvatasya racanA atIva duzkarA,[2],"3,7 Tatpurusha|4,6 Tatpurusha" 135,arTe padasya <<<<<T3-jYAna>K1-vizaya>T6-tva-prakAraka>Bs6-T6>K1-vizaya>T6 tvam saMbanDaH,arTe padasya sva janya jYAna vizaya tva prakAraka ISvara icCA vizaya tvam saMbanDaH,O O B-C I-C I-C I-C I-C I-C I-C I-C I-C O O,"2,4 T3|2,5 K1|2,6 T6|2,8 Bs6|2,10 K1|2,11 T6|8,10 T6",arTe padasya <<<<<Tatpurusha-jYAna>Tatpurusha-vizaya>Tatpurusha-tva-prakAraka>Bahuvrihi-Tatpurusha>Tatpurusha-vizaya>Tatpurusha tvam saMbanDaH,[7],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,8 Bahuvrihi|2,10 Tatpurusha|2,11 Tatpurusha|8,10 Tatpurusha" 136,puna saNkzepeRa eva T6 T6 Avedya uktavAn asmadIye rAjye rAjYa T6 <T6-gumPita>T3 eva Bavati U svarRasya mAlikAm gumPati,puna saNkzepeRa eva svakIya rAjyasya rIti paramparAm Avedya uktavAn asmadIye rAjye rAjYa pUjA mAlA nija hasta gumPita eva Bavati svarRa kAra svarRasya mAlikAm gumPati,O O O B-C I-C B-C I-C O O O O O B-C I-C B-C I-C I-C O O B-C I-C O O O,"3,5 T6|5,7 T6|12,14 T6|14,16 T6|14,17 T3|19,21 U",puna saNkzepeRa eva Tatpurusha Tatpurusha Avedya uktavAn asmadIye rAjye rAjYa Tatpurusha <Tatpurusha-gumPita>Tatpurusha eva Bavati Tatpurusha svarRasya mAlikAm gumPati,"[1, 1, 1, 2, 1]","3,5 Tatpurusha|5,7 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|19,21 Tatpurusha" 137,BogyA T6 ramaRI kaTam <Tn-premRA>K1 samupAsyA devI Bavati iti jYAtum ayam T6 upanizat eva,BogyA vAsanA mUrtI ramaRI kaTam na avadya premRA samupAsyA devI Bavati iti jYAtum ayam kaTA granTa upanizat eva,O B-C I-C O O B-C I-C I-C O O O O O O B-C I-C O O,"1,3 T6|5,7 Tn|5,8 K1|14,16 T6",BogyA Tatpurusha ramaRI kaTam <Tatpurusha-premRA>Tatpurusha samupAsyA devI Bavati iti jYAtum ayam Tatpurusha upanizat eva,"[1, 2, 1]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|14,16 Tatpurusha" 138,kopi ayam T6>Bs6 dArakaH asti,kopi ayam vismfta gfha paTaH dArakaH asti,O O B-C I-C I-C O O,"2,5 Bs6|3,5 T6",kopi ayam Tatpurusha>Bahuvrihi dArakaH asti,[2],"2,5 Bahuvrihi|3,5 Tatpurusha" 139,tat dfzwvA tu T6 vismayAt <T7-hastaM>Bs6 parasparam avalokitavat,tat dfzwvA tu tApasI dvayaM vismayAt uras nihita hastaM parasparam avalokitavat,O O O B-C I-C O B-C I-C I-C O O,"3,5 T6|6,8 T7|6,9 Bs6",tat dfzwvA tu Tatpurusha vismayAt <Tatpurusha-hastaM>Bahuvrihi parasparam avalokitavat,"[1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi" 140,fjvAyatAM hi <T7-lola-mAlAM>T7 BrazwAM kzitO tvamavagacCasi mUrKa sarpam,fjvAyatAM hi muKa toraRa lola mAlAM BrazwAM kzitO tvamavagacCasi mUrKa sarpam,O O B-C I-C I-C I-C O O O O O,"2,4 T7|2,6 T7",fjvAyatAM hi <Tatpurusha-lola-mAlAM>Tatpurusha BrazwAM kzitO tvamavagacCasi mUrKa sarpam,[2],"2,4 Tatpurusha|2,6 Tatpurusha" 141,Ds>BvS iva prAbravIt sADuH,sa Baya kampam iva prAbravIt sADuH,B-C I-C I-C O O O,"0,3 BvS|1,3 Ds",Dvandva>Bahuvrihi iva prAbravIt sADuH,[2],"0,3 Bahuvrihi|1,3 Dvandva" 142,cEtraH na pacatiityatra BavadBiH <<T6-kfti>K1-aBAva>T6 vAn T3 cEtraH <Bs6-boDasya>K1 svIkArAt,cEtraH na pacatiityatra BavadBiH pAka anukUla kfti aBAva vAn ekatva viSizwaH cEtraH iti AkAraka boDasya svIkArAt,O O O O B-C I-C I-C I-C O B-C I-C O B-C I-C I-C O,"4,6 T6|4,7 K1|4,8 T6|9,11 T3|12,14 Bs6|12,15 K1",cEtraH na pacatiityatra BavadBiH <<Tatpurusha-kfti>Tatpurusha-aBAva>Tatpurusha vAn Tatpurusha cEtraH <Bahuvrihi-boDasya>Tatpurusha svIkArAt,"[3, 1, 2]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|9,11 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha" 143,K7 <K1-pratizeDEH>T6 saMbaDyate na kadAcit jAyate,kadAcit SabdaH sarva vikriyA pratizeDEH saMbaDyate na kadAcit jAyate,B-C I-C B-C I-C I-C O O O O,"0,2 K7|2,4 K1|2,5 T6",Tatpurusha <Tatpurusha-pratizeDEH>Tatpurusha saMbaDyate na kadAcit jAyate,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 144,CAga Kalu hantAram eva avalokya <Bs6-cAlanena>T6 T6 prItim upadarSayati,CAga Kalu hantAram eva avalokya lANgUla Adi cAlanena sva antargatAm prItim upadarSayati,O O O O O B-C I-C I-C B-C I-C O O,"5,7 Bs6|5,8 T6|8,10 T6",CAga Kalu hantAram eva avalokya <Bahuvrihi-cAlanena>Tatpurusha Tatpurusha prItim upadarSayati,"[2, 1]","5,7 Bahuvrihi|5,8 Tatpurusha|8,10 Tatpurusha" 145,vAsudevaH sudarSana <Tn-parAkramaH>Bs6 Bava,vAsudevaH sudarSana a pratihata parAkramaH Bava,O O B-C I-C I-C O,"2,4 Tn|2,5 Bs6",vAsudevaH sudarSana <Tatpurusha-parAkramaH>Bahuvrihi Bava,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 146,taTA Di>Tp spfSyAnAM <Di-AdInAM>Bs6 ca Tp atiyogaH,taTA ati SIta uzRAnAM spfSyAnAM snAna aByaNga utsAdana AdInAM ca ati upasevanam atiyogaH,O B-C I-C I-C O B-C I-C I-C I-C O B-C I-C O,"1,4 Tp|2,4 Di|5,8 Di|5,9 Bs6|10,12 Tp",taTA Dvandva>Tatpurusha spfSyAnAM <Dvandva-AdInAM>Bahuvrihi ca Tatpurusha atiyogaH,"[2, 2, 1]","1,4 Tatpurusha|2,4 Dvandva|5,8 Dvandva|5,9 Bahuvrihi|10,12 Tatpurusha" 147,tasyAH SvaH <Tp-kAlaH>T6 iti kutaH,tasyAH SvaH pra yoga kAlaH iti kutaH,O O B-C I-C I-C O O,"2,4 Tp|2,5 T6",tasyAH SvaH <Tatpurusha-kAlaH>Tatpurusha iti kutaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 148,<Di-saMyogAt>T6 tat vidDi K2,kzetra kzetrajYa saMyogAt tat vidDi Barata fzaBa,B-C I-C I-C O O B-C I-C,"0,2 Di|0,3 T6|5,7 K2",<Dvandva-saMyogAt>Tatpurusha tat vidDi Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha" 149,tadA <T6-gataH>T2 vetAlaH avadat BoH rAjan suKamayam T6 parityajya kazwam sahamAnaH BavAn SmaSAnam eva apekzate,tadA Sava anta gataH vetAlaH avadat BoH rAjan suKamayam antaHpura vAsam parityajya kazwam sahamAnaH BavAn SmaSAnam eva apekzate,O B-C I-C I-C O O O O O B-C I-C O O O O O O O,"1,3 T6|1,4 T2|9,11 T6",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat BoH rAjan suKamayam Tatpurusha parityajya kazwam sahamAnaH BavAn SmaSAnam eva apekzate,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|9,11 Tatpurusha" 150,nandam jaGAna cARakyaH <T3-prayogataH>K3,nandam jaGAna cARakyaH tIkzRa dUta prayogataH,O O O B-C I-C I-C,"3,5 T3|3,6 K3",nandam jaGAna cARakyaH <Tatpurusha-prayogataH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 151,gAmAnayaiti <<<K1-vAkya>T6-SravaRa>T6-anantaram>T6 K1 T6 pravartate,gAmAnayaiti prayojaka vfdDa vAkya SravaRa anantaram prayojya vfdDaH go Anayane pravartate,O B-C I-C I-C I-C I-C B-C I-C B-C I-C O,"1,3 K1|1,4 T6|1,5 T6|1,6 T6|6,8 K1|8,10 T6",gAmAnayaiti <<<Tatpurusha-vAkya>Tatpurusha-SravaRa>Tatpurusha-anantaram>Tatpurusha Tatpurusha Tatpurusha pravartate,"[4, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 152,T4>T6 DanaM haMsasya vikrayeRa sulaBaM Bavizyati,udyAna vikAsa arTaM DanaM haMsasya vikrayeRa sulaBaM Bavizyati,B-C I-C I-C O O O O O,"0,3 T6|1,3 T4",Tatpurusha>Tatpurusha DanaM haMsasya vikrayeRa sulaBaM Bavizyati,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 153,yaTA jYeyam <Bs6-lakzaRam>Bs6 jYAnena jYAtA vyAptum icCati,yaTA jYeyam Gawa Adi lakzaRam jYAnena jYAtA vyAptum icCati,O O B-C I-C I-C O O O O,"2,4 Bs6|2,5 Bs6",yaTA jYeyam <Bahuvrihi-lakzaRam>Bahuvrihi jYAnena jYAtA vyAptum icCati,[2],"2,4 Bahuvrihi|2,5 Bahuvrihi" 154,itTaM <Ds-Bsu>Bs3 DvAMkzaH T3 T6 upetavAn,itTaM Dfta kftrima SiKi pakzaH DvAMkzaH darpa ADmAtaH kAka maRqalIm upetavAn,O B-C I-C I-C I-C O B-C I-C B-C I-C O,"1,3 Ds|1,5 Bs3|3,5 Bsu|6,8 T3|8,10 T6",itTaM <Dvandva-Bahuvrihi>Bahuvrihi DvAMkzaH Tatpurusha Tatpurusha upetavAn,"[3, 1, 1]","1,3 Dvandva|1,5 Bahuvrihi|3,5 Bahuvrihi|6,8 Tatpurusha|8,10 Tatpurusha" 155,<U-varyaH>K1 A1 U SIte T6 pUrvameva SItale ambuni sTitvA tapaH caraRe T6 ca vyApftaH jAyate sma,puro hita varyaH prati dinaM BayaM kare SIte sUrya udayAt pUrvameva SItale ambuni sTitvA tapaH caraRe deva ArADane ca vyApftaH jAyate sma,B-C I-C I-C B-C I-C B-C I-C O B-C I-C O O O O O O B-C I-C O O O O,"0,2 U|0,3 K1|3,5 A1|5,7 U|8,10 T6|16,18 T6",<Tatpurusha-varyaH>Tatpurusha Avyayibhava Tatpurusha SIte Tatpurusha pUrvameva SItale ambuni sTitvA tapaH caraRe Tatpurusha ca vyApftaH jAyate sma,"[2, 1, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Avyayibhava|5,7 Tatpurusha|8,10 Tatpurusha|16,18 Tatpurusha" 156,<<Di-pakza>K1-vAdinAm>U ayamASayaH,dvitIya tftIya pakza vAdinAm ayamASayaH,B-C I-C I-C I-C O,"0,2 Di|0,3 K1|0,4 U",<<Dvandva-pakza>Tatpurusha-vAdinAm>Tatpurusha ayamASayaH,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 157,ye svArTinaH <T6-pravIRAH>T7,ye svArTinaH DOrtya kalA pravIRAH,O O B-C I-C I-C,"2,4 T6|2,5 T7",ye svArTinaH <Tatpurusha-pravIRAH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 158,mahyam <Tn-dAnaM>T6 dIyatAm,mahyam na Baya dAnaM dIyatAm,O B-C I-C I-C O,"1,3 Tn|1,4 T6",mahyam <Tatpurusha-dAnaM>Tatpurusha dIyatAm,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 159,T6 pfTak <<<<<Tn>T6-Atmanka>Bs6-lAGava>K1-rUpa>Bs6-vinigamaka>K1-sadBAvena>T6 T6 eva SaktitvAt,Sakti jYAnasya pfTak kAraRatva na kalpanA Atmanka lAGava rUpa vinigamaka sadBAvena ISvara icCAyAH eva SaktitvAt,B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C O O,"0,2 T6|3,6 T6|3,7 Bs6|3,8 K1|3,9 Bs6|3,10 K1|3,11 T6|4,6 Tn|11,13 T6",Tatpurusha pfTak <<<<<Tatpurusha>Tatpurusha-Atmanka>Bahuvrihi-lAGava>Tatpurusha-rUpa>Bahuvrihi-vinigamaka>Tatpurusha-sadBAvena>Tatpurusha Tatpurusha eva SaktitvAt,"[1, 7, 1]","0,2 Tatpurusha|3,6 Tatpurusha|3,7 Bahuvrihi|3,8 Tatpurusha|3,9 Bahuvrihi|3,10 Tatpurusha|3,11 Tatpurusha|4,6 Tatpurusha|11,13 Tatpurusha" 160,A1 ityatra T6 <T6-K7>K1 eva T6 T6 na tatra vyaBicAraH,upa kumBam ityatra navIna mate viBakti saMnihita kumBa padasya eva kumBa samIpe lakzaRA svIkArAt na tatra vyaBicAraH,B-C I-C O B-C I-C B-C I-C I-C I-C O B-C I-C B-C I-C O O O,"0,2 A1|3,5 T6|5,7 T6|5,9 K1|7,9 K7|10,12 T6|12,14 T6",Avyayibhava ityatra Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha eva Tatpurusha Tatpurusha na tatra vyaBicAraH,"[1, 1, 3, 1, 1]","0,2 Avyayibhava|3,5 Tatpurusha|5,7 Tatpurusha|5,9 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha" 161,<<<Bs6-saMbanDa>T6-avagAhi>U-T6>K1 T6 Tn tvAt,tIra Adi saMbanDa avagAhi SAbda budDO tIra upasTiteH na hetu tvAt,B-C I-C I-C I-C I-C I-C B-C I-C B-C I-C O,"0,2 Bs6|0,3 T6|0,4 U|0,6 K1|4,6 T6|6,8 T6|8,10 Tn",<<<Bahuvrihi-saMbanDa>Tatpurusha-avagAhi>Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha Tatpurusha tvAt,"[5, 1, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 162,yajYasya nirvartanAya U <Di-AdayaH>Bs6 nimantritAH,yajYasya nirvartanAya veda jYAH suyajYa vAmadeva kASyapa AdayaH nimantritAH,O O B-C I-C B-C I-C I-C I-C O,"2,4 U|4,7 Di|4,8 Bs6",yajYasya nirvartanAya Tatpurusha <Dvandva-AdayaH>Bahuvrihi nimantritAH,"[1, 2]","2,4 Tatpurusha|4,7 Dvandva|4,8 Bahuvrihi" 163,<T6-<<T6-kAraRa>T6-tA-Anantyam>T6>K1 na dozaH Bs6 tvAtiti vAcyam,tad anuroDi mAnasa boDa kAraRa tA Anantyam na dozaH Pala muKa tvAtiti vAcyam,B-C I-C I-C I-C I-C I-C I-C O O B-C I-C O O,"0,2 T6|0,7 K1|2,4 T6|2,5 T6|2,7 T6|9,11 Bs6",<Tatpurusha-<<Tatpurusha-kAraRa>Tatpurusha-tA-Anantyam>Tatpurusha>Tatpurusha na dozaH Bahuvrihi tvAtiti vAcyam,"[5, 1]","0,2 Tatpurusha|0,7 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|9,11 Bahuvrihi" 164,<T6-kfte>T6 ca mattaH kzamAm api yAcizyate,sva truwi kfte ca mattaH kzamAm api yAcizyate,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-kfte>Tatpurusha ca mattaH kzamAm api yAcizyate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 165,<Bs6-yAgasya>K1 api <K1-tva-Tn>T6,uBaya karaRaka yAgasya api anyatara karaRaka tva na apAyAt,B-C I-C I-C O B-C I-C I-C I-C I-C,"0,2 Bs6|0,3 K1|4,6 K1|4,9 T6|7,9 Tn",<Bahuvrihi-yAgasya>Tatpurusha api <Tatpurusha-tva-Tatpurusha>Tatpurusha,"[2, 3]","0,2 Bahuvrihi|0,3 Tatpurusha|4,6 Tatpurusha|4,9 Tatpurusha|7,9 Tatpurusha" 166,tadA daSa sevakAH K1 puraH paScAt <B-sd-pArSvayoH>T6 atizWan,tadA daSa sevakAH mahat rAjasya puraH paScAt dakziRa uttara sd pArSvayoH atizWan,O O O B-C I-C O O B-C I-C I-C I-C O,"3,5 K1|7,9 B|7,11 T6",tadA daSa sevakAH Tatpurusha puraH paScAt <Bahuvrihi-sd-pArSvayoH>Tatpurusha atizWan,"[1, 2]","3,5 Tatpurusha|7,9 Bahuvrihi|7,11 Tatpurusha" 167,Tn Tn <Di>Bs6,na saktiH na aBizvaNgaH putra dAra gfhAdizu,B-C I-C B-C I-C B-C I-C I-C,"0,2 Tn|2,4 Tn|4,7 Di|4,7 Bs6",Tatpurusha Tatpurusha <Dvandva>Bahuvrihi,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,7 Bahuvrihi|4,7 Dvandva" 168,gaNgAyAm GozaH Bs6 K7 T6 <K3-vizayaiRI>Bs6 T6 tIreapi <<<K7-janya>T3-boDa>K1-vizaya>T6 tvamavagAhate iti aNgIkaraRIyam,gaNgAyAm GozaH iti AdO gaNgA padena tIra boDAt vidyamAna sarva vizayaiRI ISvara icCA tIreapi gaNgA pada janya boDa vizaya tvamavagAhate iti aNgIkaraRIyam,O O B-C I-C B-C I-C B-C I-C B-C I-C I-C B-C I-C O B-C I-C I-C I-C I-C O O O,"2,4 Bs6|4,6 K7|6,8 T6|8,10 K3|8,11 Bs6|11,13 T6|14,16 K7|14,17 T3|14,18 K1|14,19 T6",gaNgAyAm GozaH Bahuvrihi Tatpurusha Tatpurusha <Tatpurusha-vizayaiRI>Bahuvrihi Tatpurusha tIreapi <<<Tatpurusha-janya>Tatpurusha-boDa>Tatpurusha-vizaya>Tatpurusha tvamavagAhate iti aNgIkaraRIyam,"[1, 1, 1, 2, 1, 4]","2,4 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi|11,13 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha|14,19 Tatpurusha" 169,yA U sidDiH uktA <<T7-yogyatA>K1-lakzaRA>Bs6,yA karman jA sidDiH uktA jYAna nizWA yogyatA lakzaRA,O B-C I-C O O B-C I-C I-C I-C,"1,3 U|5,7 T7|5,8 K1|5,9 Bs6",yA Tatpurusha sidDiH uktA <<Tatpurusha-yogyatA>Tatpurusha-lakzaRA>Bahuvrihi,"[1, 3]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Bahuvrihi" 170,nagarI ca Di K1 ca BUzitA aBavat,nagarI ca Dvaja patAkA toraREH maNgala kalaSEH ca BUzitA aBavat,O O B-C I-C I-C B-C I-C O O O,"2,5 Di|5,7 K1",nagarI ca Dvandva Tatpurusha ca BUzitA aBavat,"[1, 1]","2,5 Dvandva|5,7 Tatpurusha" 171,kintu svalpam api asya Darmasya K6 anuzWitam trAyate rakzati mahataH BayAt T5 <Di-Adi-lakzaRAt>Bb,kintu svalpam api asya Darmasya yoga Darmasya anuzWitam trAyate rakzati mahataH BayAt saMsAra BayAt janman maraRa Adi lakzaRAt,O O O O O B-C I-C O O O O O B-C I-C B-C I-C I-C I-C,"5,7 K6|12,14 T5|14,16 Di|14,18 Bb",kintu svalpam api asya Darmasya Tatpurusha anuzWitam trAyate rakzati mahataH BayAt Tatpurusha <Dvandva-Adi-lakzaRAt>Bahuvrihi,"[1, 1, 2]","5,7 Tatpurusha|12,14 Tatpurusha|14,16 Dvandva|14,18 Bahuvrihi" 172,na ca mfdaH eva <<Bs6-AkAra>T6-prAptim>T6 icCanti,na ca mfdaH eva Gawa Adi AkAra prAptim icCanti,O O O O B-C I-C I-C I-C O,"4,6 Bs6|4,7 T6|4,8 T6",na ca mfdaH eva <<Bahuvrihi-AkAra>Tatpurusha-prAptim>Tatpurusha icCanti,[3],"4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha" 173,puzkaraH he K1>K7 tvAM pratyaBijAnAmi eva,puzkaraH he nala mahat rAja tvAM pratyaBijAnAmi eva,O O B-C I-C I-C O O O,"2,5 K7|3,5 K1",puzkaraH he Tatpurusha>Tatpurusha tvAM pratyaBijAnAmi eva,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 174,tasmAt T6 prameye <Bs6-pramARasya>K1 saMbanDaH Bs6 AvaSyakaH eva,tasmAt vAkya arTe prameye Sabda rUpa pramARasya saMbanDaH anuBAvakatva rUpaH AvaSyakaH eva,O B-C I-C O B-C I-C I-C O B-C I-C O O,"1,3 T6|4,6 Bs6|4,7 K1|8,10 Bs6",tasmAt Tatpurusha prameye <Bahuvrihi-pramARasya>Tatpurusha saMbanDaH Bahuvrihi AvaSyakaH eva,"[1, 2, 1]","1,3 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|8,10 Bahuvrihi" 175,<T6-vartini>U akac pratyaye avyApteH,prakfti maDya vartini akac pratyaye avyApteH,B-C I-C I-C O O O,"0,2 T6|0,3 U",<Tatpurusha-vartini>Tatpurusha akac pratyaye avyApteH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 176,<K1-arTasya>T6 eva saMkzepaH ucyate,atIta Sloka arTasya eva saMkzepaH ucyate,B-C I-C I-C O O O,"0,2 K1|0,3 T6",<Tatpurusha-arTasya>Tatpurusha eva saMkzepaH ucyate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 177,putrO api <T6-rUpeRa>T6 K7 eva vadataH sma,putrO api DArA pravAha rUpeRa hIbrU BAzayA eva vadataH sma,O O B-C I-C I-C B-C I-C O O O,"2,4 T6|2,5 T6|5,7 K7",putrO api <Tatpurusha-rUpeRa>Tatpurusha Tatpurusha eva vadataH sma,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 178,<T6-pavitram>K1 me na utSizwam aDaram kuru,sAma gAna pavitram me na utSizwam aDaram kuru,B-C I-C I-C O O O O O,"0,2 T6|0,3 K1",<Tatpurusha-pavitram>Tatpurusha me na utSizwam aDaram kuru,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 179,tataH samudBUtaH <T6-parimala>T3 modayati iva manAMsi,tataH samudBUtaH suganDi DUma parimala modayati iva manAMsi,O O B-C I-C I-C O O O,"2,4 T6|2,5 T3",tataH samudBUtaH <Tatpurusha-parimala>Tatpurusha modayati iva manAMsi,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 180,K1>T6 Bede T6 narasya <<<<<<<<<T3-anya>T5-tva>K1-viSizwa>T3-nara>K1-tva-vyApaka>T6-aDikaraRatA>K1-nirUpita>T3-ADeyatA>K1-saMbanDena>K7 anvayaH,tad eka deSe Bede prakfti arTasya narasya kzatriyatva avacCinna anya tva viSizwa nara tva vyApaka aDikaraRatA nirUpita ADeyatA saMbanDena anvayaH,B-C I-C I-C O B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"0,3 T6|1,3 K1|4,6 T6|7,9 T3|7,10 T5|7,11 K1|7,12 T3|7,13 K1|7,15 T6|7,16 K1|7,17 T3|7,18 K1|7,19 K7",Tatpurusha>Tatpurusha Bede Tatpurusha narasya <<<<<<<<<Tatpurusha-anya>Tatpurusha-tva>Tatpurusha-viSizwa>Tatpurusha-nara>Tatpurusha-tva-vyApaka>Tatpurusha-aDikaraRatA>Tatpurusha-nirUpita>Tatpurusha-ADeyatA>Tatpurusha-saMbanDena>Tatpurusha anvayaH,"[2, 1, 10]","0,3 Tatpurusha|1,3 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|7,12 Tatpurusha|7,13 Tatpurusha|7,15 Tatpurusha|7,16 Tatpurusha|7,17 Tatpurusha|7,18 Tatpurusha|7,19 Tatpurusha" 181,T6 T6 <Ds-saMvAde>T6,brahma vidyAyAM yoga SAstre SrIkfzRa arjuna saMvAde,B-C I-C B-C I-C B-C I-C I-C,"0,2 T6|2,4 T6|4,6 Ds|4,7 T6",Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 182,ata eva tu mAdfSA <Tp-gAtrA>Bs6 janA atra nivasanti,ata eva tu mAdfSA dur bala gAtrA janA atra nivasanti,O O O O B-C I-C I-C O O O,"4,6 Tp|4,7 Bs6",ata eva tu mAdfSA <Tatpurusha-gAtrA>Bahuvrihi janA atra nivasanti,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 183,<T6-T6>Di <K1-vizayatvAt>T6,karman anuzWAna karman saMnyAsayoH Binna puruza vizayatvAt,B-C I-C I-C I-C B-C I-C I-C,"0,2 T6|0,4 Di|2,4 T6|4,6 K1|4,7 T6",<Tatpurusha-Tatpurusha>Dvandva <Tatpurusha-vizayatvAt>Tatpurusha,"[3, 2]","0,2 Tatpurusha|0,4 Dvandva|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 184,tat <Tn-sOhArdam>K1 Apatsuapi na muYcati,tat na kftrima sOhArdam Apatsuapi na muYcati,O B-C I-C I-C O O O,"1,3 Tn|1,4 K1",tat <Tatpurusha-sOhArdam>Tatpurusha Apatsuapi na muYcati,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 185,tataH T6 rAtrO K7 taM janam AkArya U>T6 kakze SAyitavAn,tataH mahI patiH rAtrO rAmEyA nAmAnaM taM janam AkArya sva samIpa sTe kakze SAyitavAn,O B-C I-C O B-C I-C O O O B-C I-C I-C O O,"1,3 T6|4,6 K7|9,12 T6|10,12 U",tataH Tatpurusha rAtrO Tatpurusha taM janam AkArya Tatpurusha>Tatpurusha kakze SAyitavAn,"[1, 1, 1]","1,3 Tatpurusha|4,6 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha" 186,Bvs ayam <T6-pArSvam>T6 vArARasyAm AjagAma,saha parivAraH ayam sva mitra pArSvam vArARasyAm AjagAma,B-C I-C O B-C I-C I-C O O,"0,2 Bvs|3,5 T6|3,6 T6",Bahuvrihi ayam <Tatpurusha-pArSvam>Tatpurusha vArARasyAm AjagAma,"[1, 2]","0,2 Bahuvrihi|3,5 Tatpurusha|3,6 Tatpurusha" 187,T6 sadA <T6-pozaRam>T6 eva kurvanti,sva arTinaH sadA sva arTa pozaRam eva kurvanti,B-C I-C O B-C I-C I-C O O,"0,2 T6|3,5 T6|3,6 T6",Tatpurusha sadA <Tatpurusha-pozaRam>Tatpurusha eva kurvanti,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 188,Di tu T2 arke <Di-K1>Bv,varzA Sarat hemantezu tu dakziRA aBimuKe arke kAla mArga meGa vAta varzA aBihata pratApe,B-C I-C I-C O B-C I-C O B-C I-C I-C I-C I-C I-C I-C,"0,3 Di|4,6 T2|7,12 Di|7,14 Bv|12,14 K1",Dvandva tu Tatpurusha arke <Dvandva-Tatpurusha>Bahuvrihi,"[1, 1, 3]","0,3 Dvandva|4,6 Tatpurusha|7,12 Dvandva|7,14 Bahuvrihi|12,14 Tatpurusha" 189,<T6-pravfttyA>T6 K1 <K1-jYAnam>T6 anuminoti U,go Anayana pravfttyA maDyama vfdDasya saMsfzwa arTa jYAnam anuminoti tawa sTaH,B-C I-C I-C B-C I-C B-C I-C I-C O B-C I-C,"0,2 T6|0,3 T6|3,5 K1|5,7 K1|5,8 T6|9,11 U",<Tatpurusha-pravfttyA>Tatpurusha Tatpurusha <Tatpurusha-jYAnam>Tatpurusha anuminoti Tatpurusha,"[2, 1, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha" 190,evam <Bv-Bv-samAsAnAm>Di T6 tvena T6 K1 K7 Tn,evam kft anta tadDita anta samAsAnAm pada samudAya tvena arTavattva aBAvAt pUrva sUtreRa prAtipadika saMjYAyAH na prAptO,O B-C I-C I-C I-C I-C B-C I-C O B-C I-C B-C I-C B-C I-C B-C I-C,"1,3 Bv|1,6 Di|3,5 Bv|6,8 T6|9,11 T6|11,13 K1|13,15 K7|15,17 Tn",evam <Bahuvrihi-Bahuvrihi-samAsAnAm>Dvandva Tatpurusha tvena Tatpurusha Tatpurusha Tatpurusha Tatpurusha,"[3, 1, 1, 1, 1, 1]","1,3 Bahuvrihi|1,6 Dvandva|3,5 Bahuvrihi|6,8 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha" 191,SaktyA K7 smftaH pravAhaH <T6-tIram>K1 smArayati,SaktyA gaNgA padena smftaH pravAhaH sva sambanDi tIram smArayati,O B-C I-C O O B-C I-C I-C O,"1,3 K7|5,7 T6|5,8 K1",SaktyA Tatpurusha smftaH pravAhaH <Tatpurusha-tIram>Tatpurusha smArayati,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 192,kuwajatvak <<Di-sAMgrAhika>T6-upaSozaRAnAM>U,kuwajatvak Slezma pitta rakta sAMgrAhika upaSozaRAnAM,O B-C I-C I-C I-C I-C,"1,4 Di|1,5 T6|1,6 U",kuwajatvak <<Dvandva-sAMgrAhika>Tatpurusha-upaSozaRAnAM>Tatpurusha,[3],"1,4 Dvandva|1,5 Tatpurusha|1,6 Tatpurusha" 193,divA <T6-saMtaptaM>T3 niSi <T6-SItalam>T3,divA sUrya aMSu saMtaptaM niSi candra aMSu SItalam,O B-C I-C I-C O B-C I-C I-C,"1,3 T6|1,4 T3|5,7 T6|5,8 T3",divA <Tatpurusha-saMtaptaM>Tatpurusha niSi <Tatpurusha-SItalam>Tatpurusha,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 194,te sarve eva DAtavaH Bs6 Bs6 ca Di puzyantaH svaM mAnam anuvartante Di>A1,te sarve eva DAtavaH mala AKyAH prasAda AKyAH ca rasa malAByAM puzyantaH svaM mAnam anuvartante yaTA vayaH SarIram,O O O O B-C I-C B-C I-C O B-C I-C O O O O B-C I-C I-C,"4,6 Bs6|6,8 Bs6|9,11 Di|15,18 A1|16,18 Di",te sarve eva DAtavaH Bahuvrihi Bahuvrihi ca Dvandva puzyantaH svaM mAnam anuvartante Dvandva>Avyayibhava,"[1, 1, 1, 2]","4,6 Bahuvrihi|6,8 Bahuvrihi|9,11 Dvandva|15,18 Avyayibhava|16,18 Dvandva" 195,yasmAt <<<Di-ISvara>T6-yATAtmya>T6-vyatirekeRa>T6 na T6 anyat avaSizwam asti,yasmAt kzetra kzetrajYa ISvara yATAtmya vyatirekeRa na jYAna gocaram anyat avaSizwam asti,O B-C I-C I-C I-C I-C O B-C I-C O O O,"1,3 Di|1,4 T6|1,5 T6|1,6 T6|7,9 T6",yasmAt <<<Dvandva-ISvara>Tatpurusha-yATAtmya>Tatpurusha-vyatirekeRa>Tatpurusha na Tatpurusha anyat avaSizwam asti,"[4, 1]","1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha" 196,cEtraH pacati Bs6 <<T6>K1-ekatva>T6-upasTitiH>T6 na K1 hetuH T6,cEtraH pacati iti AdO AKyAta eka vacana ekatva upasTitiH na SAbda boDe hetuH mAna aBAvAt,O O B-C I-C B-C I-C I-C I-C I-C O B-C I-C O B-C I-C,"2,4 Bs6|4,7 K1|4,8 T6|4,9 T6|5,7 T6|10,12 K1|13,15 T6",cEtraH pacati Bahuvrihi <<Tatpurusha>Tatpurusha-ekatva>Tatpurusha-upasTitiH>Tatpurusha na Tatpurusha hetuH Tatpurusha,"[1, 4, 1, 1]","2,4 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|13,15 Tatpurusha" 197,<K1-sTitam>T7 saByam tam sa uccEH hAsam prAvocat mahASaya dfSyatAm adya tu niBramam daSam Bsmn eva prakozWakam upagataH asmi,tat prakozWa sTitam saByam tam sa uccEH hAsam prAvocat mahASaya dfSyatAm adya tu niBramam daSam a saMKyAkam eva prakozWakam upagataH asmi,B-C I-C I-C O O O O O O O O O O O O B-C I-C O O O O,"0,2 K1|0,3 T7|15,17 Bsmn",<Tatpurusha-sTitam>Tatpurusha saByam tam sa uccEH hAsam prAvocat mahASaya dfSyatAm adya tu niBramam daSam Bahuvrihi eva prakozWakam upagataH asmi,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|15,17 Bahuvrihi" 198,evaYca ayam kokilaH itianuvyavasAyaH itiasya ayam kokilaH iti <<<<T3-boDa>K1-samAna>T6-AkAraka>Bs6-anuvyavasAyaH>K1 itiarTaH,evaYca ayam kokilaH itianuvyavasAyaH itiasya ayam kokilaH iti vAkya janya boDa samAna AkAraka anuvyavasAyaH itiarTaH,O O O O O O O O B-C I-C I-C I-C I-C I-C O,"8,10 T3|8,11 K1|8,12 T6|8,13 Bs6|8,14 K1",evaYca ayam kokilaH itianuvyavasAyaH itiasya ayam kokilaH iti <<<<Tatpurusha-boDa>Tatpurusha-samAna>Tatpurusha-AkAraka>Bahuvrihi-anuvyavasAyaH>Tatpurusha itiarTaH,[5],"8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Bahuvrihi|8,14 Tatpurusha" 199,<K7>K1-arTasya>T6 ca T6 <T6-boDam>T6 nirUpya,katipaya tadDita pratyaya arTasya ca prAtipadika arTena Beda anvaya boDam nirUpya,B-C I-C I-C I-C O B-C I-C B-C I-C I-C O,"0,3 K1|0,4 T6|1,3 K7|5,7 T6|7,9 T6|7,10 T6",<Tatpurusha>Tatpurusha-arTasya>Tatpurusha ca Tatpurusha <Tatpurusha-boDam>Tatpurusha nirUpya,"[3, 1, 2]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 200,kOYjAyanaH evam gate <T6-dUtaH>T6 pUjayitavyaH,kOYjAyanaH evam gate kASi rAja dUtaH pUjayitavyaH,O O O B-C I-C I-C O,"3,5 T6|3,6 T6",kOYjAyanaH evam gate <Tatpurusha-dUtaH>Tatpurusha pUjayitavyaH,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 201,sadyaH evaupaSAmyanti <T6-nizevaRAt>T6,sadyaH evaupaSAmyanti pAda aByaNga nizevaRAt,O O B-C I-C I-C,"2,4 T6|2,5 T6",sadyaH evaupaSAmyanti <Tatpurusha-nizevaRAt>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 202,SvetaHaSvaH DAvatiiti <<T6-avagamaka>T6-tva-darSanAt>T6,SvetaHaSvaH DAvatiiti vAkya arTa avagamaka tva darSanAt,O O B-C I-C I-C I-C I-C,"2,4 T6|2,5 T6|2,7 T6",SvetaHaSvaH DAvatiiti <<Tatpurusha-avagamaka>Tatpurusha-tva-darSanAt>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha" 203,vfdDayA <T6-anantaram>T6 anumati pradattA,vfdDayA kanyA darSana anantaram anumati pradattA,O B-C I-C I-C O O,"1,3 T6|1,4 T6",vfdDayA <Tatpurusha-anantaram>Tatpurusha anumati pradattA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 204,qorabaMkA prAha samprati kIdfSaH aBUt utsavaH te procatuH samprati api T6 samAgatA kintu ca <T1-paryantaM>T6 tatra sTitvA sA T6 DAvantI tasmAt vinirgatA,qorabaMkA prAha samprati kIdfSaH aBUt utsavaH te procatuH samprati api rAjan kumArikA samAgatA kintu ca arDa rAtri paryantaM tatra sTitvA sA vAyu vegena DAvantI tasmAt vinirgatA,O O O O O O O O O O B-C I-C O O O B-C I-C I-C O O O B-C I-C O O O,"10,12 T6|15,17 T1|15,18 T6|21,23 T6",qorabaMkA prAha samprati kIdfSaH aBUt utsavaH te procatuH samprati api Tatpurusha samAgatA kintu ca <Tatpurusha-paryantaM>Tatpurusha tatra sTitvA sA Tatpurusha DAvantI tasmAt vinirgatA,"[1, 2, 1]","10,12 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha|21,23 Tatpurusha" 205,tayoH uBayoH ca <T6-T6>Di T6 T6,tayoH uBayoH ca karman anuzWAna karman saMnyAsayoH sTiti gativat paraspara viroDAt,O O O B-C I-C I-C I-C B-C I-C B-C I-C,"3,5 T6|3,7 Di|5,7 T6|7,9 T6|9,11 T6",tayoH uBayoH ca <Tatpurusha-Tatpurusha>Dvandva Tatpurusha Tatpurusha,"[3, 1, 1]","3,5 Tatpurusha|3,7 Dvandva|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 206,<T6-SUnyena>T6 kriyamARe karmaRi <T6-jA>U <T6-lakzaRA>Bs6 sidDiH,Pala tfzRA SUnyena kriyamARe karmaRi sattva SudDi jA jYAna prApti lakzaRA sidDiH,B-C I-C I-C O O B-C I-C I-C B-C I-C I-C O,"0,2 T6|0,3 T6|5,7 T6|5,8 U|8,10 T6|8,11 Bs6",<Tatpurusha-SUnyena>Tatpurusha kriyamARe karmaRi <Tatpurusha-jA>Tatpurusha <Tatpurusha-lakzaRA>Bahuvrihi sidDiH,"[2, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 207,<Di-gatim>T6 prati BogaH ca ESvaryam ca Di,Boga ESvarya gatim prati BogaH ca ESvaryam ca Boga ESvarye,B-C I-C I-C O O O O O B-C I-C,"0,2 Di|0,3 T6|8,10 Di",<Dvandva-gatim>Tatpurusha prati BogaH ca ESvaryam ca Dvandva,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|8,10 Dvandva" 208,tataH tatra <<<T6-tva-anvaya>T6-Tn>T6-pratisanDAnam>T6,tataH tatra Goza ADAra tva anvaya na upapatti pratisanDAnam,O O B-C I-C I-C I-C I-C I-C I-C,"2,4 T6|2,6 T6|2,8 T6|2,9 T6|6,8 Tn",tataH tatra <<<Tatpurusha-tva-anvaya>Tatpurusha-Tatpurusha>Tatpurusha-pratisanDAnam>Tatpurusha,[5],"2,4 Tatpurusha|2,6 Tatpurusha|2,8 Tatpurusha|2,9 Tatpurusha|6,8 Tatpurusha" 209,<<<T6-Aropa>T6-vizaya>T6-nizWaH>Bv T6 lakzaRA,SakyatA avacCedaka Aropa vizaya nizWaH Sakya sambanDaH lakzaRA,B-C I-C I-C I-C I-C B-C I-C O,"0,2 T6|0,3 T6|0,4 T6|0,5 Bv|5,7 T6",<<<Tatpurusha-Aropa>Tatpurusha-vizaya>Tatpurusha-nizWaH>Bahuvrihi Tatpurusha lakzaRA,"[4, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Bahuvrihi|5,7 Tatpurusha" 210,sfzwa Di ca <K1-nibarhaRam>T6,sfzwa mUtra purIzaM ca sarva doza nibarhaRam,O B-C I-C O B-C I-C I-C,"1,3 Di|4,6 K1|4,7 T6",sfzwa Dvandva ca <Tatpurusha-nibarhaRam>Tatpurusha,"[1, 2]","1,3 Dvandva|4,6 Tatpurusha|4,7 Tatpurusha" 211,vastutaHtu K7 eva <K1-tIre>T6 lakzaRA,vastutaHtu nadI padasya eva gaBIra nadI tIre lakzaRA,O B-C I-C O B-C I-C I-C O,"1,3 K7|4,6 K1|4,7 T6",vastutaHtu Tatpurusha eva <Tatpurusha-tIre>Tatpurusha lakzaRA,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 212,vizwamBayati kAraYjaM <Di-Tn>T6 ca,vizwamBayati kAraYjaM vAta Slezma a viroDi ca,O O B-C I-C I-C I-C O,"2,4 Di|2,6 T6|4,6 Tn",vizwamBayati kAraYjaM <Dvandva-Tatpurusha>Tatpurusha ca,[3],"2,4 Dvandva|2,6 Tatpurusha|4,6 Tatpurusha" 213,itTamca <T6-kalpanayA>T6 gOravam Bavati,itTamca Sakti traya kalpanayA gOravam Bavati,O B-C I-C I-C O O,"1,3 T6|1,4 T6",itTamca <Tatpurusha-kalpanayA>Tatpurusha gOravam Bavati,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 214,prAptaH <<T1-K1>T6-T6>T6,prAptaH agra yOvana Gana stana marda kAlaH,O B-C I-C I-C I-C I-C I-C,"1,3 T1|1,5 T6|1,7 T6|3,5 K1|5,7 T6",prAptaH <<Tatpurusha-Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha,[5],"1,3 Tatpurusha|1,5 Tatpurusha|1,7 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 215,<T6-kAlAt>T6 pUrvam eva kaTam na palAyitA Tn sTAnam,pARi gahaRa kAlAt pUrvam eva kaTam na palAyitA na nirdizwam sTAnam,B-C I-C I-C O O O O O B-C I-C O,"0,2 T6|0,3 T6|8,10 Tn",<Tatpurusha-kAlAt>Tatpurusha pUrvam eva kaTam na palAyitA Tatpurusha sTAnam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|8,10 Tatpurusha" 216,<K1-aDirAjam>T7,mahat rAjA aDirAjam,B-C I-C I-C,"0,2 K1|0,3 T7",<Tatpurusha-aDirAjam>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 217,lavaRam <<K6-ruci>T6-karARAm>U,lavaRam anna dravya ruci karARAm,O B-C I-C I-C I-C,"1,3 K6|1,4 T6|1,5 U",lavaRam <<Tatpurusha-ruci>Tatpurusha-karARAm>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 218,KAt patat Di spfzwaM T6,KAt patat soma vAyu arkEH spfzwaM kAla anuvartiBiH,O O B-C I-C I-C O B-C I-C,"2,5 Di|6,8 T6",KAt patat Dvandva spfzwaM Tatpurusha,"[1, 1]","2,5 Dvandva|6,8 Tatpurusha" 219,iti <Tn>Di-viBAge>T6 T6 sTite,iti sat na sat viBAge budDi tantre sTite,O B-C I-C I-C I-C B-C I-C O,"1,4 Di|1,5 T6|2,4 Tn|5,7 T6",iti <Tatpurusha>Dvandva-viBAge>Tatpurusha Tatpurusha sTite,"[3, 1]","1,4 Dvandva|1,5 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha" 220,patnI <Ds-Adi>Bs6 karma kftvA gfhasya kAryam cAlayati,patnI sIvana kartana Adi karma kftvA gfhasya kAryam cAlayati,O B-C I-C I-C O O O O O,"1,3 Ds|1,4 Bs6",patnI <Dvandva-Adi>Bahuvrihi karma kftvA gfhasya kAryam cAlayati,[2],"1,3 Dvandva|1,4 Bahuvrihi" 221,ahaM cintayAmi yat evaM liKatu atra Sete <Di-nAmakaH>K7 SunakaH,ahaM cintayAmi yat evaM liKatu atra Sete spIqI benyahUda nAmakaH SunakaH,O O O O O O O B-C I-C I-C O,"7,9 Di|7,10 K7",ahaM cintayAmi yat evaM liKatu atra Sete <Dvandva-nAmakaH>Tatpurusha SunakaH,[2],"7,9 Dvandva|7,10 Tatpurusha" 222,yAtaH <Bs3-gaRanAm>T6 aham adya loke,yAtaH kfta arTa gaRanAm aham adya loke,O B-C I-C I-C O O O,"1,3 Bs3|1,4 T6",yAtaH <Bahuvrihi-gaRanAm>Tatpurusha aham adya loke,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 223,AcarAmaH T6>T6 iti,AcarAmaH vivAha maNgala utsavam iti,O B-C I-C I-C O,"1,4 T6|2,4 T6",AcarAmaH Tatpurusha>Tatpurusha iti,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 224,tatca <T6-kftO>K1 anveti,tatca DAtu arTa kftO anveti,O B-C I-C I-C O,"1,3 T6|1,4 K1",tatca <Tatpurusha-kftO>Tatpurusha anveti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 225,idAnIm iha <T7-upadeSena>T6 AgatO te pitarO vinA kazwam T6 aDivasantO api T6 nityam kalahena kAlam yApayata,idAnIm iha gaNgA snAna upadeSena AgatO te pitarO vinA kazwam gItA Bavanam aDivasantO api asmat hetoH nityam kalahena kAlam yApayata,O O B-C I-C I-C O O O O O B-C I-C O O B-C I-C O O O O,"2,4 T7|2,5 T6|10,12 T6|14,16 T6",idAnIm iha <Tatpurusha-upadeSena>Tatpurusha AgatO te pitarO vinA kazwam Tatpurusha aDivasantO api Tatpurusha nityam kalahena kAlam yApayata,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha" 226,tadA hi Tp BfSam Tp SrezWikapardikAmalla praTamam T6>T6 sAkam vicArayAmAsa,tadA hi dus cintayA BfSam sam tAqita SrezWikapardikAmalla praTamam sva Darma patnyA sAkam vicArayAmAsa,O O B-C I-C O B-C I-C O O B-C I-C I-C O O,"2,4 Tp|5,7 Tp|9,12 T6|10,12 T6",tadA hi Tatpurusha BfSam Tatpurusha SrezWikapardikAmalla praTamam Tatpurusha>Tatpurusha sAkam vicArayAmAsa,"[1, 1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha" 227,kevalaM <Km-BAvaH>T6 eva AyAti sma hfdi,kevalaM kAntA kamanIya BAvaH eva AyAti sma hfdi,O B-C I-C I-C O O O O,"1,3 Km|1,4 T6",kevalaM <Tatpurusha-BAvaH>Tatpurusha eva AyAti sma hfdi,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 228,<Di-vezasya>Bs6 raTyAsu pariDAvataH,unmatta cCanna vezasya raTyAsu pariDAvataH,B-C I-C I-C O O,"0,2 Di|0,3 Bs6",<Dvandva-vezasya>Bahuvrihi raTyAsu pariDAvataH,[2],"0,2 Dvandva|0,3 Bahuvrihi" 229,aTa matam <K1-apekzayA>T6 K1,aTa matam SrOta karma apekzayA etad vacanam,O O B-C I-C I-C B-C I-C,"2,4 K1|2,5 T6|5,7 K1",aTa matam <Tatpurusha-apekzayA>Tatpurusha Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 230,<<Tp-viDeya>T3-jAtaM>T6 yo lIlayA viDatte,dus kara viDeya jAtaM yo lIlayA viDatte,B-C I-C I-C I-C O O O,"0,2 Tp|0,3 T3|0,4 T6",<<Tatpurusha-viDeya>Tatpurusha-jAtaM>Tatpurusha yo lIlayA viDatte,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 231,vidyAt <T6-AvizwaM>T3 <Di-Akftim>Bs6,vidyAt vAta mada AvizwaM rUkza SyAva aruRa Akftim,O B-C I-C I-C B-C I-C I-C I-C,"1,3 T6|1,4 T3|4,7 Di|4,8 Bs6",vidyAt <Tatpurusha-AvizwaM>Tatpurusha <Dvandva-Akftim>Bahuvrihi,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,7 Dvandva|4,8 Bahuvrihi" 232,tasya <Tp-kAle>T6 vfdDA svayam papracCa,tasya nir gamana kAle vfdDA svayam papracCa,O B-C I-C I-C O O O,"1,3 Tp|1,4 T6",tasya <Tatpurusha-kAle>Tatpurusha vfdDA svayam papracCa,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 233,Di-cezwaH>Bb Bvp Bs6 AtmanaH anyatra T6>Bb iti suKam Aste iti ucyate,tyakta vAk manas kAya cezwaH nir AyAsaH prasanna cittaH AtmanaH anyatra nivftta sarva bAhya prayojanaH iti suKam Aste iti ucyate,B-C I-C I-C I-C I-C B-C I-C B-C I-C O O B-C I-C I-C I-C O O O O O,"0,5 Bb|1,4 Di|5,7 Bvp|7,9 Bs6|11,15 Bb|13,15 T6",Dvandva-cezwaH>Bahuvrihi Bahuvrihi Bahuvrihi AtmanaH anyatra Tatpurusha>Bahuvrihi iti suKam Aste iti ucyate,"[2, 1, 1, 2]","0,5 Bahuvrihi|1,4 Dvandva|5,7 Bahuvrihi|7,9 Bahuvrihi|11,15 Bahuvrihi|13,15 Tatpurusha" 234,asmAkaM pArSve yA <K1-ratnAnAM>T6 pewikA asti,asmAkaM pArSve yA bahu mUlya ratnAnAM pewikA asti,O O O B-C I-C I-C O O,"3,5 K1|3,6 T6",asmAkaM pArSve yA <Tatpurusha-ratnAnAM>Tatpurusha pewikA asti,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 235,SrutvA etat <<K1-tapta>T3-manasaH>Bs6 rAmasya U,SrutvA etat BfSa Soka tapta manasaH rAmasya kArya arTinA,O O B-C I-C I-C I-C O B-C I-C,"2,4 K1|2,5 T3|2,6 Bs6|7,9 U",SrutvA etat <<Tatpurusha-tapta>Tatpurusha-manasaH>Bahuvrihi rAmasya Tatpurusha,"[3, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi|7,9 Tatpurusha" 236,ataH saH <Bs6-SIlaH>K1 asti,ataH saH na vinaya SIlaH asti,O O B-C I-C I-C O,"2,4 Bs6|2,5 K1",ataH saH <Bahuvrihi-SIlaH>Tatpurusha asti,[2],"2,4 Bahuvrihi|2,5 Tatpurusha" 237,daRqinam paSya ityatra daRqasyaeva <T6-karmatve>K1 viSezaRatayA anvayaH ApAdanIyaH,daRqinam paSya ityatra daRqasyaeva dvitIyA arTa karmatve viSezaRatayA anvayaH ApAdanIyaH,O O O O B-C I-C I-C O O O,"4,6 T6|4,7 K1",daRqinam paSya ityatra daRqasyaeva <Tatpurusha-karmatve>Tatpurusha viSezaRatayA anvayaH ApAdanIyaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 238,tindukam <<K6-ruci>T6-karARAm>U,tindukam anna dravya ruci karARAm,O B-C I-C I-C I-C,"1,3 K6|1,4 T6|1,5 U",tindukam <<Tatpurusha-ruci>Tatpurusha-karARAm>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 239,na ca taRqulasya K7 <T6-pAke>K1 T6,na ca taRqulasya karmatA saMbanDena DAtu arTa pAke anvaya tAtparyeRa,O O O B-C I-C B-C I-C I-C B-C I-C,"3,5 K7|5,7 T6|5,8 K1|8,10 T6",na ca taRqulasya Tatpurusha <Tatpurusha-pAke>Tatpurusha Tatpurusha,"[1, 2, 1]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 240,nanu sarvAH budDayaH <<Di-budDi>K1-anugatAH>T2 eva,nanu sarvAH budDayaH asti nAsti budDi anugatAH eva,O O O B-C I-C I-C I-C O,"3,5 Di|3,6 K1|3,7 T2",nanu sarvAH budDayaH <<Dvandva-budDi>Tatpurusha-anugatAH>Tatpurusha eva,[3],"3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha" 241,tasyA premamayI gATA <Tp-vfdDam>Ds janAn <T6-nirBarAn>T3 akArzIt,tasyA premamayI gATA A bAla vfdDam janAn rasa Bara nirBarAn akArzIt,O O O B-C I-C I-C O B-C I-C I-C O,"3,5 Tp|3,6 Ds|7,9 T6|7,10 T3",tasyA premamayI gATA <Tatpurusha-vfdDam>Dvandva janAn <Tatpurusha-nirBarAn>Tatpurusha akArzIt,"[2, 2]","3,5 Tatpurusha|3,6 Dvandva|7,9 Tatpurusha|7,10 Tatpurusha" 242,saH BaginyAH patyuH vizaye cintayati sma yat saH mahAn janaH asti yat saH taM U>T6 preritaH akarot,saH BaginyAH patyuH vizaye cintayati sma yat saH mahAn janaH asti yat saH taM yantra kalA aBijYAya preritaH akarot,O O O O O O O O O O O O O O B-C I-C I-C O O,"14,17 T6|15,17 U",saH BaginyAH patyuH vizaye cintayati sma yat saH mahAn janaH asti yat saH taM Tatpurusha>Tatpurusha preritaH akarot,[1],"14,17 Tatpurusha|15,17 Tatpurusha" 243,atra SUrAH mahezvAsAH <Di-samAH>T3 yuDi,atra SUrAH mahezvAsAH BIma arjuna samAH yuDi,O O O B-C I-C I-C O,"3,5 Di|3,6 T3",atra SUrAH mahezvAsAH <Dvandva-samAH>Tatpurusha yuDi,[2],"3,5 Dvandva|3,6 Tatpurusha" 244,T7 tu <<<T7-upAya>T6-labDa>T3-AtmikA>Bs6 satI svAtantryeRa T6 Tn>Bs6,jYAna nizWA tu karman nizWA upAya labDa AtmikA satI svAtantryeRa puruzArTa hetuH anya na apekzA,B-C I-C O B-C I-C I-C I-C I-C O O B-C I-C B-C I-C I-C,"0,2 T7|3,5 T7|3,6 T6|3,7 T3|3,8 Bs6|10,12 T6|12,15 Bs6|13,15 Tn",Tatpurusha tu <<<Tatpurusha-upAya>Tatpurusha-labDa>Tatpurusha-AtmikA>Bahuvrihi satI svAtantryeRa Tatpurusha Tatpurusha>Bahuvrihi,"[1, 4, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Bahuvrihi|10,12 Tatpurusha|12,15 Bahuvrihi|13,15 Tatpurusha" 245,<<T6-Sabda>T6-anumitasya>T3 <<Tn-kartf>K1-viSezasya>T6 DAvanasya caarTasya,pada vikzepa Sabda anumitasya na jYAta kartf viSezasya DAvanasya caarTasya,B-C I-C I-C I-C B-C I-C I-C I-C O O,"0,2 T6|0,3 T6|0,4 T3|4,6 Tn|4,7 K1|4,8 T6",<<Tatpurusha-Sabda>Tatpurusha-anumitasya>Tatpurusha <<Tatpurusha-kartf>Tatpurusha-viSezasya>Tatpurusha DAvanasya caarTasya,"[3, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 246,K7 K6 <<<<T6-avaDi>T6-rUpa>Bs6-prakfti>K1-tva-ASraya>T6 tvAt K1 <K1-svAminA>T6 <<T6-karmatva>K1-anvayaH>T6 saMBavati,go padasya svarUpa sambanDena pratyaya viDAna avaDi rUpa prakfti tva ASraya tvAt tad arTena citra go svAminA dvitIyA arTa karmatva anvayaH saMBavati,B-C I-C B-C I-C B-C I-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C B-C I-C I-C I-C O,"0,2 K7|2,4 K6|4,6 T6|4,7 T6|4,8 Bs6|4,9 K1|4,11 T6|12,14 K1|14,16 K1|14,17 T6|17,19 T6|17,20 K1|17,21 T6",Tatpurusha Tatpurusha <<<<Tatpurusha-avaDi>Tatpurusha-rUpa>Bahuvrihi-prakfti>Tatpurusha-tva-ASraya>Tatpurusha tvAt Tatpurusha <Tatpurusha-svAminA>Tatpurusha <<Tatpurusha-karmatva>Tatpurusha-anvayaH>Tatpurusha saMBavati,"[1, 1, 5, 1, 2, 3]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi|4,9 Tatpurusha|4,11 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|17,21 Tatpurusha" 247,evaM K1 tAni nirmAya <d-BAgaM>T6 gfhRanti,evaM sAmUhika rUpeRa tAni nirmAya sva sva BAgaM gfhRanti,O B-C I-C O O B-C I-C I-C O,"1,3 K1|5,7 d|5,8 T6",evaM Tatpurusha tAni nirmAya <Dvandva-BAgaM>Tatpurusha gfhRanti,"[1, 2]","1,3 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 248,K1 vyatInAni <T6-parityAgena>T6,bahu dinAni vyatInAni sva deSa parityAgena,B-C I-C O B-C I-C I-C,"0,2 K1|3,5 T6|3,6 T6",Tatpurusha vyatInAni <Tatpurusha-parityAgena>Tatpurusha,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 249,K7 tu <T6-vyApAraH>K1 duheHarTaH,jagadISa BawwAcAryaH tu mocana anukUla vyApAraH duheHarTaH,B-C I-C O B-C I-C I-C O,"0,2 K7|3,5 T6|3,6 K1",Tatpurusha tu <Tatpurusha-vyApAraH>Tatpurusha duheHarTaH,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 250,<Di-svara>K1 iva tapaH T3 T6 Bvp upEti,tapta kArta svara iva tapaH anala taptam mAnava hfdayam nir malyam upEti,B-C I-C I-C O O B-C I-C B-C I-C B-C I-C O,"0,2 Di|0,3 K1|5,7 T3|7,9 T6|9,11 Bvp",<Dvandva-svara>Tatpurusha iva tapaH Tatpurusha Tatpurusha Bahuvrihi upEti,"[2, 1, 1, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Bahuvrihi" 251,T6 samutpannaH api T6 aDunA <K1-ucitam>T4 jIvanam jIvati K3 vastrARi pariDatte,carmakAra vasatO samutpannaH api tat putraH aDunA mahat jana ucitam jIvanam jIvati Davala DavalAni vastrARi pariDatte,B-C I-C O O B-C I-C O B-C I-C I-C O O B-C I-C O O,"0,2 T6|4,6 T6|7,9 K1|7,10 T4|12,14 K3",Tatpurusha samutpannaH api Tatpurusha aDunA <Tatpurusha-ucitam>Tatpurusha jIvanam jIvati Tatpurusha vastrARi pariDatte,"[1, 1, 2, 1]","0,2 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|12,14 Tatpurusha" 252,mAyA <<T6-Beda>T6-karaRe>T6 vAk <T6-antare>T6,mAyA varRa SarIra Beda karaRe vAk deSa BAzA antare,O B-C I-C I-C I-C O B-C I-C I-C,"1,3 T6|1,4 T6|1,5 T6|6,8 T6|6,9 T6",mAyA <<Tatpurusha-Beda>Tatpurusha-karaRe>Tatpurusha vAk <Tatpurusha-antare>Tatpurusha,"[3, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 253,tasya caASrayatayA <Bv-arTe>K1 anvayAt <T6-<K1>K1-aBAva>T6 vAn cEtraH iti boDaH,tasya caASrayatayA praTamA anta arTe anvayAt pAka anukUla vartamAna kfti aBAva vAn cEtraH iti boDaH,O O B-C I-C I-C O B-C I-C I-C I-C I-C O O O O,"2,4 Bv|2,5 K1|6,8 T6|6,11 T6|8,10 K1|8,10 K1",tasya caASrayatayA <Bahuvrihi-arTe>Tatpurusha anvayAt <Tatpurusha-<Tatpurusha>Tatpurusha-aBAva>Tatpurusha vAn cEtraH iti boDaH,"[2, 4]","2,4 Bahuvrihi|2,5 Tatpurusha|6,8 Tatpurusha|6,11 Tatpurusha|8,10 Tatpurusha|8,10 Tatpurusha" 254,kaTam vikArAn ca guRAn ca eva vakzyamARAn vikArAn <Bs6-<Di-antAn>Bs6>K1 guRAn ca <<Di-AkAra>T6-pariRatAn>T3 vidDi jAnIhi T6,kaTam vikArAn ca guRAn ca eva vakzyamARAn vikArAn budDi Adi deha indriya antAn guRAn ca suKa duHKa moha pratyaya AkAra pariRatAn vidDi jAnIhi prakfti saMBavAn,O O O O O O O O B-C I-C I-C I-C I-C O O B-C I-C I-C I-C I-C I-C O O B-C I-C,"8,10 Bs6|8,13 K1|10,12 Di|10,13 Bs6|15,19 Di|15,20 T6|15,21 T3|23,25 T6",kaTam vikArAn ca guRAn ca eva vakzyamARAn vikArAn <Bahuvrihi-<Dvandva-antAn>Bahuvrihi>Tatpurusha guRAn ca <<Dvandva-AkAra>Tatpurusha-pariRatAn>Tatpurusha vidDi jAnIhi Tatpurusha,"[4, 3, 1]","8,10 Bahuvrihi|8,13 Tatpurusha|10,12 Dvandva|10,13 Bahuvrihi|15,19 Dvandva|15,20 Tatpurusha|15,21 Tatpurusha|23,25 Tatpurusha" 255,na hi vayam <<T3-Sakti>T7-vAdinaH>U,na hi vayam kArya anvita Sakti vAdinaH,O O O B-C I-C I-C I-C,"3,5 T3|3,6 T7|3,7 U",na hi vayam <<Tatpurusha-Sakti>Tatpurusha-vAdinaH>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 256,<T7-parihArAya>T6 tAm kaTAm SradDayA SfRotu tAvat iti,mArga AyAsa parihArAya tAm kaTAm SradDayA SfRotu tAvat iti,B-C I-C I-C O O O O O O,"0,2 T7|0,3 T6",<Tatpurusha-parihArAya>Tatpurusha tAm kaTAm SradDayA SfRotu tAvat iti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 257,kadAcit benyahUdaH taM niveditavAn yat <K7-nivAsinaH>U uddiSya BavatA udboDanaM karaRIyam iti,kadAcit benyahUdaH taM niveditavAn yat jerUsaleM nagara nivAsinaH uddiSya BavatA udboDanaM karaRIyam iti,O O O O O B-C I-C I-C O O O O O,"5,7 K7|5,8 U",kadAcit benyahUdaH taM niveditavAn yat <Tatpurusha-nivAsinaH>Tatpurusha uddiSya BavatA udboDanaM karaRIyam iti,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 258,yaH T6 SAstram vedaH tasya viDim <<Di-jYAna>T6-kAraRam>T6 <Di-AKyam>Bs6 utsfjya tyaktvA vartate kAmakArataH T3 san,yaH SAstra viDim SAstram vedaH tasya viDim kartavya akartavya jYAna kAraRam viDi pratizeDa AKyam utsfjya tyaktvA vartate kAmakArataH kAma prayuktaH san,O B-C I-C O O O O B-C I-C I-C I-C B-C I-C I-C O O O O B-C I-C O,"1,3 T6|7,9 Di|7,10 T6|7,11 T6|11,13 Di|11,14 Bs6|18,20 T3",yaH Tatpurusha SAstram vedaH tasya viDim <<Dvandva-jYAna>Tatpurusha-kAraRam>Tatpurusha <Dvandva-AKyam>Bahuvrihi utsfjya tyaktvA vartate kAmakArataH Tatpurusha san,"[1, 3, 2, 1]","1,3 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha|7,11 Tatpurusha|11,13 Dvandva|11,14 Bahuvrihi|18,20 Tatpurusha" 259,dAmodaraH adyapraBfti <Di-U>Bs6 K1 Tn kartavyaH,dAmodaraH adyapraBfti go brAhmaRa puro gAsu sarva prajAsu na pramAdaH kartavyaH,O O B-C I-C I-C I-C B-C I-C B-C I-C O,"2,4 Di|2,6 Bs6|4,6 U|6,8 K1|8,10 Tn",dAmodaraH adyapraBfti <Dvandva-Tatpurusha>Bahuvrihi Tatpurusha Tatpurusha kartavyaH,"[1, 1, 1, 1]","2,4 Dvandva|2,6 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 260,dvitIyaH dEnyaM yAti yuDizWiraHatra viduraH <T3-akzaH>Bs6 sTitaH,dvitIyaH dEnyaM yAti yuDizWiraHatra viduraH bAzpa Akula akzaH sTitaH,O O O O O B-C I-C I-C O,"5,7 T3|5,8 Bs6",dvitIyaH dEnyaM yAti yuDizWiraHatra viduraH <Tatpurusha-akzaH>Bahuvrihi sTitaH,[2],"5,7 Tatpurusha|5,8 Bahuvrihi" 261,damanakaH brUte yatasO BvS <<T6-praharaRa>T3-aBimuKaH>T4 cakitamivaAgacCati tadA jYAsyati svAmI,damanakaH brUte yatasO sa darpaH SfNga agra praharaRa aBimuKaH cakitamivaAgacCati tadA jYAsyati svAmI,O O O B-C I-C B-C I-C I-C I-C O O O O,"3,5 BvS|5,7 T6|5,8 T3|5,9 T4",damanakaH brUte yatasO Bahuvrihi <<Tatpurusha-praharaRa>Tatpurusha-aBimuKaH>Tatpurusha cakitamivaAgacCati tadA jYAsyati svAmI,"[1, 3]","3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha" 262,gaNgAtvena K1>T6 satieva tIre <<Bv-T6>K1-pratipattiH>T6 jAyate,gaNgAtvena tIra SAbda boDe satieva tIre gaNgA vftti Darma viSeza pratipattiH jAyate,O B-C I-C I-C O O B-C I-C I-C I-C I-C O,"1,4 T6|2,4 K1|6,8 Bv|6,10 K1|6,11 T6|8,10 T6",gaNgAtvena Tatpurusha>Tatpurusha satieva tIre <<Bahuvrihi-Tatpurusha>Tatpurusha-pratipattiH>Tatpurusha jAyate,"[2, 4]","1,4 Tatpurusha|2,4 Tatpurusha|6,8 Bahuvrihi|6,10 Tatpurusha|6,11 Tatpurusha|8,10 Tatpurusha" 263,na <<<<T6-Atmanka>Bs6-samAsa>K1-Adi>Bs6-vfttiH>T6 api,na pada samudAya Atmanka samAsa Adi vfttiH api,O B-C I-C I-C I-C I-C I-C O,"1,3 T6|1,4 Bs6|1,5 K1|1,6 Bs6|1,7 T6",na <<<<Tatpurusha-Atmanka>Bahuvrihi-samAsa>Tatpurusha-Adi>Bahuvrihi-vfttiH>Tatpurusha api,[5],"1,3 Tatpurusha|1,4 Bahuvrihi|1,5 Tatpurusha|1,6 Bahuvrihi|1,7 Tatpurusha" 264,yuDi hatvA kumAreRa gfhIte <T6-arTinA>U,yuDi hatvA kumAreRa gfhIte yuzmad priya arTinA,O O O O B-C I-C I-C,"4,6 T6|4,7 U",yuDi hatvA kumAreRa gfhIte <Tatpurusha-arTinA>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 265,parvate tatra na <T6-jYAnam>T6 T6,parvate tatra na DUma vESizwya jYAnam guru mate,O O O B-C I-C I-C B-C I-C,"3,5 T6|3,6 T6|6,8 T6",parvate tatra na <Tatpurusha-jYAnam>Tatpurusha Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 266,<T3-mOliH>Bs6 Bb,maRi viracita mOliH cAru tAmra Ayata akzI,B-C I-C I-C B-C I-C I-C I-C,"0,2 T3|0,3 Bs6|3,7 Bb",<Tatpurusha-mOliH>Bahuvrihi Bahuvrihi,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,7 Bahuvrihi" 267,taTAhi arjunena Di aham ezAm mama ete iti evam <<T6-sneha-vicCeda>Di-Adi>Bs6-nimittO>K1 AtmanaH Di pradarSitO kaTam BIzmam aham saMKye gItA,taTAhi arjunena rAjya guru putra mitra suhft svajana saMbanDin bAnDavezu aham ezAm mama ete iti evam BrAnti pratyaya nimitta sneha vicCeda Adi nimittO AtmanaH Soka mohO pradarSitO kaTam BIzmam aham saMKye gItA,O O B-C I-C I-C I-C I-C I-C I-C I-C O O O O O O B-C I-C I-C I-C I-C I-C I-C O B-C I-C O O O O O O,"2,10 Di|16,21 Di|16,22 Bs6|16,23 K1|17,19 T6|24,26 Di",taTAhi arjunena Dvandva aham ezAm mama ete iti evam <<Tatpurusha-sneha-vicCeda>Dvandva-Adi>Bahuvrihi-nimittO>Tatpurusha AtmanaH Dvandva pradarSitO kaTam BIzmam aham saMKye gItA,"[1, 4, 1]","2,10 Dvandva|16,21 Dvandva|16,22 Bahuvrihi|16,23 Tatpurusha|17,19 Tatpurusha|24,26 Dvandva" 268,atyantam prajYAvantaH sanmArgiRaH mAnavAH api kadAcit <T6-preritAH>T3 santaH kftam T6 svayam vismaranti,atyantam prajYAvantaH sanmArgiRaH mAnavAH api kadAcit sva arTa preritAH santaH kftam vAk dAnam svayam vismaranti,O O O O O O B-C I-C I-C O O B-C I-C O O,"6,8 T6|6,9 T3|11,13 T6",atyantam prajYAvantaH sanmArgiRaH mAnavAH api kadAcit <Tatpurusha-preritAH>Tatpurusha santaH kftam Tatpurusha svayam vismaranti,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|11,13 Tatpurusha" 269,sahasA mama dfzwiH BitteH koRe nihite ekasmin <K1-puwake>T6 apatat,sahasA mama dfzwiH BitteH koRe nihite ekasmin rakta varRa puwake apatat,O O O O O O O B-C I-C I-C O,"7,9 K1|7,10 T6",sahasA mama dfzwiH BitteH koRe nihite ekasmin <Tatpurusha-puwake>Tatpurusha apatat,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 270,rUpam mahat atipramARam te tava Bb bahUni vaktrARi muKAni netrARi cakzUMzi ca yasmin tat rUpam Bb,rUpam mahat atipramARam te tava bahu vaktra netram bahUni vaktrARi muKAni netrARi cakzUMzi ca yasmin tat rUpam bahu vaktra netram,O O O O O B-C I-C I-C O O O O O O O O O B-C I-C I-C,"5,8 Bb|17,20 Bb",rUpam mahat atipramARam te tava Bahuvrihi bahUni vaktrARi muKAni netrARi cakzUMzi ca yasmin tat rUpam Bahuvrihi,"[1, 1]","5,8 Bahuvrihi|17,20 Bahuvrihi" 271,mayi <Di-budDiH>Bs6 mAm eva izyasi Tn,mayi arpita manaH budDiH mAm eva izyasi na saMSayaH,O B-C I-C I-C O O O B-C I-C,"1,3 Di|1,4 Bs6|7,9 Tn",mayi <Dvandva-budDiH>Bahuvrihi mAm eva izyasi Tatpurusha,"[2, 1]","1,3 Dvandva|1,4 Bahuvrihi|7,9 Tatpurusha" 272,vizRuH <T6-devatA>T6 tvena,vizRuH kali yuga devatA tvena,O B-C I-C I-C O,"1,3 T6|1,4 T6",vizRuH <Tatpurusha-devatA>Tatpurusha tvena,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 273,<<T6-Bs6>K1-vAkyAt>K1 eva <T3-vizayakaH>Bs6 K1 jAyate,kAryatA smAraka liN Adi vAkyAt eva kArya anvita vizayakaH SAbda boDaH jAyate,B-C I-C I-C I-C I-C O B-C I-C I-C B-C I-C O,"0,2 T6|0,4 K1|0,5 K1|2,4 Bs6|6,8 T3|6,9 Bs6|9,11 K1",<<Tatpurusha-Bahuvrihi>Tatpurusha-vAkyAt>Tatpurusha eva <Tatpurusha-vizayakaH>Bahuvrihi Tatpurusha jAyate,"[4, 2, 1]","0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|2,4 Bahuvrihi|6,8 Tatpurusha|6,9 Bahuvrihi|9,11 Tatpurusha" 274,haMsAH svapanti <Di-T6>T6,haMsAH svapanti maRi ratna SilA talezu,O O B-C I-C I-C I-C,"2,4 Di|2,6 T6|4,6 T6",haMsAH svapanti <Dvandva-Tatpurusha>Tatpurusha,[3],"2,4 Dvandva|2,6 Tatpurusha|4,6 Tatpurusha" 275,ekavAraM SikzakaH kakzAM praviSya eva yadA itastataH T6>K1 AvaraRAni vikIrRAni apaSyat,ekavAraM SikzakaH kakzAM praviSya eva yadA itastataH Bakzita mudga PalInAm AvaraRAni vikIrRAni apaSyat,O O O O O O O B-C I-C I-C O O O,"7,10 K1|8,10 T6",ekavAraM SikzakaH kakzAM praviSya eva yadA itastataH Tatpurusha>Tatpurusha AvaraRAni vikIrRAni apaSyat,[2],"7,10 Tatpurusha|8,10 Tatpurusha" 276,T3 kfzakaH api laguqam AdAya tam Tp>Tp tasya upari prahAram akarot yena K1 iva prasarpan A1 tatra prApa,kroDa anDa kfzakaH api laguqam AdAya tam anu pra DAvan tasya upari prahAram akarot yena arDa mftam iva prasarpan yaTA kaTaYcit tatra prApa,B-C I-C O O O O O B-C I-C I-C O O O O O B-C I-C O O B-C I-C O O,"0,2 T3|7,10 Tp|8,10 Tp|15,17 K1|19,21 A1",Tatpurusha kfzakaH api laguqam AdAya tam Tatpurusha>Tatpurusha tasya upari prahAram akarot yena Tatpurusha iva prasarpan Avyayibhava tatra prApa,"[1, 2, 1, 1]","0,2 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha|15,17 Tatpurusha|19,21 Avyayibhava" 277,surA BvS rUkzaUzRA yavAnAM <Di-lA>U,surA sa maRqA rUkzaUzRA yavAnAM vAta pitta lA,O B-C I-C O O B-C I-C I-C,"1,3 BvS|5,7 Di|5,8 U",surA Bahuvrihi rUkzaUzRA yavAnAM <Dvandva-lA>Tatpurusha,"[1, 2]","1,3 Bahuvrihi|5,7 Dvandva|5,8 Tatpurusha" 278,mayA gamanam na kartavyam <T6-hetu>T6 tvAtiti,mayA gamanam na kartavyam priyA maraRa hetu tvAtiti,O O O O B-C I-C I-C O,"4,6 T6|4,7 T6",mayA gamanam na kartavyam <Tatpurusha-hetu>Tatpurusha tvAtiti,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 279,kamalAni kamalAni ityatra K7>K1 <T3-kamala>K1 tvena boDaH,kamalAni kamalAni ityatra lAkzaRika kamala padAt sOraBa viSizwa kamala tvena boDaH,O O O B-C I-C I-C B-C I-C I-C O O,"3,6 K1|4,6 K7|6,8 T3|6,9 K1",kamalAni kamalAni ityatra Tatpurusha>Tatpurusha <Tatpurusha-kamala>Tatpurusha tvena boDaH,"[2, 2]","3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 280,aham <T6-vihaMgamaH>K1,aham sva icCA vihaMgamaH,O B-C I-C I-C,"1,3 T6|1,4 K1",aham <Tatpurusha-vihaMgamaH>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 281,samagre tasmin <T6-kzetre>T6 vasantaH janA T6 tAm eva AkArayAmAsu,samagre tasmin nagara koRa kzetre vasantaH janA kArya vaSAt tAm eva AkArayAmAsu,O O B-C I-C I-C O O B-C I-C O O O,"2,4 T6|2,5 T6|7,9 T6",samagre tasmin <Tatpurusha-kzetre>Tatpurusha vasantaH janA Tatpurusha tAm eva AkArayAmAsu,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 282,idAnIm Kalu <T6-sparSanAt>T6 K1 upagatAni gfhyantAm,idAnIm Kalu asmad kara sparSanAt sOmya BAvam upagatAni gfhyantAm,O O B-C I-C I-C B-C I-C O O,"2,4 T6|2,5 T6|5,7 K1",idAnIm Kalu <Tatpurusha-sparSanAt>Tatpurusha Tatpurusha upagatAni gfhyantAm,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 283,saH <K1-anvitaH>T3,saH mahat mahimA anvitaH,O B-C I-C I-C,"1,3 K1|1,4 T3",saH <Tatpurusha-anvitaH>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 284,tataH asO smayamAnaH AdiSat yat etasmE anyA api ekA <T6-Tp>T3 pArItrA dIyatAm,tataH asO smayamAnaH AdiSat yat etasmE anyA api ekA svarRa mudrA pra pUrRA pArItrA dIyatAm,O O O O O O O O O B-C I-C I-C I-C O O,"9,11 T6|9,13 T3|11,13 Tp",tataH asO smayamAnaH AdiSat yat etasmE anyA api ekA <Tatpurusha-Tatpurusha>Tatpurusha pArItrA dIyatAm,[3],"9,11 Tatpurusha|9,13 Tatpurusha|11,13 Tatpurusha" 285,iti SrutiH <T6-sAmAnyasya>T6 naSvaratvam boDayati,iti SrutiH karman Pala sAmAnyasya naSvaratvam boDayati,O O B-C I-C I-C O O,"2,4 T6|2,5 T6",iti SrutiH <Tatpurusha-sAmAnyasya>Tatpurusha naSvaratvam boDayati,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 286,gaNgAyAm GozaH ityatra <T6-gaNgAtvena>K1 T6,gaNgAyAm GozaH ityatra SakyatA avacCedaka gaNgAtvena tIra boDaH,O O O B-C I-C I-C B-C I-C,"3,5 T6|3,6 K1|6,8 T6",gaNgAyAm GozaH ityatra <Tatpurusha-gaNgAtvena>Tatpurusha Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 287,<Bs6-Tp>Di SrISilABawwArikA U varam cEtrakzapA,sa hfdaya su mUrDanyA SrISilABawwArikA kOmAra ham varam cEtrakzapA,B-C I-C I-C I-C O B-C I-C O O,"0,2 Bs6|0,4 Di|2,4 Tp|5,7 U",<Bahuvrihi-Tatpurusha>Dvandva SrISilABawwArikA Tatpurusha varam cEtrakzapA,"[3, 1]","0,2 Bahuvrihi|0,4 Dvandva|2,4 Tatpurusha|5,7 Tatpurusha" 288,mahendram dfzwvA <<<U>Di-Adi>Bs6-BAva>T6-SabalAm>T6 saBrUkuMcanAm PUtkftim iva visfjya ayam muKam parAvartitavAn,mahendram dfzwvA GfRA kroDa tiras kAra Adi BAva SabalAm saBrUkuMcanAm PUtkftim iva visfjya ayam muKam parAvartitavAn,O O B-C I-C I-C I-C I-C I-C I-C O O O O O O O,"2,6 Di|2,7 Bs6|2,8 T6|2,9 T6|4,6 U",mahendram dfzwvA <<<Tatpurusha>Dvandva-Adi>Bahuvrihi-BAva>Tatpurusha-SabalAm>Tatpurusha saBrUkuMcanAm PUtkftim iva visfjya ayam muKam parAvartitavAn,[5],"2,6 Dvandva|2,7 Bahuvrihi|2,8 Tatpurusha|2,9 Tatpurusha|4,6 Tatpurusha" 289,na kadAcid api saH evam T6 <K7-tIre>T6 U pariSramam kuryAt,na kadAcid api saH evam sva kartavyam kOSikI nadyAH tIre karma karavat pariSramam kuryAt,O O O O O B-C I-C B-C I-C I-C B-C I-C O O,"5,7 T6|7,9 K7|7,10 T6|10,12 U",na kadAcid api saH evam Tatpurusha <Tatpurusha-tIre>Tatpurusha Tatpurusha pariSramam kuryAt,"[1, 2, 1]","5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha" 290,QuRQim <<Di-vacana>T6-vyAKyAtfBiH>T6 dUzitAn,QuRQim gOtama jEminIya vacana vyAKyAtfBiH dUzitAn,O B-C I-C I-C I-C O,"1,3 Di|1,4 T6|1,5 T6",QuRQim <<Dvandva-vacana>Tatpurusha-vyAKyAtfBiH>Tatpurusha dUzitAn,[3],"1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha" 291,<K1-anantaram>T6 himakaraH jYAtavAn yat kAcit <Tn-SaktiH>T6 mama sAhAyyam karoti,etAdfSa GawanA anantaram himakaraH jYAtavAn yat kAcit na dfzwa SaktiH mama sAhAyyam karoti,B-C I-C I-C O O O O B-C I-C I-C O O O,"0,2 K1|0,3 T6|7,9 Tn|7,10 T6",<Tatpurusha-anantaram>Tatpurusha himakaraH jYAtavAn yat kAcit <Tatpurusha-SaktiH>Tatpurusha mama sAhAyyam karoti,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 292,antatogatvA keSinI <T6-arTam>T4 varam ekam anvezayAmAsa,antatogatvA keSinI sva vivAha arTam varam ekam anvezayAmAsa,O O B-C I-C I-C O O O,"2,4 T6|2,5 T4",antatogatvA keSinI <Tatpurusha-arTam>Tatpurusha varam ekam anvezayAmAsa,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 293,na hi asya yogasya <<K1-nizWA>T7-lakzaRasya>Bs6 Bs6 Palam vyeti,na hi asya yogasya samyak darSana nizWA lakzaRasya mokza AKyam Palam vyeti,O O O O B-C I-C I-C I-C B-C I-C O O,"4,6 K1|4,7 T7|4,8 Bs6|8,10 Bs6",na hi asya yogasya <<Tatpurusha-nizWA>Tatpurusha-lakzaRasya>Bahuvrihi Bahuvrihi Palam vyeti,"[3, 1]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi|8,10 Bahuvrihi" 294,tadA <Bs6-jYAne>T6 <<<K1-Adi>Bs6-Darma>K1-viSezAH>T6 api BAsante iti svIkaraRIyam Bavet,tadA cEtra Adi jYAne tadIya pAcakatva Adi Darma viSezAH api BAsante iti svIkaraRIyam Bavet,O B-C I-C I-C B-C I-C I-C I-C I-C O O O O O,"1,3 Bs6|1,4 T6|4,6 K1|4,7 Bs6|4,8 K1|4,9 T6",tadA <Bahuvrihi-jYAne>Tatpurusha <<<Tatpurusha-Adi>Bahuvrihi-Darma>Tatpurusha-viSezAH>Tatpurusha api BAsante iti svIkaraRIyam Bavet,"[2, 4]","1,3 Bahuvrihi|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi|4,8 Tatpurusha|4,9 Tatpurusha" 295,<T3-gAtrasya>Bs6 narasya kuzWAniudvartayet T6 ca,tEla akta gAtrasya narasya kuzWAniudvartayet aSvahana CadEH ca,B-C I-C I-C O O B-C I-C O,"0,2 T3|0,3 Bs6|5,7 T6",<Tatpurusha-gAtrasya>Bahuvrihi narasya kuzWAniudvartayet Tatpurusha ca,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Tatpurusha" 296,Bs6 karmaRaH <Tn-kartfkasya>Bs6 aham karomi iti T6,calana Atmakasya karmaRaH na Atma kartfkasya aham karomi iti pravftti darSanAt,B-C I-C O B-C I-C I-C O O O B-C I-C,"0,2 Bs6|3,5 Tn|3,6 Bs6|9,11 T6",Bahuvrihi karmaRaH <Tatpurusha-kartfkasya>Bahuvrihi aham karomi iti Tatpurusha,"[1, 2, 1]","0,2 Bahuvrihi|3,5 Tatpurusha|3,6 Bahuvrihi|9,11 Tatpurusha" 297,<<Di-bala>T6-pradAnAm>U <<Tn-Soka-Tn>Di-nASanAnAm>U,manaH SarIra agni bala pradAnAm a svapna Soka a ruci nASanAnAm,B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C I-C,"0,3 Di|0,4 T6|0,5 U|5,7 Tn|5,10 Di|5,11 U|8,10 Tn",<<Dvandva-bala>Tatpurusha-pradAnAm>Tatpurusha <<Tatpurusha-Soka-Tatpurusha>Dvandva-nASanAnAm>Tatpurusha,"[3, 4]","0,3 Dvandva|0,4 Tatpurusha|0,5 Tatpurusha|5,7 Tatpurusha|5,10 Dvandva|5,11 Tatpurusha|8,10 Tatpurusha" 298,T6 kfzRadevarAyeRa T6>T6 T6 aDikArI T6 nizkAsitaH mantrI ca nirBartsitaH,tad anantaraM kfzRadevarAyeRa nagara Sulka Alayasya Brazwa AcaraRaH aDikArI sevA vftteH nizkAsitaH mantrI ca nirBartsitaH,B-C I-C O B-C I-C I-C B-C I-C O B-C I-C O O O O,"0,2 T6|3,6 T6|4,6 T6|6,8 T6|9,11 T6",Tatpurusha kfzRadevarAyeRa Tatpurusha>Tatpurusha Tatpurusha aDikArI Tatpurusha nizkAsitaH mantrI ca nirBartsitaH,"[1, 2, 1, 1]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 299,<T6-sulaBA>T4 yad BAvi tad Bavatu iti BAvanA vA AsIt,saMskfta CAtra sulaBA yad BAvi tad Bavatu iti BAvanA vA AsIt,B-C I-C I-C O O O O O O O O,"0,2 T6|0,3 T4",<Tatpurusha-sulaBA>Tatpurusha yad BAvi tad Bavatu iti BAvanA vA AsIt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 300,<Tg-vapuzaH>Bs6 api Bs6 GfRA na tu varjitA,vi kfta vapuzaH api ugra AcArAH GfRA na tu varjitA,B-C I-C I-C O B-C I-C O O O O,"0,2 Tg|0,3 Bs6|4,6 Bs6",<Tatpurusha-vapuzaH>Bahuvrihi api Bahuvrihi GfRA na tu varjitA,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Bahuvrihi" 301,<<Di-parIkzA>T6-arTaM>T4 tatra T6 balam,para avara parIkzA arTaM tatra SAstra vidAM balam,B-C I-C I-C I-C O B-C I-C O,"0,2 Di|0,3 T6|0,4 T4|5,7 T6",<<Dvandva-parIkzA>Tatpurusha-arTaM>Tatpurusha tatra Tatpurusha balam,"[3, 1]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha" 302,<T6-prakawIkaraRam>T6 ISitavyAn prati,praBu Sakti prakawIkaraRam ISitavyAn prati,B-C I-C I-C O O,"0,2 T6|0,3 T6",<Tatpurusha-prakawIkaraRam>Tatpurusha ISitavyAn prati,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 303,<d-sTAnezu>T6 bilezu vA drutaM nilIyante sma,laGu laGu sTAnezu bilezu vA drutaM nilIyante sma,B-C I-C I-C O O O O O,"0,2 d|0,3 T6",<Dvandva-sTAnezu>Tatpurusha bilezu vA drutaM nilIyante sma,[2],"0,2 Dvandva|0,3 Tatpurusha" 304,taTAviDAH hi kevale T6 <T6-jYAne>T6 <Di-jYAne>T6 ca niHsaMSayAH,taTAviDAH hi kevale SarIra jYAne SarIra aBinirvftti jYAne prakfti vikAra jYAne ca niHsaMSayAH,O O O B-C I-C B-C I-C I-C B-C I-C I-C O O,"3,5 T6|5,7 T6|5,8 T6|8,10 Di|8,11 T6",taTAviDAH hi kevale Tatpurusha <Tatpurusha-jYAne>Tatpurusha <Dvandva-jYAne>Tatpurusha ca niHsaMSayAH,"[1, 2, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha" 305,atra ucyate U K1>Bs6 tvAt,atra ucyate Atman vidaH nivftta miTyA jYAna tvAt,O O B-C I-C B-C I-C I-C O,"2,4 U|4,7 Bs6|5,7 K1",atra ucyate Tatpurusha Tatpurusha>Bahuvrihi tvAt,"[1, 2]","2,4 Tatpurusha|4,7 Bahuvrihi|5,7 Tatpurusha" 306,BawAH dAsyaH ca ekEkaSaH <Bsmn-darpaRasya>K1 K1 taH K1 gatavantaH,BawAH dAsyaH ca ekEkaSaH na pUrva darpaRasya agra BAga taH apara pArSvam gatavantaH,O O O O B-C I-C I-C B-C I-C O B-C I-C O,"4,6 Bsmn|4,7 K1|7,9 K1|10,12 K1",BawAH dAsyaH ca ekEkaSaH <Bahuvrihi-darpaRasya>Tatpurusha Tatpurusha taH Tatpurusha gatavantaH,"[2, 1, 1]","4,6 Bahuvrihi|4,7 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha" 307,tezAm <Tn-cezwayA>K1 kupitaH viSvAmitraH SApam dattavAn re mUrKAH K1 etasya garBataH musalaH utpatsyate,tezAm na saBya cezwayA kupitaH viSvAmitraH SApam dattavAn re mUrKAH duzwa yAdavAH etasya garBataH musalaH utpatsyate,O B-C I-C I-C O O O O O O B-C I-C O O O O,"1,3 Tn|1,4 K1|10,12 K1",tezAm <Tatpurusha-cezwayA>Tatpurusha kupitaH viSvAmitraH SApam dattavAn re mUrKAH Tatpurusha etasya garBataH musalaH utpatsyate,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|10,12 Tatpurusha" 308,sA Tp>K1 akarot kintu SyAMgaH kimapi kAryam na kftavAn,sA bahu pra yatnam akarot kintu SyAMgaH kimapi kAryam na kftavAn,O B-C I-C I-C O O O O O O O,"1,4 K1|2,4 Tp",sA Tatpurusha>Tatpurusha akarot kintu SyAMgaH kimapi kAryam na kftavAn,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 309,paYca kAsAHiti <Di-jAH>U,paYca kAsAHiti vAta pitta kaPa kzata kzaya jAH,O O B-C I-C I-C I-C I-C I-C,"2,7 Di|2,8 U",paYca kAsAHiti <Dvandva-jAH>Tatpurusha,[2],"2,7 Dvandva|2,8 Tatpurusha" 310,pavitraM vfzyamAyuzyaM <Di-apaham>U,pavitraM vfzyamAyuzyaM Srama sveda mala apaham,O O B-C I-C I-C I-C,"2,5 Di|2,6 U",pavitraM vfzyamAyuzyaM <Dvandva-apaham>Tatpurusha,[2],"2,5 Dvandva|2,6 Tatpurusha" 311,itastataH viyati T6 DUmaH <T6-pramARaM>T6 pramAya saMcitya ca kaTaM rAjYe samarpyeta iti AsIt tezAM T6,itastataH viyati pra sarpan DUmaH hasta yugma pramARaM pramAya saMcitya ca kaTaM rAjYe samarpyeta iti AsIt tezAM cintA vizayaH,O O B-C I-C O B-C I-C I-C O O O O O O O O O B-C I-C,"2,4 T6|5,7 T6|5,8 T6|17,19 T6",itastataH viyati Tatpurusha DUmaH <Tatpurusha-pramARaM>Tatpurusha pramAya saMcitya ca kaTaM rAjYe samarpyeta iti AsIt tezAM Tatpurusha,"[1, 2, 1]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|17,19 Tatpurusha" 312,tvamapi <K1-vacanena>T6 K1 yaTAupacAreRa tvaraya,tvamapi mahat rAja vacanena Arya purohitaM yaTAupacAreRa tvaraya,O B-C I-C I-C B-C I-C O O,"1,3 K1|1,4 T6|4,6 K1",tvamapi <Tatpurusha-vacanena>Tatpurusha Tatpurusha yaTAupacAreRa tvaraya,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 313,tatra <<<K1>K1-parihAra>T6-varRana>T6-pUrvakam>Bs6,tatra saMBavat sakala Akzepa parihAra varRana pUrvakam,O B-C I-C I-C I-C I-C I-C,"1,4 K1|1,5 T6|1,6 T6|1,7 Bs6|2,4 K1",tatra <<<Tatpurusha>Tatpurusha-parihAra>Tatpurusha-varRana>Tatpurusha-pUrvakam>Bahuvrihi,[5],"1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Bahuvrihi|2,4 Tatpurusha" 314,BAvanAtvamiti <<T6>K1-kowi>T6-pravizwam>T7 suptvam prAtipadikatvam ca naanugatamiti kva Di-BAvasya>T6>K1 avakASaH,BAvanAtvamiti nirukta kAryatA avacCedaka kowi pravizwam suptvam prAtipadikatvam ca naanugatamiti kva anugata kArya kAraRa BAvasya avakASaH,O B-C I-C I-C I-C I-C O O O O O B-C I-C I-C I-C O,"1,4 K1|1,5 T6|1,6 T7|2,4 T6|11,15 K1|12,14 Di|12,15 T6",BAvanAtvamiti <<Tatpurusha>Tatpurusha-kowi>Tatpurusha-pravizwam>Tatpurusha suptvam prAtipadikatvam ca naanugatamiti kva Dvandva-BAvasya>Tatpurusha>Tatpurusha avakASaH,"[4, 3]","1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|2,4 Tatpurusha|11,15 Tatpurusha|12,14 Dvandva|12,15 Tatpurusha" 315,nanu <<<T6-janya>T3-K1>K1-Bsmn>T6 <<<T3-<K3-arTa>K1>K1-vizayaka>Bs6-K1>K1 jAyate,nanu Sabda vyApAra janya SAbda boDa na antaram vyaNgyatva aBimata tad tad arTa vizayaka mAnasa pratyaya jAyate,O B-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C I-C O,"1,3 T6|1,4 T3|1,6 K1|1,8 T6|4,6 K1|6,8 Bsmn|8,10 T3|8,13 K1|8,14 Bs6|8,16 K1|10,12 K3|10,13 K1|14,16 K1",nanu <<<Tatpurusha-janya>Tatpurusha-Tatpurusha>Tatpurusha-Bahuvrihi>Tatpurusha <<<Tatpurusha-<Tatpurusha-arTa>Tatpurusha>Tatpurusha-vizayaka>Bahuvrihi-Tatpurusha>Tatpurusha jAyate,"[6, 7]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|1,8 Tatpurusha|4,6 Tatpurusha|6,8 Bahuvrihi|8,10 Tatpurusha|8,13 Tatpurusha|8,14 Bahuvrihi|8,16 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|14,16 Tatpurusha" 316,Di>Bs5 K7>Bs3,nir mAna mohAH jita saNga dozAH,B-C I-C I-C B-C I-C I-C,"0,3 Bs5|1,3 Di|3,6 Bs3|4,6 K7",Dvandva>Bahuvrihi Tatpurusha>Bahuvrihi,"[2, 2]","0,3 Bahuvrihi|1,3 Dvandva|3,6 Bahuvrihi|4,6 Tatpurusha" 317,<<K1-T6>Di-vicitra-vezaH>Bb,ApIqa dAma SiKi barha vicitra vezaH,B-C I-C I-C I-C I-C I-C,"0,2 K1|0,4 Di|0,6 Bb|2,4 T6",<<Tatpurusha-Tatpurusha>Dvandva-vicitra-vezaH>Bahuvrihi,[4],"0,2 Tatpurusha|0,4 Dvandva|0,6 Bahuvrihi|2,4 Tatpurusha" 318,K1 K1-tAyAH>T6 upapAdaneapi T3 K1-tAyAH>T6 asaMBavAt,evam rItyA vAkya eka vAkya tAyAH upapAdaneapi BAzya sidDAyAH pada eka vAkya tAyAH asaMBavAt,B-C I-C B-C I-C I-C I-C O B-C I-C B-C I-C I-C I-C O,"0,2 K1|2,6 T6|3,5 K1|7,9 T3|9,13 T6|10,12 K1",Tatpurusha Tatpurusha-tAyAH>Tatpurusha upapAdaneapi Tatpurusha Tatpurusha-tAyAH>Tatpurusha asaMBavAt,"[1, 2, 1, 2]","0,2 Tatpurusha|2,6 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha|9,13 Tatpurusha|10,12 Tatpurusha" 319,na K1>Tn jfmBAM kzavaTuM hAsyaM vA pravartayet,na an Avfta muKaH jfmBAM kzavaTuM hAsyaM vA pravartayet,O B-C I-C I-C O O O O O,"1,4 Tn|2,4 K1",na Tatpurusha>Tatpurusha jfmBAM kzavaTuM hAsyaM vA pravartayet,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 320,iti matvA tasya <T6-arTam>T4 utkocAya T6 T6 badDavAm ca AnItavAn ataH nyAyaH tasya pakze mayA karaRIyaH,iti matvA tasya nAsikA Ceda arTam utkocAya suvarRa KaRqam vastra aYcale badDavAm ca AnItavAn ataH nyAyaH tasya pakze mayA karaRIyaH,O O O B-C I-C I-C O B-C I-C B-C I-C O O O O O O O O O,"3,5 T6|3,6 T4|7,9 T6|9,11 T6",iti matvA tasya <Tatpurusha-arTam>Tatpurusha utkocAya Tatpurusha Tatpurusha badDavAm ca AnItavAn ataH nyAyaH tasya pakze mayA karaRIyaH,"[2, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 321,sudevaH he K1 <T6-saYjAtAyAH>T5 damayantyAH kalpanAiyam,sudevaH he mahA rAja fzi prasAda saYjAtAyAH damayantyAH kalpanAiyam,O O B-C I-C B-C I-C I-C O O,"2,4 K1|4,6 T6|4,7 T5",sudevaH he Tatpurusha <Tatpurusha-saYjAtAyAH>Tatpurusha damayantyAH kalpanAiyam,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 322,iti padyam <<T6-Tn-tva>T6-tAtparyakam>Bs6,iti padyam priya gamana na kartavya tva tAtparyakam,O O B-C I-C I-C I-C I-C I-C,"2,4 T6|2,7 T6|2,8 Bs6|4,6 Tn",iti padyam <<Tatpurusha-Tatpurusha-tva>Tatpurusha-tAtparyakam>Bahuvrihi,[4],"2,4 Tatpurusha|2,7 Tatpurusha|2,8 Bahuvrihi|4,6 Tatpurusha" 323,jozam sTitasya pitAmahasya anumatiH labDA mayA iti ca <T6-maYjUzAm>T6 AdAya nirjagAma mandirAt,jozam sTitasya pitAmahasya anumatiH labDA mayA iti ca sIvana karma maYjUzAm AdAya nirjagAma mandirAt,O O O O O O O O B-C I-C I-C O O O,"8,10 T6|8,11 T6",jozam sTitasya pitAmahasya anumatiH labDA mayA iti ca <Tatpurusha-maYjUzAm>Tatpurusha AdAya nirjagAma mandirAt,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 324,U ca avAgacCat yat rAtrO U>T6 rAjYaH T6 gataH AsIt,sandeSa vAhakAt ca avAgacCat yat rAtrO rAjan puro hitaH rAjYaH gupta kakze gataH AsIt,B-C I-C O O O O B-C I-C I-C O B-C I-C O O,"0,2 U|6,9 T6|7,9 U|10,12 T6",Tatpurusha ca avAgacCat yat rAtrO Tatpurusha>Tatpurusha rAjYaH Tatpurusha gataH AsIt,"[1, 1, 1]","0,2 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha" 325,asmABiHtu <<<T6-Opayika>T6-AkAMkzA>K1-Gawaka>T7 tvAttatiti kaH viSezaH,asmABiHtu tad boDa Opayika AkAMkzA Gawaka tvAttatiti kaH viSezaH,O B-C I-C I-C I-C I-C O O O,"1,3 T6|1,4 T6|1,5 K1|1,6 T7",asmABiHtu <<<Tatpurusha-Opayika>Tatpurusha-AkAMkzA>Tatpurusha-Gawaka>Tatpurusha tvAttatiti kaH viSezaH,[4],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha" 326,tatra putrIM suKinIM samavalokya saH muditaH aBavat <Bs6-vizaye>K1 apfcCat ca,tatra putrIM suKinIM samavalokya saH muditaH aBavat kfziPala Adi vizaye apfcCat ca,O O O O O O O B-C I-C I-C O O,"7,9 Bs6|7,10 K1",tatra putrIM suKinIM samavalokya saH muditaH aBavat <Bahuvrihi-vizaye>Tatpurusha apfcCat ca,[2],"7,9 Bahuvrihi|7,10 Tatpurusha" 327,<Di-darSanAt>T6 nyA,utpAda vyaya darSanAt nyA,B-C I-C I-C O,"0,2 Di|0,3 T6",<Dvandva-darSanAt>Tatpurusha nyA,[2],"0,2 Dvandva|0,3 Tatpurusha" 328,ekadA kecit <T6-vikretAraH>T6 kfzRadevarAyasya T6 samAyayuH,ekadA kecit puzpa sAra vikretAraH kfzRadevarAyasya rAjan saBAyAm samAyayuH,O O B-C I-C I-C O B-C I-C O,"2,4 T6|2,5 T6|6,8 T6",ekadA kecit <Tatpurusha-vikretAraH>Tatpurusha kfzRadevarAyasya Tatpurusha samAyayuH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 329,yadi ca <<K7-samAna>T6-arTaka>Bs6 tvAt yateH,yadi ca kfY DAtu samAna arTaka tvAt yateH,O O B-C I-C I-C I-C O O,"2,4 K7|2,5 T6|2,6 Bs6",yadi ca <<Tatpurusha-samAna>Tatpurusha-arTaka>Bahuvrihi tvAt yateH,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi" 330,kim prekzase mama muKam <K1-dfzwaH>T3,kim prekzase mama muKam cira kAla dfzwaH,O O O O B-C I-C I-C,"4,6 K1|4,7 T3",kim prekzase mama muKam <Tatpurusha-dfzwaH>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 331,Ds-pravfttiH>T6>K6,karma vAk manaH SarIra pravfttiH,B-C I-C I-C I-C I-C,"0,5 K6|1,4 Ds|1,5 T6",Dvandva-pravfttiH>Tatpurusha>Tatpurusha,[3],"0,5 Tatpurusha|1,4 Dvandva|1,5 Tatpurusha" 332,<K7-vAcyatvAt>T3 BvS brahma,brahman Sabda vAcyatvAt sa vikalpakam brahma,B-C I-C I-C B-C I-C O,"0,2 K7|0,3 T3|3,5 BvS",<Tatpurusha-vAcyatvAt>Tatpurusha Bahuvrihi brahma,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi" 333,taTA ca arTasya <Bs6-K7>K1 ca sAmAnADikaraRyena prayogaH tayoHtAdAtmyam draQayati,taTA ca arTasya hiraRya pUrva kaSipu Sabdasya ca sAmAnADikaraRyena prayogaH tayoHtAdAtmyam draQayati,O O O B-C I-C I-C I-C O O O O O,"3,5 Bs6|3,7 K1|5,7 K7",taTA ca arTasya <Bahuvrihi-Tatpurusha>Tatpurusha ca sAmAnADikaraRyena prayogaH tayoHtAdAtmyam draQayati,[3],"3,5 Bahuvrihi|3,7 Tatpurusha|5,7 Tatpurusha" 334,<<K1-K1>T6-nizWatvAt>Bv ca mokzasya,pratyak Atma avikriya svarUpa nizWatvAt ca mokzasya,B-C I-C I-C I-C I-C O O,"0,2 K1|0,4 T6|0,5 Bv|2,4 K1",<<Tatpurusha-Tatpurusha>Tatpurusha-nizWatvAt>Bahuvrihi ca mokzasya,[4],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Bahuvrihi|2,4 Tatpurusha" 335,BavantaH catvAraH <T6-sTAH>U T6 nipatantu,BavantaH catvAraH setu pfzWa sTAH tat upari nipatantu,O O B-C I-C I-C B-C I-C O,"2,4 T6|2,5 U|5,7 T6",BavantaH catvAraH <Tatpurusha-sTAH>Tatpurusha Tatpurusha nipatantu,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 336,Tn tu hanyate T3,na kAla sEnyayuktaH tu hanyate kAla yoDinA,B-C I-C I-C O O B-C I-C,"0,3 Tn|5,7 T3",Tatpurusha tu hanyate Tatpurusha,"[1, 1]","0,3 Tatpurusha|5,7 Tatpurusha" 337,<T6-udyAnam>T6 T6 cewyO praviSataH,vidarBa rAja udyAnam pUrRimA samayaH cewyO praviSataH,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 T6",<Tatpurusha-udyAnam>Tatpurusha Tatpurusha cewyO praviSataH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 338,iti evam manvAnasya arjunasya <T6-T6>Di <<Tn-puruza>K1-kartfkatvam>T6 api asti iti,iti evam manvAnasya arjunasya karman anuzWAna karman saMnyAsayoH na vidvat puruza kartfkatvam api asti iti,O O O O B-C I-C I-C I-C B-C I-C I-C I-C O O O,"4,6 T6|4,8 Di|6,8 T6|8,10 Tn|8,11 K1|8,12 T6",iti evam manvAnasya arjunasya <Tatpurusha-Tatpurusha>Dvandva <<Tatpurusha-puruza>Tatpurusha-kartfkatvam>Tatpurusha api asti iti,"[3, 3]","4,6 Tatpurusha|4,8 Dvandva|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 339,matiH ca mUQAH K1>Tp,matiH ca mUQAH su cira aBilAzAt,O O O B-C I-C I-C,"3,6 Tp|4,6 K1",matiH ca mUQAH Tatpurusha>Tatpurusha,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 340,ahaM svayaM T5 san tAM Tp>K1 kartum icCAmi,ahaM svayaM roga nirmuktaH san tAM vismaya vi mugDAM kartum icCAmi,O O B-C I-C O O B-C I-C I-C O O,"2,4 T5|6,9 K1|7,9 Tp",ahaM svayaM Tatpurusha san tAM Tatpurusha>Tatpurusha kartum icCAmi,"[1, 2]","2,4 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 341,durBikzavyasanaupetaH <T6-saMkulaH>K6,durBikzavyasanaupetaH bala vyasana saMkulaH,O B-C I-C I-C,"1,3 T6|1,4 K6",durBikzavyasanaupetaH <Tatpurusha-saMkulaH>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 342,yatcaapi <Di-AdiBiH>Bs6,yatcaapi deSa kAla agni mAtrA sAtmya anila AdiBiH,O B-C I-C I-C I-C I-C I-C I-C,"1,7 Di|1,8 Bs6",yatcaapi <Dvandva-AdiBiH>Bahuvrihi,[2],"1,7 Dvandva|1,8 Bahuvrihi" 343,yasya kfte T6 kftam AsIt tasya eva kfte <K7-gamanaM>T6 prastutam,yasya kfte aBizeka maRqapaM kftam AsIt tasya eva kfte daRqaka araRya gamanaM prastutam,O O B-C I-C O O O O O B-C I-C I-C O,"2,4 T6|9,11 K7|9,12 T6",yasya kfte Tatpurusha kftam AsIt tasya eva kfte <Tatpurusha-gamanaM>Tatpurusha prastutam,"[1, 2]","2,4 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 344,T6 vA saMsAriRaH anyasya aBAvAt <T6-prasaNgaH>T6,ISvara vyatirekeRa vA saMsAriRaH anyasya aBAvAt saMsAra aBAva prasaNgaH,B-C I-C O O O O B-C I-C I-C,"0,2 T6|6,8 T6|6,9 T6",Tatpurusha vA saMsAriRaH anyasya aBAvAt <Tatpurusha-prasaNgaH>Tatpurusha,"[1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 345,paritaH <Di-AdayaH>Bs6 awwahAsam kurvantaH santi,paritaH BUta preta AdayaH awwahAsam kurvantaH santi,O B-C I-C I-C O O O,"1,3 Di|1,4 Bs6",paritaH <Dvandva-AdayaH>Bahuvrihi awwahAsam kurvantaH santi,[2],"1,3 Dvandva|1,4 Bahuvrihi" 346,viduzaH Tn>T6 vacanAt yAni karmARi SAstreRa viDIyante tAni na viduzaH vihitAni iti BagavataH niScayaH avagamyate,viduzaH karman na saMBava vacanAt yAni karmARi SAstreRa viDIyante tAni na viduzaH vihitAni iti BagavataH niScayaH avagamyate,O B-C I-C I-C O O O O O O O O O O O O O,"1,4 T6|2,4 Tn",viduzaH Tatpurusha>Tatpurusha vacanAt yAni karmARi SAstreRa viDIyante tAni na viduzaH vihitAni iti BagavataH niScayaH avagamyate,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 347,T6 api avaSyam jYeyaH saMketaH eva K1>Bs6 SaktiH,sarva mate api avaSyam jYeyaH saMketaH eva samaya apara paryAyaH SaktiH,B-C I-C O O O O O B-C I-C I-C O,"0,2 T6|7,10 Bs6|8,10 K1",Tatpurusha api avaSyam jYeyaH saMketaH eva Tatpurusha>Bahuvrihi SaktiH,"[1, 2]","0,2 Tatpurusha|7,10 Bahuvrihi|8,10 Tatpurusha" 348,K1 tu samayasya saMbanDatvam nirAkurvARAH <<<Di-BAva>T6-AKya>Bs6-K1>K1 svIkurvantaH svayam K7 saMketitasya <T6-tAdAtmyasya>T6 T6 tAm pratipAdayanti,navya vEyAkaraRAH tu samayasya saMbanDatvam nirAkurvARAH vAcya vAcaka BAva AKya atirikta saMbanDam svIkurvantaH svayam saMketa padena saMketitasya Sabda arTa tAdAtmyasya tad grAhaka tAm pratipAdayanti,B-C I-C O O O O B-C I-C I-C I-C I-C I-C O O B-C I-C O B-C I-C I-C B-C I-C O O,"0,2 K1|6,8 Di|6,9 T6|6,10 Bs6|6,12 K1|10,12 K1|14,16 K7|17,19 T6|17,20 T6|20,22 T6",Tatpurusha tu samayasya saMbanDatvam nirAkurvARAH <<<Dvandva-BAva>Tatpurusha-AKya>Bahuvrihi-Tatpurusha>Tatpurusha svIkurvantaH svayam Tatpurusha saMketitasya <Tatpurusha-tAdAtmyasya>Tatpurusha Tatpurusha tAm pratipAdayanti,"[1, 5, 1, 2, 1]","0,2 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha|6,10 Bahuvrihi|6,12 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|20,22 Tatpurusha" 349,<Tds-aDizWAnAni>T6,paYca indriya aDizWAnAni,B-C I-C I-C,"0,2 Tds|0,3 T6",<Tatpurusha-aDizWAnAni>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 350,yuktaH <Bs6-vizayaH>K1 BagavAn,yuktaH harza Adi vizayaH BagavAn,O B-C I-C I-C O,"1,3 Bs6|1,4 K1",yuktaH <Bahuvrihi-vizayaH>Tatpurusha BagavAn,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 351,yat <Ds-praharaRaH>Bv siMhaH vanam gAhate,yat daMzwrA naKa lANgula praharaRaH siMhaH vanam gAhate,O B-C I-C I-C I-C O O O,"1,4 Ds|1,5 Bv",yat <Dvandva-praharaRaH>Bahuvrihi siMhaH vanam gAhate,[2],"1,4 Dvandva|1,5 Bahuvrihi" 352,<T3-Di>Bs6 tava T7,bArhadraTa apahfta vizaya kIrti BogaH tava puruza uttamaH,B-C I-C I-C I-C I-C O B-C I-C,"0,2 T3|0,5 Bs6|2,5 Di|6,8 T7",<Tatpurusha-Dvandva>Bahuvrihi tava Tatpurusha,"[3, 1]","0,2 Tatpurusha|0,5 Bahuvrihi|2,5 Dvandva|6,8 Tatpurusha" 353,kaTaM <T6-vicaraRaM>T7 kuryAt taM Palavantam,kaTaM kalpanA loka vicaraRaM kuryAt taM Palavantam,O B-C I-C I-C O O O,"1,3 T6|1,4 T7",kaTaM <Tatpurusha-vicaraRaM>Tatpurusha kuryAt taM Palavantam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 354,K1 K1>Bs3 <<T6>K1-avasTAna>T6-lakzaRam>Bs6 T6>K1 uktvA,samyak darSanena apAsta miTyA jYAnasya nizkriya Atman svarUpa avasTAna lakzaRam sarva karman saMnyAsam uktvA,B-C I-C B-C I-C I-C B-C I-C I-C I-C I-C B-C I-C I-C O,"0,2 K1|2,5 Bs3|3,5 K1|5,8 K1|5,9 T6|5,10 Bs6|6,8 T6|10,13 K1|11,13 T6",Tatpurusha Tatpurusha>Bahuvrihi <<Tatpurusha>Tatpurusha-avasTAna>Tatpurusha-lakzaRam>Bahuvrihi Tatpurusha>Tatpurusha uktvA,"[1, 2, 4, 2]","0,2 Tatpurusha|2,5 Bahuvrihi|3,5 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|5,10 Bahuvrihi|6,8 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha" 355,T6 T6 eva janakatvAt T6 Tn tvAt <<<T6-boDa>T6-anvaya>T6-upasTitiH>T6 na apekzitA,viSizwa budDO viSezaRa jYAnasya eva janakatvAt saMsarga jYAnasya na hetu tvAt vAkya arTa boDa anvaya upasTitiH na apekzitA,B-C I-C B-C I-C O O B-C I-C B-C I-C O B-C I-C I-C I-C I-C O O,"0,2 T6|2,4 T6|6,8 T6|8,10 Tn|11,13 T6|11,14 T6|11,15 T6|11,16 T6",Tatpurusha Tatpurusha eva janakatvAt Tatpurusha Tatpurusha tvAt <<<Tatpurusha-boDa>Tatpurusha-anvaya>Tatpurusha-upasTitiH>Tatpurusha na apekzitA,"[1, 1, 1, 1, 4]","0,2 Tatpurusha|2,4 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|11,15 Tatpurusha|11,16 Tatpurusha" 356,<K1-sampannA>T3 ca,sarva guRa sampannA ca,B-C I-C I-C O,"0,2 K1|0,3 T3",<Tatpurusha-sampannA>Tatpurusha ca,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 357,ezaH kramaH <Tn-yutaH>T3 na vA kIdfSam vErAgyam tasya kim saH mUrKaH na mama etezAm sandehAnAm uttaram jAnan api BavAn yadi na vadet tarhi BavataH SiraH sahasraDA Bagnam Bavet iti,ezaH kramaH na viveka yutaH na vA kIdfSam vErAgyam tasya kim saH mUrKaH na mama etezAm sandehAnAm uttaram jAnan api BavAn yadi na vadet tarhi BavataH SiraH sahasraDA Bagnam Bavet iti,O O B-C I-C I-C O O O O O O O O O O O O O O O O O O O O O O O O O O,"2,4 Tn|2,5 T3",ezaH kramaH <Tatpurusha-yutaH>Tatpurusha na vA kIdfSam vErAgyam tasya kim saH mUrKaH na mama etezAm sandehAnAm uttaram jAnan api BavAn yadi na vadet tarhi BavataH SiraH sahasraDA Bagnam Bavet iti,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 358,<Tp-gaMDa>T6,aDi vAsa gaMDa,B-C I-C I-C,"0,2 Tp|0,3 T6",<Tatpurusha-gaMDa>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 359,<Di-vyavasTA>T6 api,varRa ASrama vyavasTA api,B-C I-C I-C O,"0,2 Di|0,3 T6",<Dvandva-vyavasTA>Tatpurusha api,[2],"0,2 Dvandva|0,3 Tatpurusha" 360,Ds,tarUwa bisa SAlUka krOYcAdana kaSerukam,B-C I-C I-C I-C I-C,"0,5 Ds",Dvandva,[1],"0,5 Dvandva" 361,viSvavidyAlayaH api samprati AtaNka upadruta viGnitA <Di-kramaH>T6 Tn eva,viSvavidyAlayaH api samprati AtaNka upadruta viGnitA aDyayana aDyApana kramaH na udGAwita eva,O O O O O O B-C I-C I-C B-C I-C O,"6,8 Di|6,9 T6|9,11 Tn",viSvavidyAlayaH api samprati AtaNka upadruta viGnitA <Dvandva-kramaH>Tatpurusha Tatpurusha eva,"[2, 1]","6,8 Dvandva|6,9 Tatpurusha|9,11 Tatpurusha" 362,yadA vyAsaH T6 kAlaM prAptavAn tadA tasya vivAhaH K1>K7 putrikayA Bs6 ikayA aBavat iti kaTA SrUyate,yadA vyAsaH vivAha yogyaM kAlaM prAptavAn tadA tasya vivAhaH jAbAli mahat fzeH putrikayA vawikA nAma ikayA aBavat iti kaTA SrUyate,O O B-C I-C O O O O O B-C I-C I-C O B-C I-C O O O O O,"2,4 T6|9,12 K7|10,12 K1|13,15 Bs6",yadA vyAsaH Tatpurusha kAlaM prAptavAn tadA tasya vivAhaH Tatpurusha>Tatpurusha putrikayA Bahuvrihi ikayA aBavat iti kaTA SrUyate,"[1, 2, 1]","2,4 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha|13,15 Bahuvrihi" 363,<Km-mAsAH>K1 eva akzAH,dvA daSa mAsAH eva akzAH,B-C I-C I-C O O,"0,2 Km|0,3 K1",<Tatpurusha-mAsAH>Tatpurusha eva akzAH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 364,K7 T3 tat K7 <T6-Pale>K1 anveti,nirUpitatva saMbanDena taRqula anvitam tat ASrayatA saMbanDena DAtu arTa Pale anveti,B-C I-C B-C I-C O B-C I-C B-C I-C I-C O,"0,2 K7|2,4 T3|5,7 K7|7,9 T6|7,10 K1",Tatpurusha Tatpurusha tat Tatpurusha <Tatpurusha-Pale>Tatpurusha anveti,"[1, 1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 365,saH tasyAm eva rAtrO <Tp-samBAraH>T6 vijayanagarAt palAyanaM cakAra,saH tasyAm eva rAtrO sa upakaraRa samBAraH vijayanagarAt palAyanaM cakAra,O O O O B-C I-C I-C O O O,"4,6 Tp|4,7 T6",saH tasyAm eva rAtrO <Tatpurusha-samBAraH>Tatpurusha vijayanagarAt palAyanaM cakAra,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 366,evam yajeta Bv Bs6 yAge pratIyamAnasya T6 tvasya <K1-vizaya>T6 tvam svIkftya,evam yajeta svarga kAmaH iti AdO yAge pratIyamAnasya svarga sADana tvasya mAnasa boDa vizaya tvam svIkftya,O O B-C I-C B-C I-C O O B-C I-C O B-C I-C I-C O O,"2,4 Bv|4,6 Bs6|8,10 T6|11,13 K1|11,14 T6",evam yajeta Bahuvrihi Bahuvrihi yAge pratIyamAnasya Tatpurusha tvasya <Tatpurusha-vizaya>Tatpurusha tvam svIkftya,"[1, 1, 1, 2]","2,4 Bahuvrihi|4,6 Bahuvrihi|8,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 367,tasya <T6-sidDa>T3 tvena T6 ApAdayitum Tn tvAt,tasya sarva anuBava sidDa tvena tad aBAvasya ApAdayitum na Sakya tvAt,O B-C I-C I-C O B-C I-C O B-C I-C O,"1,3 T6|1,4 T3|5,7 T6|8,10 Tn",tasya <Tatpurusha-sidDa>Tatpurusha tvena Tatpurusha ApAdayitum Tatpurusha tvAt,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 368,K1 eva <<<Km-Adi>Bs7-dravya>K1-AKyasya>Bs6 <Bs6-vyavahAra-arhatvam>U,prAk aBAvasya eva dvi aRuka Adi dravya AKyasya utpatti Adi vyavahAra arhatvam,B-C I-C O B-C I-C I-C I-C I-C B-C I-C I-C I-C,"0,2 K1|3,5 Km|3,6 Bs7|3,7 K1|3,8 Bs6|8,10 Bs6|8,12 U",Tatpurusha eva <<<Tatpurusha-Adi>Bahuvrihi-dravya>Tatpurusha-AKyasya>Bahuvrihi <Bahuvrihi-vyavahAra-arhatvam>Tatpurusha,"[1, 4, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|3,7 Tatpurusha|3,8 Bahuvrihi|8,10 Bahuvrihi|8,12 Tatpurusha" 369,anuBavasya Bsmn>T6 tvAtca itiucyate,anuBavasya vyAKyAna na apekza tvAtca itiucyate,O B-C I-C I-C O O,"1,4 T6|2,4 Bsmn",anuBavasya Bahuvrihi>Tatpurusha tvAtca itiucyate,[2],"1,4 Tatpurusha|2,4 Bahuvrihi" 370,<<<T6-AramBa>T6-AGAta>T5-praBAvAt>T6,SakawI vega AramBa AGAta praBAvAt,B-C I-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T5|0,5 T6",<<<Tatpurusha-AramBa>Tatpurusha-AGAta>Tatpurusha-praBAvAt>Tatpurusha,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha" 371,<T3-stutyA>K1 ca taM tuzwAva,Canda badDa stutyA ca taM tuzwAva,B-C I-C I-C O O O,"0,2 T3|0,3 K1",<Tatpurusha-stutyA>Tatpurusha ca taM tuzwAva,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 372,<<U-samaya>T6-U>T6 iva amI,jala da samaya toya dAH iva amI,B-C I-C I-C I-C I-C O O,"0,2 U|0,3 T6|0,5 T6|3,5 U",<<Tatpurusha-samaya>Tatpurusha-Tatpurusha>Tatpurusha iva amI,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|3,5 Tatpurusha" 373,itiihauktAni mUtrARi <A1-yogataH>T6,itiihauktAni mUtrARi yaTA sAmarTya yogataH,O O B-C I-C I-C,"2,4 A1|2,5 T6",itiihauktAni mUtrARi <Avyayibhava-yogataH>Tatpurusha,[2],"2,4 Avyayibhava|2,5 Tatpurusha" 374,T6 kArakasya T6 viSezaRatvamiti pakze sADakatayA <<T6>K7-lakzaRa>T6-T6>T6 sTitam <<Di-yoga>T6-aBiDAyi>U AKyAtam <T6-mAtram>Bv ca <T6-viSizwam>T3,tiN arTasya kArakasya DAtu arTe viSezaRatvamiti pakze sADakatayA apArTaka nigraha sTAna lakzaRa sUtra BAzye sTitam kriyA kAla yoga aBiDAyi AKyAtam DAtu arTa mAtram ca kAla aBiDAna viSizwam,B-C I-C O B-C I-C O O O B-C I-C I-C I-C I-C I-C O B-C I-C I-C I-C O B-C I-C I-C O B-C I-C I-C,"0,2 T6|3,5 T6|8,11 K7|8,12 T6|8,14 T6|9,11 T6|12,14 T6|15,17 Di|15,18 T6|15,19 U|20,22 T6|20,23 Bv|24,26 T6|24,27 T3",Tatpurusha kArakasya Tatpurusha viSezaRatvamiti pakze sADakatayA <<Tatpurusha>Tatpurusha-lakzaRa>Tatpurusha-Tatpurusha>Tatpurusha sTitam <<Dvandva-yoga>Tatpurusha-aBiDAyi>Tatpurusha AKyAtam <Tatpurusha-mAtram>Bahuvrihi ca <Tatpurusha-viSizwam>Tatpurusha,"[1, 1, 5, 3, 2, 2]","0,2 Tatpurusha|3,5 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,14 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|15,17 Dvandva|15,18 Tatpurusha|15,19 Tatpurusha|20,22 Tatpurusha|20,23 Bahuvrihi|24,26 Tatpurusha|24,27 Tatpurusha" 375,yadi tasmE T6>K1 dadyAM,yadi tasmE daSa svarRa mudrA dadyAM,O O B-C I-C I-C O,"2,5 K1|3,5 T6",yadi tasmE Tatpurusha>Tatpurusha dadyAM,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 376,patanti pitaro hi ezAm Di-kriyAH>T6>Bs6,patanti pitaro hi ezAm lupta piRqa udaka kriyAH,O O O O B-C I-C I-C I-C,"4,8 Bs6|5,7 Di|5,8 T6",patanti pitaro hi ezAm Dvandva-kriyAH>Tatpurusha>Bahuvrihi,[3],"4,8 Bahuvrihi|5,7 Dvandva|5,8 Tatpurusha" 377,anena Kalu sahasA <<<Tn-upajAta>T7-viplava>K1-viSezeRa>T6 sampUrRaH api K7 nitAntam utpIqita <K3>K1-garte>K1 nipatita na manAk api SAntim Akalayati,anena Kalu sahasA na sAmayika upajAta viplava viSezeRa sampUrRaH api pAYcAla prAnta nitAntam utpIqita duKa atiSaya gaBIra garte nipatita na manAk api SAntim Akalayati,O O O B-C I-C I-C I-C I-C O O B-C I-C O O B-C I-C I-C I-C O O O O O O,"3,5 Tn|3,6 T7|3,7 K1|3,8 T6|10,12 K7|14,17 K1|14,18 K1|15,17 K3",anena Kalu sahasA <<<Tatpurusha-upajAta>Tatpurusha-viplava>Tatpurusha-viSezeRa>Tatpurusha sampUrRaH api Tatpurusha nitAntam utpIqita <Tatpurusha>Tatpurusha-garte>Tatpurusha nipatita na manAk api SAntim Akalayati,"[4, 1, 3]","3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha|10,12 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha|15,17 Tatpurusha" 378,viduzaH punaH <<Tn-Atma>K1-darSinaH>T6 <T6-aBAvAt>T6 Tn>T6 <<<Di-saMGAta>T6-vyApAra>T6-uparame>T6 nivfttiH upacaryate,viduzaH punaH na vikriya Atma darSinaH Pala arTitva aBAvAt pravftti na upapattO kArya karaRa saMGAta vyApAra uparame nivfttiH upacaryate,O O B-C I-C I-C I-C B-C I-C I-C B-C I-C I-C B-C I-C I-C I-C I-C O O,"2,4 Tn|2,5 K1|2,6 T6|6,8 T6|6,9 T6|9,12 T6|10,12 Tn|12,14 Di|12,15 T6|12,16 T6|12,17 T6",viduzaH punaH <<Tatpurusha-Atma>Tatpurusha-darSinaH>Tatpurusha <Tatpurusha-aBAvAt>Tatpurusha Tatpurusha>Tatpurusha <<<Dvandva-saMGAta>Tatpurusha-vyApAra>Tatpurusha-uparame>Tatpurusha nivfttiH upacaryate,"[3, 2, 2, 4]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha|12,14 Dvandva|12,15 Tatpurusha|12,16 Tatpurusha|12,17 Tatpurusha" 379,aho AScaryam T6>K1 AkASaH K1 AcCannaH Tn iva tasya varzasya praTamA vfzwiH ArabDA eva,aho AScaryam daSa nimeza aByantare AkASaH kfzRa meGEH AcCannaH na kAlikI iva tasya varzasya praTamA vfzwiH ArabDA eva,O O B-C I-C I-C O B-C I-C O B-C I-C O O O O O O O,"2,5 K1|3,5 T6|6,8 K1|9,11 Tn",aho AScaryam Tatpurusha>Tatpurusha AkASaH Tatpurusha AcCannaH Tatpurusha iva tasya varzasya praTamA vfzwiH ArabDA eva,"[2, 1, 1]","2,5 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 380,T3 pratiyogitve BAvanAyAm vartamAnaH kAlaH <<<<Bv-utpattika>Bs6-nASa>K1-nirUpita>T3-tva-saMbanDena>K7 anveti,AKyAta upasTApite pratiyogitve BAvanAyAm vartamAnaH kAlaH sva vftti utpattika nASa nirUpita tva saMbanDena anveti,B-C I-C O O O O B-C I-C I-C I-C I-C I-C I-C O,"0,2 T3|6,8 Bv|6,9 Bs6|6,10 K1|6,11 T3|6,13 K7",Tatpurusha pratiyogitve BAvanAyAm vartamAnaH kAlaH <<<<Bahuvrihi-utpattika>Bahuvrihi-nASa>Tatpurusha-nirUpita>Tatpurusha-tva-saMbanDena>Tatpurusha anveti,"[1, 5]","0,2 Tatpurusha|6,8 Bahuvrihi|6,9 Bahuvrihi|6,10 Tatpurusha|6,11 Tatpurusha|6,13 Tatpurusha" 381,Tn eva K1 T6 pravizwaH <T6-vizaye>T6 jAyamAnAm mantraRAm aSfRot yat asmin yudDe ke ke gamizyanti kasya netftvam syAt kaTam ca T6 viDeyam ityAdi,na AhUta eva yuva rAja mantraRA AgAram pravizwaH hURa AkramaRa vizaye jAyamAnAm mantraRAm aSfRot yat asmin yudDe ke ke gamizyanti kasya netftvam syAt kaTam ca yudDa saYcAlanam viDeyam ityAdi,B-C I-C O B-C I-C B-C I-C O B-C I-C I-C O O O O O O O O O O O O O O B-C I-C O O,"0,2 Tn|3,5 K1|5,7 T6|8,10 T6|8,11 T6|25,27 T6",Tatpurusha eva Tatpurusha Tatpurusha pravizwaH <Tatpurusha-vizaye>Tatpurusha jAyamAnAm mantraRAm aSfRot yat asmin yudDe ke ke gamizyanti kasya netftvam syAt kaTam ca Tatpurusha viDeyam ityAdi,"[1, 1, 1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|25,27 Tatpurusha" 382,K1>T6 hiraRyakaSipunA GorA tapaScaryA AcaritA,rAkzasa mahat rAjena hiraRyakaSipunA GorA tapaScaryA AcaritA,B-C I-C I-C O O O O,"0,3 T6|1,3 K1",Tatpurusha>Tatpurusha hiraRyakaSipunA GorA tapaScaryA AcaritA,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 383,saH T6>T6 prAk Tn>T6 T6 nAcammAyE AvaSyakam arTaM dattvA gacCati,saH sva samudra yAtrAyAH prAk sva na upasTitO gfha vyayAya nAcammAyE AvaSyakam arTaM dattvA gacCati,O B-C I-C I-C O B-C I-C I-C B-C I-C O O O O O,"1,4 T6|2,4 T6|5,8 T6|6,8 Tn|8,10 T6",saH Tatpurusha>Tatpurusha prAk Tatpurusha>Tatpurusha Tatpurusha nAcammAyE AvaSyakam arTaM dattvA gacCati,"[2, 2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 384,<Tn-viBaktezu>T6 tat jYAnam vidDi sAttvikam,na viBaktaM viBaktezu tat jYAnam vidDi sAttvikam,B-C I-C I-C O O O O,"0,2 Tn|0,3 T6",<Tatpurusha-viBaktezu>Tatpurusha tat jYAnam vidDi sAttvikam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 385,<Di-apahaM>U sparSAt pAnAt <Di-apaham>U,dAha jvara apahaM sparSAt pAnAt vAta kaPa apaham,B-C I-C I-C O O B-C I-C I-C,"0,2 Di|0,3 U|5,7 Di|5,8 U",<Dvandva-apahaM>Tatpurusha sparSAt pAnAt <Dvandva-apaham>Tatpurusha,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 386,<<K1-rUpa>T6-DAriRA>T6 anantena T6 prati nIta,vfdDa brAhmaRa rUpa DAriRA anantena sva guhAm prati nIta,B-C I-C I-C I-C O B-C I-C O O,"0,2 K1|0,3 T6|0,4 T6|5,7 T6",<<Tatpurusha-rUpa>Tatpurusha-DAriRA>Tatpurusha anantena Tatpurusha prati nIta,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha" 387,aTa ekasmin dine vAsantI <K1-anusAram>T6 mADavanATam upacarantI T6 saMlagnA AsIt,aTa ekasmin dine vAsantI nitya krama anusAram mADavanATam upacarantI gfha karmaRi saMlagnA AsIt,O O O O B-C I-C I-C O O B-C I-C O O,"4,6 K1|4,7 T6|9,11 T6",aTa ekasmin dine vAsantI <Tatpurusha-anusAram>Tatpurusha mADavanATam upacarantI Tatpurusha saMlagnA AsIt,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|9,11 Tatpurusha" 388,sA kadApi <Tn-BAzaRaM>K1 na karoti sm,sA kadApi na satya BAzaRaM na karoti sm,O O B-C I-C I-C O O O,"2,4 Tn|2,5 K1",sA kadApi <Tatpurusha-BAzaRaM>Tatpurusha na karoti sm,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 389,kAraRam T7 asya <<Di-yoni>K6-janmasu>T7,kAraRam guRa saNgaH asya sat asad yoni janmasu,O B-C I-C O B-C I-C I-C I-C,"1,3 T7|4,6 Di|4,7 K6|4,8 T7",kAraRam Tatpurusha asya <<Dvandva-yoni>Tatpurusha-janmasu>Tatpurusha,"[1, 3]","1,3 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha|4,8 Tatpurusha" 390,Ds Tn,AhvAna AmantraRa nimantraRam na svIkurvantI,B-C I-C I-C B-C I-C,"0,3 Ds|3,5 Tn",Dvandva Tatpurusha,"[1, 1]","0,3 Dvandva|3,5 Tatpurusha" 391,<K1>K1-pravAhasya>K1 <<<T6>K7-anvaya>T6-anupapatti>T6-pratisanDAne>T6 sati,smfta Sakya arTa pravAhasya Goza pada arTa anvaya anupapatti pratisanDAne sati,B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C O,"0,3 K1|0,4 K1|1,3 K1|4,7 K7|4,8 T6|4,9 T6|4,10 T6|5,7 T6",<Tatpurusha>Tatpurusha-pravAhasya>Tatpurusha <<<Tatpurusha>Tatpurusha-anvaya>Tatpurusha-anupapatti>Tatpurusha-pratisanDAne>Tatpurusha sati,"[3, 5]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|4,10 Tatpurusha|5,7 Tatpurusha" 392,<Bs6-boDaH>K1 aBimataH,BAva viSezyaka boDaH aBimataH,B-C I-C I-C O,"0,2 Bs6|0,3 K1",<Bahuvrihi-boDaH>Tatpurusha aBimataH,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 393,Di puruzaH suKI BuNkte cinoti ca,Darma arTa kAmAn puruzaH suKI BuNkte cinoti ca,B-C I-C I-C O O O O O,"0,3 Di",Dvandva puruzaH suKI BuNkte cinoti ca,[1],"0,3 Dvandva" 394,tasya hi Tp>k1 K1 dfzwiH manye SaNkamAnA Bavet yat mA BUt etayo saKyam Tp yena parastAt samasyAH udBaveyuH iti,tasya hi gahana anu ikzikIratA sUkzma IkziRI dfzwiH manye SaNkamAnA Bavet yat mA BUt etayo saKyam pra gAQam yena parastAt samasyAH udBaveyuH iti,O O B-C I-C I-C B-C I-C O O O O O O O O O B-C I-C O O O O O,"2,5 k1|3,5 Tp|5,7 K1|16,18 Tp",tasya hi Tatpurusha>Tatpurusha Tatpurusha dfzwiH manye SaNkamAnA Bavet yat mA BUt etayo saKyam Tatpurusha yena parastAt samasyAH udBaveyuH iti,"[2, 1, 1]","2,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|16,18 Tatpurusha" 395,Di sarpizaHcaavapIqakam,sveda avagAhana aByaNgAn sarpizaHcaavapIqakam,B-C I-C I-C O,"0,3 Di",Dvandva sarpizaHcaavapIqakam,[1],"0,3 Dvandva" 396,benyahUdasya <T6-vArtA>T6 tatratyAnAM yahUdyAnAM maDye prasftA,benyahUdasya amerikA gamana vArtA tatratyAnAM yahUdyAnAM maDye prasftA,O B-C I-C I-C O O O O,"1,3 T6|1,4 T6",benyahUdasya <Tatpurusha-vArtA>Tatpurusha tatratyAnAM yahUdyAnAM maDye prasftA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 397,punaSca <T6-Dvani>T6 satatam varDamAnA AsIt,punaSca kara tala Dvani satatam varDamAnA AsIt,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",punaSca <Tatpurusha-Dvani>Tatpurusha satatam varDamAnA AsIt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 398,rocanaM dIpanaM hfdyaM balyaM Tn>T6 ca,rocanaM dIpanaM hfdyaM balyaM pitta a viroDi ca,O O O O B-C I-C I-C O,"4,7 T6|5,7 Tn",rocanaM dIpanaM hfdyaM balyaM Tatpurusha>Tatpurusha ca,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 399,gaBIrAyAm nadIiti BAgasya <<K1-tIra>T6-lakzaka>T6 tve gaBIrAm nadIm vrajet,gaBIrAyAm nadIiti BAgasya gaBIra nadI tIra lakzaka tve gaBIrAm nadIm vrajet,O O O B-C I-C I-C I-C O O O O,"3,5 K1|3,6 T6|3,7 T6",gaBIrAyAm nadIiti BAgasya <<Tatpurusha-tIra>Tatpurusha-lakzaka>Tatpurusha tve gaBIrAm nadIm vrajet,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 400,ataH yat Di <Di-kartftvena>T6 <Di-Boktftvena>T6 ca T6 uktam,ataH yat prakfti puruzayoH kArya karaRa kartftvena suKa duHKa Boktftvena ca saMsAra kAraRatvam uktam,O O B-C I-C B-C I-C I-C B-C I-C I-C O B-C I-C O,"2,4 Di|4,6 Di|4,7 T6|7,9 Di|7,10 T6|11,13 T6",ataH yat Dvandva <Dvandva-kartftvena>Tatpurusha <Dvandva-Boktftvena>Tatpurusha ca Tatpurusha uktam,"[1, 2, 2, 1]","2,4 Dvandva|4,6 Dvandva|4,7 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha|11,13 Tatpurusha" 401,T6 kim aBUt iti <T6-vyApftEH>T3 asmABiH api na jijYAsitam,tad anantaram kim aBUt iti kArya antara vyApftEH asmABiH api na jijYAsitam,B-C I-C O O O B-C I-C I-C O O O O,"0,2 T6|5,7 T6|5,8 T3",Tatpurusha kim aBUt iti <Tatpurusha-vyApftEH>Tatpurusha asmABiH api na jijYAsitam,"[1, 2]","0,2 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 402,T6 tasya prakozWasya ekasmin koRe svIyaM rANkavam T6 prasArya T6 <Km-deSIyAM>K1 putrIM yemimAM SAyayitvA qeborA putrO avadat vatsO jAgarUkatayA rakzaRIyA ezA,DUli DUsaritasya tasya prakozWasya ekasmin koRe svIyaM rANkavam AstaraRa rUpeRa prasArya tad upari dvi mAsa deSIyAM putrIM yemimAM SAyayitvA qeborA putrO avadat vatsO jAgarUkatayA rakzaRIyA ezA,B-C I-C O O O O O O B-C I-C O B-C I-C B-C I-C I-C O O O O O O O O O O,"0,2 T6|8,10 T6|11,13 T6|13,15 Km|13,16 K1",Tatpurusha tasya prakozWasya ekasmin koRe svIyaM rANkavam Tatpurusha prasArya Tatpurusha <Tatpurusha-deSIyAM>Tatpurusha putrIM yemimAM SAyayitvA qeborA putrO avadat vatsO jAgarUkatayA rakzaRIyA ezA,"[1, 1, 1, 2]","0,2 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 403,na tu T6,na tu sat budDi vizayaH,O O B-C I-C I-C,"2,5 T6",na tu Tatpurusha,[1],"2,5 Tatpurusha" 404,iti <<K7-vyAKyAna>T6-avasare>T6 nirUpayan,iti sahacaraRa sUtra vyAKyAna avasare nirUpayan,O B-C I-C I-C I-C O,"1,3 K7|1,4 T6|1,5 T6",iti <<Tatpurusha-vyAKyAna>Tatpurusha-avasare>Tatpurusha nirUpayan,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 405,<T6-samudyataH>T4 yaTA arkaH,yuga pariRAma samudyataH yaTA arkaH,B-C I-C I-C O O,"0,2 T6|0,3 T4",<Tatpurusha-samudyataH>Tatpurusha yaTA arkaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 406,jAyante T3>Tn tezAM sidDizu sADanam,jAyante a mArga vihite tezAM sidDizu sADanam,O B-C I-C I-C O O O,"1,4 Tn|2,4 T3",jAyante Tatpurusha>Tatpurusha tezAM sidDizu sADanam,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 407,<T6-mahimA>T6,vizRu Bakti mahimA,B-C I-C I-C,"0,2 T6|0,3 T6",<Tatpurusha-mahimA>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 408,vAsudevaH BoH suyoDana <Di-apekzi>U Kalu SOryam U,vAsudevaH BoH suyoDana deSa kAla avasTA apekzi Kalu SOryam naya anugAminAm,O O O B-C I-C I-C I-C O O B-C I-C,"3,6 Di|3,7 U|9,11 U",vAsudevaH BoH suyoDana <Dvandva-apekzi>Tatpurusha Kalu SOryam Tatpurusha,"[2, 1]","3,6 Dvandva|3,7 Tatpurusha|9,11 Tatpurusha" 409,<K1-viSAKaH>Bs6 ca vizayEH patravAn taTA,mahat BUta viSAKaH ca vizayEH patravAn taTA,B-C I-C I-C O O O O,"0,2 K1|0,3 Bs6",<Tatpurusha-viSAKaH>Bahuvrihi ca vizayEH patravAn taTA,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 410,<T6>K1-janaka>T6 tvamca klfptasya T6 eva kalpayitumucitam,tAdfSa tIra smfti janaka tvamca klfptasya Sakya saMbanDasya eva kalpayitumucitam,B-C I-C I-C I-C O O B-C I-C O O,"0,3 K1|0,4 T6|1,3 T6|6,8 T6",<Tatpurusha>Tatpurusha-janaka>Tatpurusha tvamca klfptasya Tatpurusha eva kalpayitumucitam,"[3, 1]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|6,8 Tatpurusha" 411,U>Tn Palam prepsati iti U Bv T6 U>Tn kartrA kftam karma yat,na Pala prepsunA Palam prepsati iti Pala prepsuH Pala tfzRaH tad viparItena na Pala prepsunA kartrA kftam karma yat,B-C I-C I-C O O O B-C I-C B-C I-C B-C I-C B-C I-C I-C O O O O,"0,3 Tn|1,3 U|6,8 U|8,10 Bv|10,12 T6|12,15 Tn|13,15 U",Tatpurusha>Tatpurusha Palam prepsati iti Tatpurusha Bahuvrihi Tatpurusha Tatpurusha>Tatpurusha kartrA kftam karma yat,"[1, 1, 1, 1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha|12,15 Tatpurusha|13,15 Tatpurusha" 412,tatviSudDaM hi ruDiraM Ds,tatviSudDaM hi ruDiraM bala varRa suKa AyuzA,O O O B-C I-C I-C I-C,"3,7 Ds",tatviSudDaM hi ruDiraM Dvandva,[1],"3,7 Dvandva" 413,<Tn-K1>Bs3 Danyam kasyaapi jIvanam,na ukta klIba vacanam Danyam kasyaapi jIvanam,B-C I-C I-C I-C O O O,"0,2 Tn|0,4 Bs3|2,4 K1",<Tatpurusha-Tatpurusha>Bahuvrihi Danyam kasyaapi jIvanam,[3],"0,2 Tatpurusha|0,4 Bahuvrihi|2,4 Tatpurusha" 414,<T6-vicAre>T6 api T6 <T3-paramArTasArAt>K1 udDftAH kArikAH vyAcakzate,advEta tatva vicAre api pataYjali bahumAnAt Seza kfta paramArTasArAt udDftAH kArikAH vyAcakzate,B-C I-C I-C O B-C I-C B-C I-C I-C O O O,"0,2 T6|0,3 T6|4,6 T6|6,8 T3|6,9 K1",<Tatpurusha-vicAre>Tatpurusha api Tatpurusha <Tatpurusha-paramArTasArAt>Tatpurusha udDftAH kArikAH vyAcakzate,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 415,<T6-aByAsaH>T6 <Di-GnAnAM>U,kravyAt mAMsarasa aByAsaH grahaRIdoza Soza arSaH GnAnAM,B-C I-C I-C B-C I-C I-C I-C,"0,2 T6|0,3 T6|3,6 Di|3,7 U",<Tatpurusha-aByAsaH>Tatpurusha <Dvandva-GnAnAM>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,6 Dvandva|3,7 Tatpurusha" 416,<<T6-kaWina>K4-aMsO>Bs6 eva bAhU mama etO,giri tawa kaWina aMsO eva bAhU mama etO,B-C I-C I-C I-C O O O O,"0,2 T6|0,3 K4|0,4 Bs6",<<Tatpurusha-kaWina>Tatpurusha-aMsO>Bahuvrihi eva bAhU mama etO,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi" 417,rAGavaM <T6-jYaM>U taTA mAM pAtu pAvakaH,rAGavaM sarva Darma jYaM taTA mAM pAtu pAvakaH,O B-C I-C I-C O O O O,"1,3 T6|1,4 U",rAGavaM <Tatpurusha-jYaM>Tatpurusha taTA mAM pAtu pAvakaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 418,taTA ca <<<<<T6-prayukta>T3-T6>K1-rUpa>Bs6-kAraRa>K1-vaSAt>T6 <<T6-svarUpa>T6-mAtra-smaraRam>T6 upapadyate,taTA ca aByAsa atiSaya prayukta saMskAra atiSaya rUpa kAraRa vaSAt sva arTa svarUpa mAtra smaraRam upapadyate,O O B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O,"2,4 T6|2,5 T3|2,7 K1|2,8 Bs6|2,9 K1|2,10 T6|5,7 T6|10,12 T6|10,13 T6|10,15 T6",taTA ca <<<<<Tatpurusha-prayukta>Tatpurusha-Tatpurusha>Tatpurusha-rUpa>Bahuvrihi-kAraRa>Tatpurusha-vaSAt>Tatpurusha <<Tatpurusha-svarUpa>Tatpurusha-mAtra-smaraRam>Tatpurusha upapadyate,"[7, 3]","2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|2,8 Bahuvrihi|2,9 Tatpurusha|2,10 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,15 Tatpurusha" 419,<K1-Tp>Di K1 prajAgarAt,uccEH BAzya ati BAzyAByAM tIkzRa pAnAt prajAgarAt,B-C I-C I-C I-C B-C I-C O,"0,2 K1|0,4 Di|2,4 Tp|4,6 K1",<Tatpurusha-Tatpurusha>Dvandva Tatpurusha prajAgarAt,"[3, 1]","0,2 Tatpurusha|0,4 Dvandva|2,4 Tatpurusha|4,6 Tatpurusha" 420,<U-patnI>T6 T6 Agatya ca T6 kftavatI,tEla kAra patnI rAjYI pArSvam Agatya ca ABAra pradarSanam kftavatI,B-C I-C I-C B-C I-C O O B-C I-C O,"0,2 U|0,3 T6|3,5 T6|7,9 T6",<Tatpurusha-patnI>Tatpurusha Tatpurusha Agatya ca Tatpurusha kftavatI,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha" 421,<BvS-sneham>T6,sa patnI sneham,B-C I-C I-C,"0,2 BvS|0,3 T6",<Bahuvrihi-sneham>Tatpurusha,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 422,<<Bs6-Pala>K1-ASraya>T6 tvAtodanasya ca karmatA,utpatti rUpa Pala ASraya tvAtodanasya ca karmatA,B-C I-C I-C I-C O O O,"0,2 Bs6|0,3 K1|0,4 T6",<<Bahuvrihi-Pala>Tatpurusha-ASraya>Tatpurusha tvAtodanasya ca karmatA,[3],"0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha" 423,<K7-racitam>T3 T6 tu na mudrApitam,gadADara BawwAcArya racitam tad vyAKyAnam tu na mudrApitam,B-C I-C I-C B-C I-C O O O,"0,2 K7|0,3 T3|3,5 T6",<Tatpurusha-racitam>Tatpurusha Tatpurusha tu na mudrApitam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 424,prakfte ca <Tn-vAcakaH>T6 U puruzaH,prakfte ca na jYAta vAcakaH arTa darSI puruzaH,O O B-C I-C I-C B-C I-C O,"2,4 Tn|2,5 T6|5,7 U",prakfte ca <Tatpurusha-vAcakaH>Tatpurusha Tatpurusha puruzaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 425,Di iti daSaimAni SramaharARi Bavanti,drAkzA KarjUra priyAla badara dAqima Palgu paruzaka ikzu yava zazwikAH iti daSaimAni SramaharARi Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O,"0,10 Di",Dvandva iti daSaimAni SramaharARi Bavanti,[1],"0,10 Dvandva" 426,T6-lAGavasya>T6>K1 asya upari T3 T6 lalitA,madIya dravya yAcana lAGavasya asya upari vismaya AkulA mat patnI lalitA,B-C I-C I-C I-C O O B-C I-C B-C I-C O,"0,4 K1|1,3 T6|1,4 T6|6,8 T3|8,10 T6",Tatpurusha-lAGavasya>Tatpurusha>Tatpurusha asya upari Tatpurusha Tatpurusha lalitA,"[3, 1, 1]","0,4 Tatpurusha|1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 427,jayasena <<T6-kriyA>T6-vyApftasya>T7 K1 tAvat T7,jayasena janma nakzatra kriyA vyApftasya mahat rAjasya tAvat akAla nivedanaM,O B-C I-C I-C I-C B-C I-C O B-C I-C,"1,3 T6|1,4 T6|1,5 T7|5,7 K1|8,10 T7",jayasena <<Tatpurusha-kriyA>Tatpurusha-vyApftasya>Tatpurusha Tatpurusha tAvat Tatpurusha,"[3, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 428,tadA <T6-gataH>T2 vetAlaH avadat BoH rAjan BavAn Tn Tn kAYcit Saktim sampAdayitum yatamAnaH syAt,tadA Sava anta gataH vetAlaH avadat BoH rAjan BavAn na mAnuzIm na gocarIm kAYcit Saktim sampAdayitum yatamAnaH syAt,O B-C I-C I-C O O O O O B-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T2|9,11 Tn|11,13 Tn",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat BoH rAjan BavAn Tatpurusha Tatpurusha kAYcit Saktim sampAdayitum yatamAnaH syAt,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 429,<Bs6-SaktiH>K1 ca T3 <T6-viSezaRam>T6 eva,karmatva Adi SaktiH ca dvitIyA dyotyA prakfti arTa viSezaRam eva,B-C I-C I-C O B-C I-C B-C I-C I-C O,"0,2 Bs6|0,3 K1|4,6 T3|6,8 T6|6,9 T6",<Bahuvrihi-SaktiH>Tatpurusha ca Tatpurusha <Tatpurusha-viSezaRam>Tatpurusha eva,"[2, 1, 2]","0,2 Bahuvrihi|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 430,evaYcaatra <K1-boDaH>T6 saMpannaH Bavati T6 api laGuHiti boDyam,evaYcaatra vivakzita arTa boDaH saMpannaH Bavati viBakti arTaH api laGuHiti boDyam,O B-C I-C I-C O O B-C I-C O O O,"1,3 K1|1,4 T6|6,8 T6",evaYcaatra <Tatpurusha-boDaH>Tatpurusha saMpannaH Bavati Tatpurusha api laGuHiti boDyam,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 431,ataH ahaM prArTaye yat asmAsu Tn akurvatA BavatA T6-samanantaram>T6>T6 eva Sata nepoliyan mitaM DanaM prezaRIyam iti,ataH ahaM prArTaye yat asmAsu na viSvAsam akurvatA BavatA etad patra prApti samanantaram eva Sata nepoliyan mitaM DanaM prezaRIyam iti,O O O O O B-C I-C O O B-C I-C I-C I-C O O O O O O O,"5,7 Tn|9,13 T6|10,12 T6|10,13 T6",ataH ahaM prArTaye yat asmAsu Tatpurusha akurvatA BavatA Tatpurusha-samanantaram>Tatpurusha>Tatpurusha eva Sata nepoliyan mitaM DanaM prezaRIyam iti,"[1, 3]","5,7 Tatpurusha|9,13 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 432,Di T6 jAH gadAH,kuzWa hfllAsa vIsarpAH Cardi nigraha jAH gadAH,B-C I-C I-C B-C I-C O O,"0,3 Di|3,5 T6",Dvandva Tatpurusha jAH gadAH,"[1, 1]","0,3 Dvandva|3,5 Tatpurusha" 433,K1 vAcakatvam <Di-varRAnAm>K1 T6 tvamiti kaHarTaH,antya varRasya vAcakatvam pUrva pUrva varRAnAm tAtparya grAhaka tvamiti kaHarTaH,B-C I-C O B-C I-C I-C B-C I-C O O,"0,2 K1|3,5 Di|3,6 K1|6,8 T6",Tatpurusha vAcakatvam <Dvandva-varRAnAm>Tatpurusha Tatpurusha tvamiti kaHarTaH,"[1, 2, 1]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|6,8 Tatpurusha" 434,tenAlIrAmaH avadat BavatA eva kaTitam AsIt yat Sukasya <T6-sUcakaH>T6 T6 lapsyate,tenAlIrAmaH avadat BavatA eva kaTitam AsIt yat Sukasya mftyu samAcAra sUcakaH prARa daRqaM lapsyate,O O O O O O O O B-C I-C I-C B-C I-C O,"8,10 T6|8,11 T6|11,13 T6",tenAlIrAmaH avadat BavatA eva kaTitam AsIt yat Sukasya <Tatpurusha-sUcakaH>Tatpurusha Tatpurusha lapsyate,"[2, 1]","8,10 Tatpurusha|8,11 Tatpurusha|11,13 Tatpurusha" 435,<Di-anusAram>T6 <T6-pAlanam>T6 eva yuktaH DarmaH,deSa kAla anusAram sva kartavya pAlanam eva yuktaH DarmaH,B-C I-C I-C B-C I-C I-C O O O,"0,2 Di|0,3 T6|3,5 T6|3,6 T6",<Dvandva-anusAram>Tatpurusha <Tatpurusha-pAlanam>Tatpurusha eva yuktaH DarmaH,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 436,BavAn tu T6 svargasya api <T6-anukUlaM>T6 dohanaM karoti,BavAn tu svapna praBAvena svargasya api sva manas anukUlaM dohanaM karoti,O O B-C I-C O O B-C I-C I-C O O,"2,4 T6|6,8 T6|6,9 T6",BavAn tu Tatpurusha svargasya api <Tatpurusha-anukUlaM>Tatpurusha dohanaM karoti,"[1, 2]","2,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 437,ekA padAnAm <<T6-smAraka>T6-SaktiH>K1,ekA padAnAm sva arTa smAraka SaktiH,O O B-C I-C I-C I-C,"2,4 T6|2,5 T6|2,6 K1",ekA padAnAm <<Tatpurusha-smAraka>Tatpurusha-SaktiH>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 438,ataH T6 tasya manasi evaM vicAraH AgataH ahaM <K1-sampannaH>T3 eva,ataH vArDakya kAle tasya manasi evaM vicAraH AgataH ahaM sad guRa sampannaH eva,O B-C I-C O O O O O O B-C I-C I-C O,"1,3 T6|9,11 K1|9,12 T3",ataH Tatpurusha tasya manasi evaM vicAraH AgataH ahaM <Tatpurusha-sampannaH>Tatpurusha eva,"[1, 2]","1,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 439,sAmpram tu <Tn-paSyA>Bv T6 api Bs6 Tp pattanezu,sAmpram tu na sUrya paSyA rAjan dArA api vivfta vadanA A hiRqante pattanezu,O O B-C I-C I-C B-C I-C O B-C I-C B-C I-C O,"2,4 Tn|2,5 Bv|5,7 T6|8,10 Bs6|10,12 Tp",sAmpram tu <Tatpurusha-paSyA>Bahuvrihi Tatpurusha api Bahuvrihi Tatpurusha pattanezu,"[2, 1, 1, 1]","2,4 Tatpurusha|2,5 Bahuvrihi|5,7 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha" 440,ime <K1-putrA>T6 premARam T6 ca sarvasvam amanyanta,ime vIra rAja putrA premARam yudDa kOSalam ca sarvasvam amanyanta,O B-C I-C I-C O B-C I-C O O O,"1,3 K1|1,4 T6|5,7 T6",ime <Tatpurusha-putrA>Tatpurusha premARam Tatpurusha ca sarvasvam amanyanta,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 441,Di sahante yAn T2,SIta vAta Atapa kleSAn sahante yAn para ASritAH,B-C I-C I-C I-C O O B-C I-C,"0,4 Di|6,8 T2",Dvandva sahante yAn Tatpurusha,"[1, 1]","0,4 Dvandva|6,8 Tatpurusha" 442,nUnam <T6-K1>Bv,nUnam yuDizWira parAjaya kopita AtmA,O B-C I-C I-C I-C,"1,3 T6|1,5 Bv|3,5 K1",nUnam <Tatpurusha-Tatpurusha>Bahuvrihi,[3],"1,3 Tatpurusha|1,5 Bahuvrihi|3,5 Tatpurusha" 443,nUnam eva <Tp-sTAnam>K1 tu asmAkam kfte haste <T6-prApaRena>T6 eva upalabDam,nUnam eva sam ucita sTAnam tu asmAkam kfte haste mata aDikAra prApaRena eva upalabDam,O O B-C I-C I-C O O O O B-C I-C I-C O O,"2,4 Tp|2,5 K1|9,11 T6|9,12 T6",nUnam eva <Tatpurusha-sTAnam>Tatpurusha tu asmAkam kfte haste <Tatpurusha-prApaRena>Tatpurusha eva upalabDam,"[2, 2]","2,4 Tatpurusha|2,5 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 444,SAbdayAmi iti <<Tn-anuvyavasAya>K1-balAt>T6 T6 vilakzaRaH eva K1 AtmankaH,SAbdayAmi iti na bADita anuvyavasAya balAt anvaya anuBavaH vilakzaRaH eva SAbda boDa AtmankaH,O O B-C I-C I-C I-C B-C I-C O O B-C I-C O,"2,4 Tn|2,5 K1|2,6 T6|6,8 T6|10,12 K1",SAbdayAmi iti <<Tatpurusha-anuvyavasAya>Tatpurusha-balAt>Tatpurusha Tatpurusha vilakzaRaH eva Tatpurusha AtmankaH,"[3, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha" 445,utpannaH GawaH nazwaH GawaH iti pratIteH nizpadyamAnam prAkasat iti <K1-arTaH>T6,utpannaH GawaH nazwaH GawaH iti pratIteH nizpadyamAnam prAkasat iti tad sUtra arTaH,O O O O O O O O O B-C I-C I-C,"9,11 K1|9,12 T6",utpannaH GawaH nazwaH GawaH iti pratIteH nizpadyamAnam prAkasat iti <Tatpurusha-arTaH>Tatpurusha,[2],"9,11 Tatpurusha|9,12 Tatpurusha" 446,tenAlIrAmasya prahasanAni <T6-raMjane>T6 praBAvIRi Asan,tenAlIrAmasya prahasanAni jana manas raMjane praBAvIRi Asan,O O B-C I-C I-C O O,"2,4 T6|2,5 T6",tenAlIrAmasya prahasanAni <Tatpurusha-raMjane>Tatpurusha praBAvIRi Asan,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 447,T3 <T6-vezAH>Bs6 vyAhartum gacCAmaH,Awa upasajjAH pawaha rUpa vezAH vyAhartum gacCAmaH,B-C I-C B-C I-C I-C O O,"0,2 T3|2,4 T6|2,5 Bs6",Tatpurusha <Tatpurusha-vezAH>Bahuvrihi vyAhartum gacCAmaH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi" 448,vayasA vfdDaH aham yadAkadAcid api <k1-yAtrAm>T6 samApayeyam,vayasA vfdDaH aham yadAkadAcid api iha loka yAtrAm samApayeyam,O O O O O B-C I-C I-C O,"5,7 k1|5,8 T6",vayasA vfdDaH aham yadAkadAcid api <Tatpurusha-yAtrAm>Tatpurusha samApayeyam,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 449,kadAcit te k1>Tp cItkAram akurvan kintu himAnIm vihAya na kimapi T6 aBUt tezAm,kadAcit te pra ucca svareRa cItkAram akurvan kintu himAnIm vihAya na kimapi dfk gocaram aBUt tezAm,O O B-C I-C I-C O O O O O O O B-C I-C O O,"2,5 Tp|3,5 k1|12,14 T6",kadAcit te Tatpurusha>Tatpurusha cItkAram akurvan kintu himAnIm vihAya na kimapi Tatpurusha aBUt tezAm,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|12,14 Tatpurusha" 450,Tp nilayezu <Ds-vyAjena>T6 bahiH eva avrajat,pra aDyApakAnAm nilayezu gamana Agamana vyAjena bahiH eva avrajat,B-C I-C O B-C I-C I-C O O O,"0,2 Tp|3,5 Ds|3,6 T6",Tatpurusha nilayezu <Dvandva-vyAjena>Tatpurusha bahiH eva avrajat,"[1, 2]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 451,tEH <Tm-aBiprAyeRa>T6 pravfttam niruktam <T6-apekzayA>T6 T6 prADAnye pramARatayAudBAvayitum na Sakyeta,tEH pakza antara aBiprAyeRa pravfttam niruktam pratyaya arTa apekzayA DAtu arTasya prADAnye pramARatayAudBAvayitum na Sakyeta,O B-C I-C I-C O O B-C I-C I-C B-C I-C O O O O,"1,3 Tm|1,4 T6|6,8 T6|6,9 T6|9,11 T6",tEH <Tatpurusha-aBiprAyeRa>Tatpurusha pravfttam niruktam <Tatpurusha-apekzayA>Tatpurusha Tatpurusha prADAnye pramARatayAudBAvayitum na Sakyeta,"[2, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 452,<<<K1-vandana>T6-miSra>T3-SuBra-vaktraH>Bb,guru jana vandana miSra SuBra vaktraH,B-C I-C I-C I-C I-C I-C,"0,2 K1|0,3 T6|0,4 T3|0,6 Bb",<<<Tatpurusha-vandana>Tatpurusha-miSra>Tatpurusha-SuBra-vaktraH>Bahuvrihi,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,6 Bahuvrihi" 453,rAjYAM <<T6-Gfzwa>T3-caraRAH>Bs6 k1>Bs6,rAjYAM vezwana pawwa Gfzwa caraRAH SlAGya praBUta SravAH,O B-C I-C I-C I-C B-C I-C I-C,"1,3 T6|1,4 T3|1,5 Bs6|5,8 Bs6|6,8 k1",rAjYAM <<Tatpurusha-Gfzwa>Tatpurusha-caraRAH>Bahuvrihi Tatpurusha>Bahuvrihi,"[3, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Bahuvrihi|5,8 Bahuvrihi|6,8 Tatpurusha" 454,itaH param K1 yAvat <Tn-vAsaM>K1 kartuM vezaM parivartya K7 ASrayaM svIkftavantaH,itaH param eka varzaM yAvat na jYAta vAsaM kartuM vezaM parivartya virAw rAjasya ASrayaM svIkftavantaH,O O B-C I-C O B-C I-C I-C O O O B-C I-C O O,"2,4 K1|5,7 Tn|5,8 K1|11,13 K7",itaH param Tatpurusha yAvat <Tatpurusha-vAsaM>Tatpurusha kartuM vezaM parivartya Tatpurusha ASrayaM svIkftavantaH,"[1, 2, 1]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|11,13 Tatpurusha" 455,iti T6>K1 upanizatsu T6 K7 <Di-saMvAde>T6 K6 nAma azwAdaSaH aDyAyaH,iti SrImat Bagavat gItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde mokza yogaH nAma azwAdaSaH aDyAyaH,O B-C I-C I-C O B-C I-C B-C I-C B-C I-C I-C B-C I-C O O O,"1,4 K1|2,4 T6|5,7 T6|7,9 K7|9,11 Di|9,12 T6|12,14 K6",iti Tatpurusha>Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha Tatpurusha nAma azwAdaSaH aDyAyaH,"[2, 1, 1, 2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha|12,14 Tatpurusha" 456,T6 SerasiMham tadIyO pitarO <BvS-bahumAnam>T3 Amanyete,deveSa nirviSezam SerasiMham tadIyO pitarO sa sneha bahumAnam Amanyete,B-C I-C O O O B-C I-C I-C O,"0,2 T6|5,7 BvS|5,8 T3",Tatpurusha SerasiMham tadIyO pitarO <Bahuvrihi-bahumAnam>Tatpurusha Amanyete,"[1, 2]","0,2 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha" 457,rAjA <T6-upetaH>T3 BUmim ekaH praSAstu naH,rAjA rAja guRa upetaH BUmim ekaH praSAstu naH,O B-C I-C I-C O O O O,"1,3 T6|1,4 T3",rAjA <Tatpurusha-upetaH>Tatpurusha BUmim ekaH praSAstu naH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 458,tatra saH <T6-vizayakAni>T6 bahUni pustakAni paWitavAn iti saH svayameva liKitavAn,tatra saH citra pawa vizayakAni bahUni pustakAni paWitavAn iti saH svayameva liKitavAn,O O B-C I-C I-C O O O O O O O,"2,4 T6|2,5 T6",tatra saH <Tatpurusha-vizayakAni>Tatpurusha bahUni pustakAni paWitavAn iti saH svayameva liKitavAn,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 459,sarve api SizyA <K1-vacanam>T6 SrutvA Jawiti tezAm AtiTyAya sannadDA baBUvu,sarve api SizyA mahat fzi vacanam SrutvA Jawiti tezAm AtiTyAya sannadDA baBUvu,O O O B-C I-C I-C O O O O O O,"3,5 K1|3,6 T6",sarve api SizyA <Tatpurusha-vacanam>Tatpurusha SrutvA Jawiti tezAm AtiTyAya sannadDA baBUvu,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 460,<T3-nayanaH>K1 SrezWI avadat Bo kim idaM jalpasi tvaM mAM cOryasya AropeRa kalaNkayasi tvadIyaH syUtaH mayA yaTAvat samarpitaH,rozA aruRa nayanaH SrezWI avadat Bo kim idaM jalpasi tvaM mAM cOryasya AropeRa kalaNkayasi tvadIyaH syUtaH mayA yaTAvat samarpitaH,B-C I-C I-C O O O O O O O O O O O O O O O O,"0,2 T3|0,3 K1",<Tatpurusha-nayanaH>Tatpurusha SrezWI avadat Bo kim idaM jalpasi tvaM mAM cOryasya AropeRa kalaNkayasi tvadIyaH syUtaH mayA yaTAvat samarpitaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 461,kiYca <<Bs6-Tm>K1-upasTitasya>T3 K1 T6 <Bs6-T6>K1 <T3-T6>K1 hetutAyAH vAcyatvAt,kiYca pratyakza Adi mAna antara upasTitasya SAbda boDe BAna aBAvena tad vizayaka SAbda boDe pada janya tad upasTiteH hetutAyAH vAcyatvAt,O B-C I-C I-C I-C I-C B-C I-C B-C I-C B-C I-C I-C I-C B-C I-C I-C I-C O O,"1,3 Bs6|1,5 K1|1,6 T3|3,5 Tm|6,8 K1|8,10 T6|10,12 Bs6|10,14 K1|12,14 T6|14,16 T3|14,18 K1|16,18 T6",kiYca <<Bahuvrihi-Tatpurusha>Tatpurusha-upasTitasya>Tatpurusha Tatpurusha Tatpurusha <Bahuvrihi-Tatpurusha>Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha hetutAyAH vAcyatvAt,"[4, 1, 1, 3, 3]","1,3 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi|10,14 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|14,18 Tatpurusha|16,18 Tatpurusha" 462,SanEH vihAya kAScana pragalBA DfzwA <T6-nipuRA>T7 patintudA anyA ramaRya T6 gatA,SanEH vihAya kAScana pragalBA DfzwA indra jAla nipuRA patintudA anyA ramaRya sva gfham gatA,O O O O O B-C I-C I-C O O O B-C I-C O,"5,7 T6|5,8 T7|11,13 T6",SanEH vihAya kAScana pragalBA DfzwA <Tatpurusha-nipuRA>Tatpurusha patintudA anyA ramaRya Tatpurusha gatA,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|11,13 Tatpurusha" 463,apAsya <T6-jaM>T5 BayaM T3>T2 pariBUya pARqavAn,apAsya nArAyaRa cakra jaM BayaM cira pra nazwAn pariBUya pARqavAn,O B-C I-C I-C O B-C I-C I-C O O,"1,3 T6|1,4 T5|5,8 T2|6,8 T3",apAsya <Tatpurusha-jaM>Tatpurusha BayaM Tatpurusha>Tatpurusha pariBUya pARqavAn,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 464,saH <Tp-grastaH>T3 AsIt,saH vi kAryatA grastaH AsIt,O B-C I-C I-C O,"1,3 Tp|1,4 T3",saH <Tatpurusha-grastaH>Tatpurusha AsIt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 465,dizwyA <U-SarIraH>K1 K1,dizwyA prakfti sTa SarIraH Arya putraH,O B-C I-C I-C B-C I-C,"1,3 U|1,4 K1|4,6 K1",dizwyA <Tatpurusha-SarIraH>Tatpurusha Tatpurusha,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 466,ekadA kasyacit vidyArTina patram aDyakzasya saviDe samAgacCat aham <K2-mahodayasya>K2 sevAyAm pustakam idam upahartum icCAmi iti,ekadA kasyacit vidyArTina patram aDyakzasya saviDe samAgacCat aham aDyApaka capaRquka mahodayasya sevAyAm pustakam idam upahartum icCAmi iti,O O O O O O O O B-C I-C I-C O O O O O O,"8,10 K2|8,11 K2",ekadA kasyacit vidyArTina patram aDyakzasya saviDe samAgacCat aham <Tatpurusha-mahodayasya>Tatpurusha sevAyAm pustakam idam upahartum icCAmi iti,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 467,aham tvA tvAm evam Bs6 K1 <<Di>K1-banDana>T6-rUpeByaH>K6 mokzayizyAmi <<T6-BAva>T6-prakASIkaraRena>T6,aham tvA tvAm evam niScita budDim sarva pApeByaH sarva Darma aDarma banDana rUpeByaH mokzayizyAmi sva Atma BAva prakASIkaraRena,O O O O B-C I-C B-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C I-C,"4,6 Bs6|6,8 K1|8,11 K1|8,12 T6|8,13 K6|9,11 Di|14,16 T6|14,17 T6|14,18 T6",aham tvA tvAm evam Bahuvrihi Tatpurusha <<Dvandva>Tatpurusha-banDana>Tatpurusha-rUpeByaH>Tatpurusha mokzayizyAmi <<Tatpurusha-BAva>Tatpurusha-prakASIkaraRena>Tatpurusha,"[1, 1, 4, 3]","4,6 Bahuvrihi|6,8 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|9,11 Dvandva|14,16 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha" 468,<<<Di-BAva>T6-vyavahAra>T6-niyAmakaH>T6 saMbanDaH <T6-antaram>Tm iti vyavasTApayanti,vAcya vAcaka BAva vyavahAra niyAmakaH saMbanDaH pada arTa antaram iti vyavasTApayanti,B-C I-C I-C I-C I-C O B-C I-C I-C O O,"0,2 Di|0,3 T6|0,4 T6|0,5 T6|6,8 T6|6,9 Tm",<<<Dvandva-BAva>Tatpurusha-vyavahAra>Tatpurusha-niyAmakaH>Tatpurusha saMbanDaH <Tatpurusha-antaram>Tatpurusha iti vyavasTApayanti,"[4, 2]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 469,<<T6-SravaRa>T6-BItayA>T3 kAntayA parizvaktaH Kalu ayam tapasvI,ulUka svara SravaRa BItayA kAntayA parizvaktaH Kalu ayam tapasvI,B-C I-C I-C I-C O O O O O,"0,2 T6|0,3 T6|0,4 T3",<<Tatpurusha-SravaRa>Tatpurusha-BItayA>Tatpurusha kAntayA parizvaktaH Kalu ayam tapasvI,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 470,rAjA anurUpametat BavatyAaBihitaM K1>T6 K1 iti,rAjA anurUpametat BavatyAaBihitaM vAsavadattA sva janaH sva janaH iti,O O O B-C I-C I-C B-C I-C O,"3,6 T6|4,6 K1|6,8 K1",rAjA anurUpametat BavatyAaBihitaM Tatpurusha>Tatpurusha Tatpurusha iti,"[2, 1]","3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 471,<T3-santuzwaH>T3 T3 Bs5,yadfcCA lABa santuzwaH dvandva atItaH vi matsaraH,B-C I-C I-C B-C I-C B-C I-C,"0,2 T3|0,3 T3|3,5 T3|5,7 Bs5",<Tatpurusha-santuzwaH>Tatpurusha Tatpurusha Bahuvrihi,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Bahuvrihi" 472,<T6-boDaka>T6 tAyAH,anyonya aBAva boDaka tAyAH,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-boDaka>Tatpurusha tAyAH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 473,taTA api te hi kApilAH <<Di-vyApAra>T6-nirUpaRe>T6 aBiyuktAH iti K1 api <T6>K1-arTatvena>T6 upAdIyate iti na viroDaH,taTA api te hi kApilAH guRa gORa vyApAra nirUpaRe aBiyuktAH iti tad SAstram api vakzyamARa arTa stuti arTatvena upAdIyate iti na viroDaH,O O O O O B-C I-C I-C I-C O O B-C I-C O B-C I-C I-C I-C O O O O,"5,7 Di|5,8 T6|5,9 T6|11,13 K1|14,17 K1|14,18 T6|15,17 T6",taTA api te hi kApilAH <<Dvandva-vyApAra>Tatpurusha-nirUpaRe>Tatpurusha aBiyuktAH iti Tatpurusha api <Tatpurusha>Tatpurusha-arTatvena>Tatpurusha upAdIyate iti na viroDaH,"[3, 1, 3]","5,7 Dvandva|5,8 Tatpurusha|5,9 Tatpurusha|11,13 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha|15,17 Tatpurusha" 474,<<K1-anvita>T3-tarkaBAzA>K1 viracyate tasya kfte mayAezA,saMkzipta yukti anvita tarkaBAzA viracyate tasya kfte mayAezA,B-C I-C I-C I-C O O O O,"0,2 K1|0,3 T3|0,4 K1",<<Tatpurusha-anvita>Tatpurusha-tarkaBAzA>Tatpurusha viracyate tasya kfte mayAezA,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 475,na hi <<Di-doza>K6-vaSIkfta-cittasya>Bb T6-vizaya>T6-jYAnam>T6>A1 utpadyate bahiH api,na hi icCA dveza doza vaSIkfta cittasya yaTA BUta arTa vizaya jYAnam utpadyate bahiH api,O O B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O O O,"2,4 Di|2,5 K6|2,7 Bb|7,12 A1|8,10 T6|8,11 T6|8,12 T6",na hi <<Dvandva-doza>Tatpurusha-vaSIkfta-cittasya>Bahuvrihi Tatpurusha-vizaya>Tatpurusha-jYAnam>Tatpurusha>Avyayibhava utpadyate bahiH api,"[3, 4]","2,4 Dvandva|2,5 Tatpurusha|2,7 Bahuvrihi|7,12 Avyayibhava|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 476,evam <T6-prasaNge>T6 pramAdaHapi dfSyate BawwAcAryARAm,evam anuSAsana udAharaRa prasaNge pramAdaHapi dfSyate BawwAcAryARAm,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",evam <Tatpurusha-prasaNge>Tatpurusha pramAdaHapi dfSyate BawwAcAryARAm,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 477,<Bs6-upacAreRa>K1 jAtaH cetanaH haradeva saMmuKe mohanam avalokya anena eva duzwena mama Sirasi pAtitaH daRqa,jala Adi upacAreRa jAtaH cetanaH haradeva saMmuKe mohanam avalokya anena eva duzwena mama Sirasi pAtitaH daRqa,B-C I-C I-C O O O O O O O O O O O O O,"0,2 Bs6|0,3 K1",<Bahuvrihi-upacAreRa>Tatpurusha jAtaH cetanaH haradeva saMmuKe mohanam avalokya anena eva duzwena mama Sirasi pAtitaH daRqa,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 478,iti <Tn-arTam>K1 kalpitam syAt,iti na upapanna arTam kalpitam syAt,O B-C I-C I-C O O,"1,3 Tn|1,4 K1",iti <Tatpurusha-arTam>Tatpurusha kalpitam syAt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 479,<<Di-Adi>Bs6-K1>k Onteya,deva pitf manuzya paSu mfga Adi sarva yonizu Onteya,B-C I-C I-C I-C I-C I-C I-C I-C O,"0,5 Di|0,6 Bs6|0,8 k|6,8 K1",<<Dvandva-Adi>Bahuvrihi-Tatpurusha>Tatpurusha Onteya,[4],"0,5 Dvandva|0,6 Bahuvrihi|0,8 Tatpurusha|6,8 Tatpurusha" 480,kaTam K6>Di niHSreyasakarO,kaTam saMnyAsa karman yogO niHSreyasakarO,O B-C I-C I-C O,"1,4 Di|2,4 K6",kaTam Tatpurusha>Dvandva niHSreyasakarO,[2],"1,4 Dvandva|2,4 Tatpurusha" 481,<T6-vyavasTAyAH>T6 aBAvaH,jala nizkAsana vyavasTAyAH aBAvaH,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-vyavasTAyAH>Tatpurusha aBAvaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 482,yadi <T6-pAtam>T7 avalambya BavantaH T7 kuryuH tadA kim AScaryam,yadi grAma pakza pAtam avalambya BavantaH pUrva uktam kuryuH tadA kim AScaryam,O B-C I-C I-C O O B-C I-C O O O O,"1,3 T6|1,4 T7|6,8 T7",yadi <Tatpurusha-pAtam>Tatpurusha avalambya BavantaH Tatpurusha kuryuH tadA kim AScaryam,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 483,BoH BoH K1 <Di-pramuKAH>Bs6,BoH BoH vfzRi yoDAH anAvfzwi Sibaka hfdika pfTuka somadatta akrUra pramuKAH,O O B-C I-C B-C I-C I-C I-C I-C I-C I-C,"2,4 K1|4,10 Di|4,11 Bs6",BoH BoH Tatpurusha <Dvandva-pramuKAH>Bahuvrihi,"[1, 2]","2,4 Tatpurusha|4,10 Dvandva|4,11 Bahuvrihi" 484,apaBraMSe T6>K1 BramatvamupapAdanIyam,apaBraMSe nirukta Sakti jYAnasya BramatvamupapAdanIyam,O B-C I-C I-C O,"1,4 K1|2,4 T6",apaBraMSe Tatpurusha>Tatpurusha BramatvamupapAdanIyam,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 485,T6 bahUnAm vAkyAnAm <K3-granTa>K1>K1-anuroDena>T6 <K1-saraRyA>T6 <<K1-varRana>T6-garBitaH>T3 svatantraH vistftaH vicAraH,SAbdika maryAdayA bahUnAm vAkyAnAm pramARika tad tad granTa anuroDena navya nEyAyika saraRyA SAbda boDa varRana garBitaH svatantraH vistftaH vicAraH,B-C I-C O O B-C I-C I-C I-C I-C B-C I-C I-C B-C I-C I-C I-C O O O,"0,2 T6|4,8 K1|4,9 T6|5,7 K3|5,8 K1|9,11 K1|9,12 T6|12,14 K1|12,15 T6|12,16 T3",Tatpurusha bahUnAm vAkyAnAm <Tatpurusha-granTa>Tatpurusha>Tatpurusha-anuroDena>Tatpurusha <Tatpurusha-saraRyA>Tatpurusha <<Tatpurusha-varRana>Tatpurusha-garBitaH>Tatpurusha svatantraH vistftaH vicAraH,"[1, 4, 2, 3]","0,2 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 486,sA iyam T7 <<<Bs6-Bakti>K1-traya>T6-apekzayA>T6 parA caturTI BaktiH iti uktA,sA iyam jYAna nizWA Arta Adi Bakti traya apekzayA parA caturTI BaktiH iti uktA,O O B-C I-C B-C I-C I-C I-C I-C O O O O O,"2,4 T7|4,6 Bs6|4,7 K1|4,8 T6|4,9 T6",sA iyam Tatpurusha <<<Bahuvrihi-Bakti>Tatpurusha-traya>Tatpurusha-apekzayA>Tatpurusha parA caturTI BaktiH iti uktA,"[1, 4]","2,4 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha" 487,<Di-anvitaH>T3 kartA rAjasaH parikIrtitaH,harza Soka anvitaH kartA rAjasaH parikIrtitaH,B-C I-C I-C O O O,"0,2 Di|0,3 T3",<Dvandva-anvitaH>Tatpurusha kartA rAjasaH parikIrtitaH,[2],"0,2 Dvandva|0,3 Tatpurusha" 488,taTA Di,taTA lAvaka piYjala SaSa hariRa eRa kAlapucCaka mfgamAtfka uraBrAn,O B-C I-C I-C I-C I-C I-C I-C I-C,"1,9 Di",taTA Dvandva,[1],"1,9 Dvandva" 489,fDyati rAzwraM <T6-yutam>T6,fDyati rAzwraM jana Sakti yutam,O O B-C I-C I-C,"2,4 T6|2,5 T6",fDyati rAzwraM <Tatpurusha-yutam>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 490,yAcakeByaH praBUtatayA <Di-AdInAm>Bs6 dAnam karotu iti,yAcakeByaH praBUtatayA Dana DAnya AdInAm dAnam karotu iti,O O B-C I-C I-C O O O,"2,4 Di|2,5 Bs6",yAcakeByaH praBUtatayA <Dvandva-AdInAm>Bahuvrihi dAnam karotu iti,[2],"2,4 Dvandva|2,5 Bahuvrihi" 491,T3 Atmani Di,avidyA aDyAropitatvAt Atmani kriyA kAraka PalAnAm,B-C I-C O B-C I-C I-C,"0,2 T3|3,6 Di",Tatpurusha Atmani Dvandva,"[1, 1]","0,2 Tatpurusha|3,6 Dvandva" 492,tezu dinezu vijayanagaraM <<Di-kAzWa>T6-T4>T6 praKyAtaM kendram AsIt,tezu dinezu vijayanagaraM candana sAgOna kAzWa vikraya arTaM praKyAtaM kendram AsIt,O O O B-C I-C I-C I-C I-C O O O,"3,5 Di|3,6 T6|3,8 T6|6,8 T4",tezu dinezu vijayanagaraM <<Dvandva-kAzWa>Tatpurusha-Tatpurusha>Tatpurusha praKyAtaM kendram AsIt,[4],"3,5 Dvandva|3,6 Tatpurusha|3,8 Tatpurusha|6,8 Tatpurusha" 493,<K1-DarAH>U api buBukzitA saYjAtA,urvara BUmi DarAH api buBukzitA saYjAtA,B-C I-C I-C O O O,"0,2 K1|0,3 U",<Tatpurusha-DarAH>Tatpurusha api buBukzitA saYjAtA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 494,tannAma asmAkaM <T6-yojanA>T6 T6 yAvat vyAkziptA Bavati,tannAma asmAkaM sEnya nirmARa yojanA mAsa trayaM yAvat vyAkziptA Bavati,O O B-C I-C I-C B-C I-C O O O,"2,4 T6|2,5 T6|5,7 T6",tannAma asmAkaM <Tatpurusha-yojanA>Tatpurusha Tatpurusha yAvat vyAkziptA Bavati,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 495,vayam api Kalu rOdrAH BvU,vayam api Kalu rOdrAH rAkzasa ugra svaBAvAH,O O O O B-C I-C I-C,"4,7 BvU",vayam api Kalu rOdrAH Bahuvrihi,[1],"4,7 Bahuvrihi" 496,tvacyaH keSyaHca balyaHca U <Di-kft>T6,tvacyaH keSyaHca balyaHca vAta GnaH kaPa pitta kft,O O O B-C I-C B-C I-C I-C,"3,5 U|5,7 Di|5,8 T6",tvacyaH keSyaHca balyaHca Tatpurusha <Dvandva-kft>Tatpurusha,"[1, 2]","3,5 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 497,<K1-vizayasya>T6,pravartaka jYAna vizayasya,B-C I-C I-C,"0,2 K1|0,3 T6",<Tatpurusha-vizayasya>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 498,BizakbuBUzuHmatimAnataH <T6-sampadi>T6,BizakbuBUzuHmatimAnataH sva guRa sampadi,O B-C I-C I-C,"1,3 T6|1,4 T6",BizakbuBUzuHmatimAnataH <Tatpurusha-sampadi>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 499,<T6-kfteH>K1 <Bv-arTe>T6,AKyAta arTa kfteH praTamA anta arTe,B-C I-C I-C B-C I-C I-C,"0,2 T6|0,3 K1|3,5 Bv|3,6 T6",<Tatpurusha-kfteH>Tatpurusha <Bahuvrihi-arTe>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha" 500,yadyapi <T6-vAdaH>T6 samAje yaSasvI aBavat taTApi tasya manasi ayaM vicAraH AsIt yAvat sampUrRA prajA Bs6 iRI asti vivekinI asti T5 ca asti tAvat eva iyaM T6 upayuktA,yadyapi SAsana aBAva vAdaH samAje yaSasvI aBavat taTApi tasya manasi ayaM vicAraH AsIt yAvat sampUrRA prajA sat AcAra iRI asti vivekinI asti pApa BIruH ca asti tAvat eva iyaM SAsana rItiH upayuktA,O B-C I-C I-C O O O O O O O O O O O O B-C I-C O O O O B-C I-C O O O O O B-C I-C O,"1,3 T6|1,4 T6|16,18 Bs6|22,24 T5|29,31 T6",yadyapi <Tatpurusha-vAdaH>Tatpurusha samAje yaSasvI aBavat taTApi tasya manasi ayaM vicAraH AsIt yAvat sampUrRA prajA Bahuvrihi iRI asti vivekinI asti Tatpurusha ca asti tAvat eva iyaM Tatpurusha upayuktA,"[2, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|16,18 Bahuvrihi|22,24 Tatpurusha|29,31 Tatpurusha" 501,<T6-pratipatteH>T6 prAk eva Di T6 sidDatvAt,vyatirikta Atma darSana pratipatteH prAk eva Pala hetvoH Atman aBimAnasya sidDatvAt,B-C I-C I-C I-C O O B-C I-C B-C I-C O,"0,3 T6|0,4 T6|6,8 Di|8,10 T6",<Tatpurusha-pratipatteH>Tatpurusha prAk eva Dvandva Tatpurusha sidDatvAt,"[2, 1, 1]","0,3 Tatpurusha|0,4 Tatpurusha|6,8 Dvandva|8,10 Tatpurusha" 502,rAjA GozaRAm kAritavAn yat paraSva somavAsare <T6-SrezWa>T7 inaH K1 Bavizyati,rAjA GozaRAm kAritavAn yat paraSva somavAsare lakza pati SrezWa inaH divya parIkzA Bavizyati,O O O O O O B-C I-C I-C O B-C I-C O,"6,8 T6|6,9 T7|10,12 K1",rAjA GozaRAm kAritavAn yat paraSva somavAsare <Tatpurusha-SrezWa>Tatpurusha inaH Tatpurusha Bavizyati,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|10,12 Tatpurusha" 503,<<K7-uttara>T5-dvitIyAyAH>K1 <<<T6-anvayi>T7-utpAdakatva>K1-arTaka>Bs6 tAmca vyutpAdayanti BawwAcAryAH T6,odana pada uttara dvitIyAyAH DAtu arTa anvayi utpAdakatva arTaka tAmca vyutpAdayanti BawwAcAryAH vyutpatti vAde,B-C I-C I-C I-C B-C I-C I-C I-C I-C O O O B-C I-C,"0,2 K7|0,3 T5|0,4 K1|4,6 T6|4,7 T7|4,8 K1|4,9 Bs6|12,14 T6",<<Tatpurusha-uttara>Tatpurusha-dvitIyAyAH>Tatpurusha <<<Tatpurusha-anvayi>Tatpurusha-utpAdakatva>Tatpurusha-arTaka>Bahuvrihi tAmca vyutpAdayanti BawwAcAryAH Tatpurusha,"[3, 4, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Bahuvrihi|12,14 Tatpurusha" 504,prAyaH <<Bv-arTa>T6-Bs6>T6 boDaH,prAyaH praTamA anta arTa muKya viSezyakaH boDaH,O B-C I-C I-C I-C I-C O,"1,3 Bv|1,4 T6|1,6 T6|4,6 Bs6",prAyaH <<Bahuvrihi-arTa>Tatpurusha-Bahuvrihi>Tatpurusha boDaH,[4],"1,3 Bahuvrihi|1,4 Tatpurusha|1,6 Tatpurusha|4,6 Bahuvrihi" 505,<K1-Tn>T6 <<T3-Bakza>K1-viDAnam>T6 uktam saMgacCate,tAdfSa boDa na samBavAt prATamya viSizwa Bakza viDAnam uktam saMgacCate,B-C I-C I-C I-C B-C I-C I-C I-C O O,"0,2 K1|0,4 T6|2,4 Tn|4,6 T3|4,7 K1|4,8 T6",<Tatpurusha-Tatpurusha>Tatpurusha <<Tatpurusha-Bakza>Tatpurusha-viDAnam>Tatpurusha uktam saMgacCate,"[3, 3]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 506,na ca etat tvayA mantavyam karma nAma <Bs6-cezwAH>T6 T7,na ca etat tvayA mantavyam karma nAma deha Adi cezwAH loka prasidDam,O O O O O O O B-C I-C I-C B-C I-C,"7,9 Bs6|7,10 T6|10,12 T7",na ca etat tvayA mantavyam karma nAma <Bahuvrihi-cezwAH>Tatpurusha Tatpurusha,"[2, 1]","7,9 Bahuvrihi|7,10 Tatpurusha|10,12 Tatpurusha" 507,Sabdasya T6 tvam Tn iti jYAnam Sabde <T6-tva-prakArakam>Bs6 eva jYAnam pratibaDnAti,Sabdasya boDa kAraRa tvam na upapannam iti jYAnam Sabde boDa kAraRa tva prakArakam eva jYAnam pratibaDnAti,O B-C I-C O B-C I-C O O O B-C I-C I-C I-C O O O,"1,3 T6|4,6 Tn|9,11 T6|9,13 Bs6",Sabdasya Tatpurusha tvam Tatpurusha iti jYAnam Sabde <Tatpurusha-tva-prakArakam>Bahuvrihi eva jYAnam pratibaDnAti,"[1, 1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|9,13 Bahuvrihi" 508,cakraH asmi kfzRasya <T6-SoBI>U,cakraH asmi kfzRasya kara agra SoBI,O O O B-C I-C I-C,"3,5 T6|3,6 U",cakraH asmi kfzRasya <Tatpurusha-SoBI>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 509,<T6-aDyakzaH>T6 yuvakaM kim avocat,nirmARa SAlA aDyakzaH yuvakaM kim avocat,B-C I-C I-C O O O,"0,2 T6|0,3 T6",<Tatpurusha-aDyakzaH>Tatpurusha yuvakaM kim avocat,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 510,vijYapteH anusAreRa ekaH <Tp-grastaH>T3 yuvakaH T4 upasTitaH,vijYapteH anusAreRa ekaH vi kAryatA grastaH yuvakaH sAkzAtkAra arTam upasTitaH,O O O B-C I-C I-C O B-C I-C O,"3,5 Tp|3,6 T3|7,9 T4",vijYapteH anusAreRa ekaH <Tatpurusha-grastaH>Tatpurusha yuvakaH Tatpurusha upasTitaH,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 511,<K7-arTaH>T6 yaTA pinAkinaH <T6-prayojakaH>T6 taTA K7 api <<T3-arTa>K1-dvArA>T6 <T6-prayojakam>T6 itiASayena Sabdasya T6 tvamaBihitamiti na T6,rAma Sabda arTaH yaTA pinAkinaH mAna BaNga prayojakaH taTA rAma nAma api sva vAcya arTa dvArA mAna BaNga prayojakam itiASayena Sabdasya mAna BaYjaka tvamaBihitamiti na tAdAtmya ADyAsaH,B-C I-C I-C O O B-C I-C I-C O B-C I-C O B-C I-C I-C I-C B-C I-C I-C O O B-C I-C O O B-C I-C,"0,2 K7|0,3 T6|5,7 T6|5,8 T6|9,11 K7|12,14 T3|12,15 K1|12,16 T6|16,18 T6|16,19 T6|21,23 T6|25,27 T6",<Tatpurusha-arTaH>Tatpurusha yaTA pinAkinaH <Tatpurusha-prayojakaH>Tatpurusha taTA Tatpurusha api <<Tatpurusha-arTa>Tatpurusha-dvArA>Tatpurusha <Tatpurusha-prayojakam>Tatpurusha itiASayena Sabdasya Tatpurusha tvamaBihitamiti na Tatpurusha,"[2, 2, 1, 3, 2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|21,23 Tatpurusha|25,27 Tatpurusha" 512,<Bs6>K1-dAma>T6 kalpA,vikasita Sata patra dAma kalpA,B-C I-C I-C I-C O,"0,3 K1|0,4 T6|1,3 Bs6",<Bahuvrihi>Tatpurusha-dAma>Tatpurusha kalpA,[3],"0,3 Tatpurusha|0,4 Tatpurusha|1,3 Bahuvrihi" 513,<<T6-deha>Km-sTAH>T7 KagAH prARAH ivaudgatAH,kowara antara deha sTAH KagAH prARAH ivaudgatAH,B-C I-C I-C I-C O O O,"0,2 T6|0,3 Km|0,4 T7",<<Tatpurusha-deha>Tatpurusha-sTAH>Tatpurusha KagAH prARAH ivaudgatAH,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 514,akzRoH agre viviDAn vicitrAn ca <K1-padArTAn>K1 apaSyan te,akzRoH agre viviDAn vicitrAn ca mahat nagarIya padArTAn apaSyan te,O O O O O B-C I-C I-C O O,"5,7 K1|5,8 K1",akzRoH agre viviDAn vicitrAn ca <Tatpurusha-padArTAn>Tatpurusha apaSyan te,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 515,gAtram sanDizu dIrGatAm upagatam <T6-aDikam>T5,gAtram sanDizu dIrGatAm upagatam SayyA pramARa aDikam,O O O O B-C I-C I-C,"4,6 T6|4,7 T5",gAtram sanDizu dIrGatAm upagatam <Tatpurusha-aDikam>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 516,citrakamUlaM T6-arSaH-SUla>Di-harARAM>U>Di,citrakamUlaM dIpanIya pAcanIya guda SoTa arSaH SUla harARAM,O B-C I-C I-C I-C I-C I-C I-C,"1,8 Di|3,5 T6|3,7 Di|3,8 U",citrakamUlaM Tatpurusha-arSaH-SUla>Dvandva-harARAM>Tatpurusha>Dvandva,[4],"1,8 Dvandva|3,5 Tatpurusha|3,7 Dvandva|3,8 Tatpurusha" 517,asmAt prasaNgAt anantaraM ratnAkaraH <K7-japarUpasya>Bs6 tapasaH prAramBaM kftavAn,asmAt prasaNgAt anantaraM ratnAkaraH rAma nAma japarUpasya tapasaH prAramBaM kftavAn,O O O O B-C I-C I-C O O O,"4,6 K7|4,7 Bs6",asmAt prasaNgAt anantaraM ratnAkaraH <Tatpurusha-japarUpasya>Bahuvrihi tapasaH prAramBaM kftavAn,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 518,<<T6-Atmanka>Bs6-samAsasya>K1 <K1-BAvam>T6 ca nirRIya,nAma samudAya Atmanka samAsasya eka arTa BAvam ca nirRIya,B-C I-C I-C I-C B-C I-C I-C O O,"0,2 T6|0,3 Bs6|0,4 K1|4,6 K1|4,7 T6",<<Tatpurusha-Atmanka>Bahuvrihi-samAsasya>Tatpurusha <Tatpurusha-BAvam>Tatpurusha ca nirRIya,"[3, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|0,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 519,<<<<K3-viBakti>K1-arTa>T6-prakAraka>Bs6-K1>K1 prati <<<K3-T6>K1-janya>T3-upasTitiH>K1 kAraRamiti viSizyaeva <Di-BAvaH>T6 vAcyaH,tad tad viBakti arTa prakAraka SAbda boDam prati tad tad kriyA pada janya upasTitiH kAraRamiti viSizyaeva kArya kAraRa BAvaH vAcyaH,B-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C O O B-C I-C I-C O,"0,2 K3|0,3 K1|0,4 T6|0,5 Bs6|0,7 K1|5,7 K1|8,10 K3|8,12 K1|8,13 T3|8,14 K1|10,12 T6|16,18 Di|16,19 T6",<<<<Tatpurusha-viBakti>Tatpurusha-arTa>Tatpurusha-prakAraka>Bahuvrihi-Tatpurusha>Tatpurusha prati <<<Tatpurusha-Tatpurusha>Tatpurusha-janya>Tatpurusha-upasTitiH>Tatpurusha kAraRamiti viSizyaeva <Dvandva-BAvaH>Tatpurusha vAcyaH,"[6, 5, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Bahuvrihi|0,7 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|8,14 Tatpurusha|10,12 Tatpurusha|16,18 Dvandva|16,19 Tatpurusha" 520,kiM madIye rAjye etAvantaH janAH Tp>T6 pIqitAH santi tatra sTitaH T6 janAnAM muKAt aSfRot yat asya rAjyasya T6 T3 asti,kiM madIye rAjye etAvantaH janAH Sani pra kopeRa pIqitAH santi tatra sTitaH nara ISaH janAnAM muKAt aSfRot yat asya rAjyasya SAsana vyavasTA doza pUrRA asti,O O O O O B-C I-C I-C O O O O B-C I-C O O O O O O B-C I-C B-C I-C O,"5,8 T6|6,8 Tp|12,14 T6|20,22 T6|22,24 T3",kiM madIye rAjye etAvantaH janAH Tatpurusha>Tatpurusha pIqitAH santi tatra sTitaH Tatpurusha janAnAM muKAt aSfRot yat asya rAjyasya Tatpurusha Tatpurusha asti,"[2, 1, 1, 1]","5,8 Tatpurusha|6,8 Tatpurusha|12,14 Tatpurusha|20,22 Tatpurusha|22,24 Tatpurusha" 521,<<<Bs6-pada>K7-uttara>T5-praTamA>K1 ca na viSezyatayA <<T6-anvaya>T6-yogyam>T6 arTamaBiDate,cEtra Adi pada uttara praTamA ca na viSezyatayA prAtipAdika arTa anvaya yogyam arTamaBiDate,B-C I-C I-C I-C I-C O O O B-C I-C I-C I-C O,"0,2 Bs6|0,3 K7|0,4 T5|0,5 K1|8,10 T6|8,11 T6|8,12 T6",<<<Bahuvrihi-pada>Tatpurusha-uttara>Tatpurusha-praTamA>Tatpurusha ca na viSezyatayA <<Tatpurusha-anvaya>Tatpurusha-yogyam>Tatpurusha arTamaBiDate,"[4, 3]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 522,anyA api ekA vArtA prAptA yat T6 <Di-prAntayoH>K7 svAmitvaM prAptam,anyA api ekA vArtA prAptA yat mahArAzwra janEH ajamera mAlava prAntayoH svAmitvaM prAptam,O O O O O O B-C I-C B-C I-C I-C O O,"6,8 T6|8,10 Di|8,11 K7",anyA api ekA vArtA prAptA yat Tatpurusha <Dvandva-prAntayoH>Tatpurusha svAmitvaM prAptam,"[1, 2]","6,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha" 523,avidyA ca saha kAryeRa hAtavyA iti Di avagamyate,avidyA ca saha kAryeRa hAtavyA iti Sruti smfti nyAyeByaH avagamyate,O O O O O O B-C I-C I-C O,"6,9 Di",avidyA ca saha kAryeRa hAtavyA iti Dvandva avagamyate,[1],"6,9 Dvandva" 524,<T6-kftaM>T3 dozaM prapaSyadBiH janArdana,kula kzaya kftaM dozaM prapaSyadBiH janArdana,B-C I-C I-C O O O,"0,2 T6|0,3 T3",<Tatpurusha-kftaM>Tatpurusha dozaM prapaSyadBiH janArdana,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 525,T3 guREH Di pravfdDAH sTUlIkftAH T2,guRa pravfdDAH guREH sattva rajas tamoBiH pravfdDAH sTUlIkftAH upAdAna BUtEH,B-C I-C O B-C I-C I-C O O B-C I-C,"0,2 T3|3,6 Di|8,10 T2",Tatpurusha guREH Dvandva pravfdDAH sTUlIkftAH Tatpurusha,"[1, 1, 1]","0,2 Tatpurusha|3,6 Dvandva|8,10 Tatpurusha" 526,<T6-mardanam>T6 dampatyoH maDye ca <T6-Adi>Bs6 kam sarvam Tp caritram prasArya narakAyitam gfham akarot,SvaSrU mAna mardanam dampatyoH maDye ca vAk yudDa Adi kam sarvam su vicAritam caritram prasArya narakAyitam gfham akarot,B-C I-C I-C O O O B-C I-C I-C O O B-C I-C O O O O O,"0,2 T6|0,3 T6|6,8 T6|6,9 Bs6|11,13 Tp",<Tatpurusha-mardanam>Tatpurusha dampatyoH maDye ca <Tatpurusha-Adi>Bahuvrihi kam sarvam Tatpurusha caritram prasArya narakAyitam gfham akarot,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi|11,13 Tatpurusha" 527,AvAm asyAM <K7-cCAyAyAM>T6 viSramAvaH,AvAm asyAM vawa vfkza cCAyAyAM viSramAvaH,O O B-C I-C I-C O,"2,4 K7|2,5 T6",AvAm asyAM <Tatpurusha-cCAyAyAM>Tatpurusha viSramAvaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 528,yaH ayam lOkikaH vEdikaH ca vyavahAraH saH T6>Bs6 Bs6 T6 T6 nivartate,yaH ayam lOkikaH vEdikaH ca vyavahAraH saH utpanna viveka jYAnasya sTita prajYasya avidyA kAryatvAt avidyA nivfttO nivartate,O O O O O O O B-C I-C I-C B-C I-C B-C I-C B-C I-C O,"7,10 Bs6|8,10 T6|10,12 Bs6|12,14 T6|14,16 T6",yaH ayam lOkikaH vEdikaH ca vyavahAraH saH Tatpurusha>Bahuvrihi Bahuvrihi Tatpurusha Tatpurusha nivartate,"[2, 1, 1, 1]","7,10 Bahuvrihi|8,10 Tatpurusha|10,12 Bahuvrihi|12,14 Tatpurusha|14,16 Tatpurusha" 529,mayi Di>Bs3 yaH T6 sa me priyaH,mayi arpita manaH budDiH yaH asmat BaktaH sa me priyaH,O B-C I-C I-C O B-C I-C O O O,"1,4 Bs3|2,4 Di|5,7 T6",mayi Dvandva>Bahuvrihi yaH Tatpurusha sa me priyaH,"[2, 1]","1,4 Bahuvrihi|2,4 Dvandva|5,7 Tatpurusha" 530,haste ca K2 cAkacakyaSAlI T6 dvitIye ca <T6-BayAt>T6 iva kampamAnA suBagA yazwiH AsIt,haste ca bAbU mahASayasya cAkacakyaSAlI pawa sampuwakaH dvitIye ca veSa gOrava BayAt iva kampamAnA suBagA yazwiH AsIt,O O B-C I-C O B-C I-C O O B-C I-C I-C O O O O O,"2,4 K2|5,7 T6|9,11 T6|9,12 T6",haste ca Tatpurusha cAkacakyaSAlI Tatpurusha dvitIye ca <Tatpurusha-BayAt>Tatpurusha iva kampamAnA suBagA yazwiH AsIt,"[1, 1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 531,<T6-rajjum>T6 haste DftvA praSAntena cetasA nirgacCat AsIt bAlakaH,ajA banDana rajjum haste DftvA praSAntena cetasA nirgacCat AsIt bAlakaH,B-C I-C I-C O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-rajjum>Tatpurusha haste DftvA praSAntena cetasA nirgacCat AsIt bAlakaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 532,yato hi <K1-sparSanena>T6 ucCizwam iva jAyate sarvam eva Bojyam,yato hi para dfzwi sparSanena ucCizwam iva jAyate sarvam eva Bojyam,O O B-C I-C I-C O O O O O O,"2,4 K1|2,5 T6",yato hi <Tatpurusha-sparSanena>Tatpurusha ucCizwam iva jAyate sarvam eva Bojyam,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 533,Tn antaH vahi praviSatA nirgacCatA ca T6 samAkulam AsIt <T6-dvAram>T6,na avaratam antaH vahi praviSatA nirgacCatA ca jana sammardena samAkulam AsIt dInAnATa gfha dvAram,B-C I-C O O O O O B-C I-C O O B-C I-C I-C,"0,2 Tn|7,9 T6|11,13 T6|11,14 T6",Tatpurusha antaH vahi praviSatA nirgacCatA ca Tatpurusha samAkulam AsIt <Tatpurusha-dvAram>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 534,saH hi U <T6-kArI>U,saH hi gagana vihArI kalmaza DvaMsa kArI,O O B-C I-C B-C I-C I-C,"2,4 U|4,6 T6|4,7 U",saH hi Tatpurusha <Tatpurusha-kArI>Tatpurusha,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 535,OzaDaM hi Tn Di triBiH,OzaDaM hi an aBijYAtaM nAma rUpa guREH triBiH,O O B-C I-C B-C I-C I-C O,"2,4 Tn|4,7 Di",OzaDaM hi Tatpurusha Dvandva triBiH,"[1, 1]","2,4 Tatpurusha|4,7 Dvandva" 536,tataH saH rAmam uddiSya avadat BrAtaH <T6-vaSIkftaH>T3 rAjA <<Tn>Di-vivecana>T6-rahitaH>T3 jAtaH asti iti prajAH jAnIyuH,tataH saH rAmam uddiSya avadat BrAtaH strI vacana vaSIkftaH rAjA yukta na yukta vivecana rahitaH jAtaH asti iti prajAH jAnIyuH,O O O O O O B-C I-C I-C O B-C I-C I-C I-C I-C O O O O O,"6,8 T6|6,9 T3|10,13 Di|10,14 T6|10,15 T3|11,13 Tn",tataH saH rAmam uddiSya avadat BrAtaH <Tatpurusha-vaSIkftaH>Tatpurusha rAjA <<Tatpurusha>Dvandva-vivecana>Tatpurusha-rahitaH>Tatpurusha jAtaH asti iti prajAH jAnIyuH,"[2, 4]","6,8 Tatpurusha|6,9 Tatpurusha|10,13 Dvandva|10,14 Tatpurusha|10,15 Tatpurusha|11,13 Tatpurusha" 537,te puRyam AsAdya <T6-lokam>T6 aSnanti divyAn divi T6,te puRyam AsAdya sura indra lokam aSnanti divyAn divi deva BogAn,O O O B-C I-C I-C O O O B-C I-C,"3,5 T6|3,6 T6|9,11 T6",te puRyam AsAdya <Tatpurusha-lokam>Tatpurusha aSnanti divyAn divi Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha" 538,<K1-vyasanezu>Di saKyaM Bavati eva,samAna SIla vyasanezu saKyaM Bavati eva,B-C I-C I-C O O O,"0,2 K1|0,3 Di",<Tatpurusha-vyasanezu>Dvandva saKyaM Bavati eva,[2],"0,2 Tatpurusha|0,3 Dvandva" 539,yajeta Bv iti <<<Di-avagata>T3-<Bv-T6-tA>K1>K1-nirvAhAya>T6 T6 kalpanAtiti vAcyam,yajeta svarga kAmaH iti Sruti pramARa avagata yAga nizWa svarga sADana tA nirvAhAya apUrva kAraRatAyAH kalpanAtiti vAcyam,O B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C O O,"1,3 Bv|4,6 Di|4,7 T3|4,12 K1|4,13 T6|7,9 Bv|7,12 K1|9,11 T6|13,15 T6",yajeta Bahuvrihi iti <<<Dvandva-avagata>Tatpurusha-<Bahuvrihi-Tatpurusha-tA>Tatpurusha>Tatpurusha-nirvAhAya>Tatpurusha Tatpurusha kalpanAtiti vAcyam,"[1, 7, 1]","1,3 Bahuvrihi|4,6 Dvandva|4,7 Tatpurusha|4,12 Tatpurusha|4,13 Tatpurusha|7,9 Bahuvrihi|7,12 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha" 540,yA <<K1-aByAsa-virudDa>Di-Di>K1,yA samAna guRa aByAsa virudDa anna ozaDa kriyA,O B-C I-C I-C I-C I-C I-C I-C,"1,3 K1|1,5 Di|1,8 K1|5,8 Di",yA <<Tatpurusha-aByAsa-virudDa>Dvandva-Dvandva>Tatpurusha,[4],"1,3 Tatpurusha|1,5 Dvandva|1,8 Tatpurusha|5,8 Dvandva" 541,tatca T6 vAn GawaH <<Bs6-Bs6>K3-T6>K1 <K1-viDayA>T6 pratibanDakam,tatca nIla tAdAtmya vAn GawaH iti AkAraka aBeda prakAraka SAbda boDe bADa jYAna viDayA pratibanDakam,O B-C I-C O O B-C I-C I-C I-C I-C I-C B-C I-C I-C O,"1,3 T6|5,7 Bs6|5,9 K3|5,11 K1|7,9 Bs6|9,11 T6|11,13 K1|11,14 T6",tatca Tatpurusha vAn GawaH <<Bahuvrihi-Bahuvrihi>Tatpurusha-Tatpurusha>Tatpurusha <Tatpurusha-viDayA>Tatpurusha pratibanDakam,"[1, 5, 2]","1,3 Tatpurusha|5,7 Bahuvrihi|5,9 Tatpurusha|5,11 Tatpurusha|7,9 Bahuvrihi|9,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 542,<Tn>T5-ASrayakaH>Bs6 K1 iti T6,cEtra na Binna ASrayakaH vartamAna svApaH iti anvaya boDaH,B-C I-C I-C I-C B-C I-C O B-C I-C,"0,3 T5|0,4 Bs6|1,3 Tn|4,6 K1|7,9 T6",<Tatpurusha>Tatpurusha-ASrayakaH>Bahuvrihi Tatpurusha iti Tatpurusha,"[3, 1, 1]","0,3 Tatpurusha|0,4 Bahuvrihi|1,3 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha" 543,<K1-anuroDena>T6 <Tm-kalpanam>T6 tu T6 eva,etat sTala anuroDena vyutpatti antara kalpanam tu sarva aBimatam eva,B-C I-C I-C B-C I-C I-C O B-C I-C O,"0,2 K1|0,3 T6|3,5 Tm|3,6 T6|7,9 T6",<Tatpurusha-anuroDena>Tatpurusha <Tatpurusha-kalpanam>Tatpurusha tu Tatpurusha eva,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 544,tAH tArakAH <T6-rahasyaM>T6 kaTayanti iti BAsate,tAH tArakAH sva jIvana rahasyaM kaTayanti iti BAsate,O O B-C I-C I-C O O O,"2,4 T6|2,5 T6",tAH tArakAH <Tatpurusha-rahasyaM>Tatpurusha kaTayanti iti BAsate,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 545,<T6-labDena>T3 vittena sarve suKena jIvanti,sva karma labDena vittena sarve suKena jIvanti,B-C I-C I-C O O O O,"0,2 T6|0,3 T3",<Tatpurusha-labDena>Tatpurusha vittena sarve suKena jIvanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 546,<T3-<<Bsmn-arTa>K1-vAde>T6>K1,advEta sidDa na KaRqa arTa vAde,B-C I-C I-C I-C I-C I-C,"0,2 T3|0,6 K1|2,4 Bsmn|2,5 K1|2,6 T6",<Tatpurusha-<<Bahuvrihi-arTa>Tatpurusha-vAde>Tatpurusha>Tatpurusha,[5],"0,2 Tatpurusha|0,6 Tatpurusha|2,4 Bahuvrihi|2,5 Tatpurusha|2,6 Tatpurusha" 547,<Di-praSamanI>T6 bfMhaRI T6,vAta pitta praSamanI bfMhaRI bala varDanI,B-C I-C I-C O B-C I-C,"0,2 Di|0,3 T6|4,6 T6",<Dvandva-praSamanI>Tatpurusha bfMhaRI Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|4,6 Tatpurusha" 548,T6 mUlyaM na milizyati cet saH <T6-udyogI>T6 tena saha kaTaM vyavaharizyati iti vizaye cintayan saH jaqavat BUmO aluWat,payas himaM mUlyaM na milizyati cet saH payas himaM udyogI tena saha kaTaM vyavaharizyati iti vizaye cintayan saH jaqavat BUmO aluWat,B-C I-C O O O O O B-C I-C I-C O O O O O O O O O O O,"0,2 T6|7,9 T6|7,10 T6",Tatpurusha mUlyaM na milizyati cet saH <Tatpurusha-udyogI>Tatpurusha tena saha kaTaM vyavaharizyati iti vizaye cintayan saH jaqavat BUmO aluWat,"[1, 2]","0,2 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 549,nigfhItAni sarvaSaH K1 <Bs6-BedEH>K1 indriyARi T6 Bs6 tasya prajYA pratizWitA,nigfhItAni sarvaSaH sarva prakArEH mAnasa Adi BedEH indriyARi indriya arTeByaH Sabda AdiByaH tasya prajYA pratizWitA,O O B-C I-C B-C I-C I-C O B-C I-C B-C I-C O O O,"2,4 K1|4,6 Bs6|4,7 K1|8,10 T6|10,12 Bs6",nigfhItAni sarvaSaH Tatpurusha <Bahuvrihi-BedEH>Tatpurusha indriyARi Tatpurusha Bahuvrihi tasya prajYA pratizWitA,"[1, 2, 1, 1]","2,4 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi" 550,<Tp-BayAH>Bs5 hi vayam Bs5,vi gata BayAH hi vayam vinazwa SokAH,B-C I-C I-C O O B-C I-C,"0,2 Tp|0,3 Bs5|5,7 Bs5",<Tatpurusha-BayAH>Bahuvrihi hi vayam Bahuvrihi,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Bahuvrihi" 551,taTA gavi ayam K7 iti pratIteHaBAvAt K7 T6 tayA <<K7-arTa>T6-upADiH>K1,taTA gavi ayam go SabdaH iti pratIteHaBAvAt go SabdaH vAcyatva upalakzaka tayA idam pada arTa upADiH,O O O B-C I-C O O B-C I-C B-C I-C O B-C I-C I-C I-C,"3,5 K7|7,9 K7|9,11 T6|12,14 K7|12,15 T6|12,16 K1",taTA gavi ayam Tatpurusha iti pratIteHaBAvAt Tatpurusha Tatpurusha tayA <<Tatpurusha-arTa>Tatpurusha-upADiH>Tatpurusha,"[1, 1, 1, 3]","3,5 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 552,<T6-saNkIrRena>T6 K3 vAtena pade pade <<T5-taraNga>K1-<T3-BAjanam>K1>Bs6 dIpam kaTam api rakzitvA gfhItvA AgataH asmi,rAjan mArga saNkIrRena SIta sukumAreRa vAtena pade pade vikzoByamARa janita taraNga tEla pUrRa BAjanam dIpam kaTam api rakzitvA gfhItvA AgataH asmi,B-C I-C I-C B-C I-C O O O B-C I-C I-C I-C I-C I-C O O O O O O O,"0,2 T6|0,3 T6|3,5 K3|8,10 T5|8,11 K1|8,14 Bs6|11,13 T3|11,14 K1",<Tatpurusha-saNkIrRena>Tatpurusha Tatpurusha vAtena pade pade <<Tatpurusha-taraNga>Tatpurusha-<Tatpurusha-BAjanam>Tatpurusha>Bahuvrihi dIpam kaTam api rakzitvA gfhItvA AgataH asmi,"[2, 1, 5]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,14 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha" 553,saH A1>T6 parivartya BartAraM <T6-Tg>T3 Bs7 Tg keSAn pIqayitvA kareRa karavAle <Tp-vegam>T6 Bs6 ADAvat,saH dakziRA aBi muKaM parivartya BartAraM samara vyAyAma saM kzoBitAn nir upacAraM saM kzipya keSAn pIqayitvA kareRa karavAle pra hAra vegam utpAdayitu kAmaH ADAvat,O B-C I-C I-C O O B-C I-C I-C I-C B-C I-C B-C I-C O O O O B-C I-C I-C B-C I-C O,"1,4 T6|2,4 A1|6,8 T6|6,10 T3|8,10 Tg|10,12 Bs7|12,14 Tg|18,20 Tp|18,21 T6|21,23 Bs6",saH Avyayibhava>Tatpurusha parivartya BartAraM <Tatpurusha-Tatpurusha>Tatpurusha Bahuvrihi Tatpurusha keSAn pIqayitvA kareRa karavAle <Tatpurusha-vegam>Tatpurusha Bahuvrihi ADAvat,"[2, 3, 1, 1, 2, 1]","1,4 Tatpurusha|2,4 Avyayibhava|6,8 Tatpurusha|6,10 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi|12,14 Tatpurusha|18,20 Tatpurusha|18,21 Tatpurusha|21,23 Bahuvrihi" 554,meDyaM pavitramAyuzyam <<Tn-kali>Di-nASanam>T6,meDyaM pavitramAyuzyam a lakzmI kali nASanam,O O B-C I-C I-C I-C,"2,4 Tn|2,5 Di|2,6 T6",meDyaM pavitramAyuzyam <<Tatpurusha-kali>Dvandva-nASanam>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha" 555,<Bs6-padAt>K1 vyakteHboDaH AvaSyakaH,go Adi padAt vyakteHboDaH AvaSyakaH,B-C I-C I-C O O,"0,2 Bs6|0,3 K1",<Bahuvrihi-padAt>Tatpurusha vyakteHboDaH AvaSyakaH,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 556,sAttvikasya api karmaRaH U>Tn BvS kartA,sAttvikasya api karmaRaH na Atman vit sa ahaMkAraH kartA,O O O B-C I-C I-C B-C I-C O,"3,6 Tn|4,6 U|6,8 BvS",sAttvikasya api karmaRaH Tatpurusha>Tatpurusha Bahuvrihi kartA,"[1, 1]","3,6 Tatpurusha|4,6 Tatpurusha|6,8 Bahuvrihi" 557,yadA kzuDAyAM tasya karRO nadituM prAraBatAM tadA agre calitum Tn saH ekatra <U-nalAt>T6 jalaM pItvA T6 vfkzasya aDaH T4 upavizwavAn,yadA kzuDAyAM tasya karRO nadituM prAraBatAM tadA agre calitum na kzamaH saH ekatra mArga sTa nalAt jalaM pItvA samIpa sTasya vfkzasya aDaH viSrAma arTam upavizwavAn,O O O O O O O O O B-C I-C O O B-C I-C I-C O O B-C I-C O O B-C I-C O,"9,11 Tn|13,15 U|13,16 T6|18,20 T6|22,24 T4",yadA kzuDAyAM tasya karRO nadituM prAraBatAM tadA agre calitum Tatpurusha saH ekatra <Tatpurusha-nalAt>Tatpurusha jalaM pItvA Tatpurusha vfkzasya aDaH Tatpurusha upavizwavAn,"[1, 2, 1, 1]","9,11 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|18,20 Tatpurusha|22,24 Tatpurusha" 558,sarve Bojanena sAkaM jalam api pibanti kintu U koSaH nirantaraM <T6-paraH>T7 asti,sarve Bojanena sAkaM jalam api pibanti kintu puro hitasya koSaH nirantaraM hEmI BakzaRa paraH asti,O O O O O O O B-C I-C O O B-C I-C I-C O,"7,9 U|11,13 T6|11,14 T7",sarve Bojanena sAkaM jalam api pibanti kintu Tatpurusha koSaH nirantaraM <Tatpurusha-paraH>Tatpurusha asti,"[1, 2]","7,9 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 559,itTam <Tn-Satam>T6 Tn Bs6 mAm mA prati AKyAhi,itTam na arTa Satam na ASaNkya kfta sAhasAm mAm mA prati AKyAhi,O B-C I-C I-C B-C I-C B-C I-C O O O O,"1,3 Tn|1,4 T6|4,6 Tn|6,8 Bs6",itTam <Tatpurusha-Satam>Tatpurusha Tatpurusha Bahuvrihi mAm mA prati AKyAhi,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|6,8 Bahuvrihi" 560,ye ca yavanA BAratavarzIyARAm Bsmn anukampayA <<T6-nivAsa>T7-Adizu>Bs6 sOlaByam alaBanta,ye ca yavanA BAratavarzIyARAm na upamayA anukampayA asmat deSa nivAsa Adizu sOlaByam alaBanta,O O O O B-C I-C O B-C I-C I-C I-C O O,"4,6 Bsmn|7,9 T6|7,10 T7|7,11 Bs6",ye ca yavanA BAratavarzIyARAm Bahuvrihi anukampayA <<Tatpurusha-nivAsa>Tatpurusha-Adizu>Bahuvrihi sOlaByam alaBanta,"[1, 3]","4,6 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Bahuvrihi" 561,tadA <T6-gataH>T2 vetAlaH avadat aye rAjan BavAn kasyacit mAntrikasya Tp kftavAn syAt,tadA Sava anta gataH vetAlaH avadat aye rAjan BavAn kasyacit mAntrikasya apa mAnam kftavAn syAt,O B-C I-C I-C O O O O O O O B-C I-C O O,"1,3 T6|1,4 T2|11,13 Tp",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat aye rAjan BavAn kasyacit mAntrikasya Tatpurusha kftavAn syAt,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|11,13 Tatpurusha" 562,<T6-pAtEH>T6 T1>Bs7,Kura agra pAtEH liKita arDa candrA,B-C I-C I-C B-C I-C I-C,"0,2 T6|0,3 T6|3,6 Bs7|4,6 T1",<Tatpurusha-pAtEH>Tatpurusha Tatpurusha>Bahuvrihi,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,6 Bahuvrihi|4,6 Tatpurusha" 563,tasya svAgataM karomi yataH mftyoH anantaram ahaM punaH navaM janma svIkftya <<T6-prApti>T6-arTaM>T4 prayatituM Saknomi,tasya svAgataM karomi yataH mftyoH anantaram ahaM punaH navaM janma svIkftya sva rAjya prApti arTaM prayatituM Saknomi,O O O O O O O O O O O B-C I-C I-C I-C O O,"11,13 T6|11,14 T6|11,15 T4",tasya svAgataM karomi yataH mftyoH anantaram ahaM punaH navaM janma svIkftya <<Tatpurusha-prApti>Tatpurusha-arTaM>Tatpurusha prayatituM Saknomi,[3],"11,13 Tatpurusha|11,14 Tatpurusha|11,15 Tatpurusha" 564,K7 samparke AgantukaH kiM na saMskftaH arTAt T3 Bavet saH akaTayat aham api aDunA T6 T6>T6 apasArya T6>T6 eva praveSayizyAmi iti,saMskfta BAzAyAH samparke AgantukaH kiM na saMskftaH arTAt saMskAra sampannaH Bavet saH akaTayat aham api aDunA sva putram ANgla vidyA AlayataH apasArya saMskfta vidyA Alaye eva praveSayizyAmi iti,B-C I-C O O O O O O B-C I-C O O O O O O B-C I-C B-C I-C I-C O B-C I-C I-C O O O,"0,2 K7|8,10 T3|16,18 T6|18,21 T6|19,21 T6|22,25 T6|23,25 T6",Tatpurusha samparke AgantukaH kiM na saMskftaH arTAt Tatpurusha Bavet saH akaTayat aham api aDunA Tatpurusha Tatpurusha>Tatpurusha apasArya Tatpurusha>Tatpurusha eva praveSayizyAmi iti,"[1, 1, 1, 2, 2]","0,2 Tatpurusha|8,10 Tatpurusha|16,18 Tatpurusha|18,21 Tatpurusha|19,21 Tatpurusha|22,25 Tatpurusha|23,25 Tatpurusha" 565,etO api <BvS-vAdam>T6 kim kim K1 viSvAmitra api K1 viSvAmitrasya etat sarvam Bs6 kam vartate,etO api sa ASiz vAdam kim kim mahat rAja viSvAmitra api mahat rAja viSvAmitrasya etat sarvam sEnya Adi kam vartate,O O B-C I-C I-C O O B-C I-C O O B-C I-C O O O B-C I-C O O,"2,4 BvS|2,5 T6|7,9 K1|11,13 K1|16,18 Bs6",etO api <Bahuvrihi-vAdam>Tatpurusha kim kim Tatpurusha viSvAmitra api Tatpurusha viSvAmitrasya etat sarvam Bahuvrihi kam vartate,"[2, 1, 1, 1]","2,4 Bahuvrihi|2,5 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|16,18 Bahuvrihi" 566,kaTaM na ime AtmIyAn <Di-AdIn>Bs6 K1 T4 mArayanti kiM K1 asmAkaM santAnAnAM baliM gfhItvA prasannaH Bavati,kaTaM na ime AtmIyAn putra pOtra AdIn parama ISvarAya balidAna arTaM mArayanti kiM parama ISvaraH asmAkaM santAnAnAM baliM gfhItvA prasannaH Bavati,O O O O B-C I-C I-C B-C I-C B-C I-C O O B-C I-C O O O O O O,"4,6 Di|4,7 Bs6|7,9 K1|9,11 T4|13,15 K1",kaTaM na ime AtmIyAn <Dvandva-AdIn>Bahuvrihi Tatpurusha Tatpurusha mArayanti kiM Tatpurusha asmAkaM santAnAnAM baliM gfhItvA prasannaH Bavati,"[2, 1, 1, 1]","4,6 Dvandva|4,7 Bahuvrihi|7,9 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha" 567,mama <T6-ArtA>T3 mAtA kuSalinI nanu,mama pravAsa duHKa ArtA mAtA kuSalinI nanu,O B-C I-C I-C O O O,"1,3 T6|1,4 T3",mama <Tatpurusha-ArtA>Tatpurusha mAtA kuSalinI nanu,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 568,<Bv-arTasya>T6 T6 tvAtca,praTamA anta arTasya saMKyA viSezya tvAtca,B-C I-C I-C B-C I-C O,"0,2 Bv|0,3 T6|3,5 T6",<Bahuvrihi-arTasya>Tatpurusha Tatpurusha tvAtca,"[2, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|3,5 Tatpurusha" 569,<T6-prasUtO>T7 api tiryaktvam <T6-hetuH>T6,deva jAti prasUtO api tiryaktvam asmAkaM ajYAnaM hetuH,B-C I-C I-C O O B-C I-C I-C,"0,2 T6|0,3 T7|5,7 T6|5,8 T6",<Tatpurusha-prasUtO>Tatpurusha api tiryaktvam <Tatpurusha-hetuH>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 570,SrezWinaH <T3-kriyayA>K1 DannA nitarAm Tp jAta,SrezWinaH mUrKatA pUrRa kriyayA DannA nitarAm ut vignaH jAta,O B-C I-C I-C O O B-C I-C O,"1,3 T3|1,4 K1|6,8 Tp",SrezWinaH <Tatpurusha-kriyayA>Tatpurusha DannA nitarAm Tatpurusha jAta,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 571,yOganDarAyaRaH Bavatu Bavatu Tp>Bs6 BavantO AstAM BavAn BavAnapiAstAm,yOganDarAyaRaH Bavatu Bavatu tulya pari SramO BavantO AstAM BavAn BavAnapiAstAm,O O O B-C I-C I-C O O O O,"3,6 Bs6|4,6 Tp",yOganDarAyaRaH Bavatu Bavatu Tatpurusha>Bahuvrihi BavantO AstAM BavAn BavAnapiAstAm,[2],"3,6 Bahuvrihi|4,6 Tatpurusha" 572,iti <T6-dIDitO>T6 vAkAraH Bs6,iti AKyAta vAda dIDitO vAkAraH samuccaya arTaH,O B-C I-C I-C O B-C I-C,"1,3 T6|1,4 T6|5,7 Bs6",iti <Tatpurusha-dIDitO>Tatpurusha vAkAraH Bahuvrihi,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Bahuvrihi" 573,ezaH DUrtaH kapawI U ca asmat dale praveSaM na arhati iti udIrya saH tAByAM <Di-dalAByAM>T6 nizkAsitaH aBavat,ezaH DUrtaH kapawI mAyA cAraH ca asmat dale praveSaM na arhati iti udIrya saH tAByAM paSu pakzi dalAByAM nizkAsitaH aBavat,O O O B-C I-C O O O O O O O O O O B-C I-C I-C O O,"3,5 U|15,17 Di|15,18 T6",ezaH DUrtaH kapawI Tatpurusha ca asmat dale praveSaM na arhati iti udIrya saH tAByAM <Dvandva-dalAByAM>Tatpurusha nizkAsitaH aBavat,"[1, 2]","3,5 Tatpurusha|15,17 Dvandva|15,18 Tatpurusha" 574,taTA ca <T6-prakAraka>Bs6 iti <Di-BAvasya>T6 nIlaH GawaH ityatra vyaBicArAt <T6-kowO>T6 <<T6-avacCinna>T3-prakaratA>K1 niveSanIyA,taTA ca prAtipAdika arTa prakAraka iti kArya kAraRa BAvasya nIlaH GawaH ityatra vyaBicArAt kAryatA avacCedaka kowO Beda saMbanDa avacCinna prakaratA niveSanIyA,O O B-C I-C I-C O B-C I-C I-C O O O O B-C I-C I-C B-C I-C I-C I-C O,"2,4 T6|2,5 Bs6|6,8 Di|6,9 T6|13,15 T6|13,16 T6|16,18 T6|16,19 T3|16,20 K1",taTA ca <Tatpurusha-prakAraka>Bahuvrihi iti <Dvandva-BAvasya>Tatpurusha nIlaH GawaH ityatra vyaBicArAt <Tatpurusha-kowO>Tatpurusha <<Tatpurusha-avacCinna>Tatpurusha-prakaratA>Tatpurusha niveSanIyA,"[2, 2, 2, 3]","2,4 Tatpurusha|2,5 Bahuvrihi|6,8 Dvandva|6,9 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|16,20 Tatpurusha" 575,evaYca <<<K7-janya>T3-boDa>K1-vizaya>T6 tAttve na,evaYca gaNgA pada janya boDa vizaya tAttve na,O B-C I-C I-C I-C I-C O O,"1,3 K7|1,4 T3|1,5 K1|1,6 T6",evaYca <<<Tatpurusha-janya>Tatpurusha-boDa>Tatpurusha-vizaya>Tatpurusha tAttve na,[4],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha" 576,gfhRAti haMsyAH <T6-DvaniH>T6,gfhRAti haMsyAH pakza AGAtaH DvaniH,O O B-C I-C I-C,"2,4 T6|2,5 T6",gfhRAti haMsyAH <Tatpurusha-DvaniH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 577,<T6-nigrahAt>T6 tatra Ds laGu Bojanam,kzut vega nigrahAt tatra snigDa uzRaM laGu Bojanam,B-C I-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|4,6 Ds",<Tatpurusha-nigrahAt>Tatpurusha tatra Dvandva laGu Bojanam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Dvandva" 578,yaTA <Bs6-padasya>K1,yaTA hari Adi padasya,O B-C I-C I-C,"1,3 Bs6|1,4 K1",yaTA <Bahuvrihi-padasya>Tatpurusha,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 579,Tn tu <Tn-AtmanaH>Bs3 tu Satrutve T6 varteta AtmA eva Satruvat,na AtmanaH tu na jita AtmanaH tu Satrutve Satru BAve varteta AtmA eva Satruvat,B-C I-C O B-C I-C I-C O O B-C I-C O O O O,"0,2 Tn|3,5 Tn|3,6 Bs3|8,10 T6",Tatpurusha tu <Tatpurusha-AtmanaH>Bahuvrihi tu Satrutve Tatpurusha varteta AtmA eva Satruvat,"[1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|8,10 Tatpurusha" 580,ftusena kandarpa iva K1 <Di>K1-AdiBiH>Bs6 atitarAm Akarzaka <<K1-mana>T6-moha>T6 kaH ca avartata,ftusena kandarpa iva ramyA Akfti svIya praBAva anuBAva AdiBiH atitarAm Akarzaka kAminI jana mana moha kaH ca avartata,O O O B-C I-C B-C I-C I-C I-C O O B-C I-C I-C I-C O O O,"3,5 K1|5,8 K1|5,9 Bs6|6,8 Di|11,13 K1|11,14 T6|11,15 T6",ftusena kandarpa iva Tatpurusha <Dvandva>Tatpurusha-AdiBiH>Bahuvrihi atitarAm Akarzaka <<Tatpurusha-mana>Tatpurusha-moha>Tatpurusha kaH ca avartata,"[1, 3, 3]","3,5 Tatpurusha|5,8 Tatpurusha|5,9 Bahuvrihi|6,8 Dvandva|11,13 Tatpurusha|11,14 Tatpurusha|11,15 Tatpurusha" 581,aTa anyedyuH BawwasomadevaH <<T6-Adi>Bs6-granTim>T6 nibaDya T6 vIrasiMham ApfcCya ca T6 pratasTe,aTa anyedyuH BawwasomadevaH pATeya srastara Adi granTim nibaDya grAma aDipatim vIrasiMham ApfcCya ca piSAca udDaraRAya pratasTe,O O O B-C I-C I-C I-C O B-C I-C O O O B-C I-C O,"3,5 T6|3,6 Bs6|3,7 T6|8,10 T6|13,15 T6",aTa anyedyuH BawwasomadevaH <<Tatpurusha-Adi>Bahuvrihi-granTim>Tatpurusha nibaDya Tatpurusha vIrasiMham ApfcCya ca Tatpurusha pratasTe,"[3, 1, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|3,7 Tatpurusha|8,10 Tatpurusha|13,15 Tatpurusha" 582,etasyAH budDeH janmanaH prAk AtmanaH <<<Bs6-vyatiriktatva>T5-kartftva-Boktftva>Di-Adi-apekzaH>Bb <<Tn>Di-viveka>T6-pUrvakaH>Bs6 <<T6-anuzWAna>T6-lakzaRaH>Bs6 yogaH,etasyAH budDeH janmanaH prAk AtmanaH deha Adi vyatiriktatva kartftva Boktftva Adi apekzaH Darma na Darma viveka pUrvakaH mokza sADana anuzWAna lakzaRaH yogaH,O O O O O B-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C I-C B-C I-C I-C I-C O,"5,7 Bs6|5,8 T5|5,10 Di|5,12 Bb|12,15 Di|12,16 T6|12,17 Bs6|13,15 Tn|17,19 T6|17,20 T6|17,21 Bs6",etasyAH budDeH janmanaH prAk AtmanaH <<<Bahuvrihi-vyatiriktatva>Tatpurusha-kartftva-Boktftva>Dvandva-Adi-apekzaH>Bahuvrihi <<Tatpurusha>Dvandva-viveka>Tatpurusha-pUrvakaH>Bahuvrihi <<Tatpurusha-anuzWAna>Tatpurusha-lakzaRaH>Bahuvrihi yogaH,"[4, 4, 3]","5,7 Bahuvrihi|5,8 Tatpurusha|5,10 Dvandva|5,12 Bahuvrihi|12,15 Dvandva|12,16 Tatpurusha|12,17 Bahuvrihi|13,15 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|17,21 Bahuvrihi" 583,<T6-mate>T6 api K7 trizu arTezu T6 trayARAm T6 <<<T6-budGi>T6-Sakti>T6-trayam>T6 iti T6 iti <T6-tulyam>T3 eva taTApi yatra K1 ekaHarTaH,aBihita anvaya mate api akza Sabdasya trizu arTezu Sakti trayam trayARAm pada arTAnAm vAkya arTa budGi Sakti trayam iti Sakti zawkam iti Sakti kalpana tulyam eva taTApi yatra nAnA SabdAnAm ekaHarTaH,B-C I-C I-C O B-C I-C O O B-C I-C O B-C I-C B-C I-C I-C I-C I-C O B-C I-C O B-C I-C I-C O O O B-C I-C O,"0,2 T6|0,3 T6|4,6 K7|8,10 T6|11,13 T6|13,15 T6|13,16 T6|13,17 T6|13,18 T6|19,21 T6|22,24 T6|22,25 T3|28,30 K1",<Tatpurusha-mate>Tatpurusha api Tatpurusha trizu arTezu Tatpurusha trayARAm Tatpurusha <<<Tatpurusha-budGi>Tatpurusha-Sakti>Tatpurusha-trayam>Tatpurusha iti Tatpurusha iti <Tatpurusha-tulyam>Tatpurusha eva taTApi yatra Tatpurusha ekaHarTaH,"[2, 1, 1, 1, 4, 1, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha|13,18 Tatpurusha|19,21 Tatpurusha|22,24 Tatpurusha|22,25 Tatpurusha|28,30 Tatpurusha" 584,etEH guREH praBAvitaH BUtvA eva K1>K7 Bs6 kaM K1 viracitavAn,etEH guREH praBAvitaH BUtvA eva vAlmIki mahat fziH rAmAyaRa nAma kaM mahat kAvyaM viracitavAn,O O O O O B-C I-C I-C B-C I-C O B-C I-C O,"5,8 K7|6,8 K1|8,10 Bs6|11,13 K1",etEH guREH praBAvitaH BUtvA eva Tatpurusha>Tatpurusha Bahuvrihi kaM Tatpurusha viracitavAn,"[2, 1, 1]","5,8 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi|11,13 Tatpurusha" 585,BavatyA T6 SAlini prANgaRe eva <T6-upari>T6 unmattam krIqatAm asmAkam manasi yAdfSam sOhArdam AsIt,BavatyA sAmanta vEBava SAlini prANgaRe eva DAnya puYja upari unmattam krIqatAm asmAkam manasi yAdfSam sOhArdam AsIt,O B-C I-C O O O B-C I-C I-C O O O O O O O,"1,3 T6|6,8 T6|6,9 T6",BavatyA Tatpurusha SAlini prANgaRe eva <Tatpurusha-upari>Tatpurusha unmattam krIqatAm asmAkam manasi yAdfSam sOhArdam AsIt,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 586,<<<T6-vftti>Bv-aBAva>K1-pratiyogI>T6 GawaH iti boDaH jAyate,BU tala vftti aBAva pratiyogI GawaH iti boDaH jAyate,B-C I-C I-C I-C I-C O O O O,"0,2 T6|0,3 Bv|0,4 K1|0,5 T6",<<<Tatpurusha-vftti>Bahuvrihi-aBAva>Tatpurusha-pratiyogI>Tatpurusha GawaH iti boDaH jAyate,[4],"0,2 Tatpurusha|0,3 Bahuvrihi|0,4 Tatpurusha|0,5 Tatpurusha" 587,<T6-samaye>T6 benJiyonaH punarapi qeviqam apfcCat mitra kfpayA vadatu,Bojana virAma samaye benJiyonaH punarapi qeviqam apfcCat mitra kfpayA vadatu,B-C I-C I-C O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-samaye>Tatpurusha benJiyonaH punarapi qeviqam apfcCat mitra kfpayA vadatu,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 588,yadi nahi tarhi <T6-virudDaM>T6 sEnikAnAM K6 nipAtanaM,yadi nahi tarhi tad icCA virudDaM sEnikAnAM yudDa agnO nipAtanaM,O O O B-C I-C I-C O B-C I-C O,"3,5 T6|3,6 T6|7,9 K6",yadi nahi tarhi <Tatpurusha-virudDaM>Tatpurusha sEnikAnAM Tatpurusha nipAtanaM,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 589,T6 sarve T6 <Tp-vizaye>T6 T3 Asan viSezataH kfzRadevaH,yAtrA paTe sarve jala pAtrasya su rakzA vizaye cintA AturAH Asan viSezataH kfzRadevaH,B-C I-C O B-C I-C B-C I-C I-C B-C I-C O O O,"0,2 T6|3,5 T6|5,7 Tp|5,8 T6|8,10 T3",Tatpurusha sarve Tatpurusha <Tatpurusha-vizaye>Tatpurusha Tatpurusha Asan viSezataH kfzRadevaH,"[1, 1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 590,pitrA tu uktam hanta striyaH api kiyatya T6>Tn Bavanti,pitrA tu uktam hanta striyaH api kiyatya na dUra darSanA Bavanti,O O O O O O O B-C I-C I-C O,"7,10 Tn|8,10 T6",pitrA tu uktam hanta striyaH api kiyatya Tatpurusha>Tatpurusha Bavanti,[2],"7,10 Tatpurusha|8,10 Tatpurusha" 591,mahIm <K1-aNkAm>Bs6,mahIm eka Atapatra aNkAm,O B-C I-C I-C,"1,3 K1|1,4 Bs6",mahIm <Tatpurusha-aNkAm>Bahuvrihi,[2],"1,3 Tatpurusha|1,4 Bahuvrihi" 592,<Tn-kartuH>T6 svaBAvaH,na izwa kartuH svaBAvaH,B-C I-C I-C O,"0,2 Tn|0,3 T6",<Tatpurusha-kartuH>Tatpurusha svaBAvaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 593,sTUlaH api hetuH <T6-nAdaH>T6,sTUlaH api hetuH kara tAla nAdaH,O O O B-C I-C I-C,"3,5 T6|3,6 T6",sTUlaH api hetuH <Tatpurusha-nAdaH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 594,aTa T6 ApfcCamAnasya taTA ca T6 punaH yAcamAnasya rAmadayAlo karayo <K1-nibadDAm>T7 T6 pratim samarpayan Aha samaya na asti,aTa prasTAna samaya ApfcCamAnasya taTA ca aBinandana granTam punaH yAcamAnasya rAmadayAlo karayo kOSeya vastra nibadDAm aBinandana granTasya pratim samarpayan Aha samaya na asti,O B-C I-C O O O B-C I-C O O O O B-C I-C I-C B-C I-C O O O O O O,"1,3 T6|6,8 T6|12,14 K1|12,15 T7|15,17 T6",aTa Tatpurusha ApfcCamAnasya taTA ca Tatpurusha punaH yAcamAnasya rAmadayAlo karayo <Tatpurusha-nibadDAm>Tatpurusha Tatpurusha pratim samarpayan Aha samaya na asti,"[1, 1, 2, 1]","1,3 Tatpurusha|6,8 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|15,17 Tatpurusha" 595,<T6-arTaM>T4 tasmin patre nirdizwam AsIt,fRa SoDana arTaM tasmin patre nirdizwam AsIt,B-C I-C I-C O O O O,"0,2 T6|0,3 T4",<Tatpurusha-arTaM>Tatpurusha tasmin patre nirdizwam AsIt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 596,pAdaH pAyAt Tp <K1-utsavaH>T6 saH vaH,pAdaH pAyAt upa indrasya sarva loka utsavaH saH vaH,O O B-C I-C B-C I-C I-C O O,"2,4 Tp|4,6 K1|4,7 T6",pAdaH pAyAt Tatpurusha <Tatpurusha-utsavaH>Tatpurusha saH vaH,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 597,tena Srutam mAtA pitaram kaTayati sma SrfRotu vaDUH T6>T6 vartate,tena Srutam mAtA pitaram kaTayati sma SrfRotu vaDUH sva pitf gfhe vartate,O O O O O O O O B-C I-C I-C O,"8,11 T6|9,11 T6",tena Srutam mAtA pitaram kaTayati sma SrfRotu vaDUH Tatpurusha>Tatpurusha vartate,[2],"8,11 Tatpurusha|9,11 Tatpurusha" 598,<<<K1-Darma>T6-upalakzaRa>T6-arTam>T4 <Bs6-grahaRam>T6,sarva antaHkaraRa Darma upalakzaRa arTam icCA Adi grahaRam,B-C I-C I-C I-C I-C B-C I-C I-C,"0,2 K1|0,3 T6|0,4 T6|0,5 T4|5,7 Bs6|5,8 T6",<<<Tatpurusha-Darma>Tatpurusha-upalakzaRa>Tatpurusha-arTam>Tatpurusha <Bahuvrihi-grahaRam>Tatpurusha,"[4, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha" 599,<<T7-<Di-Adi>Bs6-padAnAm>K1>K1 tu <Di-arTe>T6 saMketitAnAm vAcakatvena klfptAnAm T6,samAsa Gawaka citra rAjan Adi padAnAm tu sva sva arTe saMketitAnAm vAcakatvena klfptAnAm lakzaRA kalpanam,B-C I-C I-C I-C I-C I-C O B-C I-C I-C O O O B-C I-C,"0,2 T7|0,6 K1|0,6 K1|2,4 Di|2,5 Bs6|7,9 Di|7,10 T6|13,15 T6",<<Tatpurusha-<Dvandva-Adi>Bahuvrihi-padAnAm>Tatpurusha>Tatpurusha tu <Dvandva-arTe>Tatpurusha saMketitAnAm vAcakatvena klfptAnAm Tatpurusha,"[5, 2, 1]","0,2 Tatpurusha|0,6 Tatpurusha|0,6 Tatpurusha|2,4 Dvandva|2,5 Bahuvrihi|7,9 Dvandva|7,10 Tatpurusha|13,15 Tatpurusha" 600,T6>Bs6 tu Bs6 naraH,sama mAMsa pramARaH tu sama saMhananaH naraH,B-C I-C I-C O B-C I-C O,"0,3 Bs6|1,3 T6|4,6 Bs6",Tatpurusha>Bahuvrihi tu Bahuvrihi naraH,"[2, 1]","0,3 Bahuvrihi|1,3 Tatpurusha|4,6 Bahuvrihi" 601,nIlaH GawaH ityatra <Bv-arTasya>K1 nIlasya,nIlaH GawaH ityatra praTamA anta arTasya nIlasya,O O O B-C I-C I-C O,"3,5 Bv|3,6 K1",nIlaH GawaH ityatra <Bahuvrihi-arTasya>Tatpurusha nIlasya,[2],"3,5 Bahuvrihi|3,6 Tatpurusha" 602,nisargataH <K1-sampannasya>T3 viSvAmitrasya mahatA pariSrameRa tapaScaritvA <K1-ADikyena>T6 <K1-tva-prAptiH>T6 api purARezu varRitA vidyate,nisargataH rajo guRa sampannasya viSvAmitrasya mahatA pariSrameRa tapaScaritvA sattva guRa ADikyena brahman fzi tva prAptiH api purARezu varRitA vidyate,O B-C I-C I-C O O O O B-C I-C I-C B-C I-C I-C I-C O O O O,"1,3 K1|1,4 T3|8,10 K1|8,11 T6|11,13 K1|11,15 T6",nisargataH <Tatpurusha-sampannasya>Tatpurusha viSvAmitrasya mahatA pariSrameRa tapaScaritvA <Tatpurusha-ADikyena>Tatpurusha <Tatpurusha-tva-prAptiH>Tatpurusha api purARezu varRitA vidyate,"[2, 2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|11,13 Tatpurusha|11,15 Tatpurusha" 603,K1>T6 mAtaram apfcCat benJiyonaH gamanaM nirRItam eva,tad pUrva dine mAtaram apfcCat benJiyonaH gamanaM nirRItam eva,B-C I-C I-C O O O O O O,"0,3 T6|1,3 K1",Tatpurusha>Tatpurusha mAtaram apfcCat benJiyonaH gamanaM nirRItam eva,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 604,na ca T6 sarvezAm SabdAnAm <K1-vAcaka>T6 tvam naastiiti SaNkanIyam,na ca etad pakze sarvezAm SabdAnAm sarva arTa vAcaka tvam naastiiti SaNkanIyam,O O B-C I-C O O B-C I-C I-C O O O,"2,4 T6|6,8 K1|6,9 T6",na ca Tatpurusha sarvezAm SabdAnAm <Tatpurusha-vAcaka>Tatpurusha tvam naastiiti SaNkanIyam,"[1, 2]","2,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 605,<<T6-nirdeSa>T6-anusAram>T6 T6 mitrAya patraM leKanIyam AsIt,praSna patra nirdeSa anusAram uttara pustikAyAM mitrAya patraM leKanIyam AsIt,B-C I-C I-C I-C B-C I-C O O O O,"0,2 T6|0,3 T6|0,4 T6|4,6 T6",<<Tatpurusha-nirdeSa>Tatpurusha-anusAram>Tatpurusha Tatpurusha mitrAya patraM leKanIyam AsIt,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha" 606,tasmE <T6-arTaM>T4 svakIyam Tn ASIrvAdam api dattavAn iti,tasmE Darma vfDdi arTaM svakIyam na moGam ASIrvAdam api dattavAn iti,O B-C I-C I-C O B-C I-C O O O O,"1,3 T6|1,4 T4|5,7 Tn",tasmE <Tatpurusha-arTaM>Tatpurusha svakIyam Tatpurusha ASIrvAdam api dattavAn iti,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 607,api tu <K1-rAhityam>T6 eva,api tu virudDa viBakti rAhityam eva,O O B-C I-C I-C O,"2,4 K1|2,5 T6",api tu <Tatpurusha-rAhityam>Tatpurusha eva,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 608,T6 preritaH U U AkArya tatsarvam akaTayat <T6-upAyaM>T6 ca apfcCat,tad vacasA preritaH BU paH puro hitam AkArya tatsarvam akaTayat graha SAnti upAyaM ca apfcCat,B-C I-C O B-C I-C B-C I-C O O O B-C I-C I-C O O,"0,2 T6|3,5 U|5,7 U|10,12 T6|10,13 T6",Tatpurusha preritaH Tatpurusha Tatpurusha AkArya tatsarvam akaTayat <Tatpurusha-upAyaM>Tatpurusha ca apfcCat,"[1, 1, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 609,tatratyE T7 api uktam kzayAhe K1 eva <Di-AdInAm>Bs6 fREH mucyase,tatratyE paRqita prakARqEH api uktam kzayAhe BUri BojanAd eva pitf pitAmaha AdInAm fREH mucyase,O B-C I-C O O O B-C I-C O B-C I-C I-C O O,"1,3 T7|6,8 K1|9,11 Di|9,12 Bs6",tatratyE Tatpurusha api uktam kzayAhe Tatpurusha eva <Dvandva-AdInAm>Bahuvrihi fREH mucyase,"[1, 1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|9,11 Dvandva|9,12 Bahuvrihi" 610,yuktam BoH <T6-Darmam>T6 AsTitena,yuktam BoH nara pati Darmam AsTitena,O O B-C I-C I-C O,"2,4 T6|2,5 T6",yuktam BoH <Tatpurusha-Darmam>Tatpurusha AsTitena,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 611,nalaH <T6-antaritaH>T7 BUtvA <T3-vastraM>K1 SarIrAtavasfjya pakzizu prakzipati,nalaH latA gfha antaritaH BUtvA Atma Dfta vastraM SarIrAtavasfjya pakzizu prakzipati,O B-C I-C I-C O B-C I-C I-C O O O,"1,3 T6|1,4 T7|5,7 T3|5,8 K1",nalaH <Tatpurusha-antaritaH>Tatpurusha BUtvA <Tatpurusha-vastraM>Tatpurusha SarIrAtavasfjya pakzizu prakzipati,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 612,Di Sasyate tadyaTA amftam,snAna pAna avagAhezu Sasyate tadyaTA amftam,B-C I-C I-C O O O,"0,3 Di",Dvandva Sasyate tadyaTA amftam,[1],"0,3 Dvandva" 613,<Di-AdayaH>Bs6 fzayaH BvS tatra vasanti sma,hArIta roma harzaRa AdayaH fzayaH sa patnIkAH tatra vasanti sma,B-C I-C I-C I-C O B-C I-C O O O,"0,3 Di|0,4 Bs6|5,7 BvS",<Dvandva-AdayaH>Bahuvrihi fzayaH Bahuvrihi tatra vasanti sma,"[2, 1]","0,3 Dvandva|0,4 Bahuvrihi|5,7 Bahuvrihi" 614,<U-patnI>T6 prAha T6 ezA ajA nirIhA nAsti,mAlA kAra patnI prAha anna dAtaH ezA ajA nirIhA nAsti,B-C I-C I-C O B-C I-C O O O O,"0,2 U|0,3 T6|4,6 T6",<Tatpurusha-patnI>Tatpurusha prAha Tatpurusha ezA ajA nirIhA nAsti,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 615,yadi <<<T6-udData>T3-reRu>K1-durdinaM>Bs6 raTaM samAsTAya gatA bfhannalA,yadi sva cakra udData reRu durdinaM raTaM samAsTAya gatA bfhannalA,O B-C I-C I-C I-C I-C O O O O,"1,3 T6|1,4 T3|1,5 K1|1,6 Bs6",yadi <<<Tatpurusha-udData>Tatpurusha-reRu>Tatpurusha-durdinaM>Bahuvrihi raTaM samAsTAya gatA bfhannalA,[4],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Bahuvrihi" 616,triviDAH puruzA rAjan Di,triviDAH puruzA rAjan uttama aDama maDyamAH,O O O B-C I-C I-C,"3,6 Di",triviDAH puruzA rAjan Dvandva,[1],"3,6 Dvandva" 617,sa T6 tAlakam udGAwitavAn kakzam vilokya T3 saYjAta yat tatra anekA T6 Tp>Tp santi,sa prastara prahAreRa tAlakam udGAwitavAn kakzam vilokya AScarya cakita saYjAta yat tatra anekA kAzWa maYjUzA su sam sTApitA santi,O B-C I-C O O O O B-C I-C O O O O B-C I-C B-C I-C I-C O,"1,3 T6|7,9 T3|13,15 T6|15,18 Tp|16,18 Tp",sa Tatpurusha tAlakam udGAwitavAn kakzam vilokya Tatpurusha saYjAta yat tatra anekA Tatpurusha Tatpurusha>Tatpurusha santi,"[1, 1, 1, 2]","1,3 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha|15,18 Tatpurusha|16,18 Tatpurusha" 618,DIrA api Bs6 <K1-samplutA>T3 damayantI iva <T6-SIlA>Bs6 <T6-AgatA>T7 T6 iva kamanIyA T6 <Bs6-kAryezu>T6 mudA prayasyantI suKam Asta,DIrA api sTira mati sneha nirJara samplutA damayantI iva para damana SIlA kzamA tala AgatA sura sundarI iva kamanIyA kfzI valasya kzetra Adi kAryezu mudA prayasyantI suKam Asta,O O B-C I-C B-C I-C I-C O O B-C I-C I-C B-C I-C I-C B-C I-C O O B-C I-C B-C I-C I-C O O O O,"2,4 Bs6|4,6 K1|4,7 T3|9,11 T6|9,12 Bs6|12,14 T6|12,15 T7|15,17 T6|19,21 T6|21,23 Bs6|21,24 T6",DIrA api Bahuvrihi <Tatpurusha-samplutA>Tatpurusha damayantI iva <Tatpurusha-SIlA>Bahuvrihi <Tatpurusha-AgatA>Tatpurusha Tatpurusha iva kamanIyA Tatpurusha <Bahuvrihi-kAryezu>Tatpurusha mudA prayasyantI suKam Asta,"[1, 2, 2, 2, 1, 1, 2]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|9,11 Tatpurusha|9,12 Bahuvrihi|12,14 Tatpurusha|12,15 Tatpurusha|15,17 Tatpurusha|19,21 Tatpurusha|21,23 Bahuvrihi|21,24 Tatpurusha" 619,prayAti sOKyam <T6-saNgAt>T6,prayAti sOKyam para kAnta saNgAt,O O B-C I-C I-C,"2,4 T6|2,5 T6",prayAti sOKyam <Tatpurusha-saNgAt>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 620,<<<T6-Apanna>T2-K7>K1-suhftvam>T6 K7 aBedena <K1-anvayi>T7 tvam,ISvara sTAna Apanna Gawa pada suhftvam nIla padasya aBedena tad arTa anvayi tvam,B-C I-C I-C I-C I-C I-C B-C I-C O B-C I-C I-C O,"0,2 T6|0,3 T2|0,5 K1|0,6 T6|3,5 K7|6,8 K7|9,11 K1|9,12 T7",<<<Tatpurusha-Apanna>Tatpurusha-Tatpurusha>Tatpurusha-suhftvam>Tatpurusha Tatpurusha aBedena <Tatpurusha-anvayi>Tatpurusha tvam,"[5, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 621,SrImAn T6 ruDireRa <Di-cCaviH>Bs6,SrImAn saMyuga candanena ruDireRa ArdrA anulipta cCaviH,O B-C I-C O B-C I-C I-C,"1,3 T6|4,6 Di|4,7 Bs6",SrImAn Tatpurusha ruDireRa <Dvandva-cCaviH>Bahuvrihi,"[1, 2]","1,3 Tatpurusha|4,6 Dvandva|4,7 Bahuvrihi" 622,Tn rasAH pravarDante Di A1 tatra balam upacIyate nfRAm iti,a rUkzAH rasAH pravarDante amla lavaRa maDurAH yaTA kramaM tatra balam upacIyate nfRAm iti,B-C I-C O O B-C I-C I-C B-C I-C O O O O O,"0,2 Tn|4,7 Di|7,9 A1",Tatpurusha rasAH pravarDante Dvandva Avyayibhava tatra balam upacIyate nfRAm iti,"[1, 1, 1]","0,2 Tatpurusha|4,7 Dvandva|7,9 Avyayibhava" 623,sa ca Bsmn <<T6-K1>Bs6-<Bs6-samayAt>T6>K1 niScIyate,sa ca na AdiH vfdDa vyavahAra apara paryAya asmad Adi samayAt niScIyate,O O B-C I-C B-C I-C I-C I-C I-C I-C I-C O,"2,4 Bsmn|4,6 T6|4,8 Bs6|4,11 K1|6,8 K1|8,10 Bs6|8,11 T6",sa ca Bahuvrihi <<Tatpurusha-Tatpurusha>Bahuvrihi-<Bahuvrihi-samayAt>Tatpurusha>Tatpurusha niScIyate,"[1, 6]","2,4 Bahuvrihi|4,6 Tatpurusha|4,8 Bahuvrihi|4,11 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi|8,11 Tatpurusha" 624,K1 ca tAByAm <T6-arTam>T4 adadAm,pakva vawikAm ca tAByAm jala pAna arTam adadAm,B-C I-C O O B-C I-C I-C O,"0,2 K1|4,6 T6|4,7 T4",Tatpurusha ca tAByAm <Tatpurusha-arTam>Tatpurusha adadAm,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 625,ayam tu AtmA T6>Tn Tn,ayam tu AtmA na indriya gocaratvAt na cintyaH,O O O B-C I-C I-C B-C I-C,"3,6 Tn|4,6 T6|6,8 Tn",ayam tu AtmA Tatpurusha>Tatpurusha Tatpurusha,"[2, 1]","3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 626,<T3-<K1-AkArEH>T6>K1 eva viSizwatayA dfSyamAnatvAt iti,avidyA aDyAropita sarva padArTa AkArEH eva viSizwatayA dfSyamAnatvAt iti,B-C I-C I-C I-C I-C O O O O,"0,2 T3|0,5 K1|2,4 K1|2,5 T6",<Tatpurusha-<Tatpurusha-AkArEH>Tatpurusha>Tatpurusha eva viSizwatayA dfSyamAnatvAt iti,[4],"0,2 Tatpurusha|0,5 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 627,e e rAma adya me <<T3-gAtra>K1-galita-<T6-majjaH>Di>Bb jIvitam ujJasi,e e rAma adya me muzwi pizwa gAtra galita ruDira pawala majjaH jIvitam ujJasi,O O O O O B-C I-C I-C I-C I-C I-C I-C O O,"5,7 T3|5,8 K1|5,12 Bb|9,11 T6|9,12 Di",e e rAma adya me <<Tatpurusha-gAtra>Tatpurusha-galita-<Tatpurusha-majjaH>Dvandva>Bahuvrihi jIvitam ujJasi,[5],"5,7 Tatpurusha|5,8 Tatpurusha|5,12 Bahuvrihi|9,11 Tatpurusha|9,12 Dvandva" 628,<<<Bs6-jYAna>T6-prakAra>T6-BUtam>K1 DUmatvam <K7-K1>Di sambanDaH,saMyukta viSezyaka jYAna prakAra BUtam DUmatvam cakzuz indriya vyavahita DUmayoH sambanDaH,B-C I-C I-C I-C I-C O B-C I-C I-C I-C O,"0,2 Bs6|0,3 T6|0,4 T6|0,5 K1|6,8 K7|6,10 Di|8,10 K1",<<<Bahuvrihi-jYAna>Tatpurusha-prakAra>Tatpurusha-BUtam>Tatpurusha DUmatvam <Tatpurusha-Tatpurusha>Dvandva sambanDaH,"[4, 3]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|6,8 Tatpurusha|6,10 Dvandva|8,10 Tatpurusha" 629,A7 na kevalam K1>K1,maDye mArgam na kevalam BAratIya yuva rAjasya,B-C I-C O O B-C I-C I-C,"0,2 A7|4,7 K1|5,7 K1",Avyayibhava na kevalam Tatpurusha>Tatpurusha,"[1, 2]","0,2 Avyayibhava|4,7 Tatpurusha|5,7 Tatpurusha" 630,SrezWI nijagAda <Tds-dvaye>T6 tu praBUtam vyavasAyam kartum Sakyate mayA,SrezWI nijagAda sapta aha dvaye tu praBUtam vyavasAyam kartum Sakyate mayA,O O B-C I-C I-C O O O O O O,"2,4 Tds|2,5 T6",SrezWI nijagAda <Tatpurusha-dvaye>Tatpurusha tu praBUtam vyavasAyam kartum Sakyate mayA,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 631,api tu <T6-DaraH>U eva kaScana DUrtaH iti niScitya tAM balAt nigfhya tasyAH Tp kartuM pravfttaH,api tu caRqikA rUpa DaraH eva kaScana DUrtaH iti niScitya tAM balAt nigfhya tasyAH dur gatiM kartuM pravfttaH,O O B-C I-C I-C O O O O O O O O O B-C I-C O O,"2,4 T6|2,5 U|14,16 Tp",api tu <Tatpurusha-DaraH>Tatpurusha eva kaScana DUrtaH iti niScitya tAM balAt nigfhya tasyAH Tatpurusha kartuM pravfttaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|14,16 Tatpurusha" 632,T6 tava <T6-vidyAM>K7 tasmE datvA,kAla krameRa tava aSva hfdaya vidyAM tasmE datvA,B-C I-C O B-C I-C I-C O O,"0,2 T6|3,5 T6|3,6 K7",Tatpurusha tava <Tatpurusha-vidyAM>Tatpurusha tasmE datvA,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 633,SrutaM mayA dfQam <Tn-SarIraH>Bs6 K1 iti,SrutaM mayA dfQam a kalya SarIraH mahat rAjaH iti,O O O B-C I-C I-C B-C I-C O,"3,5 Tn|3,6 Bs6|6,8 K1",SrutaM mayA dfQam <Tatpurusha-SarIraH>Bahuvrihi Tatpurusha iti,"[2, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|6,8 Tatpurusha" 634,sA niSA T6 <K1-tattvam>T6 paSyataH muneH,sA niSA avidyA rUpatvAt parama arTa tattvam paSyataH muneH,O O B-C I-C B-C I-C I-C O O,"2,4 T6|4,6 K1|4,7 T6",sA niSA Tatpurusha <Tatpurusha-tattvam>Tatpurusha paSyataH muneH,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 635,mArge tasya <U-gfham>T6 api Agata,mArge tasya tEla kAra gfham api Agata,O O B-C I-C I-C O O,"2,4 U|2,5 T6",mArge tasya <Tatpurusha-gfham>Tatpurusha api Agata,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 636,yasya samAjasya sevAyAm tayA samagram eva jIvanam <<Bvp-vftti>K1-pUrvakam>BvP vyatItam,yasya samAjasya sevAyAm tayA samagram eva jIvanam nir loBa vftti pUrvakam vyatItam,O O O O O O O B-C I-C I-C I-C O,"7,9 Bvp|7,10 K1|7,11 BvP",yasya samAjasya sevAyAm tayA samagram eva jIvanam <<Bahuvrihi-vftti>Tatpurusha-pUrvakam>Bahuvrihi vyatItam,[3],"7,9 Bahuvrihi|7,10 Tatpurusha|7,11 Bahuvrihi" 637,yasya evam U <<K1-karaRa>T6-cezwAsu>T6 karmasu akarma eva,yasya evam tattva vidaH sarva kArya karaRa cezwAsu karmasu akarma eva,O O B-C I-C B-C I-C I-C I-C O O O,"2,4 U|4,6 K1|4,7 T6|4,8 T6",yasya evam Tatpurusha <<Tatpurusha-karaRa>Tatpurusha-cezwAsu>Tatpurusha karmasu akarma eva,"[1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 638,<Tn-vijayaM>Bs6 rAjA T6 yuDizWiraH,na anta vijayaM rAjA kunti putra yuDizWiraH,B-C I-C I-C O B-C I-C O,"0,2 Tn|0,3 Bs6|4,6 T6",<Tatpurusha-vijayaM>Bahuvrihi rAjA Tatpurusha yuDizWiraH,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Tatpurusha" 639,T6>Bs6 <K1-sambanDasya>T6 <T6-prayojaka>T6 tayA,klfpta sambanDa BAvasya muKya arTa sambanDasya lakzya upasTiti prayojaka tayA,B-C I-C I-C B-C I-C I-C B-C I-C I-C O,"0,3 Bs6|1,3 T6|3,5 K1|3,6 T6|6,8 T6|6,9 T6",Tatpurusha>Bahuvrihi <Tatpurusha-sambanDasya>Tatpurusha <Tatpurusha-prayojaka>Tatpurusha tayA,"[2, 2, 2]","0,3 Bahuvrihi|1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 640,<T6-virahAt>T6 Tn eva saMKyA,BAvanA viSezya virahAt na anvitA eva saMKyA,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 Tn",<Tatpurusha-virahAt>Tatpurusha Tatpurusha eva saMKyA,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 641,<Bs6-arTasya>K1 K7 eva Saktim jAnataH K7 tAm Tn puMsaH T6 sati ayam kokilaH iti T6,kokila rUpa arTasya pika pade eva Saktim jAnataH kokila pade tAm na jAnataH puMsaH kokila darSane sati ayam kokilaH iti anuvyavasAya ApattiH,B-C I-C I-C B-C I-C O O O B-C I-C O B-C I-C O B-C I-C O O O O B-C I-C,"0,2 Bs6|0,3 K1|3,5 K7|8,10 K7|11,13 Tn|14,16 T6|20,22 T6",<Bahuvrihi-arTasya>Tatpurusha Tatpurusha eva Saktim jAnataH Tatpurusha tAm Tatpurusha puMsaH Tatpurusha sati ayam kokilaH iti Tatpurusha,"[2, 1, 1, 1, 1, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|3,5 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|14,16 Tatpurusha|20,22 Tatpurusha" 642,tIkzRaUzRakawurUkzARi <Di-harARi>U ca,tIkzRaUzRakawurUkzARi kaPa vAta harARi ca,O B-C I-C I-C O,"1,3 Di|1,4 U",tIkzRaUzRakawurUkzARi <Dvandva-harARi>Tatpurusha ca,[2],"1,3 Dvandva|1,4 Tatpurusha" 643,<<T6-kArya>T6-tA-avacCedake>T6 <<K1-pratibaDya>T3-tA-avacCedake>T6 ca <<<K7-Tn>T3-tva-niveSa>T6-gOravam>K7 tu Bs6 tvAt na dozaH,tAtparya jYAna kArya tA avacCedake bADa jYAna pratibaDya tA avacCedake ca vyaYjanA vftti na janya tva niveSa gOravam tu Pala muKa tvAt na dozaH,B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C O B-C I-C O O O,"0,2 T6|0,3 T6|0,5 T6|5,7 K1|5,8 T3|5,10 T6|11,13 K7|11,15 T3|11,17 T6|11,18 K7|13,15 Tn|19,21 Bs6",<<Tatpurusha-kArya>Tatpurusha-tA-avacCedake>Tatpurusha <<Tatpurusha-pratibaDya>Tatpurusha-tA-avacCedake>Tatpurusha ca <<<Tatpurusha-Tatpurusha>Tatpurusha-tva-niveSa>Tatpurusha-gOravam>Tatpurusha tu Bahuvrihi tvAt na dozaH,"[3, 3, 5, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|11,13 Tatpurusha|11,15 Tatpurusha|11,17 Tatpurusha|11,18 Tatpurusha|13,15 Tatpurusha|19,21 Bahuvrihi" 644,Di AgatAnAM A1,viw pitta kaPa vAtAnAm AgatAnAM yaTA kramam,B-C I-C I-C I-C O B-C I-C,"0,4 Di|5,7 A1",Dvandva AgatAnAM Avyayibhava,"[1, 1]","0,4 Dvandva|5,7 Avyayibhava" 645,kim karma kim ca akarma iti kavayaH meDAvinaH api atra asmin <Bs6-vizaye>Bs6 mohitAH moham gatAH,kim karma kim ca akarma iti kavayaH meDAvinaH api atra asmin karman Adi vizaye mohitAH moham gatAH,O O O O O O O O O O O B-C I-C I-C O O O,"11,13 Bs6|11,14 Bs6",kim karma kim ca akarma iti kavayaH meDAvinaH api atra asmin <Bahuvrihi-vizaye>Bahuvrihi mohitAH moham gatAH,[2],"11,13 Bahuvrihi|11,14 Bahuvrihi" 646,te puRyam AsAdya T6,te puRyam AsAdya sura indra lokam,O O O B-C I-C I-C,"3,6 T6",te puRyam AsAdya Tatpurusha,[1],"3,6 Tatpurusha" 647,na ca <<Di-BAva>T6-AKyasya>Bs6 T6 ntarasya Saktitvam svIkurvatAm mate taTA saMBaveapi,na ca vAcya vAcaka BAva AKyasya pada arTA ntarasya Saktitvam svIkurvatAm mate taTA saMBaveapi,O O B-C I-C I-C I-C B-C I-C O O O O O O,"2,4 Di|2,5 T6|2,6 Bs6|6,8 T6",na ca <<Dvandva-BAva>Tatpurusha-AKyasya>Bahuvrihi Tatpurusha ntarasya Saktitvam svIkurvatAm mate taTA saMBaveapi,"[3, 1]","2,4 Dvandva|2,5 Tatpurusha|2,6 Bahuvrihi|6,8 Tatpurusha" 648,yadA asO sTavirA <K1-aByantaram>T6 Alokata,yadA asO sTavirA nija gfha aByantaram Alokata,O O O B-C I-C I-C O,"3,5 K1|3,6 T6",yadA asO sTavirA <Tatpurusha-aByantaram>Tatpurusha Alokata,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 649,<Ds-sadanaM>T6 tandrA stEmityaM T6,jaNGA Uru sadanaM tandrA stEmityaM pInasa AgamaH,B-C I-C I-C O O B-C I-C,"0,2 Ds|0,3 T6|5,7 T6",<Dvandva-sadanaM>Tatpurusha tandrA stEmityaM Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha" 650,na hi sarvatra T6 <<K1-anvaya>T6-Tn>T6 asti,na hi sarvatra lakzaRA sTale vAcya arTa anvaya na upapattiH asti,O O O B-C I-C B-C I-C I-C I-C I-C O,"3,5 T6|5,7 K1|5,8 T6|5,10 T6|8,10 Tn",na hi sarvatra Tatpurusha <<Tatpurusha-anvaya>Tatpurusha-Tatpurusha>Tatpurusha asti,"[1, 4]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|8,10 Tatpurusha" 651,T6>T6 T6 yat kiYcit kriyate saH eva DarmaH tadA,prARa rakzA arTam Apatti kAle yat kiYcit kriyate saH eva DarmaH tadA,B-C I-C I-C B-C I-C O O O O O O O,"0,3 T6|1,3 T6|3,5 T6",Tatpurusha>Tatpurusha Tatpurusha yat kiYcit kriyate saH eva DarmaH tadA,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Tatpurusha" 652,Di>Bs6 Di>Bs6,saMSuzka retaH ruDirAH nizpIta kaPa medasaH,B-C I-C I-C B-C I-C I-C,"0,3 Bs6|1,3 Di|3,6 Bs6|4,6 Di",Dvandva>Bahuvrihi Dvandva>Bahuvrihi,"[2, 2]","0,3 Bahuvrihi|1,3 Dvandva|3,6 Bahuvrihi|4,6 Dvandva" 653,kaTaYcit T5 saH pAnTaH BUmO AstaraRam AstIrya gardaBam avasTApya <K1-cCAyAyAm>T6 aSeta,kaTaYcit gardaBa avatIrRaH saH pAnTaH BUmO AstaraRam AstIrya gardaBam avasTApya tad deha cCAyAyAm aSeta,O B-C I-C O O O O O O O B-C I-C I-C O,"1,3 T5|10,12 K1|10,13 T6",kaTaYcit Tatpurusha saH pAnTaH BUmO AstaraRam AstIrya gardaBam avasTApya <Tatpurusha-cCAyAyAm>Tatpurusha aSeta,"[1, 2]","1,3 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 654,<<T6-Dfta>T3-maDyam>Bs6 <T6-K1>T6,hari kara Dfta maDyam Satru saNGa eka kAlaH,B-C I-C I-C I-C B-C I-C I-C I-C,"0,2 T6|0,3 T3|0,4 Bs6|4,6 T6|4,8 T6|6,8 K1",<<Tatpurusha-Dfta>Tatpurusha-maDyam>Bahuvrihi <Tatpurusha-Tatpurusha>Tatpurusha,"[3, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha" 655,saH K1>T6 saha nivasati,saH sva jyezWa BrAtrA saha nivasati,O B-C I-C I-C O O,"1,4 T6|2,4 K1",saH Tatpurusha>Tatpurusha saha nivasati,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 656,gramAH T6 <T6-maRqitaH>T3,gramAH kaverajA tIre paRqita grAma maRqitaH,O B-C I-C B-C I-C I-C,"1,3 T6|3,5 T6|3,6 T3",gramAH Tatpurusha <Tatpurusha-maRqitaH>Tatpurusha,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 657,tasmAt T6 pUrvam <T6-upasTitiH>T6 apekzitA,tasmAt tAtparya jYAnAt pUrvam pada arTa upasTitiH apekzitA,O B-C I-C O B-C I-C I-C O,"1,3 T6|4,6 T6|4,7 T6",tasmAt Tatpurusha pUrvam <Tatpurusha-upasTitiH>Tatpurusha apekzitA,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 658,pratyAKyAne ca dAne ca Di Tn>Di,pratyAKyAne ca dAne ca suKa duHKe priya na priye,O O O O B-C I-C B-C I-C I-C,"4,6 Di|6,9 Di|7,9 Tn",pratyAKyAne ca dAne ca Dvandva Tatpurusha>Dvandva,"[1, 2]","4,6 Dvandva|6,9 Dvandva|7,9 Tatpurusha" 659,<Tp-aNgaH>Bs6 Tp snehEH T6,su saMvfta aNgaH su aByaktaH snehEH anila nASanEH,B-C I-C I-C B-C I-C O B-C I-C,"0,2 Tp|0,3 Bs6|3,5 Tp|6,8 T6",<Tatpurusha-aNgaH>Bahuvrihi Tatpurusha snehEH Tatpurusha,"[2, 1, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|6,8 Tatpurusha" 660,na <T3>Di-ruciH>T7 syAt,na madya dyUta veSyA prasaNga ruciH syAt,O B-C I-C I-C I-C I-C O,"1,5 Di|1,6 T7|3,5 T3",na <Tatpurusha>Dvandva-ruciH>Tatpurusha syAt,[3],"1,5 Dvandva|1,6 Tatpurusha|3,5 Tatpurusha" 661,cikitsakAn kaTayAmi OzaDam tu Bakzayitum Saknomi parama etat <T6-kalApam>T6 tu karttum na Saknomi,cikitsakAn kaTayAmi OzaDam tu Bakzayitum Saknomi parama etat vAzpan kriyA kalApam tu karttum na Saknomi,O O O O O O O O B-C I-C I-C O O O O,"8,10 T6|8,11 T6",cikitsakAn kaTayAmi OzaDam tu Bakzayitum Saknomi parama etat <Tatpurusha-kalApam>Tatpurusha tu karttum na Saknomi,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 662,vidyate hi dizwyA paryAptam Danam etayo saviDe <T6-arTam>T4 iti BvS procyAgre ca sapadi saMplutya uccE T6>K1 aNke suKam upAviSat,vidyate hi dizwyA paryAptam Danam etayo saviDe asmat pozaRa arTam iti sa niScayam procyAgre ca sapadi saMplutya uccE sTavira kfzI valasya aNke suKam upAviSat,O O O O O O O B-C I-C I-C O B-C I-C O O O O O B-C I-C I-C O O O,"7,9 T6|7,10 T4|11,13 BvS|18,21 K1|19,21 T6",vidyate hi dizwyA paryAptam Danam etayo saviDe <Tatpurusha-arTam>Tatpurusha iti Bahuvrihi procyAgre ca sapadi saMplutya uccE Tatpurusha>Tatpurusha aNke suKam upAviSat,"[2, 1, 2]","7,9 Tatpurusha|7,10 Tatpurusha|11,13 Bahuvrihi|18,21 Tatpurusha|19,21 Tatpurusha" 663,tatrApi ayaM <K1-deSIyaH>K1 bAlakaH,tatrApi ayaM dvAdaSa varza deSIyaH bAlakaH,O O B-C I-C I-C O,"2,4 K1|2,5 K1",tatrApi ayaM <Tatpurusha-deSIyaH>Tatpurusha bAlakaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 664,yonasaH T6 <T6-arTaM>T4 T6 maDye maDye elisaram api nayati sma,yonasaH pAda cAreRa vAyu vihAra arTaM gamana samaye maDye maDye elisaram api nayati sma,O B-C I-C B-C I-C I-C B-C I-C O O O O O O,"1,3 T6|3,5 T6|3,6 T4|6,8 T6",yonasaH Tatpurusha <Tatpurusha-arTaM>Tatpurusha Tatpurusha maDye maDye elisaram api nayati sma,"[1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 665,loke U>Tn api SrotriyaH nirahaMkAraH ucyate nirahaMkAraH ayam brAhmaRaH iti,loke na Atman vit api SrotriyaH nirahaMkAraH ucyate nirahaMkAraH ayam brAhmaRaH iti,O B-C I-C I-C O O O O O O O O,"1,4 Tn|2,4 U",loke Tatpurusha>Tatpurusha api SrotriyaH nirahaMkAraH ucyate nirahaMkAraH ayam brAhmaRaH iti,[1],"1,4 Tatpurusha|2,4 Tatpurusha" 666,arjunasya <Di-jYAH>U bahavaH santi,arjunasya bala vIrya jYAH bahavaH santi,O B-C I-C I-C O O,"1,3 Di|1,4 U",arjunasya <Dvandva-jYAH>Tatpurusha bahavaH santi,[2],"1,3 Dvandva|1,4 Tatpurusha" 667,sarvatra <T6-avayavatvena>T6 gamyamAnAH <Ds-AdayaH>Bs6 <<<K1-sadBAva>T6-nimitta>T6-svakAryAH>T3 iti T6 liNgAni jYeyasya iti upacArataH ucyante,sarvatra sarva deha avayavatvena gamyamAnAH pARi pAda AdayaH jYeya Sakti sadBAva nimitta svakAryAH iti jYeya sadBAve liNgAni jYeyasya iti upacArataH ucyante,O B-C I-C I-C O B-C I-C I-C B-C I-C I-C I-C I-C O B-C I-C O O O O O,"1,3 T6|1,4 T6|5,7 Ds|5,8 Bs6|8,10 K1|8,11 T6|8,12 T6|8,13 T3|14,16 T6",sarvatra <Tatpurusha-avayavatvena>Tatpurusha gamyamAnAH <Dvandva-AdayaH>Bahuvrihi <<<Tatpurusha-sadBAva>Tatpurusha-nimitta>Tatpurusha-svakAryAH>Tatpurusha iti Tatpurusha liNgAni jYeyasya iti upacArataH ucyante,"[2, 2, 4, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Dvandva|5,8 Bahuvrihi|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|14,16 Tatpurusha" 668,Tp>T6 laGUkftacittaH cUqAmaRimiSra sasmitam avocat Bavatu evam api,cintA apa gamena laGUkftacittaH cUqAmaRimiSra sasmitam avocat Bavatu evam api,B-C I-C I-C O O O O O O O,"0,3 T6|1,3 Tp",Tatpurusha>Tatpurusha laGUkftacittaH cUqAmaRimiSra sasmitam avocat Bavatu evam api,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 669,K1>K7 BvS anamat,daDIci mahat frziH sa Adaram anamat,B-C I-C I-C B-C I-C O,"0,3 K7|1,3 K1|3,5 BvS",Tatpurusha>Tatpurusha Bahuvrihi anamat,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Bahuvrihi" 670,<T6-arTam>T4 apasAritavAn,jana sOviDya arTam apasAritavAn,B-C I-C I-C O,"0,2 T6|0,3 T4",<Tatpurusha-arTam>Tatpurusha apasAritavAn,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 671,<T3-anuyogikaH>Bs6 T6 gORI vfttiH,sAdfSya viSizwa anuyogikaH Sakya sambanDaH gORI vfttiH,B-C I-C I-C B-C I-C O O,"0,2 T3|0,3 Bs6|3,5 T6",<Tatpurusha-anuyogikaH>Bahuvrihi Tatpurusha gORI vfttiH,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha" 672,<Di-karaM>U BavyaM grAhi T6,pitta Slezma karaM BavyaM grAhi vaktra viSoDanam,B-C I-C I-C O O B-C I-C,"0,2 Di|0,3 U|5,7 T6",<Dvandva-karaM>Tatpurusha BavyaM grAhi Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha" 673,divaH cyutAm <T6-sahodarIm>T6 iva vA kAYcana Bs6 kiSorIm T6 manasaH vizamAm daSAm prakawayantIm vilokya Bs6 na kimapi niScetum apArayam,divaH cyutAm sura sundarI sahodarIm iva vA kAYcana kfSa udarIm kiSorIm muKa mAlinyena manasaH vizamAm daSAm prakawayantIm vilokya citrita cetA na kimapi niScetum apArayam,O O B-C I-C I-C O O O B-C I-C O B-C I-C O O O O O B-C I-C O O O O,"2,4 T6|2,5 T6|8,10 Bs6|11,13 T6|18,20 Bs6",divaH cyutAm <Tatpurusha-sahodarIm>Tatpurusha iva vA kAYcana Bahuvrihi kiSorIm Tatpurusha manasaH vizamAm daSAm prakawayantIm vilokya Bahuvrihi na kimapi niScetum apArayam,"[2, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Bahuvrihi|11,13 Tatpurusha|18,20 Bahuvrihi" 674,kim te na viduH mama praBavam praBAvam <T6-atiSayam>T6,kim te na viduH mama praBavam praBAvam praBu Sakti atiSayam,O O O O O O O B-C I-C I-C,"7,9 T6|7,10 T6",kim te na viduH mama praBavam praBAvam <Tatpurusha-atiSayam>Tatpurusha,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 675,T6>K1 kim ete rugRAH na Bavizyanti,malina jala pAnena kim ete rugRAH na Bavizyanti,B-C I-C I-C O O O O O,"0,3 K1|1,3 T6",Tatpurusha>Tatpurusha kim ete rugRAH na Bavizyanti,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 676,<T6-antare>T6 nyastA budDiH dolAyate mama,Darma sneha antare nyastA budDiH dolAyate mama,B-C I-C I-C O O O O,"0,2 T6|0,3 T6",<Tatpurusha-antare>Tatpurusha nyastA budDiH dolAyate mama,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 677,rAjYaH anumatyA tasya T6 <<Di-Adi>Bs6-kAryaM>T6 prArabDam aBUt,rAjYaH anumatyA tasya BU KaRqasya mArjana SoDana Adi kAryaM prArabDam aBUt,O O O B-C I-C B-C I-C I-C I-C O O,"3,5 T6|5,7 Di|5,8 Bs6|5,9 T6",rAjYaH anumatyA tasya Tatpurusha <<Dvandva-Adi>Bahuvrihi-kAryaM>Tatpurusha prArabDam aBUt,"[1, 3]","3,5 Tatpurusha|5,7 Dvandva|5,8 Bahuvrihi|5,9 Tatpurusha" 678,anyaH avadat astu <K2-A1>T6 pradattam T6 tu tvam Tn gopayasi,anyaH avadat astu sADu mahASaya sam akzam pradattam Sulka patram tu tvam na DarmAd gopayasi,O O O B-C I-C I-C I-C O B-C I-C O O B-C I-C O,"3,5 K2|3,7 T6|5,7 A1|8,10 T6|12,14 Tn",anyaH avadat astu <Tatpurusha-Avyayibhava>Tatpurusha pradattam Tatpurusha tu tvam Tatpurusha gopayasi,"[3, 1, 1]","3,5 Tatpurusha|3,7 Tatpurusha|5,7 Avyayibhava|8,10 Tatpurusha|12,14 Tatpurusha" 679,Bs6 tasya skanDe K1 sTApayitvA avadan mohana mama kevalaM ASA na asti api tu viSvAsaH api asti yat tvam atra api taTA eva parapiSrameRa kAryam karizyasi yaTA eva tvam <K1-kAle>T6 akaroH,mahat udayaH tasya skanDe nija hastaM sTApayitvA avadan mohana mama kevalaM ASA na asti api tu viSvAsaH api asti yat tvam atra api taTA eva parapiSrameRa kAryam karizyasi yaTA eva tvam nija aDyayana kAle akaroH,B-C I-C O O B-C I-C O O O O O O O O O O O O O O O O O O O O O O O O O B-C I-C I-C O,"0,2 Bs6|4,6 K1|31,33 K1|31,34 T6",Bahuvrihi tasya skanDe Tatpurusha sTApayitvA avadan mohana mama kevalaM ASA na asti api tu viSvAsaH api asti yat tvam atra api taTA eva parapiSrameRa kAryam karizyasi yaTA eva tvam <Tatpurusha-kAle>Tatpurusha akaroH,"[1, 1, 2]","0,2 Bahuvrihi|4,6 Tatpurusha|31,33 Tatpurusha|31,34 Tatpurusha" 680,<T6-viSezyatayA>T6 Bs6 vivakzitaH eva Bs6 T3 tvAt,prAtipadika arTa viSezyatayA karmatva AdO vivakzitaH eva dvitIya AdInAm anuSAsana sidva tvAt,B-C I-C I-C B-C I-C O O B-C I-C B-C I-C O,"0,2 T6|0,3 T6|3,5 Bs6|7,9 Bs6|9,11 T3",<Tatpurusha-viSezyatayA>Tatpurusha Bahuvrihi vivakzitaH eva Bahuvrihi Tatpurusha tvAt,"[2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|7,9 Bahuvrihi|9,11 Tatpurusha" 681,SrIH yasya Tp T3 <T6-T6>K6,SrIH yasya aBi ratA niyoga sumuKI SrI vakza SayyA gfhe,O O B-C I-C B-C I-C B-C I-C I-C I-C,"2,4 Tp|4,6 T3|6,8 T6|6,10 K6|8,10 T6",SrIH yasya Tatpurusha Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha,"[1, 1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha|8,10 Tatpurusha" 682,kaviH tu rahasyam Tp iva K1>Bs6 pratyAha Am SrUyatAm SrIman,kaviH tu rahasyam pari rakzan iva tatkAla sPurita matiH pratyAha Am SrUyatAm SrIman,O O O B-C I-C O B-C I-C I-C O O O O,"3,5 Tp|6,9 Bs6|7,9 K1",kaviH tu rahasyam Tatpurusha iva Tatpurusha>Bahuvrihi pratyAha Am SrUyatAm SrIman,"[1, 2]","3,5 Tatpurusha|6,9 Bahuvrihi|7,9 Tatpurusha" 683,api tu T3 anyAByAm api dvAByAM vidvadByAM tAvatA <T6-vizaye>T6 aBimataM liKitam AsIt,api tu tat sadfSAByAm anyAByAm api dvAByAM vidvadByAM tAvatA Sabda koza vizaye aBimataM liKitam AsIt,O O B-C I-C O O O O O B-C I-C I-C O O O,"2,4 T3|9,11 T6|9,12 T6",api tu Tatpurusha anyAByAm api dvAByAM vidvadByAM tAvatA <Tatpurusha-vizaye>Tatpurusha aBimataM liKitam AsIt,"[1, 2]","2,4 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 684,T6 mama <T6-OzaDEH>BvU tezAM nAmaDeyEHeva SrAvaya,Srotra rasAyanEH mama hfdaya Atura OzaDEH tezAM nAmaDeyEHeva SrAvaya,B-C I-C O B-C I-C I-C O O O,"0,2 T6|3,5 T6|3,6 BvU",Tatpurusha mama <Tatpurusha-OzaDEH>Bahuvrihi tezAM nAmaDeyEHeva SrAvaya,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi" 685,kasya <<Di-Adi>Bs6-apekzayA>T6 <Di-arTAnAm>T6 karmaRAm,kasya deSa kAla Adi apekzayA dfzwa adfzwa arTAnAm karmaRAm,O B-C I-C I-C I-C B-C I-C I-C O,"1,3 Di|1,4 Bs6|1,5 T6|5,7 Di|5,8 T6",kasya <<Dvandva-Adi>Bahuvrihi-apekzayA>Tatpurusha <Dvandva-arTAnAm>Tatpurusha karmaRAm,"[3, 2]","1,3 Dvandva|1,4 Bahuvrihi|1,5 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 686,Tn hi T6 bAlAnAm dfSyate dIrGaH aham gOraH aham iti <Bs6-saMGAte>T6 K7,na vivekinAm hi ajYAna kAle bAlAnAm dfSyate dIrGaH aham gOraH aham iti deha Adi saMGAte aham pratyayaH,B-C I-C O B-C I-C O O O O O O O B-C I-C I-C B-C I-C,"0,2 Tn|3,5 T6|12,14 Bs6|12,15 T6|15,17 K7",Tatpurusha hi Tatpurusha bAlAnAm dfSyate dIrGaH aham gOraH aham iti <Bahuvrihi-saMGAte>Tatpurusha Tatpurusha,"[1, 1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha|15,17 Tatpurusha" 687,aTa Tn <T6-samIpaM>T6 gacCAmi,aTa na vilambena rAjan kumArI samIpaM gacCAmi,O B-C I-C B-C I-C I-C O,"1,3 Tn|3,5 T6|3,6 T6",aTa Tatpurusha <Tatpurusha-samIpaM>Tatpurusha gacCAmi,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 688,iha hi pradarSite punaH <T6-viBAge>T6 uparizwAt K6 sAMKyAnAm K6 yoginAm iti <T6-vizayam>Bs6 SAstram suKam pravartizyate,iha hi pradarSite punaH SAstra vizaya viBAge uparizwAt jYAna yogena sAMKyAnAm karman yogena yoginAm iti nizWA dvaya vizayam SAstram suKam pravartizyate,O O O O B-C I-C I-C O B-C I-C O B-C I-C O O B-C I-C I-C O O O,"4,6 T6|4,7 T6|8,10 K6|11,13 K6|15,17 T6|15,18 Bs6",iha hi pradarSite punaH <Tatpurusha-viBAge>Tatpurusha uparizwAt Tatpurusha sAMKyAnAm Tatpurusha yoginAm iti <Tatpurusha-vizayam>Bahuvrihi SAstram suKam pravartizyate,"[2, 1, 1, 2]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|15,17 Tatpurusha|15,18 Bahuvrihi" 689,itaH Bs6 SrezWinaH putrARAM saMKyAM <T6-saMKyAM>T6 ca K1 jYAtavAn,itaH mahat AtmA SrezWinaH putrARAM saMKyAM Dana rASi saMKyAM ca muKya lipikAt jYAtavAn,O B-C I-C O O O B-C I-C I-C O B-C I-C O,"1,3 Bs6|6,8 T6|6,9 T6|10,12 K1",itaH Bahuvrihi SrezWinaH putrARAM saMKyAM <Tatpurusha-saMKyAM>Tatpurusha ca Tatpurusha jYAtavAn,"[1, 2, 1]","1,3 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha|10,12 Tatpurusha" 690,Di naati T3,garBiRI vfdDa bAlAnAM naati upadrava pIqitam,B-C I-C I-C O B-C I-C,"0,3 Di|4,6 T3",Dvandva naati Tatpurusha,"[1, 1]","0,3 Dvandva|4,6 Tatpurusha" 691,BUmO nipatya <Ds-darSanam>T6 ca,BUmO nipatya vadana udara darSanam ca,O O B-C I-C I-C O,"2,4 Ds|2,5 T6",BUmO nipatya <Dvandva-darSanam>Tatpurusha ca,[2],"2,4 Dvandva|2,5 Tatpurusha" 692,te <Di-Adi>Bs6 kezu magnAH aBavan,te nftya gAyana Adi kezu magnAH aBavan,O B-C I-C I-C O O O,"1,3 Di|1,4 Bs6",te <Dvandva-Adi>Bahuvrihi kezu magnAH aBavan,[2],"1,3 Dvandva|1,4 Bahuvrihi" 693,T6 <T6-putram>T6 aNke samupAveSya tat Sirasi hastam prasArya prAvocat prAha ca tvayA Bojanam kftam navA putra prAhaaham tu mizwAnnam KAditvA samAgataH asmi,mAtf svasA sva svasf putram aNke samupAveSya tat Sirasi hastam prasArya prAvocat prAha ca tvayA Bojanam kftam navA putra prAhaaham tu mizwAnnam KAditvA samAgataH asmi,B-C I-C B-C I-C I-C O O O O O O O O O O O O O O O O O O O O,"0,2 T6|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-putram>Tatpurusha aNke samupAveSya tat Sirasi hastam prasArya prAvocat prAha ca tvayA Bojanam kftam navA putra prAhaaham tu mizwAnnam KAditvA samAgataH asmi,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 694,<Di-aDikaH>Bs7 rAtrOuzRe caapi pibetnaraH,vAta pitta aDikaH rAtrOuzRe caapi pibetnaraH,B-C I-C I-C O O O,"0,2 Di|0,3 Bs7",<Dvandva-aDikaH>Bahuvrihi rAtrOuzRe caapi pibetnaraH,[2],"0,2 Dvandva|0,3 Bahuvrihi" 695,<<K1-sUtra>T6-kAraH>U api arTasya Bs6 tvAt,pUrva mImAMsA sUtra kAraH api arTasya tad nimitta tvAt,B-C I-C I-C I-C O O B-C I-C O,"0,2 K1|0,3 T6|0,4 U|6,8 Bs6",<<Tatpurusha-sUtra>Tatpurusha-kAraH>Tatpurusha api arTasya Bahuvrihi tvAt,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Bahuvrihi" 696,Tn>T6 ca T6 kftam,tat na karaRe ca doza saMkIrtanam kftam,B-C I-C I-C O B-C I-C O,"0,3 T6|1,3 Tn|4,6 T6",Tatpurusha>Tatpurusha ca Tatpurusha kftam,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|4,6 Tatpurusha" 697,<T6-anusAreRa>T6 parAjitaH vijitavataH aDInaH,vAda niyama anusAreRa parAjitaH vijitavataH aDInaH,B-C I-C I-C O O O,"0,2 T6|0,3 T6",<Tatpurusha-anusAreRa>Tatpurusha parAjitaH vijitavataH aDInaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 698,Di hitaH,SUla pravAhikA wopa kaPa vAta arSasAM hitaH,B-C I-C I-C I-C I-C I-C O,"0,6 Di",Dvandva hitaH,[1],"0,6 Dvandva" 699,<<Bs6-Sakti>T6-Tn>T6 T6 aBAvAt,GakAra Adi Sakti na prasidDyA tad upasTiteH aBAvAt,B-C I-C I-C I-C I-C B-C I-C O,"0,2 Bs6|0,3 T6|0,5 T6|3,5 Tn|5,7 T6",<<Bahuvrihi-Sakti>Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha aBAvAt,"[4, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|0,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 700,<T3-akzarEH>Bs7 vAkyEH <T6-parivartiBiH>T7,bARa puNKA akzarEH vAkyEH jyA jihvA parivartiBiH,B-C I-C I-C O B-C I-C I-C,"0,2 T3|0,3 Bs7|4,6 T6|4,7 T7",<Tatpurusha-akzarEH>Bahuvrihi vAkyEH <Tatpurusha-parivartiBiH>Tatpurusha,[4],"0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha" 701,cEtra ekamAnayati mEtraHcaaparAmityatra <Di-AdinA>Bs6 eva <<K7-tva-anvaya>T6-boDaH>T6,cEtra ekamAnayati mEtraHcaaparAmityatra Gawatva pawatva AdinA eva Anayana karma tva anvaya boDaH,O O O B-C I-C I-C O B-C I-C I-C I-C I-C,"3,5 Di|3,6 Bs6|7,9 K7|7,11 T6|7,12 T6",cEtra ekamAnayati mEtraHcaaparAmityatra <Dvandva-AdinA>Bahuvrihi eva <<Tatpurusha-tva-anvaya>Tatpurusha-boDaH>Tatpurusha,"[2, 3]","3,5 Dvandva|3,6 Bahuvrihi|7,9 Tatpurusha|7,11 Tatpurusha|7,12 Tatpurusha" 702,manasi eva Tp <T6-pAvakam>T6 sahamAnena T6 T7 api hApitam K1 Tn ratnam,manasi eva pra jvalantam praRaya vedanA pAvakam sahamAnena vivaSatA paravaSena hasta upagatAm api hApitam hata viDinA na mUlyam ratnam,O O B-C I-C B-C I-C I-C O B-C I-C B-C I-C O O B-C I-C B-C I-C O,"2,4 Tp|4,6 T6|4,7 T6|8,10 T6|10,12 T7|14,16 K1|16,18 Tn",manasi eva Tatpurusha <Tatpurusha-pAvakam>Tatpurusha sahamAnena Tatpurusha Tatpurusha api hApitam Tatpurusha Tatpurusha ratnam,"[1, 2, 1, 1, 1, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha" 703,Bs6>K1,sama viBakta aNgaH,B-C I-C I-C,"0,3 K1|1,3 Bs6",Bahuvrihi>Tatpurusha,[2],"0,3 Tatpurusha|1,3 Bahuvrihi" 704,<T6-vihInaH>T3 T3 ca,vidyA gaMDa vihInaH vitta SUnyaH ca,B-C I-C I-C B-C I-C O,"0,2 T6|0,3 T3|3,5 T3",<Tatpurusha-vihInaH>Tatpurusha Tatpurusha ca,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 705,iyam tvadIyA saKI api asmin eva <<T6-kurIti>T6-kalpe>T6 nipatitA vizIdati iti tu Tp eva BavatyA,iyam tvadIyA saKI api asmin eva kanyA vinimaya kurIti kalpe nipatitA vizIdati iti tu su viditam eva BavatyA,O O O O O O B-C I-C I-C I-C O O O O B-C I-C O O,"6,8 T6|6,9 T6|6,10 T6|14,16 Tp",iyam tvadIyA saKI api asmin eva <<Tatpurusha-kurIti>Tatpurusha-kalpe>Tatpurusha nipatitA vizIdati iti tu Tatpurusha eva BavatyA,"[3, 1]","6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|14,16 Tatpurusha" 706,sopi ca <T6-meDayA>K1 na Tp eva sarvARi SAstrARi vedAn ca Tp,sopi ca sva divya meDayA na ati ciram eva sarvARi SAstrARi vedAn ca aDi cakAra,O O B-C I-C I-C O B-C I-C O O O O O B-C I-C,"2,4 T6|2,5 K1|6,8 Tp|13,15 Tp",sopi ca <Tatpurusha-meDayA>Tatpurusha na Tatpurusha eva sarvARi SAstrARi vedAn ca Tatpurusha,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|13,15 Tatpurusha" 707,<<Tp-T6>K1-suKam>T6 prayAti,vi smfta sva rAjya suKam prayAti,B-C I-C I-C I-C I-C O,"0,2 Tp|0,4 K1|0,5 T6|2,4 T6",<<Tatpurusha-Tatpurusha>Tatpurusha-suKam>Tatpurusha prayAti,[4],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|2,4 Tatpurusha" 708,cEtraH pacati Bavati ityatra tu <T6-anvitAyAH>T3 <<T3-T6>K1-kfteH>K1 <Bv-arTe>K1 anvayaH,cEtraH pacati Bavati ityatra tu Bavati arTa anvitAyAH pAka anvita AKyAta arTa kfteH praTamA anta arTe anvayaH,O O O O O B-C I-C I-C B-C I-C I-C I-C I-C B-C I-C I-C O,"5,7 T6|5,8 T3|8,10 T3|8,12 K1|8,13 K1|10,12 T6|13,15 Bv|13,16 K1",cEtraH pacati Bavati ityatra tu <Tatpurusha-anvitAyAH>Tatpurusha <<Tatpurusha-Tatpurusha>Tatpurusha-kfteH>Tatpurusha <Bahuvrihi-arTe>Tatpurusha anvayaH,"[2, 4, 2]","5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|10,12 Tatpurusha|13,15 Bahuvrihi|13,16 Tatpurusha" 709,<T3-mAnasa>K1 sopi na nisarati gfhAt,vrIqA SaNkita mAnasa sopi na nisarati gfhAt,B-C I-C I-C O O O O,"0,2 T3|0,3 K1",<Tatpurusha-mAnasa>Tatpurusha sopi na nisarati gfhAt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 710,mamatA amitA ca <Bs6-ske>U,mamatA amitA ca samAna vaya ske,O O O B-C I-C I-C,"3,5 Bs6|3,6 U",mamatA amitA ca <Bahuvrihi-ske>Tatpurusha,[2],"3,5 Bahuvrihi|3,6 Tatpurusha" 711,gOHbAhIkaH iti T6 api bAhIkasya <T6-gotvena>K1 eva boDaH,gOHbAhIkaH iti gORI sTale api bAhIkasya SakyatA avacCedaka gotvena eva boDaH,O O B-C I-C O O B-C I-C I-C O O,"2,4 T6|6,8 T6|6,9 K1",gOHbAhIkaH iti Tatpurusha api bAhIkasya <Tatpurusha-gotvena>Tatpurusha eva boDaH,"[1, 2]","2,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 712,<Di-AdIn>Bs6 sahataH kim syAt iti SfRu,SIta uzRa AdIn sahataH kim syAt iti SfRu,B-C I-C I-C O O O O O,"0,2 Di|0,3 Bs6",<Dvandva-AdIn>Bahuvrihi sahataH kim syAt iti SfRu,[2],"0,2 Dvandva|0,3 Bahuvrihi" 713,kaTam punaH ucyate asO mama AtmA iti viBajya <Bs6-saNGAtam>T6 tasmin ahaMkAram aDyAropya T6 anusaran vyapadiSati mama AtmA iti,kaTam punaH ucyate asO mama AtmA iti viBajya deha Adi saNGAtam tasmin ahaMkAram aDyAropya loka budDim anusaran vyapadiSati mama AtmA iti,O O O O O O O O B-C I-C I-C O O O B-C I-C O O O O O,"8,10 Bs6|8,11 T6|14,16 T6",kaTam punaH ucyate asO mama AtmA iti viBajya <Bahuvrihi-saNGAtam>Tatpurusha tasmin ahaMkAram aDyAropya Tatpurusha anusaran vyapadiSati mama AtmA iti,"[2, 1]","8,10 Bahuvrihi|8,11 Tatpurusha|14,16 Tatpurusha" 714,nityAnAm ca karmaRAm <K1-SruteH>T6,nityAnAm ca karmaRAm puRya Palatva SruteH,O O O B-C I-C I-C,"3,5 K1|3,6 T6",nityAnAm ca karmaRAm <Tatpurusha-SruteH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 715,tat idAnIm durdEvAt ugravAdinAm <T6-unmAdinAm>T7 <T6-udbADakAnAm>T7 T7 yuvakAnAm T6 samajAyata,tat idAnIm durdEvAt ugravAdinAm pArTakya paTa unmAdinAm loka jIvana udbADakAnAm dik BrAntAnAm yuvakAnAm SaraRa sTalam samajAyata,O O O O B-C I-C I-C B-C I-C I-C B-C I-C O B-C I-C O,"4,6 T6|4,7 T7|7,9 T6|7,10 T7|10,12 T7|13,15 T6",tat idAnIm durdEvAt ugravAdinAm <Tatpurusha-unmAdinAm>Tatpurusha <Tatpurusha-udbADakAnAm>Tatpurusha Tatpurusha yuvakAnAm Tatpurusha samajAyata,"[2, 2, 1, 1]","4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha|13,15 Tatpurusha" 716,<U-ASrayaH>T6 T6,nf pa ASrayaH kazwasahatva dIkzA,B-C I-C I-C B-C I-C,"0,2 U|0,3 T6|3,5 T6",<Tatpurusha-ASrayaH>Tatpurusha Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 717,ahaM dARiM visamAramBaM parassa uvaRRAsaM parakkameRa samIkaromi tti BaRia BawwA paviwWo evva taM parabalaM tataH <Di-grahaRena>T6 samASvAsya <T6-janaM>K1 sarvaTA Tp>T6 ezaH,ahaM dARiM visamAramBaM parassa uvaRRAsaM parakkameRa samIkaromi tti BaRia BawwA paviwWo evva taM parabalaM tataH nAma gotra grahaRena samASvAsya kula putra janaM sarvaTA pradyota pra yogaH ezaH,O O O O O O O O O O O O O O O B-C I-C I-C O B-C I-C I-C O B-C I-C I-C O,"15,17 Di|15,18 T6|19,21 T6|19,22 K1|23,26 T6|24,26 Tp",ahaM dARiM visamAramBaM parassa uvaRRAsaM parakkameRa samIkaromi tti BaRia BawwA paviwWo evva taM parabalaM tataH <Dvandva-grahaRena>Tatpurusha samASvAsya <Tatpurusha-janaM>Tatpurusha sarvaTA Tatpurusha>Tatpurusha ezaH,"[2, 2, 2]","15,17 Dvandva|15,18 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha|23,26 Tatpurusha|24,26 Tatpurusha" 718,<Di-gATA>T6,kuru pARqava gATA,B-C I-C I-C,"0,2 Di|0,3 T6",<Dvandva-gATA>Tatpurusha,[2],"0,2 Dvandva|0,3 Tatpurusha" 719,bahu mAnyate Kalu tAvat <K1-durlaBaH>T7 anunayaH,bahu mAnyate Kalu tAvat balavat jana durlaBaH anunayaH,O O O O B-C I-C I-C O,"4,6 K1|4,7 T7",bahu mAnyate Kalu tAvat <Tatpurusha-durlaBaH>Tatpurusha anunayaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 720,SuzkARi <Di-GnAni>U etAniezAM PalAni ca,SuzkARi kaPa vAta GnAni etAniezAM PalAni ca,O B-C I-C I-C O O O,"1,3 Di|1,4 U",SuzkARi <Dvandva-GnAni>Tatpurusha etAniezAM PalAni ca,[2],"1,3 Dvandva|1,4 Tatpurusha" 721,T6 <K1-paryantam>T6 sarve vayam ahasAma,etat upari katipaya kzaRa paryantam sarve vayam ahasAma,B-C I-C B-C I-C I-C O O O,"0,2 T6|2,4 K1|2,5 T6",Tatpurusha <Tatpurusha-paryantam>Tatpurusha sarve vayam ahasAma,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 722,evam vadatA rAjYA yadA T6 kftaH tadA <T6-gataH>T2 vetAlaH tataH Tn BUtvA punaSca vfkze lambamAnaH sTitavAn,evam vadatA rAjYA yadA mOna BaNgaH kftaH tadA Sava anta gataH vetAlaH tataH na dfSyaH BUtvA punaSca vfkze lambamAnaH sTitavAn,O O O O B-C I-C O O B-C I-C I-C O O B-C I-C O O O O O,"4,6 T6|8,10 T6|8,11 T2|13,15 Tn",evam vadatA rAjYA yadA Tatpurusha kftaH tadA <Tatpurusha-gataH>Tatpurusha vetAlaH tataH Tatpurusha BUtvA punaSca vfkze lambamAnaH sTitavAn,"[1, 2, 1]","4,6 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|13,15 Tatpurusha" 723,T6 <T7-jananAnAm>U,para AGAtanam anna aSradDA jananAnAm,B-C I-C B-C I-C I-C,"0,2 T6|2,4 T7|2,5 U",Tatpurusha <Tatpurusha-jananAnAm>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 724,vayam etA balAt Tp grahIzyAma Gozitam <T6-aDikAriRA>T6,vayam etA balAt anu DAvya grahIzyAma Gozitam rakzi nivAsa aDikAriRA,O O O B-C I-C O O B-C I-C I-C,"3,5 Tp|7,9 T6|7,10 T6",vayam etA balAt Tatpurusha grahIzyAma Gozitam <Tatpurusha-aDikAriRA>Tatpurusha,"[1, 2]","3,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 725,<<<Bs6-pada>K7-uttara>T5-praTamAyAH>K1 eva Bs6 arTaH,cEtra Adi pada uttara praTamAyAH eva cEtra AdiH arTaH,B-C I-C I-C I-C I-C O B-C I-C O,"0,2 Bs6|0,3 K7|0,4 T5|0,5 K1|6,8 Bs6",<<<Bahuvrihi-pada>Tatpurusha-uttara>Tatpurusha-praTamAyAH>Tatpurusha eva Bahuvrihi arTaH,"[4, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|6,8 Bahuvrihi" 726,tezAmayamaBisanDiH gaBIrAyAm nadyAm GozaH ityatra <<K1-tIra>T6-vfttiH>Bv GozaH iti K1 anuBUyate,tezAmayamaBisanDiH gaBIrAyAm nadyAm GozaH ityatra gaBIra nadI tIra vfttiH GozaH iti SAbda boDaH anuBUyate,O O O O O B-C I-C I-C I-C O O B-C I-C O,"5,7 K1|5,8 T6|5,9 Bv|11,13 K1",tezAmayamaBisanDiH gaBIrAyAm nadyAm GozaH ityatra <<Tatpurusha-tIra>Tatpurusha-vfttiH>Bahuvrihi GozaH iti Tatpurusha anuBUyate,"[3, 1]","5,7 Tatpurusha|5,8 Tatpurusha|5,9 Bahuvrihi|11,13 Tatpurusha" 727,<Tn-vastuBiH>K1 eva svIyaM jIvanaM yApayati sma,na yAcita vastuBiH eva svIyaM jIvanaM yApayati sma,B-C I-C I-C O O O O O,"0,2 Tn|0,3 K1",<Tatpurusha-vastuBiH>Tatpurusha eva svIyaM jIvanaM yApayati sma,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 728,<K1-samprAptaH>T5,cira uparoDa samprAptaH,B-C I-C I-C,"0,2 K1|0,3 T5",<Tatpurusha-samprAptaH>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 729,tena DanArTinA mahatA kAyakleSena <K3-arDacUqAmaRiH>T4 ciramArADitaH,tena DanArTinA mahatA kAyakleSena BagavAn candra arDacUqAmaRiH ciramArADitaH,O O O O B-C I-C I-C O,"4,6 K3|4,7 T4",tena DanArTinA mahatA kAyakleSena <Tatpurusha-arDacUqAmaRiH>Tatpurusha ciramArADitaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 730,aham api <K1-yogyam>T6 kaYcit brAhmaRam anvizyAmi,aham api asmAdfSa jana yogyam kaYcit brAhmaRam anvizyAmi,O O B-C I-C I-C O O O,"2,4 K1|2,5 T6",aham api <Tatpurusha-yogyam>Tatpurusha kaYcit brAhmaRam anvizyAmi,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 731,tezAm T6 <T3-tva-aBAvena>T6 anEkAntikatvAt,tezAm snAna sADAraRyena saMBoga pratibadDa tva aBAvena anEkAntikatvAt,O B-C I-C B-C I-C I-C I-C O,"1,3 T6|3,5 T3|3,7 T6",tezAm Tatpurusha <Tatpurusha-tva-aBAvena>Tatpurusha anEkAntikatvAt,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha" 732,rAmalAlena tasya patnyA ca yaTA K1 <U-upacAreRa>K1 tasyA K1 kftam,rAmalAlena tasya patnyA ca yaTA upapAdita vastunA deSa ja upacAreRa tasyA bahu saMrakzaRam kftam,O O O O O B-C I-C B-C I-C I-C O B-C I-C O,"5,7 K1|7,9 U|7,10 K1|11,13 K1",rAmalAlena tasya patnyA ca yaTA Tatpurusha <Tatpurusha-upacAreRa>Tatpurusha tasyA Tatpurusha kftam,"[1, 2, 1]","5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha" 733,<T6-samAveSaH>T6 na A1 ekA saMjYA itianuSAsanAt,saMjYA dvaya samAveSaH na A kaqArAt ekA saMjYA itianuSAsanAt,B-C I-C I-C O B-C I-C O O O,"0,2 T6|0,3 T6|4,6 A1",<Tatpurusha-samAveSaH>Tatpurusha na Avyayibhava ekA saMjYA itianuSAsanAt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Avyayibhava" 734,sa caarTaH prakaraREHviBAvyamAnaH BUyaH eva <Di-viniScayAt>T6 Bs6,sa caarTaH prakaraREHviBAvyamAnaH BUyaH eva SarIra vftti hetu vyADi karma kArya kAla kartf karaRa viDi viniScayAt daSa prakaraRaH,O O O O O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C,"5,15 Di|5,16 T6|16,18 Bs6",sa caarTaH prakaraREHviBAvyamAnaH BUyaH eva <Dvandva-viniScayAt>Tatpurusha Bahuvrihi,"[2, 1]","5,15 Dvandva|5,16 Tatpurusha|16,18 Bahuvrihi" 735,<K1-saMnyAsI>U iti vacanAt sarvAn ca kAmAn sarvARi ca karmARi saMnyasyet ityarTaH,sarva saNkalpa saMnyAsI iti vacanAt sarvAn ca kAmAn sarvARi ca karmARi saMnyasyet ityarTaH,B-C I-C I-C O O O O O O O O O O,"0,2 K1|0,3 U",<Tatpurusha-saMnyAsI>Tatpurusha iti vacanAt sarvAn ca kAmAn sarvARi ca karmARi saMnyasyet ityarTaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 736,<K1>K1-Adi>Bs6 kaM SrIH,sarvA atiSaya SoBA Adi kaM SrIH,B-C I-C I-C I-C O O,"0,3 K1|0,4 Bs6|1,3 K1",<Tatpurusha>Tatpurusha-Adi>Bahuvrihi kaM SrIH,[3],"0,3 Tatpurusha|0,4 Bahuvrihi|1,3 Tatpurusha" 737,taM <T6-sidDO>T6 nirataM kadaryaM,taM sva arTa sidDO nirataM kadaryaM,O B-C I-C I-C O O,"1,3 T6|1,4 T6",taM <Tatpurusha-sidDO>Tatpurusha nirataM kadaryaM,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 738,K7 K1 <<T6-upakrama>T6-paryantA>A2 mudritA laByate,rAmarudra BawwAcAryEH ramaRIya vyAKyA tftIyA vicAra upakrama paryantA mudritA laByate,B-C I-C B-C I-C B-C I-C I-C I-C O O,"0,2 K7|2,4 K1|4,6 T6|4,7 T6|4,8 A2",Tatpurusha Tatpurusha <<Tatpurusha-upakrama>Tatpurusha-paryantA>Avyayibhava mudritA laByate,"[1, 1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Avyayibhava" 739,candanaM <U-<T6-lepanAnAM>T4>Di,candanaM durganDa hara dAha nirvApaRa lepanAnAM,O B-C I-C I-C I-C I-C,"1,3 U|1,6 Di|3,5 T6|3,6 T4",candanaM <Tatpurusha-<Tatpurusha-lepanAnAM>Tatpurusha>Dvandva,[4],"1,3 Tatpurusha|1,6 Dvandva|3,5 Tatpurusha|3,6 Tatpurusha" 740,ataH T6 <T6-nirmARe>T6 manaH pravartayituM na Saknomi iti benyahUdaH uktavAn,ataH ekAgra budDyA Sabda koza nirmARe manaH pravartayituM na Saknomi iti benyahUdaH uktavAn,O B-C I-C B-C I-C I-C O O O O O O O,"1,3 T6|3,5 T6|3,6 T6",ataH Tatpurusha <Tatpurusha-nirmARe>Tatpurusha manaH pravartayituM na Saknomi iti benyahUdaH uktavAn,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 741,akarmaRi ca T6 T6 Di vastu Tn eva hi sarvaH eva <<Di-Adi>Bs6-vyavahAraH>T6 T6 eva karma yaH paSyet paSyati,akarmaRi ca karman aBAve kartf tantratvAt pravftti nivfttyoH vastu na prApya eva hi sarvaH eva kriyA kAraka Adi vyavahAraH avidyA BUmO eva karma yaH paSyet paSyati,O O B-C I-C B-C I-C B-C I-C O B-C I-C O O O O B-C I-C I-C I-C B-C I-C O O O O O,"2,4 T6|4,6 T6|6,8 Di|9,11 Tn|15,17 Di|15,18 Bs6|15,19 T6|19,21 T6",akarmaRi ca Tatpurusha Tatpurusha Dvandva vastu Tatpurusha eva hi sarvaH eva <<Dvandva-Adi>Bahuvrihi-vyavahAraH>Tatpurusha Tatpurusha eva karma yaH paSyet paSyati,"[1, 1, 1, 1, 3, 1]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Dvandva|9,11 Tatpurusha|15,17 Dvandva|15,18 Bahuvrihi|15,19 Tatpurusha|19,21 Tatpurusha" 742,<T6-boDe>T6 vA lakzaRAiti vyavahAraH iti nirUpitavatA U kamalAni kamalAni ityatra K7 <<T3-kamala>K1-T6>K7 lakzaRA svIkftA,vyakti viSeza boDe vA lakzaRAiti vyavahAraH iti nirUpitavatA granTa kftA kamalAni kamalAni ityatra kamala padasya sOraBa viSizwa kamala vyakti viSeze lakzaRA svIkftA,B-C I-C I-C O O O O O B-C I-C O O O B-C I-C B-C I-C I-C I-C I-C O O,"0,2 T6|0,3 T6|8,10 U|13,15 K7|15,17 T3|15,18 K1|15,20 K7|18,20 T6",<Tatpurusha-boDe>Tatpurusha vA lakzaRAiti vyavahAraH iti nirUpitavatA Tatpurusha kamalAni kamalAni ityatra Tatpurusha <<Tatpurusha-kamala>Tatpurusha-Tatpurusha>Tatpurusha lakzaRA svIkftA,"[2, 1, 1, 4]","0,2 Tatpurusha|0,3 Tatpurusha|8,10 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha|15,20 Tatpurusha|18,20 Tatpurusha" 743,SfRu <T6-jAn>U,SfRu mAMsa pradoza jAn,O B-C I-C I-C,"1,3 T6|1,4 U",SfRu <Tatpurusha-jAn>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 744,ataHca A1 <T6-aDyAhAraH>T6,ataHca yaTA yogam kriyA pada aDyAhAraH,O B-C I-C B-C I-C I-C,"1,3 A1|3,5 T6|3,6 T6",ataHca Avyayibhava <Tatpurusha-aDyAhAraH>Tatpurusha,"[1, 2]","1,3 Avyayibhava|3,5 Tatpurusha|3,6 Tatpurusha" 745,<Di-hataM>T3 SuzkaM jIrRam Tn,krimi vAta Atapa hataM SuzkaM jIrRam an Artavam,B-C I-C I-C I-C O O B-C I-C,"0,3 Di|0,4 T3|6,8 Tn",<Dvandva-hataM>Tatpurusha SuzkaM jIrRam Tatpurusha,"[2, 1]","0,3 Dvandva|0,4 Tatpurusha|6,8 Tatpurusha" 746,prAGuRikezu ca eka drAktara <K7-DArI>U BvS samAhUta bAlakasya <T6-arTam>T4 BvS Bs3 samajAyata,prAGuRikezu ca eka drAktara sivilasarjana upADi DArI sa prArTanam samAhUta bAlakasya roga nidAna arTam sa yantra datta citta samajAyata,O O O O B-C I-C I-C B-C I-C O O B-C I-C I-C B-C I-C B-C I-C O,"4,6 K7|4,7 U|7,9 BvS|11,13 T6|11,14 T4|14,16 BvS|16,18 Bs3",prAGuRikezu ca eka drAktara <Tatpurusha-DArI>Tatpurusha Bahuvrihi samAhUta bAlakasya <Tatpurusha-arTam>Tatpurusha Bahuvrihi Bahuvrihi samajAyata,"[2, 1, 2, 1, 1]","4,6 Tatpurusha|4,7 Tatpurusha|7,9 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Bahuvrihi|16,18 Bahuvrihi" 747,na ca evam <T6-SruteH>T6 Tn,na ca evam karman viDi SruteH na prAmARyam,O O O B-C I-C I-C B-C I-C,"3,5 T6|3,6 T6|6,8 Tn",na ca evam <Tatpurusha-SruteH>Tatpurusha Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 748,anDasya kim <T6-sTitaH>T7 api prakASayatiarTamiha pradIpaH,anDasya kim hasta tala sTitaH api prakASayatiarTamiha pradIpaH,O O B-C I-C I-C O O O,"2,4 T6|2,5 T7",anDasya kim <Tatpurusha-sTitaH>Tatpurusha api prakASayatiarTamiha pradIpaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 749,Bs6 kam BvS Avedya saH api ante T7>T7 nikzipati,kula Adi kam sa vinayam Avedya saH api ante gaja anyA uktim nikzipati,B-C I-C O B-C I-C O O O O B-C I-C I-C O,"0,2 Bs6|3,5 BvS|9,12 T7|10,12 T7",Bahuvrihi kam Bahuvrihi Avedya saH api ante Tatpurusha>Tatpurusha nikzipati,"[1, 1, 2]","0,2 Bahuvrihi|3,5 Bahuvrihi|9,12 Tatpurusha|10,12 Tatpurusha" 750,<T6-sammAnitaH>T3,BArata rAzwrapati sammAnitaH,B-C I-C I-C,"0,2 T6|0,3 T3",<Tatpurusha-sammAnitaH>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 751,T6 SastA syAt <Di-sADitA>T3,tEla vyApadi SastA syAt takra piRyAka sADitA,B-C I-C O O B-C I-C I-C,"0,2 T6|4,6 Di|4,7 T3",Tatpurusha SastA syAt <Dvandva-sADitA>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 752,punaH ca antime Ayuzi vartamAnasya me <K1-avasare>T6 K1 parigrahaH T3 eva Bavet,punaH ca antime Ayuzi vartamAnasya me mahat yAtrA avasare sAMsArika vastUnAM parigrahaH BAra BUtaH eva Bavet,O O O O O O B-C I-C I-C B-C I-C O B-C I-C O O,"6,8 K1|6,9 T6|9,11 K1|12,14 T3",punaH ca antime Ayuzi vartamAnasya me <Tatpurusha-avasare>Tatpurusha Tatpurusha parigrahaH Tatpurusha eva Bavet,"[2, 1, 1]","6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha" 753,kimuta Di nityAni iti,kimuta yajYa dAna tapAMsi nityAni iti,O B-C I-C I-C O O,"1,4 Di",kimuta Dvandva nityAni iti,[1],"1,4 Dvandva" 754,sItA iyam <<T5-Alaya>K6-ratA>T7 vizRuH BavAn gfhyatAm,sItA iyam jala samBava Alaya ratA vizRuH BavAn gfhyatAm,O O B-C I-C I-C I-C O O O,"2,4 T5|2,5 K6|2,6 T7",sItA iyam <<Tatpurusha-Alaya>Tatpurusha-ratA>Tatpurusha vizRuH BavAn gfhyatAm,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 755,T6-vicitre>T6 asmin,bahu rUpa AkAra vicitre asmin,B-C I-C I-C I-C O,"0,4 T6|1,3 T6",Tatpurusha-vicitre>Tatpurusha asmin,[2],"0,4 Tatpurusha|1,3 Tatpurusha" 756,<<<T6-K7>K1-arTa>T6-gAmBIryasya>K1 tu tIre Bs6 T6,guRa vAcaka gaBIra pada arTa gAmBIryasya tu tIre nadI dvArakaH paramparA sambanDaH,B-C I-C I-C I-C I-C I-C O O B-C I-C B-C I-C,"0,2 T6|0,4 K1|0,5 T6|0,6 K1|2,4 K7|8,10 Bs6|10,12 T6",<<<Tatpurusha-Tatpurusha>Tatpurusha-arTa>Tatpurusha-gAmBIryasya>Tatpurusha tu tIre Bahuvrihi Tatpurusha,"[5, 1, 1]","0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|2,4 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha" 757,sA punaH ambikAM <K1-sampannAM>T3 putraM yAcitavatI,sA punaH ambikAM sarva guRa sampannAM putraM yAcitavatI,O O O B-C I-C I-C O O,"3,5 K1|3,6 T3",sA punaH ambikAM <Tatpurusha-sampannAM>Tatpurusha putraM yAcitavatI,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 758,<<K1-saNgraTana>T6-anantaraM>T6 mAm Ahvaya,vara mAlA saNgraTana anantaraM mAm Ahvaya,B-C I-C I-C I-C O O,"0,2 K1|0,3 T6|0,4 T6",<<Tatpurusha-saNgraTana>Tatpurusha-anantaraM>Tatpurusha mAm Ahvaya,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 759,<K1-dAnena>T6 T3 Bavati,vfdDa Denu dAnena pApa yuktaH Bavati,B-C I-C I-C B-C I-C O,"0,2 K1|0,3 T6|3,5 T3",<Tatpurusha-dAnena>Tatpurusha Tatpurusha Bavati,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 760,janAH cOrAn nigfhya rAjYa samIpam Anayan rAjA cOrAn apfcCat vadata T6>K1 kfte kIdfSam daRqam icCaTa cOrA prAvocanrAjan yaTA BavAn icCati taTA daRqayatu param T6 daRqam mA prayacCatu,janAH cOrAn nigfhya rAjYa samIpam Anayan rAjA cOrAn apfcCat vadata nikfzwa cOrya kAryasya kfte kIdfSam daRqam icCaTa cOrA prAvocanrAjan yaTA BavAn icCati taTA daRqayatu param patnI dvayasya daRqam mA prayacCatu,O O O O O O O O O O B-C I-C I-C O O O O O O O O O O O O B-C I-C O O O,"10,13 K1|11,13 T6|25,27 T6",janAH cOrAn nigfhya rAjYa samIpam Anayan rAjA cOrAn apfcCat vadata Tatpurusha>Tatpurusha kfte kIdfSam daRqam icCaTa cOrA prAvocanrAjan yaTA BavAn icCati taTA daRqayatu param Tatpurusha daRqam mA prayacCatu,"[2, 1]","10,13 Tatpurusha|11,13 Tatpurusha|25,27 Tatpurusha" 761,te sarve SAsakIyAH ArakzakAH iti tezAM <Bs6-darSanena>T6 eva jYAyate sma,te sarve SAsakIyAH ArakzakAH iti tezAM sama vastra darSanena eva jYAyate sma,O O O O O O B-C I-C I-C O O O,"6,8 Bs6|6,9 T6",te sarve SAsakIyAH ArakzakAH iti tezAM <Bahuvrihi-darSanena>Tatpurusha eva jYAyate sma,[2],"6,8 Bahuvrihi|6,9 Tatpurusha" 762,<Bs6-kAryARi>T6 tu benyahUdasya mAtA PegA karoti sma,pAka Adi kAryARi tu benyahUdasya mAtA PegA karoti sma,B-C I-C I-C O O O O O O,"0,2 Bs6|0,3 T6",<Bahuvrihi-kAryARi>Tatpurusha tu benyahUdasya mAtA PegA karoti sma,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 763,benyahUdastu svIye kArye eva magnaH Bavati sma ityataH bAlAnAM <Di-drazwA>U kopi na AsIt,benyahUdastu svIye kArye eva magnaH Bavati sma ityataH bAlAnAM yoga kzema drazwA kopi na AsIt,O O O O O O O O O B-C I-C I-C O O O,"9,11 Di|9,12 U",benyahUdastu svIye kArye eva magnaH Bavati sma ityataH bAlAnAM <Dvandva-drazwA>Tatpurusha kopi na AsIt,[2],"9,11 Dvandva|9,12 Tatpurusha" 764,T6 gahanam T6 vihAyaanye dArSanikAnAm niruktAH T6 <T6-SoDanam>T6 paramam prayojanamaBisanDAya <<Tm-Tn>T6-pUrvakam>Bs6 vivecitAH T6,vaktavya bAhulyAt gahanam sPowa vAdam vihAyaanye dArSanikAnAm niruktAH sidDAnta BedAH sva mati SoDanam paramam prayojanamaBisanDAya pakza antara na karaRa pUrvakam vivecitAH SAbda taraNgiRyAm,B-C I-C O B-C I-C O O O B-C I-C B-C I-C I-C O O B-C I-C I-C I-C I-C O B-C I-C,"0,2 T6|3,5 T6|8,10 T6|10,12 T6|10,13 T6|15,17 Tm|15,19 T6|15,20 Bs6|17,19 Tn|21,23 T6",Tatpurusha gahanam Tatpurusha vihAyaanye dArSanikAnAm niruktAH Tatpurusha <Tatpurusha-SoDanam>Tatpurusha paramam prayojanamaBisanDAya <<Tatpurusha-Tatpurusha>Tatpurusha-pUrvakam>Bahuvrihi vivecitAH Tatpurusha,"[1, 1, 1, 2, 4, 1]","0,2 Tatpurusha|3,5 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|15,17 Tatpurusha|15,19 Tatpurusha|15,20 Bahuvrihi|17,19 Tatpurusha|21,23 Tatpurusha" 765,nalaH bAQam astu aDvaryuM <T6-arTaM>T4 kimAhvayAmaH,nalaH bAQam astu aDvaryuM svasti vAcana arTaM kimAhvayAmaH,O O O O B-C I-C I-C O,"4,6 T6|4,7 T4",nalaH bAQam astu aDvaryuM <Tatpurusha-arTaM>Tatpurusha kimAhvayAmaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 766,tatca sarvatra naapekzitam <K6-svIkArAt>T6 ityapiuktam,tatca sarvatra naapekzitam aBeda saMbanDa svIkArAt ityapiuktam,O O O B-C I-C I-C O,"3,5 K6|3,6 T6",tatca sarvatra naapekzitam <Tatpurusha-svIkArAt>Tatpurusha ityapiuktam,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 767,Bs6 Bs6 <Bs6-prakArEH>K1 saMprakIrtitaH SAstrezu samyak kaTitaH yasmAt <Bs6-Bedena>K1 <<Di-Sabda>K7-vAcyaH>T3 arTaH aDikftasya karmiRaH U>Tn Bs6 saMBavati,tri viDaH tri prakAraH tAmasa Adi prakArEH saMprakIrtitaH SAstrezu samyak kaTitaH yasmAt tAmasa Adi Bedena tyAga saMnyAsa Sabda vAcyaH arTaH aDikftasya karmiRaH na Atman jYasya tri viDaH saMBavati,B-C I-C B-C I-C B-C I-C I-C O O O O O B-C I-C I-C B-C I-C I-C I-C O O O B-C I-C I-C B-C I-C O,"0,2 Bs6|2,4 Bs6|4,6 Bs6|4,7 K1|12,14 Bs6|12,15 K1|15,17 Di|15,18 K7|15,19 T3|22,25 Tn|23,25 U|25,27 Bs6",Bahuvrihi Bahuvrihi <Bahuvrihi-prakArEH>Tatpurusha saMprakIrtitaH SAstrezu samyak kaTitaH yasmAt <Bahuvrihi-Bedena>Tatpurusha <<Dvandva-Sabda>Tatpurusha-vAcyaH>Tatpurusha arTaH aDikftasya karmiRaH Tatpurusha>Tatpurusha Bahuvrihi saMBavati,"[1, 1, 2, 2, 3, 1, 1]","0,2 Bahuvrihi|2,4 Bahuvrihi|4,6 Bahuvrihi|4,7 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha|15,17 Dvandva|15,18 Tatpurusha|15,19 Tatpurusha|22,25 Tatpurusha|23,25 Tatpurusha|25,27 Bahuvrihi" 768,taTA ca <<<T5-ASrayaka>Bs6-viklfpti>T6-anukUlaH>T6 <<K1-Tn>T5-ASrayakaH>Bs6 vartamAnaH vyApAraH iti <K1-aDInaH>T6 boDaH,taTA ca taRqula aBinna ASrayaka viklfpti anukUlaH eka cEtra na Binna ASrayakaH vartamAnaH vyApAraH iti tad vAkya aDInaH boDaH,O O B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O O O B-C I-C I-C O,"2,4 T5|2,5 Bs6|2,6 T6|2,7 T6|7,9 K1|7,11 T5|7,12 Bs6|9,11 Tn|15,17 K1|15,18 T6",taTA ca <<<Tatpurusha-ASrayaka>Bahuvrihi-viklfpti>Tatpurusha-anukUlaH>Tatpurusha <<Tatpurusha-Tatpurusha>Tatpurusha-ASrayakaH>Bahuvrihi vartamAnaH vyApAraH iti <Tatpurusha-aDInaH>Tatpurusha boDaH,"[4, 4, 2]","2,4 Tatpurusha|2,5 Bahuvrihi|2,6 Tatpurusha|2,7 Tatpurusha|7,9 Tatpurusha|7,11 Tatpurusha|7,12 Bahuvrihi|9,11 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha" 769,T6 T3 tve <Bs6-anvaya>K1 tvasya T6,vftti vizayasya Sabda boDya tve Sakya pratiyogika anvaya tvasya niyAmakatA svIkArAt,B-C I-C B-C I-C O B-C I-C I-C O B-C I-C,"0,2 T6|2,4 T3|5,7 Bs6|5,8 K1|9,11 T6",Tatpurusha Tatpurusha tve <Bahuvrihi-anvaya>Tatpurusha tvasya Tatpurusha,"[1, 1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|9,11 Tatpurusha" 770,ataHaham bravImi <Di-BAvam>T6 Tn ityAdi,ataHaham bravImi aNga aNgi BAvam na jYAtvA ityAdi,O O B-C I-C I-C B-C I-C O,"2,4 Di|2,5 T6|5,7 Tn",ataHaham bravImi <Dvandva-BAvam>Tatpurusha Tatpurusha ityAdi,"[2, 1]","2,4 Dvandva|2,5 Tatpurusha|5,7 Tatpurusha" 771,tatra yaTA T6 padAnAm <T6-boDe>T6 hetutA svIkriyatee,tatra yaTA vfdDa vyavahAreRa padAnAm vAkya arTa boDe hetutA svIkriyatee,O O B-C I-C O B-C I-C I-C O O,"2,4 T6|5,7 T6|5,8 T6",tatra yaTA Tatpurusha padAnAm <Tatpurusha-boDe>Tatpurusha hetutA svIkriyatee,"[1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 772,rAjA yuvakaM <K1-rUpe>T6 kiM niyuktavAn,rAjA yuvakaM praDAna mantri rUpe kiM niyuktavAn,O O B-C I-C I-C O O,"2,4 K1|2,5 T6",rAjA yuvakaM <Tatpurusha-rUpe>Tatpurusha kiM niyuktavAn,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 773,evam uktavati rAjYi Tp>T3 sA rAjYI sarvaTA eva prARAn hAtum udyatA baBUva,evam uktavati rAjYi haWa sam ArUQA sA rAjYI sarvaTA eva prARAn hAtum udyatA baBUva,O O O B-C I-C I-C O O O O O O O O,"3,6 T3|4,6 Tp",evam uktavati rAjYi Tatpurusha>Tatpurusha sA rAjYI sarvaTA eva prARAn hAtum udyatA baBUva,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 774,bahUnAm janmanAm Di ante samAptO jYAnavAn Km>Bs6 mAm vAsudevam Bs6 pratyakzataH prapadyate,bahUnAm janmanAm jYAna arTa saMskAra ASrayARAm ante samAptO jYAnavAn prApta paripAka jYAnaH mAm vAsudevam pratyak AtmAnam pratyakzataH prapadyate,O O B-C I-C I-C I-C O O O B-C I-C I-C O O B-C I-C O O,"2,6 Di|9,12 Bs6|10,12 Km|14,16 Bs6",bahUnAm janmanAm Dvandva ante samAptO jYAnavAn Tatpurusha>Bahuvrihi mAm vAsudevam Bahuvrihi pratyakzataH prapadyate,"[1, 2, 1]","2,6 Dvandva|9,12 Bahuvrihi|10,12 Tatpurusha|14,16 Bahuvrihi" 775,upodikA <T6-sidDA>T7 hetuHatIsArasya,upodikA tila kalka sidDA hetuHatIsArasya,O B-C I-C I-C O,"1,3 T6|1,4 T7",upodikA <Tatpurusha-sidDA>Tatpurusha hetuHatIsArasya,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 776,tata <K1-iNgitena>T3 U ekaH T6 kaTayati mohanadevam SrezWin tvam <T6-mAnena>T6 vikrIRIsi iti janaSruti T6 kayA SrImatAm T6 iti tvam AhUta,tata mahat rAja iNgitena samIpa sTa ekaH rAjan karmacArI kaTayati mohanadevam SrezWin tvam kUwa tulA mAnena vikrIRIsi iti janaSruti karRa AkarRi kayA SrImatAm SravaRa gocarIBUtA iti tvam AhUta,O B-C I-C I-C B-C I-C O B-C I-C O O O O B-C I-C I-C O O O B-C I-C O O B-C I-C O O O,"1,3 K1|1,4 T3|4,6 U|7,9 T6|13,15 T6|13,16 T6|19,21 T6|23,25 T6",tata <Tatpurusha-iNgitena>Tatpurusha Tatpurusha ekaH Tatpurusha kaTayati mohanadevam SrezWin tvam <Tatpurusha-mAnena>Tatpurusha vikrIRIsi iti janaSruti Tatpurusha kayA SrImatAm Tatpurusha iti tvam AhUta,"[2, 1, 1, 2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|19,21 Tatpurusha|23,25 Tatpurusha" 777,AH <T6-saNkIrtanena>T6 tatraBavatIM cintayatA sA svapne dfzwA Bavet,AH udaka snAna saNkIrtanena tatraBavatIM cintayatA sA svapne dfzwA Bavet,O B-C I-C I-C O O O O O O,"1,3 T6|1,4 T6",AH <Tatpurusha-saNkIrtanena>Tatpurusha tatraBavatIM cintayatA sA svapne dfzwA Bavet,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 778,T6 harzita <d-gfham>T6 AgacCat hemA netre pariDAya cItkftya provAca,kAzWa vikretA harzita sva sva gfham AgacCat hemA netre pariDAya cItkftya provAca,B-C I-C O B-C I-C I-C O O O O O O,"0,2 T6|3,5 d|3,6 T6",Tatpurusha harzita <Dvandva-gfham>Tatpurusha AgacCat hemA netre pariDAya cItkftya provAca,"[1, 2]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 779,Di>Bs6 DIraM saH amftatvAya kalpate,sama duHKa suKam DIraM saH amftatvAya kalpate,B-C I-C I-C O O O O,"0,3 Bs6|1,3 Di",Dvandva>Bahuvrihi DIraM saH amftatvAya kalpate,[2],"0,3 Bahuvrihi|1,3 Dvandva" 780,mayA <Tm-vidyAH>K1 pAWitAH kila,mayA catur daSa vidyAH pAWitAH kila,O B-C I-C I-C O O,"1,3 Tm|1,4 K1",mayA <Tatpurusha-vidyAH>Tatpurusha pAWitAH kila,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 781,kadAcana ca <Di-AdInAm>Bs6 T6 anuBavaH me Bavati sma sarvam idam smarata,kadAcana ca vinoda Keda AdInAm saMcArin BAvAnAm anuBavaH me Bavati sma sarvam idam smarata,O O B-C I-C I-C B-C I-C O O O O O O O,"2,4 Di|2,5 Bs6|5,7 T6",kadAcana ca <Dvandva-AdInAm>Bahuvrihi Tatpurusha anuBavaH me Bavati sma sarvam idam smarata,"[2, 1]","2,4 Dvandva|2,5 Bahuvrihi|5,7 Tatpurusha" 782,Di karma iti <<T6-nirUpaRa>T6-prasaNge>T6,aDi SIN sTA AsAm karma iti sUtra arTa nirUpaRa prasaNge,B-C I-C I-C I-C O O B-C I-C I-C I-C,"0,4 Di|6,8 T6|6,9 T6|6,10 T6",Dvandva karma iti <<Tatpurusha-nirUpaRa>Tatpurusha-prasaNge>Tatpurusha,"[1, 3]","0,4 Dvandva|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 783,<T6-vacanAni>T6 SrutvA siMha krudDaH san provAca Tm api aham atra na sTAsyAmi,mitra patnI vacanAni SrutvA siMha krudDaH san provAca kzaRa mAtram api aham atra na sTAsyAmi,B-C I-C I-C O O O O O B-C I-C O O O O O,"0,2 T6|0,3 T6|8,10 Tm",<Tatpurusha-vacanAni>Tatpurusha SrutvA siMha krudDaH san provAca Tatpurusha api aham atra na sTAsyAmi,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|8,10 Tatpurusha" 784,mayA Bvp sAkam IdfSaH <T6-pUrRaH>K1 jaGanyaH vyavahAraH na ucitaH,mayA nir Danena sAkam IdfSaH viSvAsa GAta pUrRaH jaGanyaH vyavahAraH na ucitaH,O B-C I-C O O B-C I-C I-C O O O O,"1,3 Bvp|5,7 T6|5,8 K1",mayA Bahuvrihi sAkam IdfSaH <Tatpurusha-pUrRaH>Tatpurusha jaGanyaH vyavahAraH na ucitaH,"[1, 2]","1,3 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha" 785,tasyAH krIqAyAH T6 pARqavEH T7 <Tn-vAsaH>K1 ca kftaH,tasyAH krIqAyAH samaya anusAraM pARqavEH araRya vAsaH na jYAta vAsaH ca kftaH,O O B-C I-C O B-C I-C B-C I-C I-C O O,"2,4 T6|5,7 T7|7,9 Tn|7,10 K1",tasyAH krIqAyAH Tatpurusha pARqavEH Tatpurusha <Tatpurusha-vAsaH>Tatpurusha ca kftaH,"[1, 1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 786,parantu T6 <<K1-arTa>T6-boDe>T6 eva padAnAm hetutA,parantu tad mate KaRqa vAkya arTa boDe eva padAnAm hetutA,O B-C I-C B-C I-C I-C I-C O O O,"1,3 T6|3,5 K1|3,6 T6|3,7 T6",parantu Tatpurusha <<Tatpurusha-arTa>Tatpurusha-boDe>Tatpurusha eva padAnAm hetutA,"[1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 787,U>T6 rAjYA hantavyAH BUtimicCatA,prARa cCeda karAH rAjYA hantavyAH BUtimicCatA,B-C I-C I-C O O O,"0,3 T6|1,3 U",Tatpurusha>Tatpurusha rAjYA hantavyAH BUtimicCatA,[1],"0,3 Tatpurusha|1,3 Tatpurusha" 788,manaH T6 budDiH AtmA ca iti <<A1-Ds>K1-saMgrahaH>T6 <<Ds-Di>T6-hetuH>T6 ca,manaH manaH arTaH budDiH AtmA ca iti aDi Atma dravya guRa saMgrahaH SuBa aSuBa pravftti nivftti hetuH ca,O B-C I-C O O O O B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O,"1,3 T6|7,9 A1|7,11 K1|7,12 T6|9,11 Ds|12,14 Ds|12,16 T6|12,17 T6|14,16 Di",manaH Tatpurusha budDiH AtmA ca iti <<Avyayibhava-Dvandva>Tatpurusha-saMgrahaH>Tatpurusha <<Dvandva-Dvandva>Tatpurusha-hetuH>Tatpurusha ca,"[1, 4, 4]","1,3 Tatpurusha|7,9 Avyayibhava|7,11 Tatpurusha|7,12 Tatpurusha|9,11 Dvandva|12,14 Dvandva|12,16 Tatpurusha|12,17 Tatpurusha|14,16 Dvandva" 789,za <ds-aDipatiH>T6 Bavitum arhasi,za tri loka aDipatiH Bavitum arhasi,O B-C I-C I-C O O,"1,3 ds|1,4 T6",za <Dvandva-aDipatiH>Tatpurusha Bavitum arhasi,[2],"1,3 Dvandva|1,4 Tatpurusha" 790,cEtraH kAzWEH sTAlyAmodanam pacati ityatra T6 <<<K3-viBakti>K1-arTa>T6-BAvanayoH>K1 saMsargezu GawakatayA viSezaRatayA ca BAsate,cEtraH kAzWEH sTAlyAmodanam pacati ityatra DAtu arTaH tad tad viBakti arTa BAvanayoH saMsargezu GawakatayA viSezaRatayA ca BAsate,O O O O O B-C I-C B-C I-C I-C I-C I-C O O O O O,"5,7 T6|7,9 K3|7,10 K1|7,11 T6|7,12 K1",cEtraH kAzWEH sTAlyAmodanam pacati ityatra Tatpurusha <<<Tatpurusha-viBakti>Tatpurusha-arTa>Tatpurusha-BAvanayoH>Tatpurusha saMsargezu GawakatayA viSezaRatayA ca BAsate,"[1, 4]","5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|7,12 Tatpurusha" 791,tataH BartrA praTamaM <<Tp>T6-janita>T3-mohaH>Bs6 SAlaNkAyanaH nAma pradyotasyaamAtyaH mA Kalu mA Kalu sAhasamiti BaRitvA taM deSamupasTitaH,tataH BartrA praTamaM kunta pra hAra janita mohaH SAlaNkAyanaH nAma pradyotasyaamAtyaH mA Kalu mA Kalu sAhasamiti BaRitvA taM deSamupasTitaH,O O O B-C I-C I-C I-C I-C O O O O O O O O O O O,"3,6 T6|3,7 T3|3,8 Bs6|4,6 Tp",tataH BartrA praTamaM <<Tatpurusha>Tatpurusha-janita>Tatpurusha-mohaH>Bahuvrihi SAlaNkAyanaH nAma pradyotasyaamAtyaH mA Kalu mA Kalu sAhasamiti BaRitvA taM deSamupasTitaH,[4],"3,6 Tatpurusha|3,7 Tatpurusha|3,8 Bahuvrihi|4,6 Tatpurusha" 792,K1 tvam <<Bv-<K1-hetu>T6-tva>K1-Gawitam>T3,nirukta vftti tvam upasTiti nizWa SAbda boDa hetu tva Gawitam,B-C I-C O B-C I-C I-C I-C I-C I-C I-C,"0,2 K1|3,5 Bv|3,9 K1|3,10 T3|5,7 K1|5,8 T6",Tatpurusha tvam <<Bahuvrihi-<Tatpurusha-hetu>Tatpurusha-tva>Tatpurusha-Gawitam>Tatpurusha,"[1, 5]","0,2 Tatpurusha|3,5 Bahuvrihi|3,9 Tatpurusha|3,10 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 793,kaH hi <Tp-SArdUlAm>Bs7 guhAm Darzayitum SaktaH,kaH hi saM nihita SArdUlAm guhAm Darzayitum SaktaH,O O B-C I-C I-C O O O,"2,4 Tp|2,5 Bs7",kaH hi <Tatpurusha-SArdUlAm>Bahuvrihi guhAm Darzayitum SaktaH,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 794,saH <<<K1-svarUpa>T6-darSana>T6-nizWaH>T7 U amftatvAya T6 mokzAya iti arTaH kalpate samarTaH Bavati,saH nitya Atma svarUpa darSana nizWaH dvandva sahizRuH amftatvAya amfta BAvAya mokzAya iti arTaH kalpate samarTaH Bavati,O B-C I-C I-C I-C I-C B-C I-C O B-C I-C O O O O O O,"1,3 K1|1,4 T6|1,5 T6|1,6 T7|6,8 U|9,11 T6",saH <<<Tatpurusha-svarUpa>Tatpurusha-darSana>Tatpurusha-nizWaH>Tatpurusha Tatpurusha amftatvAya Tatpurusha mokzAya iti arTaH kalpate samarTaH Bavati,"[4, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 795,ekaH <T6-vESizwayam>T6 vivfRvan Aha aho T6 Tn paWanAt api tfptiH nEva jAyate,ekaH tat kaTA vESizwayam vivfRvan Aha aho vastu yojanA na sakft paWanAt api tfptiH nEva jAyate,O B-C I-C I-C O O O B-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T6|7,9 T6|9,11 Tn",ekaH <Tatpurusha-vESizwayam>Tatpurusha vivfRvan Aha aho Tatpurusha Tatpurusha paWanAt api tfptiH nEva jAyate,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 796,T6>T7 T6>BvS,AkASa dunduBi ravEH sa mahI prakampEH,B-C I-C I-C B-C I-C I-C,"0,3 T7|1,3 T6|3,6 BvS|4,6 T6",Tatpurusha>Tatpurusha Tatpurusha>Bahuvrihi,"[2, 2]","0,3 Tatpurusha|1,3 Tatpurusha|3,6 Bahuvrihi|4,6 Tatpurusha" 797,tasya ca <U-deSe>K1 <T3-tva-jYAnam>T6 Bs6 astieva,tasya ca puras varti deSe vahni saMsfzwa tva jYAnam anumiti rUpam astieva,O O B-C I-C I-C B-C I-C I-C I-C B-C I-C O,"2,4 U|2,5 K1|5,7 T3|5,9 T6|9,11 Bs6",tasya ca <Tatpurusha-deSe>Tatpurusha <Tatpurusha-tva-jYAnam>Tatpurusha Bahuvrihi astieva,"[2, 2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|5,9 Tatpurusha|9,11 Bahuvrihi" 798,BvS <BvS-SabdEH>K1 T5 K1 jAyate iti vyavasTApya,sa AkANkzEH sa arTaka SabdEH anumiti vilakzaRA SAbda pramitiH jAyate iti vyavasTApya,B-C I-C B-C I-C I-C B-C I-C B-C I-C O O O,"0,2 BvS|2,4 BvS|2,5 K1|5,7 T5|7,9 K1",Bahuvrihi <Bahuvrihi-SabdEH>Tatpurusha Tatpurusha Tatpurusha jAyate iti vyavasTApya,"[1, 2, 1, 1]","0,2 Bahuvrihi|2,4 Bahuvrihi|2,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha" 799,<Tn>Di-vivekA>K1 aBijYA ca aBUt,yukta na yukta vivekA aBijYA ca aBUt,B-C I-C I-C I-C O O O,"0,3 Di|0,4 K1|1,3 Tn",<Tatpurusha>Dvandva-vivekA>Tatpurusha aBijYA ca aBUt,[3],"0,3 Dvandva|0,4 Tatpurusha|1,3 Tatpurusha" 800,dillI nagare prAtaH tu <T6-nirmitAni>T3 upari upari BavanAni,dillI nagare prAtaH tu vajra cUrRa nirmitAni upari upari BavanAni,O O O O B-C I-C I-C O O O,"4,6 T6|4,7 T3",dillI nagare prAtaH tu <Tatpurusha-nirmitAni>Tatpurusha upari upari BavanAni,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 801,visargaH visarjanam T6 <Di-AdeH>Bs6 dravyasya parityAgaH,visargaH visarjanam devatA uddeSena caru puroqASa AdeH dravyasya parityAgaH,O O B-C I-C B-C I-C I-C O O,"2,4 T6|4,6 Di|4,7 Bs6",visargaH visarjanam Tatpurusha <Dvandva-AdeH>Bahuvrihi dravyasya parityAgaH,"[1, 2]","2,4 Tatpurusha|4,6 Dvandva|4,7 Bahuvrihi" 802,kintu <Tn>T6-Tn>T6 eva,kintu DUma na saMsarga na grahaRam eva,O B-C I-C I-C I-C I-C O,"1,4 T6|1,6 T6|2,4 Tn|4,6 Tn",kintu <Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha eva,[4],"1,4 Tatpurusha|1,6 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha" 803,aBedasya K7 <K7-arTe>T6 anvayaH,aBedasya ASrayatA saMbanDena Dana pada arTe anvayaH,O B-C I-C B-C I-C I-C O,"1,3 K7|3,5 K7|3,6 T6",aBedasya Tatpurusha <Tatpurusha-arTe>Tatpurusha anvayaH,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 804,<T6-aDyakzeRa>T6 <T6-sampAdakaM>T6 kiM kartum AdizwavAn,viDAna saBA aDyakzeRa samAcAra patra sampAdakaM kiM kartum AdizwavAn,B-C I-C I-C B-C I-C I-C O O O,"0,2 T6|0,3 T6|3,5 T6|3,6 T6",<Tatpurusha-aDyakzeRa>Tatpurusha <Tatpurusha-sampAdakaM>Tatpurusha kiM kartum AdizwavAn,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 805,<K1-grAhakam>T6 Di tAdAtmyam,tAdfSa Sakti grAhakam Sabda arTayoH tAdAtmyam,B-C I-C I-C B-C I-C O,"0,2 K1|0,3 T6|3,5 Di",<Tatpurusha-grAhakam>Tatpurusha Dvandva tAdAtmyam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Dvandva" 806,evam <T6-vyatiriktaH>T5 <<T6-Di>K1-vyatiriktaH>T5 ca sarvaHapi,evam prAtipadika arTa vyatiriktaH sup arTa liNga saMKyA vyatiriktaH ca sarvaHapi,O B-C I-C I-C B-C I-C I-C I-C I-C O O,"1,3 T6|1,4 T5|4,6 T6|4,8 K1|4,9 T5|6,8 Di",evam <Tatpurusha-vyatiriktaH>Tatpurusha <<Tatpurusha-Dvandva>Tatpurusha-vyatiriktaH>Tatpurusha ca sarvaHapi,"[2, 4]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|6,8 Dvandva" 807,asmAn sarvAn AdAya rAkeSa sweSanasya <T6-gfhe>T6 prAviSat,asmAn sarvAn AdAya rAkeSa sweSanasya nirAmiza AhAra gfhe prAviSat,O O O O O B-C I-C I-C O,"5,7 T6|5,8 T6",asmAn sarvAn AdAya rAkeSa sweSanasya <Tatpurusha-gfhe>Tatpurusha prAviSat,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 808,ezA hi vayasaH darpAt <Km-avamAninI>T6,ezA hi vayasaH darpAt kula putra avamAninI,O O O O B-C I-C I-C,"4,6 Km|4,7 T6",ezA hi vayasaH darpAt <Tatpurusha-avamAninI>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 809,yatantaH api <Bs6-pramAREH>K1,yatantaH api SAstra Adi pramAREH,O O B-C I-C I-C,"2,4 Bs6|2,5 K1",yatantaH api <Bahuvrihi-pramAREH>Tatpurusha,[2],"2,4 Bahuvrihi|2,5 Tatpurusha" 810,vyAyAmanityaH K1 <Di-BojanaH>Bs6,vyAyAmanityaH jIrRa ASa yava goDUma BojanaH,O B-C I-C B-C I-C I-C,"1,3 K1|3,5 Di|3,6 Bs6",vyAyAmanityaH Tatpurusha <Dvandva-BojanaH>Bahuvrihi,"[1, 2]","1,3 Tatpurusha|3,5 Dvandva|3,6 Bahuvrihi" 811,yezAM Bs6 rogAH <Di-samutTitAH>T3,yezAM maDya balAH rogAH kaPa pitta samutTitAH,O B-C I-C O B-C I-C I-C,"1,3 Bs6|4,6 Di|4,7 T3",yezAM Bahuvrihi rogAH <Dvandva-samutTitAH>Tatpurusha,"[1, 2]","1,3 Bahuvrihi|4,6 Dvandva|4,7 Tatpurusha" 812,Di sidDAn upadaMSAn api vikrezyati,Amalaka tiMtriRI jaMbIra Amra SalAWuBiH sidDAn upadaMSAn api vikrezyati,B-C I-C I-C I-C I-C O O O O,"0,5 Di",Dvandva sidDAn upadaMSAn api vikrezyati,[1],"0,5 Dvandva" 813,mayA mama yaH paraH BAvaH tena tatam vyAptam sarvam idam jagat <Tn-mUrtinA>Bs6 na vyaktA mUrtiH svarUpam yasya mama saH aham <Tn-mUrtiH>Bs6 tena mayA <Tn-mUrtinA>Bs6,mayA mama yaH paraH BAvaH tena tatam vyAptam sarvam idam jagat na vyakta mUrtinA na vyaktA mUrtiH svarUpam yasya mama saH aham na vyakta mUrtiH tena mayA na vyakta mUrtinA,O O O O O O O O O O O B-C I-C I-C O O O O O O O O B-C I-C I-C O O B-C I-C I-C,"11,13 Tn|11,14 Bs6|22,24 Tn|22,25 Bs6|27,29 Tn|27,30 Bs6",mayA mama yaH paraH BAvaH tena tatam vyAptam sarvam idam jagat <Tatpurusha-mUrtinA>Bahuvrihi na vyaktA mUrtiH svarUpam yasya mama saH aham <Tatpurusha-mUrtiH>Bahuvrihi tena mayA <Tatpurusha-mUrtinA>Bahuvrihi,"[2, 2, 2]","11,13 Tatpurusha|11,14 Bahuvrihi|22,24 Tatpurusha|22,25 Bahuvrihi|27,29 Tatpurusha|27,30 Bahuvrihi" 814,mInasya udare sTitam tam T6 <T6-agre>T6 niyojitavAn ca,mInasya udare sTitam tam musala BAgam sva bARa agre niyojitavAn ca,O O O O B-C I-C B-C I-C I-C O O,"4,6 T6|6,8 T6|6,9 T6",mInasya udare sTitam tam Tatpurusha <Tatpurusha-agre>Tatpurusha niyojitavAn ca,"[1, 2]","4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 815,SArNgaH asmi <<T6-lagna>T3-suvftta-maDyaH>Bb,SArNgaH asmi vizRu kara lagna suvftta maDyaH,O O B-C I-C I-C I-C I-C,"2,4 T6|2,5 T3|2,7 Bb",SArNgaH asmi <<Tatpurusha-lagna>Tatpurusha-suvftta-maDyaH>Bahuvrihi,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,7 Bahuvrihi" 816,tadA K1>K1 dadAtu BavAn,tadA svakIya dakziRa bAhum dadAtu BavAn,O B-C I-C I-C O O,"1,4 K1|2,4 K1",tadA Tatpurusha>Tatpurusha dadAtu BavAn,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 817,asO kapotaH ekasya <K1-vikretuH>T6 ApaRasya uparitane BAge ekaH T6 saMsaktaH AsIt,asO kapotaH ekasya maDura peya vikretuH ApaRasya uparitane BAge ekaH vijYApana pawwaH saMsaktaH AsIt,O O O B-C I-C I-C O O O O B-C I-C O O,"3,5 K1|3,6 T6|10,12 T6",asO kapotaH ekasya <Tatpurusha-vikretuH>Tatpurusha ApaRasya uparitane BAge ekaH Tatpurusha saMsaktaH AsIt,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|10,12 Tatpurusha" 818,tasyAH <<K1-Opayika>T6-tva-aBAvAt>T6,tasyAH SAbda boDa Opayika tva aBAvAt,O B-C I-C I-C I-C I-C,"1,3 K1|1,4 T6|1,6 T6",tasyAH <<Tatpurusha-Opayika>Tatpurusha-tva-aBAvAt>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha" 819,tataH SaNKAH ca BeryaH ca Di,tataH SaNKAH ca BeryaH ca paRavA Anaka gomuKAH,O O O O O B-C I-C I-C,"5,8 Di",tataH SaNKAH ca BeryaH ca Dvandva,[1],"5,8 Dvandva" 820,AgantuHhi vyaTApUrvaM samutpannaH jaGanyaM Di vEzamyamApAdayati,AgantuHhi vyaTApUrvaM samutpannaH jaGanyaM vAta pitta SlezmaRAM vEzamyamApAdayati,O O O O B-C I-C I-C O,"4,7 Di",AgantuHhi vyaTApUrvaM samutpannaH jaGanyaM Dvandva vEzamyamApAdayati,[1],"4,7 Dvandva" 821,evam <<T6-udBAvita>T3-T3>K1 prAya samezAm tAdfkzARAm K1 T6 praSAsanena ArakziRa niyojitA,evam AtaNka SaNkA udBAvita Baya artAnAm prAya samezAm tAdfkzARAm viSizwa puruzARAm surakzA arTam praSAsanena ArakziRa niyojitA,O B-C I-C I-C I-C I-C O O O B-C I-C B-C I-C O O O,"1,3 T6|1,4 T3|1,6 K1|4,6 T3|9,11 K1|11,13 T6",evam <<Tatpurusha-udBAvita>Tatpurusha-Tatpurusha>Tatpurusha prAya samezAm tAdfkzARAm Tatpurusha Tatpurusha praSAsanena ArakziRa niyojitA,"[4, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 822,ekEkaHapi hiezAm Bs6 BAvAnAM viSezAnASrayate Tn>T6 ,ekEkaHapi hiezAm ASraya AdInAM BAvAnAM viSezAnASrayate viSeza a parisaMKyeyatvAt,O O B-C I-C O O B-C I-C I-C,"2,4 Bs6|6,9 T6|7,9 Tn",ekEkaHapi hiezAm Bahuvrihi BAvAnAM viSezAnASrayate Tatpurusha>Tatpurusha ,"[1, 2]","2,4 Bahuvrihi|6,9 Tatpurusha|7,9 Tatpurusha" 823,guRAnAm T6 <T6-tva-aBiprAyakam>Bs6 vfttO <<<<T3-anuyogitAka>Bs6-tva-rUpa>Bs6-T6>K1-paricayAya>T6 eva,guRAnAm lakzyamARatva kaTanam lakzyatA avacCedaka tva aBiprAyakam vfttO sva avacCinna anuyogitAka tva rUpa yoga viSeza paricayAya eva,O B-C I-C B-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C O,"1,3 T6|3,5 T6|3,7 Bs6|8,10 T3|8,11 Bs6|8,13 Bs6|8,15 K1|8,16 T6|13,15 T6",guRAnAm Tatpurusha <Tatpurusha-tva-aBiprAyakam>Bahuvrihi vfttO <<<<Tatpurusha-anuyogitAka>Bahuvrihi-tva-rUpa>Bahuvrihi-Tatpurusha>Tatpurusha-paricayAya>Tatpurusha eva,"[1, 2, 6]","1,3 Tatpurusha|3,5 Tatpurusha|3,7 Bahuvrihi|8,10 Tatpurusha|8,11 Bahuvrihi|8,13 Bahuvrihi|8,15 Tatpurusha|8,16 Tatpurusha|13,15 Tatpurusha" 824,pfzwa kim ayam eva mohanadeva SrezWI samupasTitaH ayam <K1-AjYayA>T6 iti uktvA tUzRIm baBUva sa,pfzwa kim ayam eva mohanadeva SrezWI samupasTitaH ayam mahat rAja AjYayA iti uktvA tUzRIm baBUva sa,O O O O O O O O B-C I-C I-C O O O O O,"8,10 K1|8,11 T6",pfzwa kim ayam eva mohanadeva SrezWI samupasTitaH ayam <Tatpurusha-AjYayA>Tatpurusha iti uktvA tUzRIm baBUva sa,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 825,<<T6-SravaRa>T6-samanantaram>T6 eva saH patnIm avadat priye itaHparaM vilambaH nEva kartavyaH,tad vArtA SravaRa samanantaram eva saH patnIm avadat priye itaHparaM vilambaH nEva kartavyaH,B-C I-C I-C I-C O O O O O O O O O,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-SravaRa>Tatpurusha-samanantaram>Tatpurusha eva saH patnIm avadat priye itaHparaM vilambaH nEva kartavyaH,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 826,samAne gamane Tp-viSezaH>T6 cintyate,samAne gamane pradyotasya ava mAna viSezaH cintyate,O O B-C I-C I-C I-C O,"2,6 T6|3,5 Tp",samAne gamane Tatpurusha-viSezaH>Tatpurusha cintyate,[2],"2,6 Tatpurusha|3,5 Tatpurusha" 827,evaYca <K1-pravAheRa>K1 K1 gaNgAyAm T6 T6 tvamAropya gaNgAyAm GozaH iti prayogaH,evaYca Sakya arTa pravAheRa atyanta sAmIpye gaNgAyAm tIra Darmam Goza ADAra tvamAropya gaNgAyAm GozaH iti prayogaH,O B-C I-C I-C B-C I-C O B-C I-C B-C I-C O O O O O,"1,3 K1|1,4 K1|4,6 K1|7,9 T6|9,11 T6",evaYca <Tatpurusha-pravAheRa>Tatpurusha Tatpurusha gaNgAyAm Tatpurusha Tatpurusha tvamAropya gaNgAyAm GozaH iti prayogaH,"[2, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 828,yadyapi K4 Bs6 K7 <Bv-K1>Tn>K1 lakzaRA,yadyapi Gana SyAmaH iti AdO Gana Sabdasya Gana vftti na sADAraRa Darme lakzaRA,O B-C I-C B-C I-C B-C I-C B-C I-C I-C I-C I-C O,"1,3 K4|3,5 Bs6|5,7 K7|7,9 Bv|7,12 K1|9,12 Tn|10,12 K1",yadyapi Tatpurusha Bahuvrihi Tatpurusha <Bahuvrihi-Tatpurusha>Tatpurusha>Tatpurusha lakzaRA,"[1, 1, 1, 4]","1,3 Tatpurusha|3,5 Bahuvrihi|5,7 Tatpurusha|7,9 Bahuvrihi|7,12 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha" 829,evam <<Bv-K1>K1-prayojyAyAH>T3 <Bs6-upasTiteH>T6 <K1-anukUla>T6 tvamapi kalpanIyamiti gOravamiti cet,evam saMbanDatva garBa tAdfSa saMketa prayojyAyAH tIra Adi upasTiteH SAbda boDa anukUla tvamapi kalpanIyamiti gOravamiti cet,O B-C I-C I-C I-C I-C B-C I-C I-C B-C I-C I-C O O O O,"1,3 Bv|1,5 K1|1,6 T3|3,5 K1|6,8 Bs6|6,9 T6|9,11 K1|9,12 T6",evam <<Bahuvrihi-Tatpurusha>Tatpurusha-prayojyAyAH>Tatpurusha <Bahuvrihi-upasTiteH>Tatpurusha <Tatpurusha-anukUla>Tatpurusha tvamapi kalpanIyamiti gOravamiti cet,"[4, 2, 2]","1,3 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|3,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 830,<K1-GAta>K1 deveSa mahIm aDipatan proccEH cakranda aye mama prAReByaH api priyatarasaKe SerasiMha,saYjAta gaBIra GAta deveSa mahIm aDipatan proccEH cakranda aye mama prAReByaH api priyatarasaKe SerasiMha,B-C I-C I-C O O O O O O O O O O O,"0,2 K1|0,3 K1",<Tatpurusha-GAta>Tatpurusha deveSa mahIm aDipatan proccEH cakranda aye mama prAReByaH api priyatarasaKe SerasiMha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 831,<Tds-anantaraM>T6 nivfttaH aham imaM grahIzyAmi evam uktvA tasmin gate,tri mAsa anantaraM nivfttaH aham imaM grahIzyAmi evam uktvA tasmin gate,B-C I-C I-C O O O O O O O O,"0,2 Tds|0,3 T6",<Tatpurusha-anantaraM>Tatpurusha nivfttaH aham imaM grahIzyAmi evam uktvA tasmin gate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 832,aBihitena T6 karaRena anvayaH <<<T6-saMsarga>T6-rUpa>Bs6-T6>K1 iti <<<T6-Sabda>K7-arTa>T6-GawanA>T6 boDyA,aBihitena pada arTena karaRena anvayaH pada arTa saMsarga rUpa anvaya DIH iti aBihita anvaya Sabda arTa GawanA boDyA,O B-C I-C O O B-C I-C I-C I-C I-C I-C O B-C I-C I-C I-C I-C O,"1,3 T6|5,7 T6|5,8 T6|5,9 Bs6|5,11 K1|9,11 T6|12,14 T6|12,15 K7|12,16 T6|12,17 T6",aBihitena Tatpurusha karaRena anvayaH <<<Tatpurusha-saMsarga>Tatpurusha-rUpa>Bahuvrihi-Tatpurusha>Tatpurusha iti <<<Tatpurusha-Sabda>Tatpurusha-arTa>Tatpurusha-GawanA>Tatpurusha boDyA,"[1, 5, 4]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Bahuvrihi|5,11 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha|12,17 Tatpurusha" 833,kftvA <T6-ArtAm>T3 bahuSaH jananIm mama,kftvA putra viyoga ArtAm bahuSaH jananIm mama,O B-C I-C I-C O O O,"1,3 T6|1,4 T3",kftvA <Tatpurusha-ArtAm>Tatpurusha bahuSaH jananIm mama,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 834,evaYca anyaArAt iti sUtre K7 T6 eva na <<Bs6-pada>K1-paraH>T6,evaYca anyaArAt iti sUtre anya SabdaH Sabda paraH eva na anya arTaka pada paraH,O O O O B-C I-C B-C I-C O O B-C I-C I-C I-C,"4,6 K7|6,8 T6|10,12 Bs6|10,13 K1|10,14 T6",evaYca anyaArAt iti sUtre Tatpurusha Tatpurusha eva na <<Bahuvrihi-pada>Tatpurusha-paraH>Tatpurusha,"[1, 1, 3]","4,6 Tatpurusha|6,8 Tatpurusha|10,12 Bahuvrihi|10,13 Tatpurusha|10,14 Tatpurusha" 835,dfzwvA svEram <T6-tanayAM>T6 K1 pAtitAH,dfzwvA svEram avanti rAja tanayAM paYca izavaH pAtitAH,O O B-C I-C I-C B-C I-C O,"2,4 T6|2,5 T6|5,7 K1",dfzwvA svEram <Tatpurusha-tanayAM>Tatpurusha Tatpurusha pAtitAH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 836,<<Bss-divasa>K1-anantaram>T6 eva T6 candramOle sA,tri catur divasa anantaram eva dEva durvipAkAt candramOle sA,B-C I-C I-C I-C O B-C I-C O O,"0,2 Bss|0,3 K1|0,4 T6|5,7 T6",<<Bahuvrihi-divasa>Tatpurusha-anantaram>Tatpurusha eva Tatpurusha candramOle sA,"[3, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha" 837,<K1-granTAnAm>T6 <T6-kAla>K1 ikezu <Di-nibanDezu>T6 K1 <<K1-vicAra>T6-padDatiH>T6 evaanusftA lakzyate,navya nyAya granTAnAm pracAra anantara kAla ikezu vyAkaraRa mImAMsA nibanDezu navya nEyAyikAnAm SAbda boDa vicAra padDatiH evaanusftA lakzyate,B-C I-C I-C B-C I-C I-C O B-C I-C I-C B-C I-C B-C I-C I-C I-C O O,"0,2 K1|0,3 T6|3,5 T6|3,6 K1|7,9 Di|7,10 T6|10,12 K1|12,14 K1|12,15 T6|12,16 T6",<Tatpurusha-granTAnAm>Tatpurusha <Tatpurusha-kAla>Tatpurusha ikezu <Dvandva-nibanDezu>Tatpurusha Tatpurusha <<Tatpurusha-vicAra>Tatpurusha-padDatiH>Tatpurusha evaanusftA lakzyate,"[2, 2, 2, 1, 3]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 838,idam T6 <T6-ayogyam>T6 siMhavattvAt itianumAnam,idam godAvarI nikuYjam BIru BramaRa ayogyam siMhavattvAt itianumAnam,O B-C I-C B-C I-C I-C O O,"1,3 T6|3,5 T6|3,6 T6",idam Tatpurusha <Tatpurusha-ayogyam>Tatpurusha siMhavattvAt itianumAnam,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 839,Di saMBavaH Tn eva ca,piqakA koWa kaRqUnAM saMBavaH a ratiH eva ca,B-C I-C I-C O B-C I-C O O,"0,3 Di|4,6 Tn",Dvandva saMBavaH Tatpurusha eva ca,"[1, 1]","0,3 Dvandva|4,6 Tatpurusha" 840,grAmasya jyezWAH <T6-vicAram>T6 na aNgIkftavantaH,grAmasya jyezWAH grAma tyAga vicAram na aNgIkftavantaH,O O B-C I-C I-C O O,"2,4 T6|2,5 T6",grAmasya jyezWAH <Tatpurusha-vicAram>Tatpurusha na aNgIkftavantaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 841,drazwuM me tvarate budDI U>T6 gurum,drazwuM me tvarate budDI rAvaRa anta karaM gurum,O O O O B-C I-C I-C O,"4,7 T6|5,7 U",drazwuM me tvarate budDI Tatpurusha>Tatpurusha gurum,[1],"4,7 Tatpurusha|5,7 Tatpurusha" 842,duryoDanaH AryO Di ucyatAm asti mama <<<Di-akzOhiRI>K1-bala>T6-samudayaH>T6,duryoDanaH AryO vEkarRa varzadevO ucyatAm asti mama eka daSa akzOhiRI bala samudayaH,O O B-C I-C O O O B-C I-C I-C I-C I-C,"2,4 Di|7,9 Di|7,10 K1|7,11 T6|7,12 T6",duryoDanaH AryO Dvandva ucyatAm asti mama <<<Dvandva-akzOhiRI>Tatpurusha-bala>Tatpurusha-samudayaH>Tatpurusha,"[1, 4]","2,4 Dvandva|7,9 Dvandva|7,10 Tatpurusha|7,11 Tatpurusha|7,12 Tatpurusha" 843,<T3-daRqAm>Bs6 Saktim ullAlayantam,kanaka racita daRqAm Saktim ullAlayantam,B-C I-C I-C O O,"0,2 T3|0,3 Bs6",<Tatpurusha-daRqAm>Bahuvrihi Saktim ullAlayantam,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 844,anantaram tayoH <T6-arTam>T4 sarvAH vyavasTAH kalpitavAn SivadattaH,anantaram tayoH malla yudDa arTam sarvAH vyavasTAH kalpitavAn SivadattaH,O O B-C I-C I-C O O O O,"2,4 T6|2,5 T4",anantaram tayoH <Tatpurusha-arTam>Tatpurusha sarvAH vyavasTAH kalpitavAn SivadattaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 845,Ds-roga>T6-SiroBramAH>Di,pratiSyAya muKa nAsA akzi karRa roga SiroBramAH,B-C I-C I-C I-C I-C I-C I-C,"0,7 Di|1,5 Ds|1,6 T6",Dvandva-roga>Tatpurusha-SiroBramAH>Dvandva,[3],"0,7 Dvandva|1,5 Dvandva|1,6 Tatpurusha" 846,K7 <<K1-tIra>T6-lakzaka>T6 tve tasya <T6-tva-aBAvena>T6 <T5-saptamyA>K1 <Bs6-tA-Tn>T6,gaBIra padasya tAdfSa nadI tIra lakzaka tve tasya viSezaRa pada tva aBAvena tad uttara saptamyA ADeyatA arTaka tA na samBavAt,B-C I-C B-C I-C I-C I-C O O B-C I-C I-C I-C B-C I-C I-C B-C I-C I-C I-C I-C,"0,2 K7|2,4 K1|2,5 T6|2,6 T6|8,10 T6|8,12 T6|12,14 T5|12,15 K1|15,17 Bs6|15,20 T6|18,20 Tn",Tatpurusha <<Tatpurusha-tIra>Tatpurusha-lakzaka>Tatpurusha tve tasya <Tatpurusha-tva-aBAvena>Tatpurusha <Tatpurusha-saptamyA>Tatpurusha <Bahuvrihi-tA-Tatpurusha>Tatpurusha,"[1, 3, 2, 2, 3]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|15,17 Bahuvrihi|15,20 Tatpurusha|18,20 Tatpurusha" 847,<Di-Gnam>U amlaM ca U ca T6,pitta Slezma Gnam amlaM ca vAta laM ca AkzikI Palam,B-C I-C I-C O O B-C I-C O B-C I-C,"0,2 Di|0,3 U|5,7 U|8,10 T6",<Dvandva-Gnam>Tatpurusha amlaM ca Tatpurusha ca Tatpurusha,"[2, 1, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 848,T6 <K1-GawitaH>T3 CAtraH aBUvam,saMskfta kAlejasya prAcIna paripAwI GawitaH CAtraH aBUvam,B-C I-C B-C I-C I-C O O,"0,2 T6|2,4 K1|2,5 T3",Tatpurusha <Tatpurusha-GawitaH>Tatpurusha CAtraH aBUvam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 849,tadA Gawatvena <Di-AdeH>Bs6 anumAtum Sakyatvena T3 tvAt GawaH dravyam,tadA Gawatvena dravyatva prameyatva AdeH anumAtum Sakyatvena anya laBya tvAt GawaH dravyam,O O B-C I-C I-C O O B-C I-C O O O,"2,4 Di|2,5 Bs6|7,9 T3",tadA Gawatvena <Dvandva-AdeH>Bahuvrihi anumAtum Sakyatvena Tatpurusha tvAt GawaH dravyam,"[2, 1]","2,4 Dvandva|2,5 Bahuvrihi|7,9 Tatpurusha" 850,Bs6 Bs6 boDam T6 iti K1 anuBavantaH K1 T6 Di api <T6-vyutpattim>T6 svIkurvanti,svatva saMsargakam puruza viSezyakam boDam rAjan puruzaH iti samasta padAt anuBavantaH navya nEyAyikAH samAsa sTale nAman arTayoH api Beda anvaya vyutpattim svIkurvanti,B-C I-C B-C I-C O B-C I-C O B-C I-C O B-C I-C B-C I-C B-C I-C O B-C I-C I-C O,"0,2 Bs6|2,4 Bs6|5,7 T6|8,10 K1|11,13 K1|13,15 T6|15,17 Di|18,20 T6|18,21 T6",Bahuvrihi Bahuvrihi boDam Tatpurusha iti Tatpurusha anuBavantaH Tatpurusha Tatpurusha Dvandva api <Tatpurusha-vyutpattim>Tatpurusha svIkurvanti,"[1, 1, 1, 1, 1, 1, 1, 2]","0,2 Bahuvrihi|2,4 Bahuvrihi|5,7 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|15,17 Dvandva|18,20 Tatpurusha|18,21 Tatpurusha" 851,T6 dInAnAM <T6-T6>T6 eva nanu SaraRam,asmat rAjye dInAnAM rAjan mAtf kfpA kawAkzA eva nanu SaraRam,B-C I-C O B-C I-C I-C I-C O O O,"0,2 T6|3,5 T6|3,7 T6|5,7 T6",Tatpurusha dInAnAM <Tatpurusha-Tatpurusha>Tatpurusha eva nanu SaraRam,"[1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha" 852,taM cintayAmi T6 <T6-yAtaM>T6 yenaayam <U-K1>T6 na dfzwaH,taM cintayAmi nf patiM sura loka yAtaM yenaayam Atma ja viSizwa guRaH na dfzwaH,O O B-C I-C B-C I-C I-C O B-C I-C I-C I-C O O,"2,4 T6|4,6 T6|4,7 T6|8,10 U|8,12 T6|10,12 K1",taM cintayAmi Tatpurusha <Tatpurusha-yAtaM>Tatpurusha yenaayam <Tatpurusha-Tatpurusha>Tatpurusha na dfzwaH,"[1, 2, 3]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha|10,12 Tatpurusha" 853,<K1-anantaraM>T5 saH T6 prasTitaH,katipaya dina anantaraM saH sva gfhaM prasTitaH,B-C I-C I-C O B-C I-C O,"0,2 K1|0,3 T5|4,6 T6",<Tatpurusha-anantaraM>Tatpurusha saH Tatpurusha prasTitaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 854,vastutaHtu T6>Di saMketasya saMbanDatAyAH vyavasTApayizyamARatvena na <<<T6-saMbanDa>K1-Tn>T6-leSaH>T6 api,vastutaHtu pada pada arTayoH saMketasya saMbanDatAyAH vyavasTApayizyamARatvena na smaraRa prayojaka saMbanDa na upapatti leSaH api,O B-C I-C I-C O O O O B-C I-C I-C I-C I-C I-C O,"1,4 Di|2,4 T6|8,10 T6|8,11 K1|8,13 T6|8,14 T6|11,13 Tn",vastutaHtu Tatpurusha>Dvandva saMketasya saMbanDatAyAH vyavasTApayizyamARatvena na <<<Tatpurusha-saMbanDa>Tatpurusha-Tatpurusha>Tatpurusha-leSaH>Tatpurusha api,"[2, 5]","1,4 Dvandva|2,4 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,13 Tatpurusha|8,14 Tatpurusha|11,13 Tatpurusha" 855,<Di-ambaraH>K1 sTAnaM Bajet Tn vArzikam,laGu SudDa ambaraH sTAnaM Bajet a kledi vArzikam,B-C I-C I-C O O B-C I-C O,"0,2 Di|0,3 K1|5,7 Tn",<Dvandva-ambaraH>Tatpurusha sTAnaM Bajet Tatpurusha vArzikam,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha" 856,Bs6 gORakam karma <Di-AdeH>Bs6 praDAnakam,duh AdeH gORakam karma nI vaha AdeH praDAnakam,B-C I-C O O B-C I-C I-C O,"0,2 Bs6|4,6 Di|4,7 Bs6",Bahuvrihi gORakam karma <Dvandva-AdeH>Bahuvrihi praDAnakam,"[1, 2]","0,2 Bahuvrihi|4,6 Dvandva|4,7 Bahuvrihi" 857,<Tn-vikAraH>K1 caiti,a vEkArika vikAraH caiti,B-C I-C I-C O,"0,2 Tn|0,3 K1",<Tatpurusha-vikAraH>Tatpurusha caiti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 858,<K1-gatam>T2 ca K7 <T6-param>T6 ityatra naasti pramARam,nirukta smfti gatam ca BAva padam DAtu arTa param ityatra naasti pramARam,B-C I-C I-C O B-C I-C B-C I-C I-C O O O,"0,2 K1|0,3 T2|4,6 K7|6,8 T6|6,9 T6",<Tatpurusha-gatam>Tatpurusha ca Tatpurusha <Tatpurusha-param>Tatpurusha ityatra naasti pramARam,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 859,tatrApi Di <T6-pakze>T6 <T6-vacanam>T6 virudDam Apadyeta,tatrApi vAN manasAByAm vihita anuzWAna pakze kilbiza prApti vacanam virudDam Apadyeta,O B-C I-C B-C I-C I-C B-C I-C I-C O O,"1,3 Di|3,5 T6|3,6 T6|6,8 T6|6,9 T6",tatrApi Dvandva <Tatpurusha-pakze>Tatpurusha <Tatpurusha-vacanam>Tatpurusha virudDam Apadyeta,"[1, 2, 2]","1,3 Dvandva|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 860,<T6-T6>T6 api te na DArayanti sma,puzpa sAra niryAsa yantram api te na DArayanti sma,B-C I-C I-C I-C O O O O O,"0,2 T6|0,4 T6|2,4 T6",<Tatpurusha-Tatpurusha>Tatpurusha api te na DArayanti sma,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 861,satyam <Di-varjitam>T3 <<A1-arTa>K1-vacanam>T6,satyam apriya anfta varjitam yaTA BUta arTa vacanam,O B-C I-C I-C B-C I-C I-C I-C,"1,3 Di|1,4 T3|4,6 A1|4,7 K1|4,8 T6",satyam <Dvandva-varjitam>Tatpurusha <<Avyayibhava-arTa>Tatpurusha-vacanam>Tatpurusha,"[2, 3]","1,3 Dvandva|1,4 Tatpurusha|4,6 Avyayibhava|4,7 Tatpurusha|4,8 Tatpurusha" 862,niyatam T3 Di>Tn taH kftam,niyatam saNga rahitam na rAga dveza taH kftam,O B-C I-C B-C I-C I-C O O,"1,3 T3|3,6 Tn|4,6 Di",niyatam Tatpurusha Dvandva>Tatpurusha taH kftam,"[1, 2]","1,3 Tatpurusha|3,6 Tatpurusha|4,6 Dvandva" 863,Di iti daSaimAni SoRitasTApanAni Bavanti,maDu maDuka ruDira mocarasa mftkapAla loDra gErika priyaNgu SarkarA lAjAH iti daSaimAni SoRitasTApanAni Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O,"0,10 Di",Dvandva iti daSaimAni SoRitasTApanAni Bavanti,[1],"0,10 Dvandva" 864,yam tadA <T6-divase>T6 kOtUhalena Agate svaH,yam tadA hasti samBrama divase kOtUhalena Agate svaH,O O B-C I-C I-C O O O,"2,4 T6|2,5 T6",yam tadA <Tatpurusha-divase>Tatpurusha kOtUhalena Agate svaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 865,<T6-K7>K1 prAtipadikatvAt T5 T6 iti vAcyam,tad boDaka mfga padasya prAtipadikatvAt tad uttaram dvitIyA ApattiH iti vAcyam,B-C I-C I-C I-C O B-C I-C B-C I-C O O,"0,2 T6|0,4 K1|2,4 K7|5,7 T5|7,9 T6",<Tatpurusha-Tatpurusha>Tatpurusha prAtipadikatvAt Tatpurusha Tatpurusha iti vAcyam,"[3, 1, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha" 866,<K7-nyAyena>K1 jAteHeva T6 tvAt tasyAHca nityatvAt na <K1-kAraRa>T6 tve viroDaH,Akfti aDikaraRa nyAyena jAteHeva pada arTa tvAt tasyAHca nityatvAt na SAbda anuBava kAraRa tve viroDaH,B-C I-C I-C O B-C I-C O O O O B-C I-C I-C O O,"0,2 K7|0,3 K1|4,6 T6|10,12 K1|10,13 T6",<Tatpurusha-nyAyena>Tatpurusha jAteHeva Tatpurusha tvAt tasyAHca nityatvAt na <Tatpurusha-kAraRa>Tatpurusha tve viroDaH,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 867,Bs6 Bb,ananta vIryaH kamala Ayata akzaH,B-C I-C B-C I-C I-C,"0,2 Bs6|2,5 Bb",Bahuvrihi Bahuvrihi,"[1, 1]","0,2 Bahuvrihi|2,5 Bahuvrihi" 868,ante <T2-prARena>Bs6 K2 ekadA rahasi kElASam AhUya proktam kElASa tvam me Sizya,ante kaRWa Agata prARena miSra mahodayena ekadA rahasi kElASam AhUya proktam kElASa tvam me Sizya,O B-C I-C I-C B-C I-C O O O O O O O O O,"1,3 T2|1,4 Bs6|4,6 K2",ante <Tatpurusha-prARena>Bahuvrihi Tatpurusha ekadA rahasi kElASam AhUya proktam kElASa tvam me Sizya,"[2, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Tatpurusha" 869,apitu <Di-AdayaH>Bs6 jalam pibanti sma,apitu go mahiza kukkura AdayaH jalam pibanti sma,O B-C I-C I-C I-C O O O,"1,4 Di|1,5 Bs6",apitu <Dvandva-AdayaH>Bahuvrihi jalam pibanti sma,[2],"1,4 Dvandva|1,5 Bahuvrihi" 870,nAradaH mahizAsuraM prApya <Tn-rAja>T6 K7 nArAyaRI <Tp-sundarI>T6,nAradaH mahizAsuraM prApya na sura rAja malaya parvate nArAyaRI ati loka sundarI,O O O B-C I-C I-C B-C I-C O B-C I-C I-C,"3,5 Tn|3,6 T6|6,8 K7|9,11 Tp|9,12 T6",nAradaH mahizAsuraM prApya <Tatpurusha-rAja>Tatpurusha Tatpurusha nArAyaRI <Tatpurusha-sundarI>Tatpurusha,"[2, 1, 2]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 871,<Tdu-anantaram>T6 vraRaH na paripUrRa,paYca dina anantaram vraRaH na paripUrRa,B-C I-C I-C O O O,"0,2 Tdu|0,3 T6",<Tatpurusha-anantaram>Tatpurusha vraRaH na paripUrRa,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 872,sammuKam AnItA <K1-paripUrRA>T3 sTAlI kenApi Tn hastena Jawiti aparsAyata iva anuBUyate,sammuKam AnItA Bojya sAmagrI paripUrRA sTAlI kenApi na dfzwena hastena Jawiti aparsAyata iva anuBUyate,O O B-C I-C I-C O O B-C I-C O O O O O,"2,4 K1|2,5 T3|7,9 Tn",sammuKam AnItA <Tatpurusha-paripUrRA>Tatpurusha sTAlI kenApi Tatpurusha hastena Jawiti aparsAyata iva anuBUyate,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 873,tadA lAkzaRikasyaapi SaktimattvAt <Di-viBAgaH>K7 na Gawate iti <K7-viroDaH>T6,tadA lAkzaRikasyaapi SaktimattvAt muKya jaGanya viBAgaH na Gawate iti liNga aDikaraRa viroDaH,O O O B-C I-C I-C O O O B-C I-C I-C,"3,5 Di|3,6 K7|9,11 K7|9,12 T6",tadA lAkzaRikasyaapi SaktimattvAt <Dvandva-viBAgaH>Tatpurusha na Gawate iti <Tatpurusha-viroDaH>Tatpurusha,"[2, 2]","3,5 Dvandva|3,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 874,paScAt pfzwaH saH kaTitavAn yat K1>K1 ahaM rAmAyaRasya nityaM pArAyaRaM kurvan asmi,paScAt pfzwaH saH kaTitavAn yat vigata catvAriMSad varzeByaH ahaM rAmAyaRasya nityaM pArAyaRaM kurvan asmi,O O O O O B-C I-C I-C O O O O O O,"5,8 K1|6,8 K1",paScAt pfzwaH saH kaTitavAn yat Tatpurusha>Tatpurusha ahaM rAmAyaRasya nityaM pArAyaRaM kurvan asmi,[2],"5,8 Tatpurusha|6,8 Tatpurusha" 875,<T6-Srutivat>T6 <<T6-viDi>T6-SruteH>T6 api <Tn-prasaNgaH>T6 iti cet,karman viDi Srutivat brahman vidyA viDi SruteH api na prAmARya prasaNgaH iti cet,B-C I-C I-C B-C I-C I-C I-C O B-C I-C I-C O O,"0,2 T6|0,3 T6|3,5 T6|3,6 T6|3,7 T6|8,10 Tn|8,11 T6",<Tatpurusha-Srutivat>Tatpurusha <<Tatpurusha-viDi>Tatpurusha-SruteH>Tatpurusha api <Tatpurusha-prasaNgaH>Tatpurusha iti cet,"[2, 3, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 876,vayam api ca <K6-praDAnAH>Bs6,vayam api ca Buja AyuDa praDAnAH,O O O B-C I-C I-C,"3,5 K6|3,6 Bs6",vayam api ca <Tatpurusha-praDAnAH>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 877,<<T6-yukti>K1-jAtam>T6 ca nirUpayantaH,tat upodvalaka yukti jAtam ca nirUpayantaH,B-C I-C I-C I-C O O,"0,2 T6|0,3 K1|0,4 T6",<<Tatpurusha-yukti>Tatpurusha-jAtam>Tatpurusha ca nirUpayantaH,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 878,lilI <T6-BAji>T6 Bagavati T6,lilI puzpa vikAsa BAji Bagavati gaBasti mAlini,O B-C I-C I-C O B-C I-C,"1,3 T6|1,4 T6|5,7 T6",lilI <Tatpurusha-BAji>Tatpurusha Bagavati Tatpurusha,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 879,na T6 vAtotTA na <Di-saMgrahaH>T6,na karRa rogAH vAtotTA na manyA hanu saMgrahaH,O B-C I-C O O B-C I-C I-C,"1,3 T6|5,7 Di|5,8 T6",na Tatpurusha vAtotTA na <Dvandva-saMgrahaH>Tatpurusha,"[1, 2]","1,3 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 880,T6 siMhAsanam AnIya ayam bAlaka Tp san T6 pratinivftta K1 nanaH ca T3 U>T6 saha tasya aBinandanam kftavAn,sva pitAmahasya siMhAsanam AnIya ayam bAlaka pra harzita san sva grAmam pratinivftta jyezWa BrAtA nanaH ca AScarya cakita sva grAma vAsiBi saha tasya aBinandanam kftavAn,B-C I-C O O O O B-C I-C O B-C I-C O B-C I-C O O B-C I-C B-C I-C I-C O O O O,"0,2 T6|6,8 Tp|9,11 T6|12,14 K1|16,18 T3|18,21 T6|19,21 U",Tatpurusha siMhAsanam AnIya ayam bAlaka Tatpurusha san Tatpurusha pratinivftta Tatpurusha nanaH ca Tatpurusha Tatpurusha>Tatpurusha saha tasya aBinandanam kftavAn,"[1, 1, 1, 1, 1, 1]","0,2 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|16,18 Tatpurusha|18,21 Tatpurusha|19,21 Tatpurusha" 881,ezaH eva <T6-udDArakaH>T6 saYjAtaH,ezaH eva pARqava vaMSa udDArakaH saYjAtaH,O O B-C I-C I-C O,"2,4 T6|2,5 T6",ezaH eva <Tatpurusha-udDArakaH>Tatpurusha saYjAtaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 882,tadA <T6-janitena>T5 saMskAreRa hriyate,tadA yoga aByAsa janitena saMskAreRa hriyate,O B-C I-C I-C O O,"1,3 T6|1,4 T5",tadA <Tatpurusha-janitena>Tatpurusha saMskAreRa hriyate,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 883,<<<<Di-BAva>T6-<Di-BAva>T6-Di>Di-vicAra>T6-muKena>T6 <<T6-saMsargaka>T6-boDam>K1 nirAkftya,kArya kAraRa BAva pratibanDya pratibanDaka BAva lAGava gOrava vicAra muKena viBakti arTa saMsargaka boDam nirAkftya,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C O,"0,2 Di|0,3 T6|0,8 Di|0,9 T6|0,10 T6|3,5 Di|3,6 T6|6,8 Di|10,12 T6|10,13 T6|10,14 K1",<<<<Dvandva-BAva>Tatpurusha-<Dvandva-BAva>Tatpurusha-Dvandva>Dvandva-vicAra>Tatpurusha-muKena>Tatpurusha <<Tatpurusha-saMsargaka>Tatpurusha-boDam>Tatpurusha nirAkftya,"[8, 3]","0,2 Dvandva|0,3 Tatpurusha|0,8 Dvandva|0,9 Tatpurusha|0,10 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|6,8 Dvandva|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha" 884,K7 rAjasTAnasya <<Di-BU>K1-BAge>T6 bAlukABi Tp rArAjyate,candanapura rAjyam rAjasTAnasya paScima uttara BU BAge bAlukABi sama AkIrRam rArAjyate,B-C I-C O B-C I-C I-C I-C O B-C I-C O,"0,2 K7|3,5 Di|3,6 K1|3,7 T6|8,10 Tp",Tatpurusha rAjasTAnasya <<Dvandva-BU>Tatpurusha-BAge>Tatpurusha bAlukABi Tatpurusha rArAjyate,"[1, 3, 1]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha|8,10 Tatpurusha" 885,yuktAiyaM BoH Tp>T6,yuktAiyaM BoH taskara pra vfttiH,O O B-C I-C I-C,"2,5 T6|3,5 Tp",yuktAiyaM BoH Tatpurusha>Tatpurusha,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 886,tAByAm praTame varze <<Tdu-ka-Atman>Bs6-kaH>Tdt lABaH ca arjita,tAByAm praTame varze lakza rUpya ka Atman kaH lABaH ca arjita,O O O B-C I-C I-C I-C I-C O O O,"3,5 Tdu|3,7 Bs6|3,8 Tdt",tAByAm praTame varze <<Tatpurusha-ka-Atman>Bahuvrihi-kaH>Tatpurusha lABaH ca arjita,[3],"3,5 Tatpurusha|3,7 Bahuvrihi|3,8 Tatpurusha" 887,<Bs6-viSezasya>K1 pratItiHna syAt,pAvanatva Adi viSezasya pratItiHna syAt,B-C I-C I-C O O,"0,2 Bs6|0,3 K1",<Bahuvrihi-viSezasya>Tatpurusha pratItiHna syAt,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 888,<Di-vihInaH>T6 sAkzAt paSuH <Di-hInaH>T3,sAhitya saNgIta kalA vihInaH sAkzAt paSuH pucCa vizARa hInaH,B-C I-C I-C I-C O O B-C I-C I-C,"0,3 Di|0,4 T6|6,8 Di|6,9 T3",<Dvandva-vihInaH>Tatpurusha sAkzAt paSuH <Dvandva-hInaH>Tatpurusha,"[2, 2]","0,3 Dvandva|0,4 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha" 889,kintu T6 <T6-prasaMgena>T6 tasya T7 yadi samApatet tadA kaH tatra praBu syAt mAtA BvP asTAt,kintu vivAha anantaram sarvakAra sevA prasaMgena tasya dUra gamanam yadi samApatet tadA kaH tatra praBu syAt mAtA nir uttarA asTAt,O B-C I-C B-C I-C I-C O B-C I-C O O O O O O O O B-C I-C O,"1,3 T6|3,5 T6|3,6 T6|7,9 T7|17,19 BvP",kintu Tatpurusha <Tatpurusha-prasaMgena>Tatpurusha tasya Tatpurusha yadi samApatet tadA kaH tatra praBu syAt mAtA Bahuvrihi asTAt,"[1, 2, 1, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|17,19 Bahuvrihi" 890,T6>T6 api jYApitavAn,tad sevana kramam api jYApitavAn,B-C I-C I-C O O,"0,3 T6|1,3 T6",Tatpurusha>Tatpurusha api jYApitavAn,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 891,<T6-caritam>T6 vA T6 prayAsi,graha gaRa caritam vA vAyu mArgam prayAsi,B-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T6|4,6 T6",<Tatpurusha-caritam>Tatpurusha vA Tatpurusha prayAsi,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 892,evaYca <<<<<K1-sambanDa>T6-prayojya>T3-pratIti>K1-anukUla>T6-vyApAraH>K1 lakzaRAiti T6 iti vAcyam,evaYca muKya arTa sambanDa prayojya pratIti anukUla vyApAraH lakzaRAiti vAkya arTaH iti vAcyam,O B-C I-C I-C I-C I-C I-C I-C O B-C I-C O O,"1,3 K1|1,4 T6|1,5 T3|1,6 K1|1,7 T6|1,8 K1|9,11 T6",evaYca <<<<<Tatpurusha-sambanDa>Tatpurusha-prayojya>Tatpurusha-pratIti>Tatpurusha-anukUla>Tatpurusha-vyApAraH>Tatpurusha lakzaRAiti Tatpurusha iti vAcyam,"[6, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,8 Tatpurusha|9,11 Tatpurusha" 893,tasyaaDamasyaantikam iti <K7-sAhityAt>T6 T6,tasyaaDamasyaantikam iti aDama pada sAhityAt taTAtva samBavAt,O O B-C I-C I-C B-C I-C,"2,4 K7|2,5 T6|5,7 T6",tasyaaDamasyaantikam iti <Tatpurusha-sAhityAt>Tatpurusha Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 894,ezu kaH vA T6>K7 iti naeva jYAyate,ezu kaH vA nala rAjan kumAraH iti naeva jYAyate,O O O B-C I-C I-C O O O,"3,6 K7|4,6 T6",ezu kaH vA Tatpurusha>Tatpurusha iti naeva jYAyate,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 895,itTam <<T6-pramARa>K1-mUrDanyena>T7 vyavahAreRa padAnAm <T3-arTe>K1 SaktiH <<<<T3-arTa>K1-anuBava>T6-janaka>T6-tva-rUpA>Bs6 sidDyati,itTam Sakti grAhaka pramARa mUrDanyena vyavahAreRa padAnAm itara anvita arTe SaktiH itara anvita arTa anuBava janaka tva rUpA sidDyati,O B-C I-C I-C I-C O O B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C O,"1,3 T6|1,4 K1|1,5 T7|7,9 T3|7,10 K1|11,13 T3|11,14 K1|11,15 T6|11,16 T6|11,18 Bs6",itTam <<Tatpurusha-pramARa>Tatpurusha-mUrDanyena>Tatpurusha vyavahAreRa padAnAm <Tatpurusha-arTe>Tatpurusha SaktiH <<<<Tatpurusha-arTa>Tatpurusha-anuBava>Tatpurusha-janaka>Tatpurusha-tva-rUpA>Bahuvrihi sidDyati,"[3, 2, 5]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|11,15 Tatpurusha|11,16 Tatpurusha|11,18 Bahuvrihi" 896,yaH evam Bb tam Atmavantam Tn <Di-rUpeRa>Bs6 dfzwAni karmARi na nibaDnanti <Bs6-rUpam>Bs6 Palam na AraBante he DanaYjaya,yaH evam yoga saMnyasta karmA tam Atmavantam na pramattam guRa cezwA rUpeRa dfzwAni karmARi na nibaDnanti anizwa Adi rUpam Palam na AraBante he DanaYjaya,O O B-C I-C I-C O O B-C I-C B-C I-C I-C O O O O B-C I-C I-C O O O O O,"2,5 Bb|7,9 Tn|9,11 Di|9,12 Bs6|16,18 Bs6|16,19 Bs6",yaH evam Bahuvrihi tam Atmavantam Tatpurusha <Dvandva-rUpeRa>Bahuvrihi dfzwAni karmARi na nibaDnanti <Bahuvrihi-rUpam>Bahuvrihi Palam na AraBante he DanaYjaya,"[1, 1, 2, 2]","2,5 Bahuvrihi|7,9 Tatpurusha|9,11 Dvandva|9,12 Bahuvrihi|16,18 Bahuvrihi|16,19 Bahuvrihi" 897,<<Bs6-pAka>K1-pratiyogikaH>Bs6 <Bv-aBAvaH>T6 iti boDaH,cEtra kartfka pAka pratiyogikaH cEtra nizWa aBAvaH iti boDaH,B-C I-C I-C I-C B-C I-C I-C O O,"0,2 Bs6|0,3 K1|0,4 Bs6|4,6 Bv|4,7 T6",<<Bahuvrihi-pAka>Tatpurusha-pratiyogikaH>Bahuvrihi <Bahuvrihi-aBAvaH>Tatpurusha iti boDaH,"[3, 2]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Bahuvrihi|4,6 Bahuvrihi|4,7 Tatpurusha" 898,tataH T3 Tp>T3 muKena BartrA BaRitaM dfzwAasi Gozavati sA Kalu na dfSyate iti,tataH moha pratyAgatena bAzpa pari Akulena muKena BartrA BaRitaM dfzwAasi Gozavati sA Kalu na dfSyate iti,O B-C I-C B-C I-C I-C O O O O O O O O O O,"1,3 T3|3,6 T3|4,6 Tp",tataH Tatpurusha Tatpurusha>Tatpurusha muKena BartrA BaRitaM dfzwAasi Gozavati sA Kalu na dfSyate iti,"[1, 2]","1,3 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha" 899,nASaH nAma pUrvasmAt <K1-prAptiH>T6 saH T6 na asti,nASaH nAma pUrvasmAt hIna janma prAptiH saH yoga Brazwasya na asti,O O O B-C I-C I-C O B-C I-C O O,"3,5 K1|3,6 T6|7,9 T6",nASaH nAma pUrvasmAt <Tatpurusha-prAptiH>Tatpurusha saH Tatpurusha na asti,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 900,he <Tn-rUpa>Bs6 antaH na vidyate tava rUpARAm,he na anta rUpa antaH na vidyate tava rUpARAm,O B-C I-C I-C O O O O O,"1,3 Tn|1,4 Bs6",he <Tatpurusha-rUpa>Bahuvrihi antaH na vidyate tava rUpARAm,[2],"1,3 Tatpurusha|1,4 Bahuvrihi" 901,Tn <K1-saMkIrtanaM>T6 Srotum,a yuktaM para puruza saMkIrtanaM Srotum,B-C I-C B-C I-C I-C O,"0,2 Tn|2,4 K1|2,5 T6",Tatpurusha <Tatpurusha-saMkIrtanaM>Tatpurusha Srotum,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 902,tasmAt U K1>Bs6 <K1-mUlaH>Bs6 K6 na saMBavati iti yuktam uktam syAt,tasmAt Atman vidaH nivftta miTyA jYAnasya viparyaya jYAna mUlaH karman yogaH na saMBavati iti yuktam uktam syAt,O B-C I-C B-C I-C I-C B-C I-C I-C B-C I-C O O O O O O,"1,3 U|3,6 Bs6|4,6 K1|6,8 K1|6,9 Bs6|9,11 K6",tasmAt Tatpurusha Tatpurusha>Bahuvrihi <Tatpurusha-mUlaH>Bahuvrihi Tatpurusha na saMBavati iti yuktam uktam syAt,"[1, 2, 2, 1]","1,3 Tatpurusha|3,6 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi|9,11 Tatpurusha" 903,ramBA prasAdAt eva ca tvayA saha Tn ayam <T6-prasaMga>T6 samupalabDa iti api Atmana sOBAgyam manye,ramBA prasAdAt eva ca tvayA saha na tarkitaH ayam saMBAzaRa saMgama prasaMga samupalabDa iti api Atmana sOBAgyam manye,O O O O O O B-C I-C O B-C I-C I-C O O O O O O,"6,8 Tn|9,11 T6|9,12 T6",ramBA prasAdAt eva ca tvayA saha Tatpurusha ayam <Tatpurusha-prasaMga>Tatpurusha samupalabDa iti api Atmana sOBAgyam manye,"[1, 2]","6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 904,Bs6 kaTitavAn <U-T6>K1 gfhItvA piba,mahat AtmA kaTitavAn pArSva sTa giri nirJarataH gfhItvA piba,B-C I-C O B-C I-C I-C I-C O O,"0,2 Bs6|3,5 U|3,7 K1|5,7 T6",Bahuvrihi kaTitavAn <Tatpurusha-Tatpurusha>Tatpurusha gfhItvA piba,"[1, 3]","0,2 Bahuvrihi|3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha" 905,saH Bs6 Denum AhUya avadat <<Di-Adi>Bs6-sahitam>T3 <Tds-upetam>T3 Bojanam sajjIkriyatAm iti,saH SabalA nAmikAm Denum AhUya avadat Bakzya Bojya lehya cozya Adi sahitam zaw rasa upetam Bojanam sajjIkriyatAm iti,O B-C I-C O O O B-C I-C I-C I-C I-C I-C B-C I-C I-C O O O,"1,3 Bs6|6,10 Di|6,11 Bs6|6,12 T3|12,14 Tds|12,15 T3",saH Bahuvrihi Denum AhUya avadat <<Dvandva-Adi>Bahuvrihi-sahitam>Tatpurusha <Tatpurusha-upetam>Tatpurusha Bojanam sajjIkriyatAm iti,"[1, 3, 2]","1,3 Bahuvrihi|6,10 Dvandva|6,11 Bahuvrihi|6,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 906,mAsamaDIte iti <T6-rUpaRe>T6 <T-uktasya>T7 sArarTam varRayanti,mAsamaDIte iti vAkya arTa rUpaRe vyutpatti vAda uktasya sArarTam varRayanti,O O B-C I-C I-C B-C I-C I-C O O,"2,4 T6|2,5 T6|5,7 T|5,8 T7",mAsamaDIte iti <Tatpurusha-rUpaRe>Tatpurusha <Tatpurusha-uktasya>Tatpurusha sArarTam varRayanti,"[2, 2]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 907,<T6-sama-kAlam>Bb eva K7 api patitAni,tat patana sama kAlam eva kUzmARqa PalAni api patitAni,B-C I-C I-C I-C O B-C I-C O O,"0,2 T6|0,4 Bb|5,7 K7",<Tatpurusha-sama-kAlam>Bahuvrihi eva Tatpurusha api patitAni,"[2, 1]","0,2 Tatpurusha|0,4 Bahuvrihi|5,7 Tatpurusha" 908,etat nimittaM BAvini kAle samagraH deSaH eva T6>K1 nirmAtA iti,etat nimittaM BAvini kAle samagraH deSaH eva ADunika yahUdya sEnyasya nirmAtA iti,O O O O O O O B-C I-C I-C O O,"7,10 K1|8,10 T6",etat nimittaM BAvini kAle samagraH deSaH eva Tatpurusha>Tatpurusha nirmAtA iti,[2],"7,10 Tatpurusha|8,10 Tatpurusha" 909,ye api <K1-BaktAH>T6 anyAsu devatAsu BaktAH <K1-BaktAH>T6 santaH yajante pUjayanti SradDayA T6 anvitAH anugatAH,ye api anya devatA BaktAH anyAsu devatAsu BaktAH anya devatA BaktAH santaH yajante pUjayanti SradDayA Astikya budDyA anvitAH anugatAH,O O B-C I-C I-C O O O B-C I-C I-C O O O O B-C I-C O O,"2,4 K1|2,5 T6|8,10 K1|8,11 T6|15,17 T6",ye api <Tatpurusha-BaktAH>Tatpurusha anyAsu devatAsu BaktAH <Tatpurusha-BaktAH>Tatpurusha santaH yajante pUjayanti SradDayA Tatpurusha anvitAH anugatAH,"[2, 2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|15,17 Tatpurusha" 910,<T6-arTam>T4 T6 Aha na tat asti BUtam Tn>Ds caram Tn vA,prakaraRa upasaMhAra arTam viBUti saMkzepam Aha na tat asti BUtam cara na caram caram na caram vA,B-C I-C I-C B-C I-C O O O O O B-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T4|3,5 T6|10,13 Ds|11,13 Tn|14,16 Tn",<Tatpurusha-arTam>Tatpurusha Tatpurusha Aha na tat asti BUtam Tatpurusha>Dvandva caram Tatpurusha vA,"[2, 1, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|10,13 Dvandva|11,13 Tatpurusha|14,16 Tatpurusha" 911,tatra T3>T7 Bavati iti,tatra sarva suKa lABaH Bavati iti,O B-C I-C I-C O O,"1,4 T7|2,4 T3",tatra Tatpurusha>Tatpurusha Bavati iti,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 912,sarva evaastuvaHtAnca <K1-U>T6,sarva evaastuvaHtAnca sarva BUta hita eziRaH,O O B-C I-C I-C I-C,"2,4 K1|2,6 T6|4,6 U",sarva evaastuvaHtAnca <Tatpurusha-Tatpurusha>Tatpurusha,"[1, 1]","2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha" 913,laGutaram ca idam <T6-sTalam>T6,laGutaram ca idam DUma Sakawi sTalam,O O O B-C I-C I-C,"3,5 T6|3,6 T6",laGutaram ca idam <Tatpurusha-sTalam>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 914,anye <K6-vAdinaH>T6,anye budDi cEtanya vAdinaH,O B-C I-C I-C,"1,3 K6|1,4 T6",anye <Tatpurusha-vAdinaH>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 915,<K1-pradarSanam>T6 K1 ca iti vipratizidDam,viSizwa Saktimattva pradarSanam viSeza pratizeDaH ca iti vipratizidDam,B-C I-C I-C B-C I-C O O O,"0,2 K1|0,3 T6|3,5 K1",<Tatpurusha-pradarSanam>Tatpurusha Tatpurusha ca iti vipratizidDam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 916,tena <T6-sTa>U vfdDa mftaH,tena Gowaka yAna sTa vfdDa mftaH,O B-C I-C I-C O O,"1,3 T6|1,4 U",tena <Tatpurusha-sTa>Tatpurusha vfdDa mftaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 917,T6>Bs6 Bb,paruzita muKa rAgO spazwa dazwa aDarozWO,B-C I-C I-C B-C I-C I-C,"0,3 Bs6|1,3 T6|3,6 Bb",Tatpurusha>Bahuvrihi Bahuvrihi,"[2, 1]","0,3 Bahuvrihi|1,3 Tatpurusha|3,6 Bahuvrihi" 918,<T6-samaye>T6 aham vfkzezu nilIya vAlinam mAritavAn,rAma avatAra samaye aham vfkzezu nilIya vAlinam mAritavAn,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-samaye>Tatpurusha aham vfkzezu nilIya vAlinam mAritavAn,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 919,Di>Bs7 <K1-antAt>T6,viDvasta mIna makarAt yamunA hrada antAt,B-C I-C I-C B-C I-C I-C,"0,3 Bs7|1,3 Di|3,5 K1|3,6 T6",Dvandva>Bahuvrihi <Tatpurusha-antAt>Tatpurusha,"[2, 2]","0,3 Bahuvrihi|1,3 Dvandva|3,5 Tatpurusha|3,6 Tatpurusha" 920,<<Tn-vyavahAra>K4-aNgam>T5 mOlam KyAtam vipaScitam,na DIta vyavahAra aNgam mOlam KyAtam vipaScitam,B-C I-C I-C I-C O O O,"0,2 Tn|0,3 K4|0,4 T5",<<Tatpurusha-vyavahAra>Tatpurusha-aNgam>Tatpurusha mOlam KyAtam vipaScitam,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 921,rAjYA prezitA kecit anye janA T6 vIrajaH ca tAByAm dampatiByAm saha kiyat dUram gatA T6 vIraja <T6-patim>T6 prAha ita sTAnAt,rAjYA prezitA kecit anye janA rAjan sUnuH vIrajaH ca tAByAm dampatiByAm saha kiyat dUram gatA nivartana kAle vIraja sva svasf patim prAha ita sTAnAt,O O O O O B-C I-C O O O O O O O O B-C I-C O B-C I-C I-C O O O,"5,7 T6|15,17 T6|18,20 T6|18,21 T6",rAjYA prezitA kecit anye janA Tatpurusha vIrajaH ca tAByAm dampatiByAm saha kiyat dUram gatA Tatpurusha vIraja <Tatpurusha-patim>Tatpurusha prAha ita sTAnAt,"[1, 1, 2]","5,7 Tatpurusha|15,17 Tatpurusha|18,20 Tatpurusha|18,21 Tatpurusha" 922,kva padmaM <Ds-AQyaM>T3,kva padmaM rUpa ganDa AQyaM,O O B-C I-C I-C,"2,4 Ds|2,5 T3",kva padmaM <Dvandva-AQyaM>Tatpurusha,[2],"2,4 Dvandva|2,5 Tatpurusha" 923,<T6-santrastAnAM>T3 prajAnAM duKAni nivAritAni,jala plAva santrastAnAM prajAnAM duKAni nivAritAni,B-C I-C I-C O O O,"0,2 T6|0,3 T3",<Tatpurusha-santrastAnAM>Tatpurusha prajAnAM duKAni nivAritAni,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 924,T6 <T6-jYAnam>T6 kAraRam,hetutva jYAne hetutA avacCedaka jYAnam kAraRam,B-C I-C B-C I-C I-C O,"0,2 T6|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-jYAnam>Tatpurusha kAraRam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 925,uzasi paYcavAdane <K7-SlizwAd>T7 T6 nirgacCatA T6 me nidrA apagatA,uzasi paYcavAdane vasizWa kuRqa SlizwAd rAma mandirAt nirgacCatA stotra DvaninA me nidrA apagatA,O O B-C I-C I-C B-C I-C O B-C I-C O O O,"2,4 K7|2,5 T7|5,7 T6|8,10 T6",uzasi paYcavAdane <Tatpurusha-SlizwAd>Tatpurusha Tatpurusha nirgacCatA Tatpurusha me nidrA apagatA,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 926,Tn <Tn-SaNkA>K1 <T3-hfdayA>K2 buDanI T6 na durmanAyate sma,na avabudDA na upajA SaNkA preman anurakta hfdayA buDanI campA vacoBiH na durmanAyate sma,B-C I-C B-C I-C I-C B-C I-C I-C O B-C I-C O O O,"0,2 Tn|2,4 Tn|2,5 K1|5,7 T3|5,8 K2|9,11 T6",Tatpurusha <Tatpurusha-SaNkA>Tatpurusha <Tatpurusha-hfdayA>Tatpurusha buDanI Tatpurusha na durmanAyate sma,"[1, 2, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha" 927,T7 api sat nityam sadA <T6-praDAnatvAt>T6 yajYe pratizWitam,sarva gatam api sat nityam sadA yajYa viDi praDAnatvAt yajYe pratizWitam,B-C I-C O O O O B-C I-C I-C O O,"0,2 T7|6,8 T6|6,9 T6",Tatpurusha api sat nityam sadA <Tatpurusha-praDAnatvAt>Tatpurusha yajYe pratizWitam,"[1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 928,T7>K1 naicCati stUyamAnam,vara puruza viSezaM naicCati stUyamAnam,B-C I-C I-C O O,"0,3 K1|1,3 T7",Tatpurusha>Tatpurusha naicCati stUyamAnam,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 929,<K1-kule>T6 mAm pratipAlaya,kAma deva kule mAm pratipAlaya,B-C I-C I-C O O,"0,2 K1|0,3 T6",<Tatpurusha-kule>Tatpurusha mAm pratipAlaya,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 930,<T6-BaktaH>T6 kIdfSaM vyavahAraM karoti,sva deSa BaktaH kIdfSaM vyavahAraM karoti,B-C I-C I-C O O O,"0,2 T6|0,3 T6",<Tatpurusha-BaktaH>Tatpurusha kIdfSaM vyavahAraM karoti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 931,na hi AtmanaH T6 <T6-apekzatA>T6,na hi AtmanaH sva Atmani pravartaka pramARa apekzatA,O O O B-C I-C B-C I-C I-C,"3,5 T6|5,7 T6|5,8 T6",na hi AtmanaH Tatpurusha <Tatpurusha-apekzatA>Tatpurusha,"[1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 932,<Tn-kAriRI>U vartate sarvadA Bs6 sA vEparItyena paTA pracalati,na samIkzya kAriRI vartate sarvadA kalaha priyA sA vEparItyena paTA pracalati,B-C I-C I-C O O B-C I-C O O O O,"0,2 Tn|0,3 U|5,7 Bs6",<Tatpurusha-kAriRI>Tatpurusha vartate sarvadA Bahuvrihi sA vEparItyena paTA pracalati,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Bahuvrihi" 933,<T3-manas>Bs6 kA strI kimapi Tn karoti,moha vizwa manas kA strI kimapi na kAryam karoti,B-C I-C I-C O O O B-C I-C O,"0,2 T3|0,3 Bs6|6,8 Tn",<Tatpurusha-manas>Bahuvrihi kA strI kimapi Tatpurusha karoti,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|6,8 Tatpurusha" 934,BavantO parasparam militvA <Tp>Di>T6-sambanDe>T6 nirRayam kurutAm,BavantO parasparam militvA sva guRa ava guRa sambanDe nirRayam kurutAm,O O O B-C I-C I-C I-C I-C O O,"3,7 T6|3,8 T6|4,7 Di|5,7 Tp",BavantO parasparam militvA <Tatpurusha>Dvandva>Tatpurusha-sambanDe>Tatpurusha nirRayam kurutAm,[4],"3,7 Tatpurusha|3,8 Tatpurusha|4,7 Dvandva|5,7 Tatpurusha" 935,param <K1-sUcakE>T6 sakalEH api eBiH upAyE T6 bAhulyena T6 ca T6 na kAm api nyUnatAm Apa,param parama kArpaRya sUcakE sakalEH api eBiH upAyE gfha sadasyAnAm bAhulyena saMvarDana sAtatyena ca gArhasTya vyayaH na kAm api nyUnatAm Apa,O B-C I-C I-C O O O O B-C I-C O B-C I-C O B-C I-C O O O O O,"1,3 K1|1,4 T6|8,10 T6|11,13 T6|14,16 T6",param <Tatpurusha-sUcakE>Tatpurusha sakalEH api eBiH upAyE Tatpurusha bAhulyena Tatpurusha ca Tatpurusha na kAm api nyUnatAm Apa,"[2, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|14,16 Tatpurusha" 936,T6 <Di-AdiBiH>Bs6 K1 dUrIkaraRe,nyAya sidDAnte vEyAkaraRa mImAMsaka AdiBiH udIrita avadyAnAm dUrIkaraRe,B-C I-C B-C I-C I-C B-C I-C O,"0,2 T6|2,4 Di|2,5 Bs6|5,7 K1",Tatpurusha <Dvandva-AdiBiH>Bahuvrihi Tatpurusha dUrIkaraRe,"[1, 2, 1]","0,2 Tatpurusha|2,4 Dvandva|2,5 Bahuvrihi|5,7 Tatpurusha" 937,aye etAni T7>T6,aye etAni Bagavat AyuDa varARi,O O B-C I-C I-C,"2,5 T6|3,5 T7",aye etAni Tatpurusha>Tatpurusha,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 938,<<T6-parihAra>T6-arTam>T4 tAm kaTAm SradDayA SrfRotu tAvat,mArga AyAsa parihAra arTam tAm kaTAm SradDayA SrfRotu tAvat,B-C I-C I-C I-C O O O O O,"0,2 T6|0,3 T6|0,4 T4",<<Tatpurusha-parihAra>Tatpurusha-arTam>Tatpurusha tAm kaTAm SradDayA SrfRotu tAvat,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 939,<<Di-patra>T6-AsavO>T6 dvO BavataH,pawola tAqaka patra AsavO dvO BavataH,B-C I-C I-C I-C O O,"0,2 Di|0,3 T6|0,4 T6",<<Dvandva-patra>Tatpurusha-AsavO>Tatpurusha dvO BavataH,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 940,SrImAn imAm <T3-T6>Bs7,SrImAn imAm kanaka citrita harmya mAlAm,O O B-C I-C I-C I-C,"2,4 T3|2,6 Bs7|4,6 T6",SrImAn imAm <Tatpurusha-Tatpurusha>Bahuvrihi,[3],"2,4 Tatpurusha|2,6 Bahuvrihi|4,6 Tatpurusha" 941,<K1-pravAhasya>K1 <T6-bADaH>T6 tawasya <<K1-pravAha>K1-saMbanDaH>T6 <<<T2-<Di-Adi>Bs6>K1-viSeza>K1-pratipAdanam>T6 prayojanam caiti tritayam hetuH,muKya arTa pravAhasya Goza anvaya bADaH tawasya muKya arTa pravAha saMbanDaH gaNgA gata SEtya pAvanatva Adi viSeza pratipAdanam prayojanam caiti tritayam hetuH,B-C I-C I-C B-C I-C I-C O B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C O O O O,"0,2 K1|0,3 K1|3,5 T6|3,6 T6|7,9 K1|7,10 K1|7,11 T6|11,13 T2|11,16 K1|11,17 K1|11,18 T6|13,15 Di|13,16 Bs6",<Tatpurusha-pravAhasya>Tatpurusha <Tatpurusha-bADaH>Tatpurusha tawasya <<Tatpurusha-pravAha>Tatpurusha-saMbanDaH>Tatpurusha <<<Tatpurusha-<Dvandva-Adi>Bahuvrihi>Tatpurusha-viSeza>Tatpurusha-pratipAdanam>Tatpurusha prayojanam caiti tritayam hetuH,"[2, 2, 3, 6]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|11,13 Tatpurusha|11,16 Tatpurusha|11,17 Tatpurusha|11,18 Tatpurusha|13,15 Dvandva|13,16 Bahuvrihi" 942,T7 rucitam te <K1-anuyAtram>T3,dvija vara rucitam te tfpta vatsa anuyAtram,B-C I-C O O B-C I-C I-C,"0,2 T7|4,6 K1|4,7 T3",Tatpurusha rucitam te <Tatpurusha-anuyAtram>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 943,<<T6-mAtra>Bv-avagAhi>U ca jYAnam <T6-tva-aBAvAt>T6 na Bv,pada arTa mAtra avagAhi ca jYAnam ajYAna vizaya tva aBAvAt na anuBava rUpam,B-C I-C I-C I-C O O B-C I-C I-C I-C O B-C I-C,"0,2 T6|0,3 Bv|0,4 U|6,8 T6|6,10 T6|11,13 Bv",<<Tatpurusha-mAtra>Bahuvrihi-avagAhi>Tatpurusha ca jYAnam <Tatpurusha-tva-aBAvAt>Tatpurusha na Bahuvrihi,"[3, 2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|0,4 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha|11,13 Bahuvrihi" 944,<<T6-pramARa>K1-mUrDanyena>T7 vyavahAreRa T3 evaarTe padAnAm SakteHeva DAraRAt T6 T6 Tn <<T3-arTa>K1-vizayakaH>Bs6 eva sarvatra <T6-boDaH>T6,Sakti grAhaka pramARa mUrDanyena vyavahAreRa kArya anvite evaarTe padAnAm SakteHeva DAraRAt upajIvya viroDena kArya aMSasya na tyAgAt kArya anvita arTa vizayakaH eva sarvatra vAkya arTa boDaH,B-C I-C I-C I-C O B-C I-C O O O O B-C I-C B-C I-C B-C I-C B-C I-C I-C I-C O O B-C I-C I-C,"0,2 T6|0,3 K1|0,4 T7|5,7 T3|11,13 T6|13,15 T6|15,17 Tn|17,19 T3|17,20 K1|17,21 Bs6|23,25 T6|23,26 T6",<<Tatpurusha-pramARa>Tatpurusha-mUrDanyena>Tatpurusha vyavahAreRa Tatpurusha evaarTe padAnAm SakteHeva DAraRAt Tatpurusha Tatpurusha Tatpurusha <<Tatpurusha-arTa>Tatpurusha-vizayakaH>Bahuvrihi eva sarvatra <Tatpurusha-boDaH>Tatpurusha,"[3, 1, 1, 1, 1, 3, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|17,21 Bahuvrihi|23,25 Tatpurusha|23,26 Tatpurusha" 945,K1 <Di-upapAditEH>T3,viparIta guREH deSa mAtrA kAla upapAditEH,B-C I-C B-C I-C I-C I-C,"0,2 K1|2,5 Di|2,6 T3",Tatpurusha <Dvandva-upapAditEH>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha" 946,T6 parvatam vivftya T6 <T7-prayAsaH>T6 T6 <T6-prayAsa>T6 iva aBUt,tat matena parvatam vivftya sarit salilasya grAma Anayana prayAsaH vyoman talAt tArA Anayana prayAsa iva aBUt,B-C I-C O O B-C I-C B-C I-C I-C B-C I-C B-C I-C I-C O O,"0,2 T6|4,6 T6|6,8 T7|6,9 T6|9,11 T6|11,13 T6|11,14 T6",Tatpurusha parvatam vivftya Tatpurusha <Tatpurusha-prayAsaH>Tatpurusha Tatpurusha <Tatpurusha-prayAsa>Tatpurusha iva aBUt,"[1, 1, 2, 1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 947,<<Bs6-nirdeSa>K1-sTale>T6 <<Bs6-Gawatva>K1-boDaH>T6 lakzaRayA,BAva praDAna nirdeSa sTale Gawatva prakAraka Gawatva boDaH lakzaRayA,B-C I-C I-C I-C B-C I-C I-C I-C O,"0,2 Bs6|0,3 K1|0,4 T6|4,6 Bs6|4,7 K1|4,8 T6",<<Bahuvrihi-nirdeSa>Tatpurusha-sTale>Tatpurusha <<Bahuvrihi-Gawatva>Tatpurusha-boDaH>Tatpurusha lakzaRayA,"[3, 3]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha" 948,anyedyuH yadA tO nyAyAlaye punaH upasTAya <d-pakzaM>T6 prastutaH,anyedyuH yadA tO nyAyAlaye punaH upasTAya sva sva pakzaM prastutaH,O O O O O O B-C I-C I-C O,"6,8 d|6,9 T6",anyedyuH yadA tO nyAyAlaye punaH upasTAya <Dvandva-pakzaM>Tatpurusha prastutaH,[2],"6,8 Dvandva|6,9 Tatpurusha" 949,kzayAt kzaraRAt kzetravat vA asmin <T6-nizpatteH>T6 kzetram iti K7 evamSabdapadaarTakaH kzetram iti evam aBiDIyate kaTyate,kzayAt kzaraRAt kzetravat vA asmin karman Pala nizpatteH kzetram iti iti SabdaH evamSabdapadaarTakaH kzetram iti evam aBiDIyate kaTyate,O O O O O B-C I-C I-C O O B-C I-C O O O O O O,"5,7 T6|5,8 T6|10,12 K7",kzayAt kzaraRAt kzetravat vA asmin <Tatpurusha-nizpatteH>Tatpurusha kzetram iti Tatpurusha evamSabdapadaarTakaH kzetram iti evam aBiDIyate kaTyate,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|10,12 Tatpurusha" 950,vidAriganDA K1-harARAM>U>Di,vidAriganDA vfzya sarva doza harARAM,O B-C I-C I-C I-C,"1,5 Di|2,4 K1|2,5 U",vidAriganDA Tatpurusha-harARAM>Tatpurusha>Dvandva,[3],"1,5 Dvandva|2,4 Tatpurusha|2,5 Tatpurusha" 951,<<<T6-prakAra>Bs6-boda>K1-samarTanena>T6 <T6-T6>Di <T6-boDam>T6 dfQIcakruH,viBakti arTa prakAra boda samarTanena prAtipadika arTa pratyaya arTayoH Beda anvaya boDam dfQIcakruH,B-C I-C I-C I-C I-C B-C I-C I-C I-C B-C I-C I-C O,"0,2 T6|0,3 Bs6|0,4 K1|0,5 T6|5,7 T6|5,9 Di|7,9 T6|9,11 T6|9,12 T6",<<<Tatpurusha-prakAra>Bahuvrihi-boda>Tatpurusha-samarTanena>Tatpurusha <Tatpurusha-Tatpurusha>Dvandva <Tatpurusha-boDam>Tatpurusha dfQIcakruH,"[4, 3, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|0,4 Tatpurusha|0,5 Tatpurusha|5,7 Tatpurusha|5,9 Dvandva|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 952,kintu Bikzuke Tp>T6 Tn matvA saH taM visasarja,kintu Bikzuke kopa pra darSanam na ucitaM matvA saH taM visasarja,O O B-C I-C I-C B-C I-C O O O O,"2,5 T6|3,5 Tp|5,7 Tn",kintu Bikzuke Tatpurusha>Tatpurusha Tatpurusha matvA saH taM visasarja,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 953,arizwAnca T4 <Di-apahAn>U,arizwAnca anupAna arTe medaH mAMsa kaPa apahAn,O B-C I-C B-C I-C I-C I-C,"1,3 T4|3,6 Di|3,7 U",arizwAnca Tatpurusha <Dvandva-apahAn>Tatpurusha,"[1, 2]","1,3 Tatpurusha|3,6 Dvandva|3,7 Tatpurusha" 954,nfpaH K1 eva svam aSvam <T6-aBimuKa>T6 kam akarot,nfpaH tat kzaRam eva svam aSvam Amra vfkza aBimuKa kam akarot,O B-C I-C O O O B-C I-C I-C O O,"1,3 K1|6,8 T6|6,9 T6",nfpaH Tatpurusha eva svam aSvam <Tatpurusha-aBimuKa>Tatpurusha kam akarot,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 955,<<Di-asTi>T6-K2-bilvEH>Di sANgrAhikI matA,jambu Amra asTi daDitTa amla bilvEH sANgrAhikI matA,B-C I-C I-C I-C I-C I-C O O,"0,2 Di|0,3 T6|0,6 Di|3,5 K2",<<Dvandva-asTi>Tatpurusha-Tatpurusha-bilvEH>Dvandva sANgrAhikI matA,[4],"0,2 Dvandva|0,3 Tatpurusha|0,6 Dvandva|3,5 Tatpurusha" 956,rAvaRasya T6 bahavaH rAkzasAH T6 prARAn tyaktvA <T6-atiTayaH>T6 aBavan,rAvaRasya senA patayaH bahavaH rAkzasAH raRa BUmO prARAn tyaktvA yama pura atiTayaH aBavan,O B-C I-C O O B-C I-C O O B-C I-C I-C O,"1,3 T6|5,7 T6|9,11 T6|9,12 T6",rAvaRasya Tatpurusha bahavaH rAkzasAH Tatpurusha prARAn tyaktvA <Tatpurusha-atiTayaH>Tatpurusha aBavan,"[1, 1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 957,maDuraM BvS ca SItaM <Di-apaham>U,maDuraM sa kazAyaM ca SItaM pitta kaPa apaham,O B-C I-C O O B-C I-C I-C,"1,3 BvS|5,7 Di|5,8 U",maDuraM Bahuvrihi ca SItaM <Dvandva-apaham>Tatpurusha,"[1, 2]","1,3 Bahuvrihi|5,7 Dvandva|5,8 Tatpurusha" 958,kaTayantaH ca <<Di-Adi>Bs6-DarmEH>K1 viSizwam mAm,kaTayantaH ca jYAna bala vIrya Adi DarmEH viSizwam mAm,O O B-C I-C I-C I-C I-C O O,"2,5 Di|2,6 Bs6|2,7 K1",kaTayantaH ca <<Dvandva-Adi>Bahuvrihi-DarmEH>Tatpurusha viSizwam mAm,[3],"2,5 Dvandva|2,6 Bahuvrihi|2,7 Tatpurusha" 959,<Bs6-Bb>K1,vicCinna hAra patita aNgada lambasUtram,B-C I-C I-C I-C I-C,"0,2 Bs6|0,5 K1|2,5 Bb",<Bahuvrihi-Bahuvrihi>Tatpurusha,[3],"0,2 Bahuvrihi|0,5 Tatpurusha|2,5 Bahuvrihi" 960,K1>T6 K1>K1 K1,sva ujjala yaSasA maRqita sakala BUmaRqalam parama pratApinaM,B-C I-C I-C B-C I-C I-C B-C I-C,"0,3 T6|1,3 K1|3,6 K1|4,6 K1|6,8 K1",Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha Tatpurusha,"[2, 2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 961,<<K1-aBAva>T6-pakze>T6 tu <Bs6-samAse>K7 api SaktiHevaiti <<T3-arTa>K1-anuvAdakam>T6 eva tat vArtikamiti lAGavam,eka arTa aBAva pakze tu na luk samAse api SaktiHevaiti nyAya sidDa arTa anuvAdakam eva tat vArtikamiti lAGavam,B-C I-C I-C I-C O B-C I-C I-C O O B-C I-C I-C I-C O O O O,"0,2 K1|0,3 T6|0,4 T6|5,7 Bs6|5,8 K7|10,12 T3|10,13 K1|10,14 T6",<<Tatpurusha-aBAva>Tatpurusha-pakze>Tatpurusha tu <Bahuvrihi-samAse>Tatpurusha api SaktiHevaiti <<Tatpurusha-arTa>Tatpurusha-anuvAdakam>Tatpurusha eva tat vArtikamiti lAGavam,"[3, 2, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha" 962,<T3-rAjyasya>Bs6 svayameva mfgendratA,vikrama arjita rAjyasya svayameva mfgendratA,B-C I-C I-C O O,"0,2 T3|0,3 Bs6",<Tatpurusha-rAjyasya>Bahuvrihi svayameva mfgendratA,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 963,<T6-kartA>U agastyaH,jana hita kartA agastyaH,B-C I-C I-C O,"0,2 T6|0,3 U",<Tatpurusha-kartA>Tatpurusha agastyaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 964,<K7-pratyAgamanam>T6,hastinA pura pratyAgamanam,B-C I-C I-C,"0,2 K7|0,3 T6",<Tatpurusha-pratyAgamanam>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 965,tatSrutvA T6 kApyaH uvAca somaH eva SarIre T6 Tn>K3 Tn>Di karoti,tatSrutvA marIci vacaH kApyaH uvAca somaH eva SarIre Slezma antargataH kupita a kupitaH SuBa a SuBAni karoti,O B-C I-C O O O O O B-C I-C B-C I-C I-C B-C I-C I-C O,"1,3 T6|8,10 T6|10,13 K3|11,13 Tn|13,16 Di|14,16 Tn",tatSrutvA Tatpurusha kApyaH uvAca somaH eva SarIre Tatpurusha Tatpurusha>Tatpurusha Tatpurusha>Dvandva karoti,"[1, 1, 2, 2]","1,3 Tatpurusha|8,10 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha|13,16 Dvandva|14,16 Tatpurusha" 966,palAni dfzwvA darBezu <T6-racitAni>T3 naH,palAni dfzwvA darBezu sva hasta racitAni naH,O O O B-C I-C I-C O,"3,5 T6|3,6 T3",palAni dfzwvA darBezu <Tatpurusha-racitAni>Tatpurusha naH,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 967,Tp-tIkzRa-rUkza-vidAhinaH>Di ityatra K7 Bs6 sarvatra yojyaH,kawu amla lavaRa ati uzRa tIkzRa rUkza vidAhinaH ityatra ati SabdaH kawu Adizu sarvatra yojyaH,B-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C O O,"0,8 Di|3,5 Tp|9,11 K7|11,13 Bs6",Tatpurusha-tIkzRa-rUkza-vidAhinaH>Dvandva ityatra Tatpurusha Bahuvrihi sarvatra yojyaH,"[2, 1, 1]","0,8 Dvandva|3,5 Tatpurusha|9,11 Tatpurusha|11,13 Bahuvrihi" 968,sOBAgyAt tadA <Tp-kanyAyAH>K1 anvezaRe AsIt K7 narakAt T6 T4 tena T6 karaRIyaH,sOBAgyAt tadA su yogya kanyAyAH anvezaRe AsIt agastya muniH narakAt pitf puruzARAM rakza arTaM tena putra lABaH karaRIyaH,O O B-C I-C I-C O O B-C I-C O B-C I-C B-C I-C O B-C I-C O,"2,4 Tp|2,5 K1|7,9 K7|10,12 T6|12,14 T4|15,17 T6",sOBAgyAt tadA <Tatpurusha-kanyAyAH>Tatpurusha anvezaRe AsIt Tatpurusha narakAt Tatpurusha Tatpurusha tena Tatpurusha karaRIyaH,"[2, 1, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|15,17 Tatpurusha" 969,SakyatayA <<T5-arTa>K1-boDam>T6 nimittIkftya <Bs6-pade>K1 T6 ca nirvahanti,SakyatayA prasidDa itara arTa boDam nimittIkftya gaNgA Adi pade lAkzaRikatva vyavahAram ca nirvahanti,O B-C I-C I-C I-C O B-C I-C I-C B-C I-C O O,"1,3 T5|1,4 K1|1,5 T6|6,8 Bs6|6,9 K1|9,11 T6",SakyatayA <<Tatpurusha-arTa>Tatpurusha-boDam>Tatpurusha nimittIkftya <Bahuvrihi-pade>Tatpurusha Tatpurusha ca nirvahanti,"[3, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Tatpurusha" 970,<<<<Di-Adi>Bs6-pratibadDa>T3-jYAna>K1-SaktitvAt>T6,Darma aDarme Adi pratibadDa jYAna SaktitvAt,B-C I-C I-C I-C I-C I-C,"0,2 Di|0,3 Bs6|0,4 T3|0,5 K1|0,6 T6",<<<<Dvandva-Adi>Bahuvrihi-pratibadDa>Tatpurusha-jYAna>Tatpurusha-SaktitvAt>Tatpurusha,[5],"0,2 Dvandva|0,3 Bahuvrihi|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha" 971,ekA ajA <T6-anantaram>T6 mftA,ekA ajA putra janman anantaram mftA,O O B-C I-C I-C O,"2,4 T6|2,5 T6",ekA ajA <Tatpurusha-anantaram>Tatpurusha mftA,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 972,taTApi <<<<<<T6-Adi>Bs6-pada>K1-janya>T3-T6-upasTiti>T6>K1-mUlakaH>Bs6 SaSe T6 Bs6 T6 jAyate,taTApi SaSa SrfNga Adi pada janya pada arTa upasTiti mUlakaH SaSe SfNga aBAvaH iti AkArakaH mAnasa boDaH jAyate,O B-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C B-C I-C O,"1,3 T6|1,4 Bs6|1,5 K1|1,6 T3|1,9 K1|1,9 T6|1,10 Bs6|6,8 T6|11,13 T6|13,15 Bs6|15,17 T6",taTApi <<<<<<Tatpurusha-Adi>Bahuvrihi-pada>Tatpurusha-janya>Tatpurusha-Tatpurusha-upasTiti>Tatpurusha>Tatpurusha-mUlakaH>Bahuvrihi SaSe Tatpurusha Bahuvrihi Tatpurusha jAyate,"[8, 1, 1, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|1,9 Tatpurusha|1,9 Tatpurusha|1,10 Bahuvrihi|6,8 Tatpurusha|11,13 Tatpurusha|13,15 Bahuvrihi|15,17 Tatpurusha" 973,tadA aBirAmaH uktavAn vARijyam sadA api <<Tn-Adi>Bs6-sammiSritam>T3 eva Bavati,tadA aBirAmaH uktavAn vARijyam sadA api na satya Adi sammiSritam eva Bavati,O O O O O O B-C I-C I-C I-C O O,"6,8 Tn|6,9 Bs6|6,10 T3",tadA aBirAmaH uktavAn vARijyam sadA api <<Tatpurusha-Adi>Bahuvrihi-sammiSritam>Tatpurusha eva Bavati,[3],"6,8 Tatpurusha|6,9 Bahuvrihi|6,10 Tatpurusha" 974,<T6-arTam>T4 T6 yadi BavAn Acaret tarhi tat T4 eva Bavet,sva prayojana arTam nirjalopavAsa vratam yadi BavAn Acaret tarhi tat sva arTAya eva Bavet,B-C I-C I-C B-C I-C O O O O O B-C I-C O O,"0,2 T6|0,3 T4|3,5 T6|10,12 T4",<Tatpurusha-arTam>Tatpurusha Tatpurusha yadi BavAn Acaret tarhi tat Tatpurusha eva Bavet,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|10,12 Tatpurusha" 975,<<T6-budDi>T6-janaka>T6 tvam,vahni saMsarga budDi janaka tvam,B-C I-C I-C I-C O,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-budDi>Tatpurusha-janaka>Tatpurusha tvam,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 976,damanakaH brUte deva saMjIvakaHtavaupari <Tn-vyavahArI>K1 iva lakzyate,damanakaH brUte deva saMjIvakaHtavaupari na sadfSa vyavahArI iva lakzyate,O O O O B-C I-C I-C O O,"4,6 Tn|4,7 K1",damanakaH brUte deva saMjIvakaHtavaupari <Tatpurusha-vyavahArI>Tatpurusha iva lakzyate,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 977,praTamaH vErasyaAyatanaM balasya nikazaM <Di-gfhaM>T6,praTamaH vErasyaAyatanaM balasya nikazaM mAna pratizWA gfhaM,O O O O B-C I-C I-C,"4,6 Di|4,7 T6",praTamaH vErasyaAyatanaM balasya nikazaM <Dvandva-gfhaM>Tatpurusha,[2],"4,6 Dvandva|4,7 Tatpurusha" 978,na ca <K1-vAraRAya>T6 Di-BAvasya>T6>K1>K1 AvaSyakatveapi,na ca ukta doza vAraRAya nirukta viSeza kArya kAraRa BAvasya AvaSyakatveapi,O O B-C I-C I-C B-C I-C I-C I-C I-C O,"2,4 K1|2,5 T6|5,10 K1|6,10 K1|7,9 Di|7,10 T6",na ca <Tatpurusha-vAraRAya>Tatpurusha Dvandva-BAvasya>Tatpurusha>Tatpurusha>Tatpurusha AvaSyakatveapi,"[2, 4]","2,4 Tatpurusha|2,5 Tatpurusha|5,10 Tatpurusha|6,10 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha" 979,K6 T6 <K1-T6>T6,BrAtf mahodayaH dillI sarvakAre muKya yantra kalA aBijYaH,B-C I-C B-C I-C B-C I-C I-C I-C,"0,2 K6|2,4 T6|4,6 K1|4,8 T6|6,8 T6",Tatpurusha Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha,"[1, 1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha" 980,tasmAt <<T6-vAcaka>T6-tva-prakArakaH>Bs6 boDaH tasmE jananIyaH itiaBisanDinA,tasmAt pada viSeza vAcaka tva prakArakaH boDaH tasmE jananIyaH itiaBisanDinA,O B-C I-C I-C I-C I-C O O O O,"1,3 T6|1,4 T6|1,6 Bs6",tasmAt <<Tatpurusha-vAcaka>Tatpurusha-tva-prakArakaH>Bahuvrihi boDaH tasmE jananIyaH itiaBisanDinA,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,6 Bahuvrihi" 981,<Tn-darSinaH>U tu na T4 Ds Ihante,na anya darSinaH tu na Atman arTam yoga kzemam Ihante,B-C I-C I-C O O B-C I-C B-C I-C O,"0,2 Tn|0,3 U|5,7 T4|7,9 Ds",<Tatpurusha-darSinaH>Tatpurusha tu na Tatpurusha Dvandva Ihante,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|7,9 Dvandva" 982,<Tp-catura>T7,sam AlApa catura,B-C I-C I-C,"0,2 Tp|0,3 T7",<Tatpurusha-catura>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 983,<Di-netram>Bs6 Di netre yasya tava saH tvam <Di-netraH>Bs6 tam tvAm <Di-netram>Bs6 <Di-nayanam>Bs6,SaSi sUrya netram SaSi sUryO netre yasya tava saH tvam SaSi sUrya netraH tam tvAm SaSi sUrya netram candra Aditya nayanam,B-C I-C I-C B-C I-C O O O O O B-C I-C I-C O O B-C I-C I-C B-C I-C I-C,"0,2 Di|0,3 Bs6|3,5 Di|10,12 Di|10,13 Bs6|15,17 Di|15,18 Bs6|18,20 Di|18,21 Bs6",<Dvandva-netram>Bahuvrihi Dvandva netre yasya tava saH tvam <Dvandva-netraH>Bahuvrihi tam tvAm <Dvandva-netram>Bahuvrihi <Dvandva-nayanam>Bahuvrihi,"[2, 1, 2, 2, 2]","0,2 Dvandva|0,3 Bahuvrihi|3,5 Dvandva|10,12 Dvandva|10,13 Bahuvrihi|15,17 Dvandva|15,18 Bahuvrihi|18,20 Dvandva|18,21 Bahuvrihi" 984,saH T6 gatvA <<T6-gaRa>T6-maDyagam>T6,saH Sakra BavanaM gatvA sura fzi gaRa maDyagam,O B-C I-C O B-C I-C I-C I-C,"1,3 T6|4,6 T6|4,7 T6|4,8 T6",saH Tatpurusha gatvA <<Tatpurusha-gaRa>Tatpurusha-maDyagam>Tatpurusha,"[1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 985,<Ds-samAyuktaH>T3 pacAmi annam Bs6,prARa apAna samAyuktaH pacAmi annam catur viDam,B-C I-C I-C O O B-C I-C,"0,2 Ds|0,3 T3|5,7 Bs6",<Dvandva-samAyuktaH>Tatpurusha pacAmi annam Bahuvrihi,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Bahuvrihi" 986,Tn>Di>Bs6 priyam ca Tn ca Tn>Di tulye same yasya saH ayam Tn>Di>Bs6,tulya priya na priyaH priyam ca na priyam ca priya na priye tulye same yasya saH ayam tulya priya na priyaH,B-C I-C I-C I-C O O B-C I-C O B-C I-C I-C O O O O O B-C I-C I-C I-C,"0,4 Bs6|1,4 Di|2,4 Tn|6,8 Tn|9,12 Di|10,12 Tn|17,21 Bs6|18,21 Di|19,21 Tn",Tatpurusha>Dvandva>Bahuvrihi priyam ca Tatpurusha ca Tatpurusha>Dvandva tulye same yasya saH ayam Tatpurusha>Dvandva>Bahuvrihi,"[3, 1, 2, 3]","0,4 Bahuvrihi|1,4 Dvandva|2,4 Tatpurusha|6,8 Tatpurusha|9,12 Dvandva|10,12 Tatpurusha|17,21 Bahuvrihi|18,21 Dvandva|19,21 Tatpurusha" 987,Di SuBAH,nyagroDa udumbara aSvatTa plakza loDra tvacaH SuBAH,B-C I-C I-C I-C I-C I-C O,"0,6 Di",Dvandva SuBAH,[1],"0,6 Dvandva" 988,kukkuwInAm aRqAdInAM ca <T3-dravyeRa>K1 ekAM ramaRIyAM SAwikAM krezyAmi,kukkuwInAm aRqAdInAM ca vikraya upArjita dravyeRa ekAM ramaRIyAM SAwikAM krezyAmi,O O O B-C I-C I-C O O O O,"3,5 T3|3,6 K1",kukkuwInAm aRqAdInAM ca <Tatpurusha-dravyeRa>Tatpurusha ekAM ramaRIyAM SAwikAM krezyAmi,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 989,<K1-prayogaH>T6 api tatra nizidDaH kftaH,anya BAzA prayogaH api tatra nizidDaH kftaH,B-C I-C I-C O O O O,"0,2 K1|0,3 T6",<Tatpurusha-prayogaH>Tatpurusha api tatra nizidDaH kftaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 990,aTavA <T6-sAmarTyam>T6 U tvam U yogaH ucyate,aTavA yoga ESvarya sAmarTyam sarva jYa tvam yoga jam yogaH ucyate,O B-C I-C I-C B-C I-C O B-C I-C O O,"1,3 T6|1,4 T6|4,6 U|7,9 U",aTavA <Tatpurusha-sAmarTyam>Tatpurusha Tatpurusha tvam Tatpurusha yogaH ucyate,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha" 991,kim ca viSanti praviSanti <K1-prAptO>T6 satyAm yat yatayaH Bvp saMnyAsinaH Bs5 vItaH vigataH rAgaH yeByaH te Bvp,kim ca viSanti praviSanti samyak darSana prAptO satyAm yat yatayaH yatana SIlAH saMnyAsinaH vIta rAgAH vItaH vigataH rAgaH yeByaH te yatana SIlAH,O O O O B-C I-C I-C O O O B-C I-C O B-C I-C O O O O O B-C I-C,"4,6 K1|4,7 T6|10,12 Bvp|13,15 Bs5|20,22 Bvp",kim ca viSanti praviSanti <Tatpurusha-prAptO>Tatpurusha satyAm yat yatayaH Bahuvrihi saMnyAsinaH Bahuvrihi vItaH vigataH rAgaH yeByaH te Bahuvrihi,"[2, 1, 1, 1]","4,6 Tatpurusha|4,7 Tatpurusha|10,12 Bahuvrihi|13,15 Bahuvrihi|20,22 Bahuvrihi" 992,<<T6-pratIti>T6-icCayA>T6 Bs6 <<T2-T6>K1-para>T6 tvasya caanyAdfSatvena kAzWe vyaBicArasya Bsmn tvAt,vAkya arTa pratIti icCayA uccaritatva rUpasya Sabda gata vAkya arTa para tvasya caanyAdfSatvena kAzWe vyaBicArasya dur nirUpa tvAt,B-C I-C I-C I-C B-C I-C B-C I-C I-C I-C I-C O O O O B-C I-C O,"0,2 T6|0,3 T6|0,4 T6|4,6 Bs6|6,8 T2|6,10 K1|6,11 T6|8,10 T6|15,17 Bsmn",<<Tatpurusha-pratIti>Tatpurusha-icCayA>Tatpurusha Bahuvrihi <<Tatpurusha-Tatpurusha>Tatpurusha-para>Tatpurusha tvasya caanyAdfSatvena kAzWe vyaBicArasya Bahuvrihi tvAt,"[3, 1, 4, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Bahuvrihi|6,8 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha|8,10 Tatpurusha|15,17 Bahuvrihi" 993,ataH aham tapaH caran brahmarzitvam prApsyAmi eva iti saMkalpya viSvAmitraH patnyA saha <T6-nimittam>T6 dakziRAm diSam anusftavAn,ataH aham tapaH caran brahmarzitvam prApsyAmi eva iti saMkalpya viSvAmitraH patnyA saha tapas caryA nimittam dakziRAm diSam anusftavAn,O O O O O O O O O O O O B-C I-C I-C O O O,"12,14 T6|12,15 T6",ataH aham tapaH caran brahmarzitvam prApsyAmi eva iti saMkalpya viSvAmitraH patnyA saha <Tatpurusha-nimittam>Tatpurusha dakziRAm diSam anusftavAn,[2],"12,14 Tatpurusha|12,15 Tatpurusha" 994,yatra DarmaH tatra jayaH iti <K1-vacanaM>T6 satyameva aBavat,yatra DarmaH tatra jayaH iti mahat fzi vacanaM satyameva aBavat,O O O O O B-C I-C I-C O O,"5,7 K1|5,8 T6",yatra DarmaH tatra jayaH iti <Tatpurusha-vacanaM>Tatpurusha satyameva aBavat,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 995,droRaH hanta sarve prasannAH smaH <K1-saMgrahAH>T6,droRaH hanta sarve prasannAH smaH pravfdDa kula saMgrahAH,O O O O O B-C I-C I-C,"5,7 K1|5,8 T6",droRaH hanta sarve prasannAH smaH <Tatpurusha-saMgrahAH>Tatpurusha,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 996,mAtuMgA Bvp satI pratyUze <T6-jAle>T6 T6 Avezwya,mAtuMgA nir vastrA satI pratyUze matsya banDana jAle sva SarIram Avezwya,O B-C I-C O O B-C I-C I-C B-C I-C O,"1,3 Bvp|5,7 T6|5,8 T6|8,10 T6",mAtuMgA Bahuvrihi satI pratyUze <Tatpurusha-jAle>Tatpurusha Tatpurusha Avezwya,"[1, 2, 1]","1,3 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 997,tadA <Di-prayojanam>Bs6 karma pratizidDam api SarIreRa kurvan na Apnoti kilbizam ityapi bruvataH T6 prasajyeta,tadA dfzwa adfzwa prayojanam karma pratizidDam api SarIreRa kurvan na Apnoti kilbizam ityapi bruvataH virudDa aBiDAnam prasajyeta,O B-C I-C I-C O O O O O O O O O O B-C I-C O,"1,3 Di|1,4 Bs6|14,16 T6",tadA <Dvandva-prayojanam>Bahuvrihi karma pratizidDam api SarIreRa kurvan na Apnoti kilbizam ityapi bruvataH Tatpurusha prasajyeta,"[2, 1]","1,3 Dvandva|1,4 Bahuvrihi|14,16 Tatpurusha" 998,<T4-caradBiH>K3 Bs2 K2 maDye K3 Tk kaHtvam,tasya anucarEH caradBiH pakziBiH aham dagDA AraRya maDye caran avalokitaH pfzwaH ca kaHtvam,B-C I-C I-C B-C I-C B-C I-C O B-C I-C B-C I-C O,"0,2 T4|0,3 K3|3,5 Bs2|5,7 K2|8,10 K3|10,12 Tk",<Tatpurusha-caradBiH>Tatpurusha Bahuvrihi Tatpurusha maDye Tatpurusha Tatpurusha kaHtvam,"[2, 1, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|5,7 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 999,Bs6 <Di-AdInAM>Bs6 ca spfSyAnAm <Tn-upasevanaM>T3 <<<K1-aBiGAta>T3-<Di-saMsparSa>T3>Di-AdayaH>Bs6 caiti miTyAyogaH,snAna AdInAM SIta uzRa AdInAM ca spfSyAnAm an anupUrvya upasevanaM vizama sTAna aBiGAta aSuci BUta saMsparSa AdayaH caiti miTyAyogaH,B-C I-C B-C I-C I-C O O B-C I-C I-C B-C I-C I-C I-C I-C I-C I-C O O,"0,2 Bs6|2,4 Di|2,5 Bs6|7,9 Tn|7,10 T3|10,12 K1|10,13 T3|10,16 Di|10,17 Bs6|13,15 Di|13,16 T3",Bahuvrihi <Dvandva-AdInAM>Bahuvrihi ca spfSyAnAm <Tatpurusha-upasevanaM>Tatpurusha <<<Tatpurusha-aBiGAta>Tatpurusha-<Dvandva-saMsparSa>Tatpurusha>Dvandva-AdayaH>Bahuvrihi caiti miTyAyogaH,"[1, 2, 2, 6]","0,2 Bahuvrihi|2,4 Dvandva|2,5 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,16 Dvandva|10,17 Bahuvrihi|13,15 Dvandva|13,16 Tatpurusha" 1000,pratyAvAyasya T6 T6 tvasya <T6-tA-aByupagamaH>T6 na svArasikaH,pratyAvAyasya izwatva aBAvAt pratyavAya hetu tvasya liN arTa tA aByupagamaH na svArasikaH,O B-C I-C B-C I-C O B-C I-C I-C I-C O O,"1,3 T6|3,5 T6|6,8 T6|6,10 T6",pratyAvAyasya Tatpurusha Tatpurusha tvasya <Tatpurusha-tA-aByupagamaH>Tatpurusha na svArasikaH,"[1, 1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha" 1001,<Di-Tp>T3 <Di>K1-samBinnam>T3,Gfta guqa daDi su samfdDam DUpita sUpa upadaMSa samBinnam,B-C I-C I-C I-C I-C B-C I-C I-C I-C,"0,3 Di|0,5 T3|3,5 Tp|5,8 K1|5,9 T3|6,8 Di",<Dvandva-Tatpurusha>Tatpurusha <Dvandva>Tatpurusha-samBinnam>Tatpurusha,"[3, 3]","0,3 Dvandva|0,5 Tatpurusha|3,5 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|6,8 Dvandva" 1002,yaTA ApaRikena AjYaptA T6 nAcammA <K7-nirmite>T3 T6 eva paryaNke atiTeH kfte SayyAM prasAritavatI,yaTA ApaRikena AjYaptA Bojana antaraM nAcammA JAmu kAzWa nirmite sva BartuH eva paryaNke atiTeH kfte SayyAM prasAritavatI,O O O B-C I-C O B-C I-C I-C B-C I-C O O O O O O,"3,5 T6|6,8 K7|6,9 T3|9,11 T6",yaTA ApaRikena AjYaptA Tatpurusha nAcammA <Tatpurusha-nirmite>Tatpurusha Tatpurusha eva paryaNke atiTeH kfte SayyAM prasAritavatI,"[1, 2, 1]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 1003,vyApAriRaH <<T6-parva>T6-avasare>T6 kiM kurvantaH Asan,vyApAriRaH dIpa Avali parva avasare kiM kurvantaH Asan,O B-C I-C I-C I-C O O O,"1,3 T6|1,4 T6|1,5 T6",vyApAriRaH <<Tatpurusha-parva>Tatpurusha-avasare>Tatpurusha kiM kurvantaH Asan,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 1004,<K1-pATeyam>T6 hfdi niDAya sA <K1-paryantam>T6 K1 na alaBat,gurutara avajYA pATeyam hfdi niDAya sA bahu kAla paryantam sAmAnya sTitim na alaBat,B-C I-C I-C O O O B-C I-C I-C B-C I-C O O,"0,2 K1|0,3 T6|6,8 K1|6,9 T6|9,11 K1",<Tatpurusha-pATeyam>Tatpurusha hfdi niDAya sA <Tatpurusha-paryantam>Tatpurusha Tatpurusha na alaBat,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 1005,<Tn-AdIni>Bs6 BUtAni Bs2 BArata,na vyakta AdIni BUtAni vyakta maDyAni BArata,B-C I-C I-C O B-C I-C O,"0,2 Tn|0,3 Bs6|4,6 Bs2",<Tatpurusha-AdIni>Bahuvrihi BUtAni Bahuvrihi BArata,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Bahuvrihi" 1006,<K1-taptezu>T3 svaByaktaH svidyate suKam,viDUma aNgAra taptezu svaByaktaH svidyate suKam,B-C I-C I-C O O O,"0,2 K1|0,3 T3",<Tatpurusha-taptezu>Tatpurusha svaByaktaH svidyate suKam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1007,<K1-arTa>T6 tvamca <<<K1-prayojya>T3-vizayatA>K1-ASraya>T6 tvam,tad pada arTa tvamca tad pada prayojya vizayatA ASraya tvam,B-C I-C I-C O B-C I-C I-C I-C I-C O,"0,2 K1|0,3 T6|4,6 K1|4,7 T3|4,8 K1|4,9 T6",<Tatpurusha-arTa>Tatpurusha tvamca <<<Tatpurusha-prayojya>Tatpurusha-vizayatA>Tatpurusha-ASraya>Tatpurusha tvam,"[2, 4]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha" 1008,Alocitam rAjYA K7>T6 eva sarvam api rahasyam udGAwitam syAt iti,Alocitam rAjYA etat Sloka muKena eva sarvam api rahasyam udGAwitam syAt iti,O O B-C I-C I-C O O O O O O O,"2,5 T6|3,5 K7",Alocitam rAjYA Tatpurusha>Tatpurusha eva sarvam api rahasyam udGAwitam syAt iti,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 1009,Tm <T6-BUtAyAm>T2 vA kriyAyAm Tn>T6,Pala antare tad sADana BUtAyAm vA kriyAyAm arTitva na upapattiH,B-C I-C B-C I-C I-C O O B-C I-C I-C,"0,2 Tm|2,4 T6|2,5 T2|7,10 T6|8,10 Tn",Tatpurusha <Tatpurusha-BUtAyAm>Tatpurusha vA kriyAyAm Tatpurusha>Tatpurusha,"[1, 2, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 1010,<Di-GnaH>U kzAraH,dfzwi Sukra GnaH kzAraH,B-C I-C I-C O,"0,2 Di|0,3 U",<Dvandva-GnaH>Tatpurusha kzAraH,[2],"0,2 Dvandva|0,3 Tatpurusha" 1011,brAhmaRaH asya muKam AsIt <Bs6-SruteH>K1,brAhmaRaH asya muKam AsIt iti Adi SruteH,O O O O B-C I-C I-C,"4,6 Bs6|4,7 K1",brAhmaRaH asya muKam AsIt <Bahuvrihi-SruteH>Tatpurusha,[2],"4,6 Bahuvrihi|4,7 Tatpurusha" 1012,tat Tn Bs6 <K1-parARAm>T6 sTalyAmaDiSete <Bs6-prayogARAm>K1 sADutAyAH Bsmn tvAtca,tat na praRIvatAm Sarvavarman praBftInAm muKya arTa parARAm sTalyAmaDiSete iti Adi prayogARAm sADutAyAH dur vAra tvAtca,O B-C I-C B-C I-C B-C I-C I-C O B-C I-C I-C O B-C I-C O,"1,3 Tn|3,5 Bs6|5,7 K1|5,8 T6|9,11 Bs6|9,12 K1|13,15 Bsmn",tat Tatpurusha Bahuvrihi <Tatpurusha-parARAm>Tatpurusha sTalyAmaDiSete <Bahuvrihi-prayogARAm>Tatpurusha sADutAyAH Bahuvrihi tvAtca,"[1, 1, 2, 2, 1]","1,3 Tatpurusha|3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Bahuvrihi|9,12 Tatpurusha|13,15 Bahuvrihi" 1013,<T6-sahasrAt>T5 hi satyamevaatiricyate,aSva meDa sahasrAt hi satyamevaatiricyate,B-C I-C I-C O O,"0,2 T6|0,3 T5",<Tatpurusha-sahasrAt>Tatpurusha hi satyamevaatiricyate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1014,grAmIRAH vyacArayan <T6-sTam>U paRqitam akArayantu,grAmIRAH vyacArayan sva grAma sTam paRqitam akArayantu,O O B-C I-C I-C O O,"2,4 T6|2,5 U",grAmIRAH vyacArayan <Tatpurusha-sTam>Tatpurusha paRqitam akArayantu,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1015,<K1-puRatAmakara>K1>Tm-mahodayEH>K1 nirmitAH T6 <T6-AtmankaH>Bs6,SrI mahat deva puRatAmakara mahodayEH nirmitAH nyAya kOstuBaH KaRqa catuzwaya AtmankaH,B-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C,"0,4 Tm|0,5 K1|1,3 K1|1,4 K1|6,8 T6|8,10 T6|8,11 Bs6",<Tatpurusha-puRatAmakara>Tatpurusha>Tatpurusha-mahodayEH>Tatpurusha nirmitAH Tatpurusha <Tatpurusha-AtmankaH>Bahuvrihi,"[4, 1, 2]","0,4 Tatpurusha|0,5 Tatpurusha|1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 1016,<<<<T6-hasta>T6-Dfta>T3-ambu>K1-sikta-mUrDA>Bb,dvija vara hasta Dfta ambu sikta mUrDA,B-C I-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T3|0,5 K1|0,7 Bb",<<<<Tatpurusha-hasta>Tatpurusha-Dfta>Tatpurusha-ambu>Tatpurusha-sikta-mUrDA>Bahuvrihi,[5],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,7 Bahuvrihi" 1017,yataH tena <Km-vAraM>K1 pfTivI Bs6 kftA AsIt,yataH tena eka viMSati vAraM pfTivI kzatriya vihInA kftA AsIt,O O B-C I-C I-C O B-C I-C O O,"2,4 Km|2,5 K1|6,8 Bs6",yataH tena <Tatpurusha-vAraM>Tatpurusha pfTivI Bahuvrihi kftA AsIt,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Bahuvrihi" 1018,niKile api T6 T6>T6 karRAt karRam prasarantI saMvyAptA,niKile api dvija AgrahAre tat Agamana vArtA karRAt karRam prasarantI saMvyAptA,O O B-C I-C B-C I-C I-C O O O O,"2,4 T6|4,7 T6|5,7 T6",niKile api Tatpurusha Tatpurusha>Tatpurusha karRAt karRam prasarantI saMvyAptA,"[1, 2]","2,4 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha" 1019,saMyogasya T6 tvena T3 <<<<Bs6-jYAna>T6-prakAra>T6-BUta>K1-DUmatvasya>K1 T6 tvamivaiti na kaHapi dozaH,saMyogasya indriya pratiyogika tvena tad Gawitasya saMyukta viSezyaka jYAna prakAra BUta DUmatvasya indriya saMbanDa tvamivaiti na kaHapi dozaH,O B-C I-C O B-C I-C B-C I-C I-C I-C I-C I-C B-C I-C O O O O,"1,3 T6|4,6 T3|6,8 Bs6|6,9 T6|6,10 T6|6,11 K1|6,12 K1|12,14 T6",saMyogasya Tatpurusha tvena Tatpurusha <<<<Bahuvrihi-jYAna>Tatpurusha-prakAra>Tatpurusha-BUta>Tatpurusha-DUmatvasya>Tatpurusha Tatpurusha tvamivaiti na kaHapi dozaH,"[1, 1, 5, 1]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha|6,12 Tatpurusha|12,14 Tatpurusha" 1020,tezAM <Di-sAmarTyam>T6 iti sarvaM saH vyasmarat,tezAM manana cintana sAmarTyam iti sarvaM saH vyasmarat,O B-C I-C I-C O O O O,"1,3 Di|1,4 T6",tezAM <Dvandva-sAmarTyam>Tatpurusha iti sarvaM saH vyasmarat,[2],"1,3 Dvandva|1,4 Tatpurusha" 1021,T6 praDAnamitiapi na <T6-vizaya>Bs6 tayA saMkocayitavyam,pratyAya arTaH praDAnamitiapi na sup arTa vizaya tayA saMkocayitavyam,B-C I-C O O B-C I-C I-C O O,"0,2 T6|4,6 T6|4,7 Bs6",Tatpurusha praDAnamitiapi na <Tatpurusha-vizaya>Bahuvrihi tayA saMkocayitavyam,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi" 1022,sarvatra <<Bs6-deha>K1-ante>T6 <K6-ABAsatA>T6 <T6-kAraRam>T6 ityataH ca T6 jYAnam na viDAtavyam,sarvatra budDi Adi deha ante Atman cEtanya ABAsatA Atman BrAnti kAraRam ityataH ca Atman vizayam jYAnam na viDAtavyam,O B-C I-C I-C I-C B-C I-C I-C B-C I-C I-C O O B-C I-C O O O,"1,3 Bs6|1,4 K1|1,5 T6|5,7 K6|5,8 T6|8,10 T6|8,11 T6|13,15 T6",sarvatra <<Bahuvrihi-deha>Tatpurusha-ante>Tatpurusha <Tatpurusha-ABAsatA>Tatpurusha <Tatpurusha-kAraRam>Tatpurusha ityataH ca Tatpurusha jYAnam na viDAtavyam,"[3, 2, 2, 1]","1,3 Bahuvrihi|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|13,15 Tatpurusha" 1023,rAmaH SvaHtatra BavataHtAtasya <K1-viDiH>T6,rAmaH SvaHtatra BavataHtAtasya anusaMvatsara SrAdda viDiH,O O O B-C I-C I-C,"3,5 K1|3,6 T6",rAmaH SvaHtatra BavataHtAtasya <Tatpurusha-viDiH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1024,raGoH SAsane <Di-AdInAM>Bs6 viGnaH kutaH,raGoH SAsane yajYa yAga AdInAM viGnaH kutaH,O O B-C I-C I-C O O,"2,4 Di|2,5 Bs6",raGoH SAsane <Dvandva-AdInAM>Bahuvrihi viGnaH kutaH,[2],"2,4 Dvandva|2,5 Bahuvrihi" 1025,T6 vatA Di,agni saMrakzaRa vatA yava goDUma SAlayaH,B-C I-C O B-C I-C I-C,"0,2 T6|3,6 Di",Tatpurusha vatA Dvandva,"[1, 1]","0,2 Tatpurusha|3,6 Dvandva" 1026,Anaya mfgaH DAvati ityatra <Bs6-DAvane>K1 K7 tvasya bADAt <T3-DAvanasya>K1 boDitam T6 tvam BvS hi iti nyAyena mfge paryavasyatiiti tEHvaktavyatvAt,Anaya mfgaH DAvati ityatra mfga kartfka DAvane Anayana karma tvasya bADAt mfga viSizwa DAvanasya boDitam Anayana karma tvam sa viSezaRe hi iti nyAyena mfge paryavasyatiiti tEHvaktavyatvAt,O O O O B-C I-C I-C B-C I-C O O B-C I-C I-C O B-C I-C O B-C I-C O O O O O O,"4,6 Bs6|4,7 K1|7,9 K7|11,13 T3|11,14 K1|15,17 T6|18,20 BvS",Anaya mfgaH DAvati ityatra <Bahuvrihi-DAvane>Tatpurusha Tatpurusha tvasya bADAt <Tatpurusha-DAvanasya>Tatpurusha boDitam Tatpurusha tvam Bahuvrihi hi iti nyAyena mfge paryavasyatiiti tEHvaktavyatvAt,"[2, 1, 2, 1, 1]","4,6 Bahuvrihi|4,7 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|15,17 Tatpurusha|18,20 Bahuvrihi" 1027,tasya haste <T6-yuktaH>T3 vicitraH veRuH AsIt,tasya haste rajata reKA yuktaH vicitraH veRuH AsIt,O O B-C I-C I-C O O O,"2,4 T6|2,5 T3",tasya haste <Tatpurusha-yuktaH>Tatpurusha vicitraH veRuH AsIt,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1028,vastutaHtu bOdDayoHeva Di <Di-BAvaH>T6,vastutaHtu bOdDayoHeva Sabda arTayoH vAcya vAcaka BAvaH,O O B-C I-C B-C I-C I-C,"2,4 Di|4,6 Di|4,7 T6",vastutaHtu bOdDayoHeva Dvandva <Dvandva-BAvaH>Tatpurusha,"[1, 2]","2,4 Dvandva|4,6 Dvandva|4,7 Tatpurusha" 1029,<T5-sambanDena>K1 <<T6-arTa>K1-pratipAdikA>T6 SudDA,sAdfSya Binna sambanDena Sakya saMbanDi arTa pratipAdikA SudDA,B-C I-C I-C B-C I-C I-C I-C O,"0,2 T5|0,3 K1|3,5 T6|3,6 K1|3,7 T6",<Tatpurusha-sambanDena>Tatpurusha <<Tatpurusha-arTa>Tatpurusha-pratipAdikA>Tatpurusha SudDA,"[2, 3]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1030,evaM vicittya saH avadat T6>K1 paryAptaH daRqaH,evaM vicittya saH avadat paYcadaSa suvarRa mudrAH paryAptaH daRqaH,O O O O B-C I-C I-C O O,"4,7 K1|5,7 T6",evaM vicittya saH avadat Tatpurusha>Tatpurusha paryAptaH daRqaH,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 1031,T3 <K7-Alokasya>T6 T3 <<<T6-anuvAda>T6-K7>Di-AdInAm>Bs6 ca vyAKyAnAni viDAya,pakzaDaramiSra kftasya Sabda maRi Alokasya SiromaRi viracitAnAm AKyAta vAda anuvAda naY vAda AdInAm ca vyAKyAnAni viDAya,B-C I-C B-C I-C I-C B-C I-C B-C I-C I-C I-C I-C I-C O O O,"0,2 T3|2,4 K7|2,5 T6|5,7 T3|7,9 T6|7,10 T6|7,12 Di|7,13 Bs6|10,12 K7",Tatpurusha <Tatpurusha-Alokasya>Tatpurusha Tatpurusha <<<Tatpurusha-anuvAda>Tatpurusha-Tatpurusha>Dvandva-AdInAm>Bahuvrihi ca vyAKyAnAni viDAya,"[1, 2, 1, 5]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,12 Dvandva|7,13 Bahuvrihi|10,12 Tatpurusha" 1032,saH tiktaH Di-kArakaH>T6>T7,saH tiktaH muKa vESadya Soza prahlAda kArakaH,O O B-C I-C I-C I-C I-C,"2,7 T7|3,6 Di|3,7 T6",saH tiktaH Dvandva-kArakaH>Tatpurusha>Tatpurusha,[3],"2,7 Tatpurusha|3,6 Dvandva|3,7 Tatpurusha" 1033,<K1-balAt>T6 <<<T6-yAga>K1-anukUla>T6-kfti>K1 mAn Bv iti <K1-svIkAraH>T6 api nEyAyikAnAm na saMgacCeta,klfpta vyutpatti balAt izwa sADana yAga anukUla kfti mAn svarga kAmaH iti SAbda boDa svIkAraH api nEyAyikAnAm na saMgacCeta,B-C I-C I-C B-C I-C I-C I-C I-C O B-C I-C O B-C I-C I-C O O O O,"0,2 K1|0,3 T6|3,5 T6|3,6 K1|3,7 T6|3,8 K1|9,11 Bv|12,14 K1|12,15 T6",<Tatpurusha-balAt>Tatpurusha <<<Tatpurusha-yAga>Tatpurusha-anukUla>Tatpurusha-kfti>Tatpurusha mAn Bahuvrihi iti <Tatpurusha-svIkAraH>Tatpurusha api nEyAyikAnAm na saMgacCeta,"[2, 4, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha|9,11 Bahuvrihi|12,14 Tatpurusha|12,15 Tatpurusha" 1034,<Tn-vAsaM>T6 vAYCamAnaH kaHapi kzatriyaH Bavet iti manye,na jYAta vAsaM vAYCamAnaH kaHapi kzatriyaH Bavet iti manye,B-C I-C I-C O O O O O O,"0,2 Tn|0,3 T6",<Tatpurusha-vAsaM>Tatpurusha vAYCamAnaH kaHapi kzatriyaH Bavet iti manye,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1035,viviDezu samayezu ca samagacCAvahi kintu vicitrA iyam sTitiH ADunikInAm <Di-vasatInAm>k1 yat tatra U api T6 na aBUvan tAdfSA T4 T6 yAdfSAH grAmezu,viviDezu samayezu ca samagacCAvahi kintu vicitrA iyam sTitiH ADunikInAm ucca kulIna vasatInAm yat tatra nikawa sTezu api gfha svAmizu na aBUvan tAdfSA prativeSin sulaBA sneha sambanDAH yAdfSAH grAmezu,O O O O O O O O O B-C I-C I-C O O B-C I-C O B-C I-C O O O B-C I-C B-C I-C O O,"9,11 Di|9,12 k1|14,16 U|17,19 T6|22,24 T4|24,26 T6",viviDezu samayezu ca samagacCAvahi kintu vicitrA iyam sTitiH ADunikInAm <Dvandva-vasatInAm>Tatpurusha yat tatra Tatpurusha api Tatpurusha na aBUvan tAdfSA Tatpurusha Tatpurusha yAdfSAH grAmezu,"[2, 1, 1, 1, 1]","9,11 Dvandva|9,12 Tatpurusha|14,16 Tatpurusha|17,19 Tatpurusha|22,24 Tatpurusha|24,26 Tatpurusha" 1036,<Di-prasaktAnAM>T7 kfSAnAM mUtrakfcCriRAm,jvara kAsa prasaktAnAM kfSAnAM mUtrakfcCriRAm,B-C I-C I-C O O,"0,2 Di|0,3 T7",<Dvandva-prasaktAnAM>Tatpurusha kfSAnAM mUtrakfcCriRAm,[2],"0,2 Dvandva|0,3 Tatpurusha" 1037,<T6-ADmAtA>T6 ye puruzAH yat kiYcit kurvanti,Sakti mada ADmAtA ye puruzAH yat kiYcit kurvanti,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-ADmAtA>Tatpurusha ye puruzAH yat kiYcit kurvanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1038,<T6-anantaraM>T6 akabareRa sEnyam Adizwam yat sirohI,haldIGAwi yudDa anantaraM akabareRa sEnyam Adizwam yat sirohI,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-anantaraM>Tatpurusha akabareRa sEnyam Adizwam yat sirohI,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1039,yena amftam <T6-arTam>T4,yena amftam mAtf vimokzaRa arTam,O O B-C I-C I-C,"2,4 T6|2,5 T4",yena amftam <Tatpurusha-arTam>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1040,na Di bahiH kuryAt,na bAnDava anurakta kfcCradvitIya guhyajYAn bahiH kuryAt,O B-C I-C I-C I-C O O,"1,5 Di",na Dvandva bahiH kuryAt,[1],"1,5 Dvandva" 1041,SanE SanE <T6-duKam>T6 SETilyam prApa candramOle,SanE SanE mAtf viyoga duKam SETilyam prApa candramOle,O O B-C I-C I-C O O O,"2,4 T6|2,5 T6",SanE SanE <Tatpurusha-duKam>Tatpurusha SETilyam prApa candramOle,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1042,pitAmaha <K1-vinASAt>T6 arjunasya tAvat IdfSI Kalu avasTA,pitAmaha eka putra vinASAt arjunasya tAvat IdfSI Kalu avasTA,O B-C I-C I-C O O O O O,"1,3 K1|1,4 T6",pitAmaha <Tatpurusha-vinASAt>Tatpurusha arjunasya tAvat IdfSI Kalu avasTA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1043,ataH eva vedAntinaHapi <T6-vAde>T6 lAkzaRikAnAm T6 satyam jYAnam Bsmn brahma ityatra K1 lAkzaRikatveapi na <T6-tva-Tn>T6 iti vadanti,ataH eva vedAntinaHapi aBihita anvaya vAde lAkzaRikAnAm anuBAvakatva svIkArAt satyam jYAnam na antam brahma ityatra sarva padAnAm lAkzaRikatveapi na anvaya anuBAvaka tva na upapattiH iti vadanti,O O O B-C I-C I-C O B-C I-C O O B-C I-C O O B-C I-C O O B-C I-C I-C I-C I-C O O,"3,5 T6|3,6 T6|7,9 T6|11,13 Bsmn|15,17 K1|19,21 T6|19,24 T6|22,24 Tn",ataH eva vedAntinaHapi <Tatpurusha-vAde>Tatpurusha lAkzaRikAnAm Tatpurusha satyam jYAnam Bahuvrihi brahma ityatra Tatpurusha lAkzaRikatveapi na <Tatpurusha-tva-Tatpurusha>Tatpurusha iti vadanti,"[2, 1, 1, 1, 3]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|11,13 Bahuvrihi|15,17 Tatpurusha|19,21 Tatpurusha|19,24 Tatpurusha|22,24 Tatpurusha" 1044,Tn>T6 <Di-aBAvayoH>T6 iva,aBAvatva na viSezAt atyanta praDvaMsa aBAvayoH iva,B-C I-C I-C B-C I-C I-C O,"0,3 T6|1,3 Tn|3,5 Di|3,6 T6",Tatpurusha>Tatpurusha <Dvandva-aBAvayoH>Tatpurusha iva,"[2, 2]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 1045,T6 mizwAnnAni vipAcayitum kaTam Sakyate putraH ca AgraheRa akaTayat <T6-gfhezu>T6 mizwAnnAni vipAccayante kimapi syAdahantu mizwAnnam KAditum icCAmi,Soka divasezu mizwAnnAni vipAcayitum kaTam Sakyate putraH ca AgraheRa akaTayat mat mitra gfhezu mizwAnnAni vipAccayante kimapi syAdahantu mizwAnnam KAditum icCAmi,B-C I-C O O O O O O O O B-C I-C I-C O O O O O O O,"0,2 T6|10,12 T6|10,13 T6",Tatpurusha mizwAnnAni vipAcayitum kaTam Sakyate putraH ca AgraheRa akaTayat <Tatpurusha-gfhezu>Tatpurusha mizwAnnAni vipAccayante kimapi syAdahantu mizwAnnam KAditum icCAmi,"[1, 2]","0,2 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1046,lavaRaH rasaH pAcanaH kledanaH dIpanaHcyAvanaHCedanaH BedanaHtIkzRaH saraH vikAsI U U U <Di-viDamanaH>U <K1-pratyanIkaBUtaH>T6,lavaRaH rasaH pAcanaH kledanaH dIpanaHcyAvanaHCedanaH BedanaHtIkzRaH saraH vikAsI aDaH sraMsI avakASa karaH vAta haraH stamBa banDa saNGAta viDamanaH sarva rasa pratyanIkaBUtaH,O O O O O O O O B-C I-C B-C I-C B-C I-C B-C I-C I-C I-C B-C I-C I-C,"8,10 U|10,12 U|12,14 U|14,17 Di|14,18 U|18,20 K1|18,21 T6",lavaRaH rasaH pAcanaH kledanaH dIpanaHcyAvanaHCedanaH BedanaHtIkzRaH saraH vikAsI Tatpurusha Tatpurusha Tatpurusha <Dvandva-viDamanaH>Tatpurusha <Tatpurusha-pratyanIkaBUtaH>Tatpurusha,"[1, 1, 1, 2, 2]","8,10 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|14,17 Dvandva|14,18 Tatpurusha|18,20 Tatpurusha|18,21 Tatpurusha" 1047,kutaH T3 Bb,kutaH sevA vihInAnAm cAmara udDUta saMpadaH,O B-C I-C B-C I-C I-C,"1,3 T3|3,6 Bb",kutaH Tatpurusha Bahuvrihi,"[1, 1]","1,3 Tatpurusha|3,6 Bahuvrihi" 1048,A1 AvayoH Di <Tp-vAwikAyAm>K1 ekaH T3 komalaH SiSuH AvirBUtaH,yaTA samayam AvayoH pati patnyoH su ramya vAwikAyAm ekaH kusuma samaH komalaH SiSuH AvirBUtaH,B-C I-C O B-C I-C B-C I-C I-C O B-C I-C O O O,"0,2 A1|3,5 Di|5,7 Tp|5,8 K1|9,11 T3",Avyayibhava AvayoH Dvandva <Tatpurusha-vAwikAyAm>Tatpurusha ekaH Tatpurusha komalaH SiSuH AvirBUtaH,"[1, 1, 2, 1]","0,2 Avyayibhava|3,5 Dvandva|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha" 1049,tezAm ca Tm Tn Tn>T6 Tn>T6,tezAm ca deha antaram na kftvA kzaya na upapattO mokza na upapattiH,O O B-C I-C B-C I-C B-C I-C I-C B-C I-C I-C,"2,4 Tm|4,6 Tn|6,9 T6|7,9 Tn|9,12 T6|10,12 Tn",tezAm ca Tatpurusha Tatpurusha Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha,"[1, 1, 2, 2]","2,4 Tatpurusha|4,6 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha" 1050,parikramya vilokya aye ayam T6 <T6-parivftaH>T3 K1 saha T6 nizkramya itaH eva aBivartate,parikramya vilokya aye ayam aNga rAjaH samara paricCada parivftaH Salya rAjena saha sva BavanAt nizkramya itaH eva aBivartate,O O O O B-C I-C B-C I-C I-C B-C I-C O B-C I-C O O O O,"4,6 T6|6,8 T6|6,9 T3|9,11 K1|12,14 T6",parikramya vilokya aye ayam Tatpurusha <Tatpurusha-parivftaH>Tatpurusha Tatpurusha saha Tatpurusha nizkramya itaH eva aBivartate,"[1, 2, 1, 1]","4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha" 1051,<<<<<<<K1-avacCinna>T3-<Bv-aBAva-pratiyogin>T6-tva>K1>K1-sahita>T3-ADeyatA>K1-viSeza>T6-sambanDena>K7 anvayaH,pUrva kAla avacCinna sva nizWa aBAva pratiyogin tva sahita ADeyatA viSeza sambanDena anvayaH,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"0,2 K1|0,3 T3|0,8 K1|0,8 K1|0,9 T3|0,10 K1|0,11 T6|0,12 K7|3,5 Bv|3,7 T6",<<<<<<<Tatpurusha-avacCinna>Tatpurusha-<Bahuvrihi-aBAva-pratiyogin>Tatpurusha-tva>Tatpurusha>Tatpurusha-sahita>Tatpurusha-ADeyatA>Tatpurusha-viSeza>Tatpurusha-sambanDena>Tatpurusha anvayaH,[10],"0,2 Tatpurusha|0,3 Tatpurusha|0,8 Tatpurusha|0,8 Tatpurusha|0,9 Tatpurusha|0,10 Tatpurusha|0,11 Tatpurusha|0,12 Tatpurusha|3,5 Bahuvrihi|3,7 Tatpurusha" 1052,T6 <Tp-hfdayaM>Bs6 rozAt <Tp-akzarEH>K1,mat vAkyEH pari KidyamAna hfdayaM rozAt pra matta akzarEH,B-C I-C B-C I-C I-C O B-C I-C I-C,"0,2 T6|2,4 Tp|2,5 Bs6|6,8 Tp|6,9 K1",Tatpurusha <Tatpurusha-hfdayaM>Bahuvrihi rozAt <Tatpurusha-akzarEH>Tatpurusha,"[1, 2, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha" 1053,<K1>Di-upasaMhitEH>T3,Gfta mAMsa rasa kzIra hfdya yUza upasaMhitEH,B-C I-C I-C I-C I-C I-C I-C,"0,6 Di|0,7 T3|4,6 K1",<Tatpurusha>Dvandva-upasaMhitEH>Tatpurusha,[3],"0,6 Dvandva|0,7 Tatpurusha|4,6 Tatpurusha" 1054,yaH <<Km-Sata>Km-Arasya>K1 T4 sa paraH kaviH,yaH tri zazwi Sata Arasya veda arTaM sa paraH kaviH,O B-C I-C I-C I-C B-C I-C O O O,"1,3 Km|1,4 Km|1,5 K1|5,7 T4",yaH <<Tatpurusha-Sata>Tatpurusha-Arasya>Tatpurusha Tatpurusha sa paraH kaviH,"[3, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha" 1055,benyahUdasya banDuH kaScana T6 tezAM <Bs6-vyavasTAH>K1 kalpitavAn,benyahUdasya banDuH kaScana sva gfhe tezAM vAsa Adi vyavasTAH kalpitavAn,O O O B-C I-C O B-C I-C I-C O,"3,5 T6|6,8 Bs6|6,9 K1",benyahUdasya banDuH kaScana Tatpurusha tezAM <Bahuvrihi-vyavasTAH>Tatpurusha kalpitavAn,"[1, 2]","3,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 1056,tataHca T6 ISvarasya K7 idam T6 boDayatu Bs6 T6 <<<K7>K1-janya>T3-boDa>K1-vizayaH>T6 Bavatu Bs6 vA buboDayizA vAcyA,tataHca tad kartuH ISvarasya Ayuz padam idam Ayuz janakam boDayatu iti AkAraikA Ayuz janakaH etad Ayuz pada janya boDa vizayaH Bavatu iti AkAraikA vA buboDayizA vAcyA,O B-C I-C O B-C I-C O B-C I-C O B-C I-C B-C I-C B-C I-C I-C I-C I-C I-C O B-C I-C O O O,"1,3 T6|4,6 K7|7,9 T6|10,12 Bs6|12,14 T6|14,17 K1|14,18 T3|14,19 K1|14,20 T6|15,17 K7|21,23 Bs6",tataHca Tatpurusha ISvarasya Tatpurusha idam Tatpurusha boDayatu Bahuvrihi Tatpurusha <<<Tatpurusha>Tatpurusha-janya>Tatpurusha-boDa>Tatpurusha-vizayaH>Tatpurusha Bavatu Bahuvrihi vA buboDayizA vAcyA,"[1, 1, 1, 1, 1, 5, 1]","1,3 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|10,12 Bahuvrihi|12,14 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha|14,19 Tatpurusha|14,20 Tatpurusha|15,17 Tatpurusha|21,23 Bahuvrihi" 1057,<<Bs6-viSizwa>T3-kriyAyAH>K1 T6 tve laH karmaRipA,kAraka Adi viSizwa kriyAyAH DAtu arTa tve laH karmaRipA,B-C I-C I-C I-C B-C I-C O O O,"0,2 Bs6|0,3 T3|0,4 K1|4,6 T6",<<Bahuvrihi-viSizwa>Tatpurusha-kriyAyAH>Tatpurusha Tatpurusha tve laH karmaRipA,"[3, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha" 1058,vajrapurasya T6 candrakalA ca <Tn-sundaryO>K1 iti SrutavAn AsIt SivadattaH,vajrapurasya rAjan kumArI candrakalA ca na pratimA sundaryO iti SrutavAn AsIt SivadattaH,O B-C I-C O O B-C I-C I-C O O O O,"1,3 T6|5,7 Tn|5,8 K1",vajrapurasya Tatpurusha candrakalA ca <Tatpurusha-sundaryO>Tatpurusha iti SrutavAn AsIt SivadattaH,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1059,T6 ca svataH aBAvAt K1-prasaNgaH>T6>Tn,anya nimittatve ca svataH aBAvAt na parama arTatva prasaNgaH,B-C I-C O O O B-C I-C I-C I-C,"0,2 T6|5,9 Tn|6,8 K1|6,9 T6",Tatpurusha ca svataH aBAvAt Tatpurusha-prasaNgaH>Tatpurusha>Tatpurusha,"[1, 3]","0,2 Tatpurusha|5,9 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1060,pippalImUlaM U>Di,pippalImUlaM dIpanIya pAcanIya AnAha praSamanAnAM,O B-C I-C I-C I-C,"1,5 Di|3,5 U",pippalImUlaM Tatpurusha>Dvandva,[1],"1,5 Dvandva|3,5 Tatpurusha" 1061,<<T6-vAcaka>T6-tva-sambanDena>K7 tasya Bv tveapi,sva pratiyogi vAcaka tva sambanDena tasya pada nizWa tveapi,B-C I-C I-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T6|0,5 K7|6,8 Bv",<<Tatpurusha-vAcaka>Tatpurusha-tva-sambanDena>Tatpurusha tasya Bahuvrihi tveapi,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|6,8 Bahuvrihi" 1062,rocanaM dIpanaM <Di-nASanam>T6,rocanaM dIpanaM vAta kaPa dOrganDya nASanam,O O B-C I-C I-C I-C,"2,5 Di|2,6 T6",rocanaM dIpanaM <Dvandva-nASanam>Tatpurusha,[2],"2,5 Dvandva|2,6 Tatpurusha" 1063,samAse tu <<<<T7-pada>K1-Sakti>T6-graha>T6-sattve>T6 eva <K1-boDaH>T6 jAyate iti lakzaRayA nirvAhaH saMBavati,samAse tu samAsa Gawaka pada Sakti graha sattve eva viSizwa arTa boDaH jAyate iti lakzaRayA nirvAhaH saMBavati,O O B-C I-C I-C I-C I-C I-C O B-C I-C I-C O O O O O,"2,4 T7|2,5 K1|2,6 T6|2,7 T6|2,8 T6|9,11 K1|9,12 T6",samAse tu <<<<Tatpurusha-pada>Tatpurusha-Sakti>Tatpurusha-graha>Tatpurusha-sattve>Tatpurusha eva <Tatpurusha-boDaH>Tatpurusha jAyate iti lakzaRayA nirvAhaH saMBavati,"[5, 2]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|2,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1064,na ca <T6-Bsmn>T6 T6 jijYAsAudeti,na ca pada SravaRa na antaram anvaya viSeze jijYAsAudeti,O O B-C I-C I-C I-C I-C I-C O,"2,4 T6|2,6 T6|4,6 Bsmn|6,8 T6",na ca <Tatpurusha-Bahuvrihi>Tatpurusha Tatpurusha jijYAsAudeti,"[3, 1]","2,4 Tatpurusha|2,6 Tatpurusha|4,6 Bahuvrihi|6,8 Tatpurusha" 1065,kecana kAryARi anyezAM vizaye <Di-dAyakAni>U Bavanti,kecana kAryARi anyezAM vizaye kazwa nazwa dAyakAni Bavanti,O O O O B-C I-C I-C O,"4,6 Di|4,7 U",kecana kAryARi anyezAM vizaye <Dvandva-dAyakAni>Tatpurusha Bavanti,[2],"4,6 Dvandva|4,7 Tatpurusha" 1066,<K1-anantaraM>T6 saH uktavAn priye BavatyA Di K7 aByAsaH karaRIyaH,kiYcit kAla anantaraM saH uktavAn priye BavatyA SIGra atiSIGraM hIbrU BAzAyAH aByAsaH karaRIyaH,B-C I-C I-C O O O O B-C I-C B-C I-C O O,"0,2 K1|0,3 T6|7,9 Di|9,11 K7",<Tatpurusha-anantaraM>Tatpurusha saH uktavAn priye BavatyA Dvandva Tatpurusha aByAsaH karaRIyaH,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Dvandva|9,11 Tatpurusha" 1067,bandipaRqitaM <BvS-praRAmaM>K1 pUjayizyAmi iti BvS proktavAn azwAvakraH,bandipaRqitaM sa azwANga praRAmaM pUjayizyAmi iti sa vinayaM proktavAn azwAvakraH,O B-C I-C I-C O O B-C I-C O O,"1,3 BvS|1,4 K1|6,8 BvS",bandipaRqitaM <Bahuvrihi-praRAmaM>Tatpurusha pUjayizyAmi iti Bahuvrihi proktavAn azwAvakraH,"[2, 1]","1,3 Bahuvrihi|1,4 Tatpurusha|6,8 Bahuvrihi" 1068,SarIram kevalam karma kurvan Apnoti kilbizam iti ca <<T6-kAraRa>T6-atiriktasya>T6 karmaRaH nivAraRAt,SarIram kevalam karma kurvan Apnoti kilbizam iti ca SarIra sTiti kAraRa atiriktasya karmaRaH nivAraRAt,O O O O O O O O B-C I-C I-C I-C O O,"8,10 T6|8,11 T6|8,12 T6",SarIram kevalam karma kurvan Apnoti kilbizam iti ca <<Tatpurusha-kAraRa>Tatpurusha-atiriktasya>Tatpurusha karmaRaH nivAraRAt,[3],"8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 1069,<Bs6-karma>k1 karaRIyam,yajYa Adi karma karaRIyam,B-C I-C I-C O,"0,2 Bs6|0,3 k1",<Bahuvrihi-karma>Tatpurusha karaRIyam,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 1070,T6 <K1-mArge>T6 K1>K1 niHsaNganOkA iva tizWan monuH cItkurvan AsIt T6 T6,jana SUnye mahat vidyAlaya mArge ananta mahat samudre niHsaNganOkA iva tizWan monuH cItkurvan AsIt payas himam payas himam,B-C I-C B-C I-C I-C B-C I-C I-C O O O O O O B-C I-C B-C I-C,"0,2 T6|2,4 K1|2,5 T6|5,8 K1|6,8 K1|14,16 T6|16,18 T6",Tatpurusha <Tatpurusha-mArge>Tatpurusha Tatpurusha>Tatpurusha niHsaNganOkA iva tizWan monuH cItkurvan AsIt Tatpurusha Tatpurusha,"[1, 2, 2, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha" 1071,tasmAt <Tn-varRa>K1 praDAnasya anena kAryeRa ati prasannaH aBUt,tasmAt na spfSya varRa praDAnasya anena kAryeRa ati prasannaH aBUt,O B-C I-C I-C O O O O O O,"1,3 Tn|1,4 K1",tasmAt <Tatpurusha-varRa>Tatpurusha praDAnasya anena kAryeRa ati prasannaH aBUt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1072,guravaHtarpaRAH vfzyAH <<Di-rasa>T6-pUpakAH>T3,guravaHtarpaRAH vfzyAH kzIra ikzu rasa pUpakAH,O O B-C I-C I-C I-C,"2,4 Di|2,5 T6|2,6 T3",guravaHtarpaRAH vfzyAH <<Dvandva-rasa>Tatpurusha-pUpakAH>Tatpurusha,[3],"2,4 Dvandva|2,5 Tatpurusha|2,6 Tatpurusha" 1073,SrIkfzRaH tu <Ds-jYaH>U,SrIkfzRaH tu tri kAla jYaH,O O B-C I-C I-C,"2,4 Ds|2,5 U",SrIkfzRaH tu <Dvandva-jYaH>Tatpurusha,[2],"2,4 Dvandva|2,5 Tatpurusha" 1074,na ca <Bv-tva-aBAvAt>T6 evaaBedasya na saMbanDatvamiti vAcyam,na ca dvi nizWa tva aBAvAt evaaBedasya na saMbanDatvamiti vAcyam,O O B-C I-C I-C I-C O O O O,"2,4 Bv|2,6 T6",na ca <Bahuvrihi-tva-aBAvAt>Tatpurusha evaaBedasya na saMbanDatvamiti vAcyam,[2],"2,4 Bahuvrihi|2,6 Tatpurusha" 1075,aham tEH T2 kim karizyAmi <T6-AdinA>Bs6 iti,aham tEH vinA BUtaH kim karizyAmi rAjya suKa AdinA iti,O O B-C I-C O O B-C I-C I-C O,"2,4 T2|6,8 T6|6,9 Bs6",aham tEH Tatpurusha kim karizyAmi <Tatpurusha-AdinA>Bahuvrihi iti,"[1, 2]","2,4 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi" 1076,Di iti daSaimAni vedanAsTApanAni Bavanti,SAla kawPala kadamba padmaka tumba mocarasa SirIza vaYjula elavAluka aSokAH iti daSaimAni vedanAsTApanAni Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O,"0,10 Di",Dvandva iti daSaimAni vedanAsTApanAni Bavanti,[1],"0,10 Dvandva" 1077,mayA saMsArasya <T7-mUlyavatA>K1 vastunA paripUrRatAM nItaH ayam,mayA saMsArasya sarva atiSAyi mUlyavatA vastunA paripUrRatAM nItaH ayam,O O B-C I-C I-C O O O O,"2,4 T7|2,5 K1",mayA saMsArasya <Tatpurusha-mUlyavatA>Tatpurusha vastunA paripUrRatAM nItaH ayam,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1078,apitu <<<<<T5-akAra>K1-uttara>T5-wakAra>K1-uttara>T5-akArasya>K1 vAcakatvam na K1 itiarTaH vAcyaH tatca na Tn,apitu GakAra uttara akAra uttara wakAra uttara akArasya vAcakatvam na kevala akArasya itiarTaH vAcyaH tatca na na izwam,O B-C I-C I-C I-C I-C I-C I-C O O B-C I-C O O O O B-C I-C,"1,3 T5|1,4 K1|1,5 T5|1,6 K1|1,7 T5|1,8 K1|10,12 K1|16,18 Tn",apitu <<<<<Tatpurusha-akAra>Tatpurusha-uttara>Tatpurusha-wakAra>Tatpurusha-uttara>Tatpurusha-akArasya>Tatpurusha vAcakatvam na Tatpurusha itiarTaH vAcyaH tatca na Tatpurusha,"[6, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,8 Tatpurusha|10,12 Tatpurusha|16,18 Tatpurusha" 1079,pOrARAM <T3-arTaM>T4 tatra <Bs6-nirmARaM>T6 kAritavAn,pOrARAM suKa vAsa arTaM tatra ArAma Adi nirmARaM kAritavAn,O B-C I-C I-C O B-C I-C I-C O,"1,3 T3|1,4 T4|5,7 Bs6|5,8 T6",pOrARAM <Tatpurusha-arTaM>Tatpurusha tatra <Bahuvrihi-nirmARaM>Tatpurusha kAritavAn,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha" 1080,asO sakalena api <T2-vittena>K1 svarRaM krItavAn,asO sakalena api ciraM upArjita vittena svarRaM krItavAn,O O O B-C I-C I-C O O,"3,5 T2|3,6 K1",asO sakalena api <Tatpurusha-vittena>Tatpurusha svarRaM krItavAn,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1081,<Tg-budDiH>Bs6 arjunaH uvAca,paryAkulai kfta budDiH arjunaH uvAca,B-C I-C I-C O O,"0,2 Tg|0,3 Bs6",<Tatpurusha-budDiH>Bahuvrihi arjunaH uvAca,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 1082,T7 Di ca ete yuvakAH SivarAjasya kfte <T6-arTam>T4 api sidDAH Asan,svAmi BaktAH dfQa nizWAvantaH ca ete yuvakAH SivarAjasya kfte prARa arpaRa arTam api sidDAH Asan,B-C I-C B-C I-C O O O O O B-C I-C I-C O O O,"0,2 T7|2,4 Di|9,11 T6|9,12 T4",Tatpurusha Dvandva ca ete yuvakAH SivarAjasya kfte <Tatpurusha-arTam>Tatpurusha api sidDAH Asan,"[1, 1, 2]","0,2 Tatpurusha|2,4 Dvandva|9,11 Tatpurusha|9,12 Tatpurusha" 1083,<Tp-rakzakeRa>T6 kaTitam yadrogI svasTaH BUtvA aDunA eva gata,pra kozWa rakzakeRa kaTitam yadrogI svasTaH BUtvA aDunA eva gata,B-C I-C I-C O O O O O O O,"0,2 Tp|0,3 T6",<Tatpurusha-rakzakeRa>Tatpurusha kaTitam yadrogI svasTaH BUtvA aDunA eva gata,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1084,<T6-arTaH>T6 kasmin T6 viSezaRatayAanvetiiti vAcyam,praTamA prakfti arTaH kasmin praTamA arTe viSezaRatayAanvetiiti vAcyam,B-C I-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|4,6 T6",<Tatpurusha-arTaH>Tatpurusha kasmin Tatpurusha viSezaRatayAanvetiiti vAcyam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1085,Di>Bs6 svasTaH Ds>Bs6,sama duHKa suKaH svasTaH sama lozwa aSma kAYcanaH,B-C I-C I-C O B-C I-C I-C I-C,"0,3 Bs6|1,3 Di|4,8 Bs6|5,8 Ds",Dvandva>Bahuvrihi svasTaH Dvandva>Bahuvrihi,"[2, 2]","0,3 Bahuvrihi|1,3 Dvandva|4,8 Bahuvrihi|5,8 Dvandva" 1086,na ca ayam gOH Bs6 <BvS-pratyayaH>K1 <K1-sAmAnADikaraRyena>T3 U tvAt <T6-tAdAtmyam>T6 sidDyatiitiuktamiti vAcyam,na ca ayam gOH iti AdeH sa vikalpa pratyayaH vAcaka Sabda sAmAnADikaraRyena arTa avagAhi tvAt Sabda arTa tAdAtmyam sidDyatiitiuktamiti vAcyam,O O O O B-C I-C B-C I-C I-C B-C I-C I-C B-C I-C O B-C I-C I-C O O,"4,6 Bs6|6,8 BvS|6,9 K1|9,11 K1|9,12 T3|12,14 U|15,17 T6|15,18 T6",na ca ayam gOH Bahuvrihi <Bahuvrihi-pratyayaH>Tatpurusha <Tatpurusha-sAmAnADikaraRyena>Tatpurusha Tatpurusha tvAt <Tatpurusha-tAdAtmyam>Tatpurusha sidDyatiitiuktamiti vAcyam,"[1, 2, 2, 1, 2]","4,6 Bahuvrihi|6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha" 1087,T6 api <<Bs6-boDa>K1-janakena>T6 eva BAvyam,uttara vAkyena api aBeda saMsargaka boDa janakena eva BAvyam,B-C I-C O B-C I-C I-C I-C O O,"0,2 T6|3,5 Bs6|3,6 K1|3,7 T6",Tatpurusha api <<Bahuvrihi-boDa>Tatpurusha-janakena>Tatpurusha eva BAvyam,"[1, 3]","0,2 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha|3,7 Tatpurusha" 1088,T6 ca deveSasya <Di-BUmim>T6 api aspfSat,tat praBAvaH ca deveSasya nagara grAma BUmim api aspfSat,B-C I-C O O B-C I-C I-C O O,"0,2 T6|4,6 Di|4,7 T6",Tatpurusha ca deveSasya <Dvandva-BUmim>Tatpurusha api aspfSat,"[1, 2]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 1089,ataH <T6-gataH>T2 vetAlaH tataH Tn BUtvA A1 vfkzasya SAKAm AlambitavAn,ataH Sava anta gataH vetAlaH tataH na dfSyaH BUtvA yaTA pUrvam vfkzasya SAKAm AlambitavAn,O B-C I-C I-C O O B-C I-C O B-C I-C O O O,"1,3 T6|1,4 T2|6,8 Tn|9,11 A1",ataH <Tatpurusha-gataH>Tatpurusha vetAlaH tataH Tatpurusha BUtvA Avyayibhava vfkzasya SAKAm AlambitavAn,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|9,11 Avyayibhava" 1090,<Tn-AkANkziBiH>U yuktEH sAttvikaM paricakzate,na Pala AkANkziBiH yuktEH sAttvikaM paricakzate,B-C I-C I-C O O O,"0,2 Tn|0,3 U",<Tatpurusha-AkANkziBiH>Tatpurusha yuktEH sAttvikaM paricakzate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1091,rAmaH BvS lakzmaRasya anusaraRam aNgIkftya K1>K7 K1 AnIyantAm iti AdizwavAn,rAmaH sa santozam lakzmaRasya anusaraRam aNgIkftya vasizWa mahat fzeH divya astrARi AnIyantAm iti AdizwavAn,O B-C I-C O O O B-C I-C I-C B-C I-C O O O,"1,3 BvS|6,9 K7|7,9 K1|9,11 K1",rAmaH Bahuvrihi lakzmaRasya anusaraRam aNgIkftya Tatpurusha>Tatpurusha Tatpurusha AnIyantAm iti AdizwavAn,"[1, 2, 1]","1,3 Bahuvrihi|6,9 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 1092,<A1-samaByastaH>T3 ca iti T4 vihitaH ca iti na U asmAn vyaTayati,A janman samaByastaH ca iti yAtrA arTam vihitaH ca iti na pAda cAraH asmAn vyaTayati,B-C I-C I-C O O B-C I-C O O O O B-C I-C O O,"0,2 A1|0,3 T3|5,7 T4|11,13 U",<Avyayibhava-samaByastaH>Tatpurusha ca iti Tatpurusha vihitaH ca iti na Tatpurusha asmAn vyaTayati,"[2, 1, 1]","0,2 Avyayibhava|0,3 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha" 1093,tatra Bs6 manaH kftvA <Di-kriyaH>T6>Bs3,tatra eka agram manaH kftvA yata citta indriya kriyaH,O B-C I-C O O B-C I-C I-C I-C,"1,3 Bs6|5,9 T6|5,9 Bs3|6,8 Di",tatra Bahuvrihi manaH kftvA <Dvandva-kriyaH>Tatpurusha>Bahuvrihi,"[1, 3]","1,3 Bahuvrihi|5,9 Bahuvrihi|5,9 Tatpurusha|6,8 Dvandva" 1094,Tn tAtparyam SakyAt <Tn-upasTitim>T6,na Sakye tAtparyam SakyAt na Sakya upasTitim,B-C I-C O O B-C I-C I-C,"0,2 Tn|4,6 Tn|4,7 T6",Tatpurusha tAtparyam SakyAt <Tatpurusha-upasTitim>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1095,naindriyaM bADate DUmaH <Di-nizevitaH>T3,naindriyaM bADate DUmaH mAtrA kAla nizevitaH,O O O B-C I-C I-C,"3,5 Di|3,6 T3",naindriyaM bADate DUmaH <Dvandva-nizevitaH>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 1096,tava <<<T7-T5-T5>Di-Adi>Bs6-K1>K1 kAraRam aham eva,tava dyUta parAjaya rAjya BraMSa BAryA viyoga Adi sakala duHKAnAM kAraRam aham eva,O B-C I-C I-C I-C I-C I-C I-C I-C I-C O O O,"1,3 T7|1,7 Di|1,8 Bs6|1,10 K1|3,5 T5|5,7 T5|8,10 K1",tava <<<Tatpurusha-Tatpurusha-Tatpurusha>Dvandva-Adi>Bahuvrihi-Tatpurusha>Tatpurusha kAraRam aham eva,[7],"1,3 Tatpurusha|1,7 Dvandva|1,8 Bahuvrihi|1,10 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 1097,Bavatu tAvat asmin SEle prARAn parityajAmi T6 hi <K1-sADakaH>U,Bavatu tAvat asmin SEle prARAn parityajAmi marut prapAtaH hi sarva arTa sADakaH,O O O O O O B-C I-C O B-C I-C I-C,"6,8 T6|9,11 K1|9,12 U",Bavatu tAvat asmin SEle prARAn parityajAmi Tatpurusha hi <Tatpurusha-sADakaH>Tatpurusha,"[1, 2]","6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1098,<T6-anuyAyinaH>T6 tu,guru mata anuyAyinaH tu,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-anuyAyinaH>Tatpurusha tu,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1099,Bs6 Tn tu <Di-SAwakEH>T6,uzRa vIryEH a lABe tu kOSeya Avika SAwakEH,B-C I-C B-C I-C O B-C I-C I-C,"0,2 Bs6|2,4 Tn|5,7 Di|5,8 T6",Bahuvrihi Tatpurusha tu <Dvandva-SAwakEH>Tatpurusha,"[1, 1, 2]","0,2 Bahuvrihi|2,4 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha" 1100,na ca kaH gacCati rAjA gacCati Bs6 <<T3-T6>K1-AdO>Bs6 ca T6 <<T6-janana>T6-sAmarTyam>T6 klfptam,na ca kaH gacCati rAjA gacCati iti AdO kavi kfta svaBAva varRana AdO ca pada arTAnAm anvaya boDa janana sAmarTyam klfptam,O O O O O O B-C I-C B-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C I-C O,"6,8 Bs6|8,10 T3|8,12 K1|8,13 Bs6|10,12 T6|14,16 T6|16,18 T6|16,19 T6|16,20 T6",na ca kaH gacCati rAjA gacCati Bahuvrihi <<Tatpurusha-Tatpurusha>Tatpurusha-AdO>Bahuvrihi ca Tatpurusha <<Tatpurusha-janana>Tatpurusha-sAmarTyam>Tatpurusha klfptam,"[1, 4, 1, 3]","6,8 Bahuvrihi|8,10 Tatpurusha|8,12 Tatpurusha|8,13 Bahuvrihi|10,12 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|16,20 Tatpurusha" 1101,<T6-vicakzaRAH>T6,nIti SAstra vicakzaRAH,B-C I-C I-C,"0,2 T6|0,3 T6",<Tatpurusha-vicakzaRAH>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1102,astu yaTAkaTaYcit <Di-BAvaH>T6,astu yaTAkaTaYcit kArya kAraRa BAvaH,O O B-C I-C I-C,"2,4 Di|2,5 T6",astu yaTAkaTaYcit <Dvandva-BAvaH>Tatpurusha,[2],"2,4 Dvandva|2,5 Tatpurusha" 1103,K1 yAvat bAlasya asya <<Bs6-rakzaRa>K1-upAyAn>T6 sADayan rAyamahodaya bAlam saMrakzitavAn,eka varzam yAvat bAlasya asya nAnA viDa rakzaRa upAyAn sADayan rAyamahodaya bAlam saMrakzitavAn,B-C I-C O O O B-C I-C I-C I-C O O O O,"0,2 K1|5,7 Bs6|5,8 K1|5,9 T6",Tatpurusha yAvat bAlasya asya <<Bahuvrihi-rakzaRa>Tatpurusha-upAyAn>Tatpurusha sADayan rAyamahodaya bAlam saMrakzitavAn,"[1, 3]","0,2 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|5,9 Tatpurusha" 1104,U>Tn yajYaH T3 yaH ijyate,na Pala AkANkziBiH yajYaH viDi dfzwaH yaH ijyate,B-C I-C I-C O B-C I-C O O,"0,3 Tn|1,3 U|4,6 T3",Tatpurusha>Tatpurusha yajYaH Tatpurusha yaH ijyate,"[1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|4,6 Tatpurusha" 1105,imAM T6 kasyacana <K1-rAjakumArasya>K7 hastayoH samarpayituM sA na samarTA,imAM kanaka pratimAM kasyacana divya sundara rAjakumArasya hastayoH samarpayituM sA na samarTA,O B-C I-C O B-C I-C I-C O O O O O,"1,3 T6|4,6 K1|4,7 K7",imAM Tatpurusha kasyacana <Tatpurusha-rAjakumArasya>Tatpurusha hastayoH samarpayituM sA na samarTA,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1106,brahmacArI tataHtasyAH T3 K1 ABaraRAni parizvajya rAjA mohamupagataH,brahmacArI tataHtasyAH SarIra upa BuktAni dagDa SezARi ABaraRAni parizvajya rAjA mohamupagataH,O O B-C I-C I-C B-C I-C O O O O,"2,5 T3|5,7 K1",brahmacArI tataHtasyAH Tatpurusha Tatpurusha ABaraRAni parizvajya rAjA mohamupagataH,"[1, 1]","2,5 Tatpurusha|5,7 Tatpurusha" 1107,ekasmin <Di-vyApArE>T6 <T3-varDanA>T6 IpsA vartate,ekasmin vAk mana vyApArE paraspara AkarzaRa varDanA IpsA vartate,O B-C I-C I-C B-C I-C I-C O O,"1,3 Di|1,4 T6|4,6 T3|4,7 T6",ekasmin <Dvandva-vyApArE>Tatpurusha <Tatpurusha-varDanA>Tatpurusha IpsA vartate,"[2, 2]","1,3 Dvandva|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1108,tat tu <T6-sPAlanAt>T6 jAtena T6 katicit T6 T6 tyaktavAn,tat tu Danu jyA sPAlanAt jAtena antarganta vraRena katicit dina anantaraM sva prARAn tyaktavAn,O O B-C I-C I-C O B-C I-C O B-C I-C B-C I-C O,"2,4 T6|2,5 T6|6,8 T6|9,11 T6|11,13 T6",tat tu <Tatpurusha-sPAlanAt>Tatpurusha jAtena Tatpurusha katicit Tatpurusha Tatpurusha tyaktavAn,"[2, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 1109,T6 amAtyaH prasTitaH iti kaScit T6 <T6-arTam>T4 na aByAgataH,rAjan pUruzAH amAtyaH prasTitaH iti kaScit amAtya BftyaH kanyApura rakzaRa arTam na aByAgataH,B-C I-C O O O O B-C I-C B-C I-C I-C O O,"0,2 T6|6,8 T6|8,10 T6|8,11 T4",Tatpurusha amAtyaH prasTitaH iti kaScit Tatpurusha <Tatpurusha-arTam>Tatpurusha na aByAgataH,"[1, 1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1110,rAjA <K-arhaM>T6 janaM T6 pariharatiiti K1 utpAdayati,rAjA kalatra darSana arhaM janaM kalatra darSanAt pariharatiiti bahu dozam utpAdayati,O B-C I-C I-C O B-C I-C O B-C I-C O,"1,3 K|1,4 T6|5,7 T6|8,10 K1",rAjA <Tatpurusha-arhaM>Tatpurusha janaM Tatpurusha pariharatiiti Tatpurusha utpAdayati,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 1111,aTa <Di-saMbanDam>T6 Tn T6 T6 uta naiti sandehaH evaastu,aTa Sabda arTa saMbanDam na jAnatAm Sabda sAmAnADikaraRyena arTa pratItiH uta naiti sandehaH evaastu,O B-C I-C I-C B-C I-C B-C I-C B-C I-C O O O O,"1,3 Di|1,4 T6|4,6 Tn|6,8 T6|8,10 T6",aTa <Dvandva-saMbanDam>Tatpurusha Tatpurusha Tatpurusha Tatpurusha uta naiti sandehaH evaastu,"[2, 1, 1, 1]","1,3 Dvandva|1,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 1112,taTA indriyeByaH param manaH <Di-Atmakam>Bs6,taTA indriyeByaH param manaH saMkalpa vikalpa Atmakam,O O O O B-C I-C I-C,"4,6 Di|4,7 Bs6",taTA indriyeByaH param manaH <Dvandva-Atmakam>Bahuvrihi,[2],"4,6 Dvandva|4,7 Bahuvrihi" 1113,yasya svanam <<T6-Goza>T6-tulyam>T3,yasya svanam pralaya sAgara Goza tulyam,O O B-C I-C I-C I-C,"2,4 T6|2,5 T6|2,6 T3",yasya svanam <<Tatpurusha-Goza>Tatpurusha-tulyam>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 1114,Di>Bsmn Bs6 Bs6 <Di-netram>Bs6,na Adi maDya antam ananta vIryam ananta bAhum SaSi sUrya netram,B-C I-C I-C I-C B-C I-C B-C I-C B-C I-C I-C,"0,4 Bsmn|1,4 Di|4,6 Bs6|6,8 Bs6|8,10 Di|8,11 Bs6",Dvandva>Bahuvrihi Bahuvrihi Bahuvrihi <Dvandva-netram>Bahuvrihi,"[2, 1, 1, 2]","0,4 Bahuvrihi|1,4 Dvandva|4,6 Bahuvrihi|6,8 Bahuvrihi|8,10 Dvandva|8,11 Bahuvrihi" 1115,<T6-cakitA>T3 hariRI iva yAsi,vyAGra anusAra cakitA hariRI iva yAsi,B-C I-C I-C O O O,"0,2 T6|0,3 T3",<Tatpurusha-cakitA>Tatpurusha hariRI iva yAsi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1116,tezu <Km-varzIyaH>K1 CatrasAlaH api AsIt,tezu dvA daSa varzIyaH CatrasAlaH api AsIt,O B-C I-C I-C O O O,"1,3 Km|1,4 K1",tezu <Tatpurusha-varzIyaH>Tatpurusha CatrasAlaH api AsIt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1117,<T3-gAtraH>Bs6 K1>Bs6,ruDira kalita gAtraH srasta saMrakta netraH,B-C I-C I-C B-C I-C I-C,"0,2 T3|0,3 Bs6|3,6 Bs6|4,6 K1",<Tatpurusha-gAtraH>Bahuvrihi Tatpurusha>Bahuvrihi,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|3,6 Bahuvrihi|4,6 Tatpurusha" 1118,T6 tvena pUrvatvAtpUrvamupasTitiHasaMBAvinI cet <<<K1-Opayika>T6-smaraRa>K1-prayojaka>T6 tvam naasya <Bv-saMbanDasya>K1,vAkya arTa tvena pUrvatvAtpUrvamupasTitiHasaMBAvinI cet SAbda boDa Opayika smaraRa prayojaka tvam naasya anya nizWa saMbanDasya,B-C I-C O O O B-C I-C I-C I-C I-C O O B-C I-C I-C,"0,2 T6|5,7 K1|5,8 T6|5,9 K1|5,10 T6|12,14 Bv|12,15 K1",Tatpurusha tvena pUrvatvAtpUrvamupasTitiHasaMBAvinI cet <<<Tatpurusha-Opayika>Tatpurusha-smaraRa>Tatpurusha-prayojaka>Tatpurusha tvam naasya <Bahuvrihi-saMbanDasya>Tatpurusha,"[1, 4, 2]","0,2 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|5,10 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha" 1119,tatra yadA tEH nOkApattanaM prApya <T7-arTam>T4 udyuktaM tadA tatratyaH aDikArI tadAnIm eva AtmanA prAptam T6 darSitavAn yat deSatyAgAya na anumantavyaH benyahUdaH,tatra yadA tEH nOkApattanaM prApya nOkA ArohaRa arTam udyuktaM tadA tatratyaH aDikArI tadAnIm eva AtmanA prAptam AjYA patraM darSitavAn yat deSatyAgAya na anumantavyaH benyahUdaH,O O O O O B-C I-C I-C O O O O O O O O B-C I-C O O O O O O,"5,7 T7|5,8 T4|16,18 T6",tatra yadA tEH nOkApattanaM prApya <Tatpurusha-arTam>Tatpurusha udyuktaM tadA tatratyaH aDikArI tadAnIm eva AtmanA prAptam Tatpurusha darSitavAn yat deSatyAgAya na anumantavyaH benyahUdaH,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|16,18 Tatpurusha" 1120,<Tn-cintanena>T6 kiM Bavati,na izwa cintanena kiM Bavati,B-C I-C I-C O O,"0,2 Tn|0,3 T6",<Tatpurusha-cintanena>Tatpurusha kiM Bavati,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1121,na arhati mAnaM <T6-dvezI>U,na arhati mAnaM sva jana dvezI,O O O B-C I-C I-C,"3,5 T6|3,6 U",na arhati mAnaM <Tatpurusha-dvezI>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1122,Di>Bs6 T3 Ds prARinAM Bs6 kAnAM prARamAcakzate kuSalAH,izwa varRa ganDa rasa sparSaM viDi vihitam anna pAnaM prARinAM prARi saMjYa kAnAM prARamAcakzate kuSalAH,B-C I-C I-C I-C I-C B-C I-C B-C I-C O B-C I-C O O O,"0,5 Bs6|1,5 Di|5,7 T3|7,9 Ds|10,12 Bs6",Dvandva>Bahuvrihi Tatpurusha Dvandva prARinAM Bahuvrihi kAnAM prARamAcakzate kuSalAH,"[2, 1, 1, 1]","0,5 Bahuvrihi|1,5 Dvandva|5,7 Tatpurusha|7,9 Dvandva|10,12 Bahuvrihi" 1123,asmin samaye K7 <<T6-sTAna>T6-sanniDAne>T6 eva K7 samudGAwyamAnaH ApaRaH asti,asmin samaye maDurapura grAme DUmaSakawi viSrama sTAna sanniDAne eva nandarAma vaRijaH samudGAwyamAnaH ApaRaH asti,O O B-C I-C B-C I-C I-C I-C O B-C I-C O O O,"2,4 K7|4,6 T6|4,7 T6|4,8 T6|9,11 K7",asmin samaye Tatpurusha <<Tatpurusha-sTAna>Tatpurusha-sanniDAne>Tatpurusha eva Tatpurusha samudGAwyamAnaH ApaRaH asti,"[1, 3, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|9,11 Tatpurusha" 1124,<A1-<K1>Tn-vizayatvAt>T6>K1 SAstrasya,yaTA prasidDa na vidvat puruza vizayatvAt SAstrasya,B-C I-C I-C I-C I-C I-C O,"0,2 A1|0,6 K1|2,5 Tn|2,6 T6|3,5 K1",<Avyayibhava-<Tatpurusha>Tatpurusha-vizayatvAt>Tatpurusha>Tatpurusha SAstrasya,[5],"0,2 Avyayibhava|0,6 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|3,5 Tatpurusha" 1125,tasmAt na <K1>K1-nimittasya>T6 K7 <Bs6-saMGAte>T6 gORatvam kalpayitum Sakyam,tasmAt na dfzwa miTyA jYAna nimittasya aham pratyayasya deha Adi saMGAte gORatvam kalpayitum Sakyam,O O B-C I-C I-C I-C B-C I-C B-C I-C I-C O O O,"2,5 K1|2,6 T6|3,5 K1|6,8 K7|8,10 Bs6|8,11 T6",tasmAt na <Tatpurusha>Tatpurusha-nimittasya>Tatpurusha Tatpurusha <Bahuvrihi-saMGAte>Tatpurusha gORatvam kalpayitum Sakyam,"[3, 1, 2]","2,5 Tatpurusha|2,6 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi|8,11 Tatpurusha" 1126,<T6-tozAya>T6 saH viviDAn paSUn apAlayat <T6-kAryam>T6 kftvA saH viSrAmam karoti taTA eBi paSuBi krIqati,sva manas tozAya saH viviDAn paSUn apAlayat sva kfzi kAryam kftvA saH viSrAmam karoti taTA eBi paSuBi krIqati,B-C I-C I-C O O O O B-C I-C I-C O O O O O O O O,"0,2 T6|0,3 T6|7,9 T6|7,10 T6",<Tatpurusha-tozAya>Tatpurusha saH viviDAn paSUn apAlayat <Tatpurusha-kAryam>Tatpurusha kftvA saH viSrAmam karoti taTA eBi paSuBi krIqati,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1127,madanaPalaM <Di-upayoginAM>U,madanaPalaM vamana AsTApana anuvAsana upayoginAM,O B-C I-C I-C I-C,"1,4 Di|1,5 U",madanaPalaM <Dvandva-upayoginAM>Tatpurusha,[2],"1,4 Dvandva|1,5 Tatpurusha" 1128,mama prasannatAyAH kAraRam tu <K1-Baktasya>T6 ambarIzasya darSanam,mama prasannatAyAH kAraRam tu mahat vizRu Baktasya ambarIzasya darSanam,O O O O B-C I-C I-C O O,"4,6 K1|4,7 T6",mama prasannatAyAH kAraRam tu <Tatpurusha-Baktasya>Tatpurusha ambarIzasya darSanam,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1129,Bs3 <T3-netraH>Bs6,sandazwa ozWaH caRqa saMrakta netraH,B-C I-C B-C I-C I-C,"0,2 Bs3|2,4 T3|2,5 Bs6",Bahuvrihi <Tatpurusha-netraH>Bahuvrihi,"[1, 2]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Bahuvrihi" 1130,<Di-pUjanam>T6 SOcam Arjavam,deva dvija guru prAjYa pUjanam SOcam Arjavam,B-C I-C I-C I-C I-C O O,"0,4 Di|0,5 T6",<Dvandva-pUjanam>Tatpurusha SOcam Arjavam,[2],"0,4 Dvandva|0,5 Tatpurusha" 1131,<<<Di-viSizwa>T3-<Di-yoga>T6>K1-aBiDAyi>U tvamitiaparam,kAraka saMKyA viSizwa kriyA kAla yoga aBiDAyi tvamitiaparam,B-C I-C I-C I-C I-C I-C I-C O,"0,2 Di|0,3 T3|0,6 K1|0,7 U|3,5 Di|3,6 T6",<<<Dvandva-viSizwa>Tatpurusha-<Dvandva-yoga>Tatpurusha>Tatpurusha-aBiDAyi>Tatpurusha tvamitiaparam,[6],"0,2 Dvandva|0,3 Tatpurusha|0,6 Tatpurusha|0,7 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 1132,mftam vA jIvitam vA tam Anetum <<T6-saNketa>T6-sTalam>T6 saMsUcya grAhayitum ca ya kopi janaH K1 praSAsanena purazkarizyate iti,mftam vA jIvitam vA tam Anetum tat AvAsa saNketa sTalam saMsUcya grAhayitum ca ya kopi janaH lakzarUpyaka puraskAreRa praSAsanena purazkarizyate iti,O O O O O O B-C I-C I-C I-C O O O O O O B-C I-C O O O,"6,8 T6|6,9 T6|6,10 T6|16,18 K1",mftam vA jIvitam vA tam Anetum <<Tatpurusha-saNketa>Tatpurusha-sTalam>Tatpurusha saMsUcya grAhayitum ca ya kopi janaH Tatpurusha praSAsanena purazkarizyate iti,"[3, 1]","6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|16,18 Tatpurusha" 1133,K6 <<T6-udyata>T7-gAtrahomAH>Bs6,svarga arTam Ahava muKa udyata gAtrahomAH,B-C I-C B-C I-C I-C I-C,"0,2 K6|2,4 T6|2,5 T7|2,6 Bs6",Tatpurusha <<Tatpurusha-udyata>Tatpurusha-gAtrahomAH>Bahuvrihi,"[1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi" 1134,yatra padasyaekaHarTaH tatra T6 <<T6-vAda>T6-<T3-vAdayoH>K7>Di tulyatveapi,yatra padasyaekaHarTaH tatra Sakti kalpanAyAH aBihita anvaya vAda anvita aBiDAna vAdayoH tulyatveapi,O O O B-C I-C B-C I-C I-C I-C I-C I-C O,"3,5 T6|5,7 T6|5,8 T6|5,11 Di|8,10 T3|8,11 K7",yatra padasyaekaHarTaH tatra Tatpurusha <<Tatpurusha-vAda>Tatpurusha-<Tatpurusha-vAdayoH>Tatpurusha>Dvandva tulyatveapi,"[1, 5]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,11 Dvandva|8,10 Tatpurusha|8,11 Tatpurusha" 1135,Km>K1 benJiyonaH K1 praveSaM prApnot,sArDa paYcavarza deSIyaH benJiyonaH praTama kakzyAyAM praveSaM prApnot,B-C I-C I-C O B-C I-C O O,"0,3 K1|1,3 Km|4,6 K1",Tatpurusha>Tatpurusha benJiyonaH Tatpurusha praveSaM prApnot,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|4,6 Tatpurusha" 1136,Di prARAH T6,Darma arTa kAma mokzARAm prARAH saMsTiti hetavaH,B-C I-C I-C I-C O B-C I-C,"0,4 Di|5,7 T6",Dvandva prARAH Tatpurusha,"[1, 1]","0,4 Dvandva|5,7 Tatpurusha" 1137,Saradi puzpyanti K1 iti <<T6-vimarSa>T6-avasare>T6,Saradi puzpyanti saptan cCadAH iti vAkya arTa vimarSa avasare,O O B-C I-C O B-C I-C I-C I-C,"2,4 K1|5,7 T6|5,8 T6|5,9 T6",Saradi puzpyanti Tatpurusha iti <<Tatpurusha-vimarSa>Tatpurusha-avasare>Tatpurusha,"[1, 3]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha" 1138,<Bs6-antam>Bv AKyAtam iti Tn brUte,tip Adi antam AKyAtam iti na sandigDam brUte,B-C I-C I-C O O B-C I-C O,"0,2 Bs6|0,3 Bv|5,7 Tn",<Bahuvrihi-antam>Bahuvrihi AKyAtam iti Tatpurusha brUte,"[2, 1]","0,2 Bahuvrihi|0,3 Bahuvrihi|5,7 Tatpurusha" 1139,sfzwAnAM SabdAnAM pariSIlanaM kftvA sA ca <K7-samitiH>T6 nirRayati sma yat kiM te SabdAH yogyAH,sfzwAnAM SabdAnAM pariSIlanaM kftvA sA ca hIbrU BAzA samitiH nirRayati sma yat kiM te SabdAH yogyAH,O O O O O O B-C I-C I-C O O O O O O O,"6,8 K7|6,9 T6",sfzwAnAM SabdAnAM pariSIlanaM kftvA sA ca <Tatpurusha-samitiH>Tatpurusha nirRayati sma yat kiM te SabdAH yogyAH,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1140,ataH tvam <Bvp-ka-cintanaM>K1 parijahIhi,ataH tvam nir arTa ka cintanaM parijahIhi,O O B-C I-C I-C I-C O,"2,4 Bvp|2,6 K1",ataH tvam <Bahuvrihi-ka-cintanaM>Tatpurusha parijahIhi,[2],"2,4 Bahuvrihi|2,6 Tatpurusha" 1141,na ca gavi T6 T6 tayoH <<Di-BAva>T6-aBAvAt>T6,na ca gavi aSva sAmAnADikaraRyena pratIti aBAvaH tayoH upAya upeya BAva aBAvAt,O O O B-C I-C B-C I-C O B-C I-C I-C I-C,"3,5 T6|5,7 T6|8,10 Di|8,11 T6|8,12 T6",na ca gavi Tatpurusha Tatpurusha tayoH <<Dvandva-BAva>Tatpurusha-aBAvAt>Tatpurusha,"[1, 1, 3]","3,5 Tatpurusha|5,7 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|8,12 Tatpurusha" 1142,<Di-prahArEH>T3 T6 sidDim gacCAvaH,karaRa sanDAbanDa prahArEH yudDa viSezEH sidDim gacCAvaH,B-C I-C I-C B-C I-C O O,"0,2 Di|0,3 T3|3,5 T6",<Dvandva-prahArEH>Tatpurusha Tatpurusha sidDim gacCAvaH,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha" 1143,<T1-samaye>T6 varDamAnema T6 anyAni api bahUni PalAni aDaH patitvA BagnAni,maDya ahna samaye varDamAnema vAyu vegena anyAni api bahUni PalAni aDaH patitvA BagnAni,B-C I-C I-C O B-C I-C O O O O O O O,"0,2 T1|0,3 T6|4,6 T6",<Tatpurusha-samaye>Tatpurusha varDamAnema Tatpurusha anyAni api bahUni PalAni aDaH patitvA BagnAni,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1144,<T6-jAH>U rogAHtezu rogezu caOzaDam,rakta pradoza jAH rogAHtezu rogezu caOzaDam,B-C I-C I-C O O O,"0,2 T6|0,3 U",<Tatpurusha-jAH>Tatpurusha rogAHtezu rogezu caOzaDam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1145,BarataH hanta <Tds-sAkziRaH>T6 Kaluete,BarataH hanta trE lokya sAkziRaH Kaluete,O O B-C I-C I-C O,"2,4 Tds|2,5 T6",BarataH hanta <Tatpurusha-sAkziRaH>Tatpurusha Kaluete,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1146,tenAlIrAmaH sahasA <T6-gfhItena>T3 sADoH kareRa Tp Sirasi prahAram akArayat,tenAlIrAmaH sahasA sva kara gfhItena sADoH kareRa pra mattasya Sirasi prahAram akArayat,O O B-C I-C I-C O O B-C I-C O O O,"2,4 T6|2,5 T3|7,9 Tp",tenAlIrAmaH sahasA <Tatpurusha-gfhItena>Tatpurusha sADoH kareRa Tatpurusha Sirasi prahAram akArayat,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 1147,evaYca <<T6-saMsargaka>Bs6-<Bs6-<Bs6-boDe>K1>K1>K1,evaYca saMbanDa sAmAnya saMsargaka kAla prakAraka BAvanA viSezyaka boDe,O B-C I-C I-C I-C I-C I-C I-C I-C,"1,3 T6|1,4 Bs6|1,9 K1|4,6 Bs6|4,9 K1|6,8 Bs6|6,9 K1",evaYca <<Tatpurusha-saMsargaka>Bahuvrihi-<Bahuvrihi-<Bahuvrihi-boDe>Tatpurusha>Tatpurusha>Tatpurusha,[7],"1,3 Tatpurusha|1,4 Bahuvrihi|1,9 Tatpurusha|4,6 Bahuvrihi|4,9 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 1148,yuDizWiraH <Tn-cArakaH>T6 SrezWaH asti,yuDizWiraH na hiMsA cArakaH SrezWaH asti,O B-C I-C I-C O O,"1,3 Tn|1,4 T6",yuDizWiraH <Tatpurusha-cArakaH>Tatpurusha SrezWaH asti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1149,na astikaH api kadAcit T6 Tn san api T6 prApya <Bs6-suKAni>K1 anuBavati,na astikaH api kadAcit puRya kArye na saktaH san api kowi aDipatitvam prApya sarva viDa suKAni anuBavati,O O O O B-C I-C B-C I-C O O B-C I-C O B-C I-C I-C O,"4,6 T6|6,8 Tn|10,12 T6|13,15 Bs6|13,16 K1",na astikaH api kadAcit Tatpurusha Tatpurusha san api Tatpurusha prApya <Bahuvrihi-suKAni>Tatpurusha anuBavati,"[1, 1, 1, 2]","4,6 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha|13,15 Bahuvrihi|13,16 Tatpurusha" 1150,etAni api iti <<K1-arTatva>T6-upapatteH>T6,etAni api iti prakfta saMnikfzwa arTatva upapatteH,O O O B-C I-C I-C I-C,"3,5 K1|3,6 T6|3,7 T6",etAni api iti <<Tatpurusha-arTatva>Tatpurusha-upapatteH>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1151,vyaktiSa paricayam prApya tA <T6-sTAnezu>T6 ca Tp,vyaktiSa paricayam prApya tA sva sva sTAnezu ca sam prezitA,O O O O B-C I-C I-C O B-C I-C,"4,6 T6|4,7 T6|8,10 Tp",vyaktiSa paricayam prApya tA <Tatpurusha-sTAnezu>Tatpurusha ca Tatpurusha,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1152,K1 Tp janaH <Tp-avAse>T6 prezitaH AdizwaM ca,mahat rAjena pra mattaH janaH pra matta avAse prezitaH AdizwaM ca,B-C I-C B-C I-C O B-C I-C I-C O O O,"0,2 K1|2,4 Tp|5,7 Tp|5,8 T6",Tatpurusha Tatpurusha janaH <Tatpurusha-avAse>Tatpurusha prezitaH AdizwaM ca,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1153,<T6-anurUpA>T6 AsIt,mAtf guRa anurUpA AsIt,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-anurUpA>Tatpurusha AsIt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1154,ekaH maSakaH Bin Bin SabdaM kurvan ekaM balIvardam upetya abravIt yuzmAkaM vfzaBARAM dehaH Tp <T3-avayavaH>Bs6 ca,ekaH maSakaH Bin Bin SabdaM kurvan ekaM balIvardam upetya abravIt yuzmAkaM vfzaBARAM dehaH ati viSAlaH su puzwa avayavaH ca,O O O O O O O O O O O O O B-C I-C B-C I-C I-C O,"13,15 Tp|15,17 T3|15,18 Bs6",ekaH maSakaH Bin Bin SabdaM kurvan ekaM balIvardam upetya abravIt yuzmAkaM vfzaBARAM dehaH Tatpurusha <Tatpurusha-avayavaH>Bahuvrihi ca,"[1, 2]","13,15 Tatpurusha|15,17 Tatpurusha|15,18 Bahuvrihi" 1155,<T6-K1-kam>Bs6 boDam pratipannAH,DAtu arTa muKya viSezya kam boDam pratipannAH,B-C I-C I-C I-C I-C O O,"0,2 T6|0,5 Bs6|2,4 K1",<Tatpurusha-Tatpurusha-kam>Bahuvrihi boDam pratipannAH,[3],"0,2 Tatpurusha|0,5 Bahuvrihi|2,4 Tatpurusha" 1156,vidAhaHcaannapAnasya <Di-udgiraRaM>T6 klamaH,vidAhaHcaannapAnasya tikta amla udgiraRaM klamaH,O B-C I-C I-C O,"1,3 Di|1,4 T6",vidAhaHcaannapAnasya <Dvandva-udgiraRaM>Tatpurusha klamaH,[2],"1,3 Dvandva|1,4 Tatpurusha" 1157,<<T6-avagama>T6-tAtparyeRa>T7 prayuktAni padAni <<T6-smaraRa>T6-dvArA>T6 T6 janayanti,vAkya arTa avagama tAtparyeRa prayuktAni padAni sva arTa smaraRa dvArA anvaya boDam janayanti,B-C I-C I-C I-C O O B-C I-C I-C I-C B-C I-C O,"0,2 T6|0,3 T6|0,4 T7|6,8 T6|6,9 T6|6,10 T6|10,12 T6",<<Tatpurusha-avagama>Tatpurusha-tAtparyeRa>Tatpurusha prayuktAni padAni <<Tatpurusha-smaraRa>Tatpurusha-dvArA>Tatpurusha Tatpurusha janayanti,"[3, 3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|10,12 Tatpurusha" 1158,na ca <<K7-arTa>T6-paryAlocanayA>T6 anumApakatvamapi samBavatiiti vAcyam,na ca aDama pada arTa paryAlocanayA anumApakatvamapi samBavatiiti vAcyam,O O B-C I-C I-C I-C O O O,"2,4 K7|2,5 T6|2,6 T6",na ca <<Tatpurusha-arTa>Tatpurusha-paryAlocanayA>Tatpurusha anumApakatvamapi samBavatiiti vAcyam,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 1159,<T6-SokAt>T3 Bs3 tena sarvam aBARi,Dana praRASa SokAt avarudDa kaRWena tena sarvam aBARi,B-C I-C I-C B-C I-C O O O,"0,2 T6|0,3 T3|3,5 Bs3",<Tatpurusha-SokAt>Tatpurusha Bahuvrihi tena sarvam aBARi,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi" 1160,ataH <<T3-SAbda>T6-tva-avacCinnam>T3 prati K7 tvena kAraRatvamAvaSyakam,ataH Gawatva anvita SAbda tva avacCinnam prati Gawa pada tvena kAraRatvamAvaSyakam,O B-C I-C I-C I-C I-C O B-C I-C O O,"1,3 T3|1,4 T6|1,6 T3|7,9 K7",ataH <<Tatpurusha-SAbda>Tatpurusha-tva-avacCinnam>Tatpurusha prati Tatpurusha tvena kAraRatvamAvaSyakam,"[3, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha" 1161,tO eva K6>Di <<<T6>K1-K1>T6-Adi>Bs6-saMyuktO>T3 <<Di-Sabda>K7-vAcyO>T3 iti BagavataH matam,tO eva saMnyAsa karman yogO jYAna tad upAya sama budDitva Adi saMyuktO sAMKya yoga Sabda vAcyO iti BagavataH matam,O O B-C I-C I-C B-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C O O O,"2,5 Di|3,5 K6|5,8 K1|5,10 T6|5,11 Bs6|5,12 T3|6,8 T6|8,10 K1|12,14 Di|12,15 K7|12,16 T3",tO eva Tatpurusha>Dvandva <<<Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha-Adi>Bahuvrihi-saMyuktO>Tatpurusha <<Dvandva-Sabda>Tatpurusha-vAcyO>Tatpurusha iti BagavataH matam,"[2, 6, 3]","2,5 Dvandva|3,5 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|5,11 Bahuvrihi|5,12 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|12,14 Dvandva|12,15 Tatpurusha|12,16 Tatpurusha" 1162,tasyAm ca tasya T6 <<T6-Adi>Bs6-sarvam>k1 aMkitam aBUt,tasyAm ca tasya gfha saMketa dUraBAza kramANka Adi sarvam aMkitam aBUt,O O O B-C I-C B-C I-C I-C I-C O O,"3,5 T6|5,7 T6|5,8 Bs6|5,9 k1",tasyAm ca tasya Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-sarvam>Tatpurusha aMkitam aBUt,"[1, 3]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Bahuvrihi|5,9 Tatpurusha" 1163,na Bs6>Tn na K1>Tn na nagnaH upaspfSet,na a vigata klamaH na an Apluta vadanaH na nagnaH upaspfSet,O B-C I-C I-C O B-C I-C I-C O O O,"1,4 Tn|2,4 Bs6|5,8 Tn|6,8 K1",na Bahuvrihi>Tatpurusha na Tatpurusha>Tatpurusha na nagnaH upaspfSet,"[2, 2]","1,4 Tatpurusha|2,4 Bahuvrihi|5,8 Tatpurusha|6,8 Tatpurusha" 1164,anyaM kamapi upAlamBaM SrotuM SaktaH saH <T6-vizaye>T6 tu <Tn-mUrtiH>K1 eva,anyaM kamapi upAlamBaM SrotuM SaktaH saH veda pAWa vizaye tu na sahana mUrtiH eva,O O O O O O B-C I-C I-C O B-C I-C I-C O,"6,8 T6|6,9 T6|10,12 Tn|10,13 K1",anyaM kamapi upAlamBaM SrotuM SaktaH saH <Tatpurusha-vizaye>Tatpurusha tu <Tatpurusha-mUrtiH>Tatpurusha eva,"[2, 2]","6,8 Tatpurusha|6,9 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1165,<T6-BUmeH>T6 gOravasya svAtantryasya ca T4 te svIyAn prARAn api BvS utsfzwavanta,sva janma BUmeH gOravasya svAtantryasya ca rakzA arTam te svIyAn prARAn api sa harzam utsfzwavanta,B-C I-C I-C O O O B-C I-C O O O O B-C I-C O,"0,2 T6|0,3 T6|6,8 T4|12,14 BvS",<Tatpurusha-BUmeH>Tatpurusha gOravasya svAtantryasya ca Tatpurusha te svIyAn prARAn api Bahuvrihi utsfzwavanta,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|12,14 Bahuvrihi" 1166,sarvezAm api avaDAnaM tatra akfzwam aBavat ityataH benJiyonaH api na taTA Kedam anuBUtavAn <T6-sTaganena>T6,sarvezAm api avaDAnaM tatra akfzwam aBavat ityataH benJiyonaH api na taTA Kedam anuBUtavAn patrikA saYcAlana sTaganena,O O O O O O O O O O O O O B-C I-C I-C,"13,15 T6|13,16 T6",sarvezAm api avaDAnaM tatra akfzwam aBavat ityataH benJiyonaH api na taTA Kedam anuBUtavAn <Tatpurusha-sTaganena>Tatpurusha,[2],"13,15 Tatpurusha|13,16 Tatpurusha" 1167,evam T6 GnatI sA bAlA <<T6-bala>T6-udBUtam>T6 iva balam avApya katipayEH eva kzaREH viMSati paYcaviMSati vA puruzAn jaGAna,evam Siras GAtam GnatI sA bAlA sat Darma bala udBUtam iva balam avApya katipayEH eva kzaREH viMSati paYcaviMSati vA puruzAn jaGAna,O B-C I-C O O O B-C I-C I-C I-C O O O O O O O O O O O,"1,3 T6|6,8 T6|6,9 T6|6,10 T6",evam Tatpurusha GnatI sA bAlA <<Tatpurusha-bala>Tatpurusha-udBUtam>Tatpurusha iva balam avApya katipayEH eva kzaREH viMSati paYcaviMSati vA puruzAn jaGAna,"[1, 3]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1168,<K1-aDipate>T6 he indra pratyakzIBUya mAmanugfhARa,prAcI diSa aDipate he indra pratyakzIBUya mAmanugfhARa,B-C I-C I-C O O O O,"0,2 K1|0,3 T6",<Tatpurusha-aDipate>Tatpurusha he indra pratyakzIBUya mAmanugfhARa,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1169,K1>K1 T6 T3 atiTayaH aham ahamikayA KAdyezu peyezu ca tatparatAM pradarSayAmAsuH,videSIya pakva annAnAm AsvAda hetave kzuDa AturAH atiTayaH aham ahamikayA KAdyezu peyezu ca tatparatAM pradarSayAmAsuH,B-C I-C I-C B-C I-C B-C I-C O O O O O O O O,"0,3 K1|1,3 K1|3,5 T6|5,7 T3",Tatpurusha>Tatpurusha Tatpurusha Tatpurusha atiTayaH aham ahamikayA KAdyezu peyezu ca tatparatAM pradarSayAmAsuH,"[2, 1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1170,<T6-arTaM>T4 prasTitaH ekaH K1 mArge samAyAtasya ekasya U>K1 atiTiH aBavat,tIrTa yAtrA arTaM prasTitaH ekaH sidDa puruzaH mArge samAyAtasya ekasya sad gfha sTasya atiTiH aBavat,B-C I-C I-C O O B-C I-C O O O B-C I-C I-C O O,"0,2 T6|0,3 T4|5,7 K1|10,13 K1|11,13 U",<Tatpurusha-arTaM>Tatpurusha prasTitaH ekaH Tatpurusha mArge samAyAtasya ekasya Tatpurusha>Tatpurusha atiTiH aBavat,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha" 1171,<<Di-sandarBa>K1-paryAlocanayA>T6 <<Di-Adi>Bs6-paryAlocanayA>T6 ca K1 <<K1-tAtparya>T6-avaDAraRAt>T6,pUrva para sandarBa paryAlocanayA BAzya tAtparya wIkA Adi paryAlocanayA ca anyAdfSa arTeM tad sUtra tAtparya avaDAraRAt,B-C I-C I-C I-C B-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C I-C,"0,2 Di|0,3 K1|0,4 T6|4,7 Di|4,8 Bs6|4,9 T6|10,12 K1|12,14 K1|12,15 T6|12,16 T6",<<Dvandva-sandarBa>Tatpurusha-paryAlocanayA>Tatpurusha <<Dvandva-Adi>Bahuvrihi-paryAlocanayA>Tatpurusha ca Tatpurusha <<Tatpurusha-tAtparya>Tatpurusha-avaDAraRAt>Tatpurusha,"[3, 3, 1, 3]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|4,7 Dvandva|4,8 Bahuvrihi|4,9 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 1172,tasya eva Bb <T6-utsAhiBiH>T3,tasya eva vyavasAya tuzwa hfdayEH tat vikrama utsAhiBiH,O O B-C I-C I-C B-C I-C I-C,"2,5 Bb|5,7 T6|5,8 T3",tasya eva Bahuvrihi <Tatpurusha-utsAhiBiH>Tatpurusha,"[1, 2]","2,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha" 1173,arSaH <T3-GnaM>U tu BvS mAhizaM saram,arSaH SoPa udara GnaM tu sa kzAraM mAhizaM saram,O B-C I-C I-C O B-C I-C O O,"1,3 T3|1,4 U|5,7 BvS",arSaH <Tatpurusha-GnaM>Tatpurusha tu Bahuvrihi mAhizaM saram,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Bahuvrihi" 1174,yadA yasmin kAle te tava K6 Bs6 <Tn-rUpam>Bs6 kAluzyam yena <<Tn>Di-viveka>T6-boDam>T6 Tg vizayam prati antaHkaraRam pravartate,yadA yasmin kAle te tava moha kalilam moha Atmakam na viveka rUpam kAluzyam yena Atman na Atma viveka boDam kaluzai kftya vizayam prati antaHkaraRam pravartate,O O O O O B-C I-C B-C I-C B-C I-C I-C O O B-C I-C I-C I-C I-C B-C I-C O O O O,"5,7 K6|7,9 Bs6|9,11 Tn|9,12 Bs6|14,17 Di|14,18 T6|14,19 T6|15,17 Tn|19,21 Tg",yadA yasmin kAle te tava Tatpurusha Bahuvrihi <Tatpurusha-rUpam>Bahuvrihi kAluzyam yena <<Tatpurusha>Dvandva-viveka>Tatpurusha-boDam>Tatpurusha Tatpurusha vizayam prati antaHkaraRam pravartate,"[1, 1, 2, 4, 1]","5,7 Tatpurusha|7,9 Bahuvrihi|9,11 Tatpurusha|9,12 Bahuvrihi|14,17 Dvandva|14,18 Tatpurusha|14,19 Tatpurusha|15,17 Tatpurusha|19,21 Tatpurusha" 1175,tatra ca sidDarAjam upasTAtukAma sa sahasA iva svasya <T6-praveSam>T7 duzkaram iva matvA kAMScit T6 upAtizWat,tatra ca sidDarAjam upasTAtukAma sa sahasA iva svasya tat saBA praveSam duzkaram iva matvA kAMScit tat aDyakzAn upAtizWat,O O O O O O O O B-C I-C I-C O O O O B-C I-C O,"8,10 T6|8,11 T7|15,17 T6",tatra ca sidDarAjam upasTAtukAma sa sahasA iva svasya <Tatpurusha-praveSam>Tatpurusha duzkaram iva matvA kAMScit Tatpurusha upAtizWat,"[2, 1]","8,10 Tatpurusha|8,11 Tatpurusha|15,17 Tatpurusha" 1176,<Tn-utsAhena>K1 gacCasi,na mita utsAhena gacCasi,B-C I-C I-C O,"0,2 Tn|0,3 K1",<Tatpurusha-utsAhena>Tatpurusha gacCasi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1177,saptame tu T6 taTAviDAnAmeva SAlInAM Bs6 Tp odanam <K2-anupAnaM>T6 tanunA <Di>K1-upapannena>T3 T6 Bojayet,saptame tu anna kAle taTAviDAnAmeva SAlInAM dvi prasftaM su svinnam odanam uzRa udaka anupAnaM tanunA tanu sneha lavaRa upapannena mudga yUzeRa Bojayet,O O B-C I-C O O B-C I-C B-C I-C O B-C I-C I-C O B-C I-C I-C I-C B-C I-C O,"2,4 T6|6,8 Bs6|8,10 Tp|11,13 K2|11,14 T6|15,18 K1|15,19 T3|16,18 Di|19,21 T6",saptame tu Tatpurusha taTAviDAnAmeva SAlInAM Bahuvrihi Tatpurusha odanam <Tatpurusha-anupAnaM>Tatpurusha tanunA <Dvandva>Tatpurusha-upapannena>Tatpurusha Tatpurusha Bojayet,"[1, 1, 1, 2, 3, 1]","2,4 Tatpurusha|6,8 Bahuvrihi|8,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|15,18 Tatpurusha|15,19 Tatpurusha|16,18 Dvandva|19,21 Tatpurusha" 1178,<Di-BedaH>T6 Bavati iti tayA kadA api na anuBUtam,putra putryoH BedaH Bavati iti tayA kadA api na anuBUtam,B-C I-C I-C O O O O O O O,"0,2 Di|0,3 T6",<Dvandva-BedaH>Tatpurusha Bavati iti tayA kadA api na anuBUtam,[2],"0,2 Dvandva|0,3 Tatpurusha" 1179,K1 <<K1-saMhitA>T6-anurUpam>T6 ca tasya nagarasya K1 gfhe gatvA kaTam aBivAdanam karaRIyam,ucca aDikAriRAm saBya AcaraRa saMhitA anurUpam ca tasya nagarasya ucca aDikAriRam gfhe gatvA kaTam aBivAdanam karaRIyam,B-C I-C B-C I-C I-C I-C O O O B-C I-C O O O O O,"0,2 K1|2,4 K1|2,5 T6|2,6 T6|9,11 K1",Tatpurusha <<Tatpurusha-saMhitA>Tatpurusha-anurUpam>Tatpurusha ca tasya nagarasya Tatpurusha gfhe gatvA kaTam aBivAdanam karaRIyam,"[1, 3, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|9,11 Tatpurusha" 1180,deSaHca <<Di-Adi>Bs6-K1-KaniH>T6,deSaHca sOndarya sampat Adi niKila guRa KaniH,O B-C I-C I-C I-C I-C I-C,"1,3 Di|1,4 Bs6|1,7 T6|4,6 K1",deSaHca <<Dvandva-Adi>Bahuvrihi-Tatpurusha-KaniH>Tatpurusha,[4],"1,3 Dvandva|1,4 Bahuvrihi|1,7 Tatpurusha|4,6 Tatpurusha" 1181,<T6-anantaraM>T6 T6 tena prasTApitam,rAvaRa vinASa anantaraM rAma rAjyaM tena prasTApitam,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 T6",<Tatpurusha-anantaraM>Tatpurusha Tatpurusha tena prasTApitam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 1182,yadA sarve devAH <Tn-cittAH>Bs3 Asan tadA akasmAt K7 svargaM paritaH pariDiH kftaH,yadA sarve devAH na sAvaDAna cittAH Asan tadA akasmAt bali rAjena svargaM paritaH pariDiH kftaH,O O O B-C I-C I-C O O O B-C I-C O O O O,"3,5 Tn|3,6 Bs3|9,11 K7",yadA sarve devAH <Tatpurusha-cittAH>Bahuvrihi Asan tadA akasmAt Tatpurusha svargaM paritaH pariDiH kftaH,"[2, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|9,11 Tatpurusha" 1183,evaYca <<<K7-janya>T3-T6>K1-vizayaH>T6 GawaH iti jYAnam <<Bs6-Sakti>K1-vizaya>T6 kamiti tena <K1-ApAdanam>T6 saMBavatiiti vAcyam,evaYca Gawa pada janya mEtra jYAna vizayaH GawaH iti jYAnam boDyatva rUpa Sakti vizaya kamiti tena SAbda boDa ApAdanam saMBavatiiti vAcyam,O B-C I-C I-C I-C I-C I-C O O O B-C I-C I-C I-C O O B-C I-C I-C O O,"1,3 K7|1,4 T3|1,6 K1|1,7 T6|4,6 T6|10,12 Bs6|10,13 K1|10,14 T6|16,18 K1|16,19 T6",evaYca <<<Tatpurusha-janya>Tatpurusha-Tatpurusha>Tatpurusha-vizayaH>Tatpurusha GawaH iti jYAnam <<Bahuvrihi-Sakti>Tatpurusha-vizaya>Tatpurusha kamiti tena <Tatpurusha-ApAdanam>Tatpurusha saMBavatiiti vAcyam,"[5, 3, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|4,6 Tatpurusha|10,12 Bahuvrihi|10,13 Tatpurusha|10,14 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha" 1184,BoH vayasya <<Di-sAra>T6-BUtaH>T2 tAdfSaH T6 kva gataH,BoH vayasya samudra pattana sAra BUtaH tAdfSaH arTa saYcayaH kva gataH,O O B-C I-C I-C I-C O B-C I-C O O,"2,4 Di|2,5 T6|2,6 T2|7,9 T6",BoH vayasya <<Dvandva-sAra>Tatpurusha-BUtaH>Tatpurusha tAdfSaH Tatpurusha kva gataH,"[3, 1]","2,4 Dvandva|2,5 Tatpurusha|2,6 Tatpurusha|7,9 Tatpurusha" 1185,taTA <T6-prAptiH>T6 DIraH tatra na muhyati,taTA deha antara prAptiH DIraH tatra na muhyati,O B-C I-C I-C O O O O,"1,3 T6|1,4 T6",taTA <Tatpurusha-prAptiH>Tatpurusha DIraH tatra na muhyati,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1186,<Tdu-antaram>T6 pitAmahI T2,paYca varza antaram pitAmahI divaM gatA,B-C I-C I-C O B-C I-C,"0,2 Tdu|0,3 T6|4,6 T2",<Tatpurusha-antaram>Tatpurusha pitAmahI Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1187,tasmin kAle ekaH markawaH api T7>BvS tatra samAyAtaH,tasmin kAle ekaH markawaH api sa Atma jaH tatra samAyAtaH,O O O O O B-C I-C I-C O O,"5,8 BvS|6,8 T7",tasmin kAle ekaH markawaH api Tatpurusha>Bahuvrihi tatra samAyAtaH,[2],"5,8 Bahuvrihi|6,8 Tatpurusha" 1188,saH netre nimIlya <K7-jape>K6 T6 kendritavAn,saH netre nimIlya rAma nAma jape sva manaH kendritavAn,O O O B-C I-C I-C B-C I-C O,"3,5 K7|3,6 K6|6,8 T6",saH netre nimIlya <Tatpurusha-jape>Tatpurusha Tatpurusha kendritavAn,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1189,Di sarvezAM vidDi bfMhaRam,SarkarA kzIra sarpIMzi sarvezAM vidDi bfMhaRam,B-C I-C I-C O O O,"0,3 Di",Dvandva sarvezAM vidDi bfMhaRam,[1],"0,3 Dvandva" 1190,K1 <K1-jYAnam>T6 eva kAraRam,saMvAdi pravfttO saMsfzwa arTa jYAnam eva kAraRam,B-C I-C B-C I-C I-C O O,"0,2 K1|2,4 K1|2,5 T6",Tatpurusha <Tatpurusha-jYAnam>Tatpurusha eva kAraRam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 1191,T6 ca na <T6-vizaya>T6 tvam K1 iti vAcyam,tad apekzayA ca na prakfti tAtparya vizaya tvam guru BUtam iti vAcyam,B-C I-C O O B-C I-C I-C O B-C I-C O O,"0,2 T6|4,6 T6|4,7 T6|8,10 K1",Tatpurusha ca na <Tatpurusha-vizaya>Tatpurusha tvam Tatpurusha iti vAcyam,"[1, 2, 1]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1192,<Di-ArtAH>T3 SvAsinaH hikkinaH kfSAH,tfzRA atIsAra SUla ArtAH SvAsinaH hikkinaH kfSAH,B-C I-C I-C I-C O O O,"0,3 Di|0,4 T3",<Dvandva-ArtAH>Tatpurusha SvAsinaH hikkinaH kfSAH,[2],"0,3 Dvandva|0,4 Tatpurusha" 1193,vastutaH yatra etat sEnyaM calati sma tatra <T6-arTaM>T4 ekaM nagaram eva nirmitaM Bavati sma,vastutaH yatra etat sEnyaM calati sma tatra sEnya vAsa arTaM ekaM nagaram eva nirmitaM Bavati sma,O O O O O O O B-C I-C I-C O O O O O O,"7,9 T6|7,10 T4",vastutaH yatra etat sEnyaM calati sma tatra <Tatpurusha-arTaM>Tatpurusha ekaM nagaram eva nirmitaM Bavati sma,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 1194,K1 vAlmIkeH ASramaH <K7-tIre>T6 AsIt,mahat muneH vAlmIkeH ASramaH tamasA nadI tIre AsIt,B-C I-C O O B-C I-C I-C O,"0,2 K1|4,6 K7|4,7 T6",Tatpurusha vAlmIkeH ASramaH <Tatpurusha-tIre>Tatpurusha AsIt,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1195,SrutvA vraje Di>Bs6,SrutvA vraje vipula vikrama vIrya sattvam,O O B-C I-C I-C I-C,"2,6 Bs6|3,6 Di",SrutvA vraje Dvandva>Bahuvrihi,[2],"2,6 Bahuvrihi|3,6 Dvandva" 1196,kaYcukIyaH aTa ca tayA <Tn-upa-sftayA>K1 BarataHaBizicyatAM rAjye itiuktam,kaYcukIyaH aTa ca tayA a nAhUta upa sftayA BarataHaBizicyatAM rAjye itiuktam,O O O O B-C I-C I-C I-C O O O,"4,6 Tn|4,8 K1",kaYcukIyaH aTa ca tayA <Tatpurusha-upa-sftayA>Tatpurusha BarataHaBizicyatAM rAjye itiuktam,[2],"4,6 Tatpurusha|4,8 Tatpurusha" 1197,<<Di-svaBAva>K1-darSanAt>T6 caturRAm,praSAnti ESvarya IhA mUQatA svaBAva darSanAt caturRAm,B-C I-C I-C I-C I-C I-C O,"0,4 Di|0,5 K1|0,6 T6",<<Dvandva-svaBAva>Tatpurusha-darSanAt>Tatpurusha caturRAm,[3],"0,4 Dvandva|0,5 Tatpurusha|0,6 Tatpurusha" 1198,etAM yojanAM vicArayantO tO Tp>Tp AstAm,etAM yojanAM vicArayantO tO ati pra muditO AstAm,O O O O B-C I-C I-C O,"4,7 Tp|5,7 Tp",etAM yojanAM vicArayantO tO Tatpurusha>Tatpurusha AstAm,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 1199,Bs6 Bs6 <T6>Di-pradAm>T6,kAma AtmanaH svarga parA janma karma Pala pradAm,B-C I-C B-C I-C B-C I-C I-C I-C,"0,2 Bs6|2,4 Bs6|4,7 Di|4,8 T6|5,7 T6",Bahuvrihi Bahuvrihi <Tatpurusha>Dvandva-pradAm>Tatpurusha,"[1, 1, 3]","0,2 Bahuvrihi|2,4 Bahuvrihi|4,7 Dvandva|4,8 Tatpurusha|5,7 Tatpurusha" 1200,K1 arTavattve nAmatvAt T6 K7 <K7-arTe>T6 anvayasya Di iti T3 tvAt,tAdfSa samudAyasya arTavattve nAmatvAt tad arTasya ADeyatA sambanDena Goza nAman arTe anvayasya nAman arTayoH iti vyutpatti virudDa tvAt,B-C I-C O O B-C I-C B-C I-C B-C I-C I-C O B-C I-C O B-C I-C O,"0,2 K1|4,6 T6|6,8 K7|8,10 K7|8,11 T6|12,14 Di|15,17 T3",Tatpurusha arTavattve nAmatvAt Tatpurusha Tatpurusha <Tatpurusha-arTe>Tatpurusha anvayasya Dvandva iti Tatpurusha tvAt,"[1, 1, 1, 2, 1, 1]","0,2 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|12,14 Dvandva|15,17 Tatpurusha" 1201,<Di-gatI>K1 Di vAyoH nirgamanam prARasya gatiH,prARa ApAna gatI muKa nAsikAByAm vAyoH nirgamanam prARasya gatiH,B-C I-C I-C B-C I-C O O O O,"0,2 Di|0,3 K1|3,5 Di",<Dvandva-gatI>Tatpurusha Dvandva vAyoH nirgamanam prARasya gatiH,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|3,5 Dvandva" 1202,<Tn-karam>U prARinAm <Tn-karam>U vAkyam satyam K1 ca yat K1 <Tn>Di-arTe>T4,na udvega karam prARinAm na duHKa karam vAkyam satyam priya hitam ca yat priya hite dfzwa na dfzwa arTe,B-C I-C I-C O B-C I-C I-C O O B-C I-C O O B-C I-C B-C I-C I-C I-C,"0,2 Tn|0,3 U|4,6 Tn|4,7 U|9,11 K1|13,15 K1|15,18 Di|15,19 T4|16,18 Tn",<Tatpurusha-karam>Tatpurusha prARinAm <Tatpurusha-karam>Tatpurusha vAkyam satyam Tatpurusha ca yat Tatpurusha <Tatpurusha>Dvandva-arTe>Tatpurusha,"[2, 2, 1, 1, 3]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha|15,18 Dvandva|15,19 Tatpurusha|16,18 Tatpurusha" 1203,T3 K1 <K1-anantaraM>T6 tasya T6 Adizwam,kopa Avizwena mahat rAjena azwa dina anantaraM tasya SUla AropaRaM Adizwam,B-C I-C B-C I-C B-C I-C I-C O B-C I-C O,"0,2 T3|2,4 K1|4,6 K1|4,7 T6|8,10 T6",Tatpurusha Tatpurusha <Tatpurusha-anantaraM>Tatpurusha tasya Tatpurusha Adizwam,"[1, 1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1204,tataH <Di-upapannAn>T3 T7 K1 paryavadAtAn <<Ds-pAcaka>T6-snApaka-saMvAhaka-utTApaka-saMveSaka-T6>Di ca paricArakAn K1 Tn,tataH SIla SOca AcAra anurAga dAkzya prAdakziRya upapannAn upacAra kuSalAn sarva karmasu paryavadAtAn sUpa Odana pAcaka snApaka saMvAhaka utTApaka saMveSaka OzaDa pezakAn ca paricArakAn sarva karmasu a pratikUlAn,O B-C I-C I-C I-C I-C I-C I-C B-C I-C B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C O O B-C I-C B-C I-C,"1,7 Di|1,8 T3|8,10 T7|10,12 K1|13,15 Ds|13,16 T6|13,22 Di|20,22 T6|24,26 K1|26,28 Tn",tataH <Dvandva-upapannAn>Tatpurusha Tatpurusha Tatpurusha paryavadAtAn <<Dvandva-pAcaka>Tatpurusha-snApaka-saMvAhaka-utTApaka-saMveSaka-Tatpurusha>Dvandva ca paricArakAn Tatpurusha Tatpurusha,"[2, 1, 1, 4, 1, 1]","1,7 Dvandva|1,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|13,15 Dvandva|13,16 Tatpurusha|13,22 Dvandva|20,22 Tatpurusha|24,26 Tatpurusha|26,28 Tatpurusha" 1205,pratyayAnAm <<<<<T6-arTa>T6-anvita>T3-T6>K1-boDaka>T6-tva-vyutpatteH>T6,pratyayAnAm sva prakfti arTa anvita sva arTa boDaka tva vyutpatteH,O B-C I-C I-C I-C I-C I-C I-C I-C I-C,"1,3 T6|1,4 T6|1,5 T3|1,7 K1|1,8 T6|1,10 T6|5,7 T6",pratyayAnAm <<<<<Tatpurusha-arTa>Tatpurusha-anvita>Tatpurusha-Tatpurusha>Tatpurusha-boDaka>Tatpurusha-tva-vyutpatteH>Tatpurusha,[7],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,7 Tatpurusha|1,8 Tatpurusha|1,10 Tatpurusha|5,7 Tatpurusha" 1206,vidahat Ds saMsrAvI saH kawuH smftaH,vidahat muKa nAsA akzi saMsrAvI saH kawuH smftaH,O B-C I-C I-C O O O O,"1,4 Ds",vidahat Dvandva saMsrAvI saH kawuH smftaH,[1],"1,4 Dvandva" 1207,K1>K1 tenAlIrAmaH bahUn puraskArAn Bs6 kaM prAyaH alaBata,nija praKara budDimattayA tenAlIrAmaH bahUn puraskArAn sammAna Adi kaM prAyaH alaBata,B-C I-C I-C O O O B-C I-C O O O,"0,3 K1|1,3 K1|6,8 Bs6",Tatpurusha>Tatpurusha tenAlIrAmaH bahUn puraskArAn Bahuvrihi kaM prAyaH alaBata,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|6,8 Bahuvrihi" 1208,T6 <<T6-Adi>Bs6-kAryaM>T6 kurvantaH U tena sUcitAH yat tEH K7 eva vaktavyam,mudraRa Alaye akzara saMyojana Adi kAryaM kurvantaH karma karAH tena sUcitAH yat tEH hIbrU BAzayA eva vaktavyam,B-C I-C B-C I-C I-C I-C O B-C I-C O O O O B-C I-C O O,"0,2 T6|2,4 T6|2,5 Bs6|2,6 T6|7,9 U|13,15 K7",Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-kAryaM>Tatpurusha kurvantaH Tatpurusha tena sUcitAH yat tEH Tatpurusha eva vaktavyam,"[1, 3, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi|2,6 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha" 1209,tam api jYAtvA <K1-prahAreRa>T6 Tp saH api dAnavaH BUtvA tataH eva mftaH,tam api jYAtvA eka pAda prahAreRa cUrRa ikftaH saH api dAnavaH BUtvA tataH eva mftaH,O O O B-C I-C I-C B-C I-C O O O O O O O,"3,5 K1|3,6 T6|6,8 Tp",tam api jYAtvA <Tatpurusha-prahAreRa>Tatpurusha Tatpurusha saH api dAnavaH BUtvA tataH eva mftaH,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1210,<<T6-pratIti>K1-icCayA>T6 T7 T6 tAtparyam tu na lakzaRA,Sakya sambanDi pratIti icCayA uccaritatva paryavasitam Sakya sambanDini tAtparyam tu na lakzaRA,B-C I-C I-C I-C B-C I-C B-C I-C O O O O,"0,2 T6|0,3 K1|0,4 T6|4,6 T7|6,8 T6",<<Tatpurusha-pratIti>Tatpurusha-icCayA>Tatpurusha Tatpurusha Tatpurusha tAtparyam tu na lakzaRA,"[3, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 1211,Di>K1 tvaM ca,Sveta mUtra netra varcas tvaM ca,B-C I-C I-C I-C O O,"0,4 K1|1,4 Di",Dvandva>Tatpurusha tvaM ca,[2],"0,4 Tatpurusha|1,4 Dvandva" 1212,T6 Bsmn-locanAya>Bb,loka AnanAya kamala a mala locanAya,B-C I-C B-C I-C I-C I-C,"0,2 T6|2,6 Bb|3,5 Bsmn",Tatpurusha Bahuvrihi-locanAya>Bahuvrihi,"[1, 2]","0,2 Tatpurusha|2,6 Bahuvrihi|3,5 Bahuvrihi" 1213,<Di-Adikam>Bs6 T3,Basma kuRqala Adikam vikfti karma,B-C I-C I-C B-C I-C,"0,2 Di|0,3 Bs6|3,5 T3",<Dvandva-Adikam>Bahuvrihi Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Bahuvrihi|3,5 Tatpurusha" 1214,te api <T6-jena>T5 Anandena T3 iva suKasya sImAnaM na vidAYcakratuH,te api suta sparSa jena Anandena amfta Asikte iva suKasya sImAnaM na vidAYcakratuH,O O B-C I-C I-C O B-C I-C O O O O O,"2,4 T6|2,5 T5|6,8 T3",te api <Tatpurusha-jena>Tatpurusha Anandena Tatpurusha iva suKasya sImAnaM na vidAYcakratuH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 1215,girim aBigacCa <<BvS-U>K1-ABam>BvU,girim aBigacCa sa nIra nIra da ABam,O O B-C I-C I-C I-C I-C,"2,4 BvS|2,6 K1|2,7 BvU|4,6 U",girim aBigacCa <<Bahuvrihi-Tatpurusha>Tatpurusha-ABam>Bahuvrihi,[4],"2,4 Bahuvrihi|2,6 Tatpurusha|2,7 Bahuvrihi|4,6 Tatpurusha" 1216,nAgam T6 iva <T2-avalepam>T2,nAgam mfga indraH iva pUrva kfta avalepam,O B-C I-C O B-C I-C I-C,"1,3 T6|4,6 T2|4,7 T2",nAgam Tatpurusha iva <Tatpurusha-avalepam>Tatpurusha,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1217,itTaM niSamya tava <Bs6-sevayA>T6 jIvitena mayA asya T6 nAma BAmatI kriyate,itTaM niSamya tava Bojana Adi sevayA jIvitena mayA asya gaRita granTasya nAma BAmatI kriyate,O O O B-C I-C I-C O O O B-C I-C O O O,"3,5 Bs6|3,6 T6|9,11 T6",itTaM niSamya tava <Bahuvrihi-sevayA>Tatpurusha jIvitena mayA asya Tatpurusha nAma BAmatI kriyate,"[2, 1]","3,5 Bahuvrihi|3,6 Tatpurusha|9,11 Tatpurusha" 1218,T6>K1 saritam avagAhituM paraSuM ca anvezwum asO sAhasaM na baBAra,ugra jala vegAM saritam avagAhituM paraSuM ca anvezwum asO sAhasaM na baBAra,B-C I-C I-C O O O O O O O O O,"0,3 K1|1,3 T6",Tatpurusha>Tatpurusha saritam avagAhituM paraSuM ca anvezwum asO sAhasaM na baBAra,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1219,dAnam <K1-sahitam>T3 jYAnam Tn T3 SOryam,dAnam priya vAk sahitam jYAnam na garvam kzamA anvitam SOryam,O B-C I-C I-C O B-C I-C B-C I-C O,"1,3 K1|1,4 T3|5,7 Tn|7,9 T3",dAnam <Tatpurusha-sahitam>Tatpurusha jYAnam Tatpurusha Tatpurusha SOryam,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha" 1220,<<T6-viBinna>K1-sADanE>K1 T6 ASritya tayA <T6-sTalasya>T6 anvezaRA kftA yatra SrAntA klAntA K1 K1 api nidrA saYcorya eva suzuptA,vyoman mArgIya viBinna sADanE saYcAra sADanAni ASritya tayA tat viSrama sTalasya anvezaRA kftA yatra SrAntA klAntA duzwa atyAcAriRa apahfta bAlAnAm api nidrA saYcorya eva suzuptA,B-C I-C I-C I-C B-C I-C O O B-C I-C I-C O O O O O B-C I-C B-C I-C O O O O O,"0,2 T6|0,3 K1|0,4 K1|4,6 T6|8,10 T6|8,11 T6|16,18 K1|18,20 K1",<<Tatpurusha-viBinna>Tatpurusha-sADanE>Tatpurusha Tatpurusha ASritya tayA <Tatpurusha-sTalasya>Tatpurusha anvezaRA kftA yatra SrAntA klAntA Tatpurusha Tatpurusha api nidrA saYcorya eva suzuptA,"[3, 1, 2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|16,18 Tatpurusha|18,20 Tatpurusha" 1221,<Bs6-vizayaiRI>Bs6 api T6 na pawe <<<K7-janya>T3-boDa>K1-vizaya>T6 tvamavagAhate taTA sati syAt T6,pawa Adi vizayaiRI api ISvara icCA na pawe Gawa pada janya boDa vizaya tvamavagAhate taTA sati syAt visaMvAditva prasaNgAt,B-C I-C I-C O B-C I-C O O B-C I-C I-C I-C I-C O O O O B-C I-C,"0,2 Bs6|0,3 Bs6|4,6 T6|8,10 K7|8,11 T3|8,12 K1|8,13 T6|17,19 T6",<Bahuvrihi-vizayaiRI>Bahuvrihi api Tatpurusha na pawe <<<Tatpurusha-janya>Tatpurusha-boDa>Tatpurusha-vizaya>Tatpurusha tvamavagAhate taTA sati syAt Tatpurusha,"[2, 1, 4, 1]","0,2 Bahuvrihi|0,3 Bahuvrihi|4,6 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|17,19 Tatpurusha" 1222,kintu <T6-nirvahaRam>T6 yadA prArTitam tadA SivaH tat tiraskftavAn,kintu mandira dAyitva nirvahaRam yadA prArTitam tadA SivaH tat tiraskftavAn,O B-C I-C I-C O O O O O O,"1,3 T6|1,4 T6",kintu <Tatpurusha-nirvahaRam>Tatpurusha yadA prArTitam tadA SivaH tat tiraskftavAn,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1223,<Tn-AdInAm>Bs6 T6 <T6-nimittam>T6 T6,na mAnitva AdInAm jYAna sADanAnAm BAvanA paripAka nimittam tattva jYAnam,B-C I-C I-C B-C I-C B-C I-C I-C B-C I-C,"0,2 Tn|0,3 Bs6|3,5 T6|5,7 T6|5,8 T6|8,10 T6",<Tatpurusha-AdInAm>Bahuvrihi Tatpurusha <Tatpurusha-nimittam>Tatpurusha Tatpurusha,"[2, 1, 2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 1224,na hi cEtraH piWare odanam pacati ityatra <<Di-Adi>Bs6-T6>K1 T6 Tn>T6 asti,na hi cEtraH piWare odanam pacati ityatra cEtra piWara Adi pada arTAnAm vAkya arTe saMbanDa na upapattiH asti,O O O O O O O B-C I-C I-C I-C I-C B-C I-C B-C I-C I-C O,"7,9 Di|7,10 Bs6|7,12 K1|10,12 T6|12,14 T6|14,17 T6|15,17 Tn",na hi cEtraH piWare odanam pacati ityatra <<Dvandva-Adi>Bahuvrihi-Tatpurusha>Tatpurusha Tatpurusha Tatpurusha>Tatpurusha asti,"[4, 1, 2]","7,9 Dvandva|7,10 Bahuvrihi|7,12 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|14,17 Tatpurusha|15,17 Tatpurusha" 1225,ezaH AryaputraH <Di-Pulla-nayanaH>Bb itaH eva AgacCati,ezaH AryaputraH harza vismaya Pulla nayanaH itaH eva AgacCati,O O B-C I-C I-C I-C O O O,"2,4 Di|2,6 Bb",ezaH AryaputraH <Dvandva-Pulla-nayanaH>Bahuvrihi itaH eva AgacCati,[2],"2,4 Dvandva|2,6 Bahuvrihi" 1226,saMyojayitumicCAmi <T6-samutsukaH>T7,saMyojayitumicCAmi bAla BAva samutsukaH,O B-C I-C I-C,"1,3 T6|1,4 T7",saMyojayitumicCAmi <Tatpurusha-samutsukaH>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1227,taM tam eva iti kOnteya sadA <T3-BAvitaH>T6,taM tam eva iti kOnteya sadA tad BAva BAvitaH,O O O O O O B-C I-C I-C,"6,8 T3|6,9 T6",taM tam eva iti kOnteya sadA <Tatpurusha-BAvitaH>Tatpurusha,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1228,indriyARAm hi yasmAt caratAm <d-vizayezu>T6 pravartamAnAnAm yat manaH anuviDIyate anupravartate tat <T6-vikalpanena>T6 pravfttam manaH asya yateH harati prajYAm <<Tn>Di-viveka>T6-jAm>U nASayati,indriyARAm hi yasmAt caratAm sva sva vizayezu pravartamAnAnAm yat manaH anuviDIyate anupravartate tat indriya vizaya vikalpanena pravfttam manaH asya yateH harati prajYAm Atman na Atma viveka jAm nASayati,O O O O B-C I-C I-C O O O O O O B-C I-C I-C O O O O O O B-C I-C I-C I-C I-C O,"4,6 d|4,7 T6|13,15 T6|13,16 T6|22,25 Di|22,26 T6|22,27 U|23,25 Tn",indriyARAm hi yasmAt caratAm <Dvandva-vizayezu>Tatpurusha pravartamAnAnAm yat manaH anuviDIyate anupravartate tat <Tatpurusha-vikalpanena>Tatpurusha pravfttam manaH asya yateH harati prajYAm <<Tatpurusha>Dvandva-viveka>Tatpurusha-jAm>Tatpurusha nASayati,"[2, 2, 4]","4,6 Dvandva|4,7 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|22,25 Dvandva|22,26 Tatpurusha|22,27 Tatpurusha|23,25 Tatpurusha" 1229,Di,kusumBa bilva Aruka mUlaka atasI nikocaka akzoqa karaYja SigrukAH,B-C I-C I-C I-C I-C I-C I-C I-C I-C,"0,9 Di",Dvandva,[1],"0,9 Dvandva" 1230,itTamca cEtraH pacati iti vAkyAt <T6-kfti>K1 mAn T3 cEtraH iti <<Bv-arTa>T6-K1-ka>Bs6 eva boDaH svIkartfmucitaH,itTamca cEtraH pacati iti vAkyAt pAka anukUla kfti mAn ekatva viSizwaH cEtraH iti praTamA anta arTa muKya viSezya ka eva boDaH svIkartfmucitaH,O O O O O B-C I-C I-C O B-C I-C O O B-C I-C I-C I-C I-C I-C O O O,"5,7 T6|5,8 K1|9,11 T3|13,15 Bv|13,16 T6|13,19 Bs6|16,18 K1",itTamca cEtraH pacati iti vAkyAt <Tatpurusha-kfti>Tatpurusha mAn Tatpurusha cEtraH iti <<Bahuvrihi-arTa>Tatpurusha-Tatpurusha-ka>Bahuvrihi eva boDaH svIkartfmucitaH,"[2, 1, 4]","5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|13,15 Bahuvrihi|13,16 Tatpurusha|13,19 Bahuvrihi|16,18 Tatpurusha" 1231,tatra K1>T6 jAte DUmenaanumIyate vahniH na hiatra K7 vahnO lakzaRAmaByupagacCanti,tatra DUma SAbda boDe jAte DUmenaanumIyate vahniH na hiatra DUma padasya vahnO lakzaRAmaByupagacCanti,O B-C I-C I-C O O O O O B-C I-C O O,"1,4 T6|2,4 K1|9,11 K7",tatra Tatpurusha>Tatpurusha jAte DUmenaanumIyate vahniH na hiatra Tatpurusha vahnO lakzaRAmaByupagacCanti,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|9,11 Tatpurusha" 1232,PALakemahodayaH yadi evaM niScitaM tarhi kaYcana <T-gfhaM>T6 gacCatu,PALakemahodayaH yadi evaM niScitaM tarhi kaYcana citra nirmita gfhaM gacCatu,O O O O O O B-C I-C I-C O,"6,8 T|6,9 T6",PALakemahodayaH yadi evaM niScitaM tarhi kaYcana <Tatpurusha-gfhaM>Tatpurusha gacCatu,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1233,na tu atiriktaH <Di-BAvaH>T6 tatra T6,na tu atiriktaH vAcya vAcaka BAvaH tatra pramARa aBAvAt,O O O B-C I-C I-C O B-C I-C,"3,5 Di|3,6 T6|7,9 T6",na tu atiriktaH <Dvandva-BAvaH>Tatpurusha tatra Tatpurusha,"[2, 1]","3,5 Dvandva|3,6 Tatpurusha|7,9 Tatpurusha" 1234,yena K1 Bs6 tvam <U-aBimatam>T6 iti kalpyeta,yena SAbda boDasya Sabda vizayaka tvam sUtra kAra aBimatam iti kalpyeta,O B-C I-C B-C I-C O B-C I-C I-C O O,"1,3 K1|3,5 Bs6|6,8 U|6,9 T6",yena Tatpurusha Bahuvrihi tvam <Tatpurusha-aBimatam>Tatpurusha iti kalpyeta,"[1, 1, 2]","1,3 Tatpurusha|3,5 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha" 1235,<K1-anvitaH>T3 ayam mezaH jvalitum lagna,UrRa roma anvitaH ayam mezaH jvalitum lagna,B-C I-C I-C O O O O,"0,2 K1|0,3 T3",<Tatpurusha-anvitaH>Tatpurusha ayam mezaH jvalitum lagna,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1236,na caevam sati K7 eva T6 tvam na <Bs6-padAnAm>K1,na caevam sati Gawa padasya eva Gawa vAcaka tvam na kalaSa Adi padAnAm,O O O B-C I-C O B-C I-C O O B-C I-C I-C,"3,5 K7|6,8 T6|10,12 Bs6|10,13 K1",na caevam sati Tatpurusha eva Tatpurusha tvam na <Bahuvrihi-padAnAm>Tatpurusha,"[1, 1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|10,12 Bahuvrihi|10,13 Tatpurusha" 1237,mandaM vahamAnaH <T6-vAhI>U pavamAnaH,mandaM vahamAnaH suma ganDa vAhI pavamAnaH,O O B-C I-C I-C O,"2,4 T6|2,5 U",mandaM vahamAnaH <Tatpurusha-vAhI>Tatpurusha pavamAnaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1238,<<T6-saMgrahaRa>T6-ucitaH>T6,kanaka BUzaRa saMgrahaRa ucitaH,B-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-saMgrahaRa>Tatpurusha-ucitaH>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1239,kiYca te mAm ISvaram <Di-dehezu>T6 T6 T6 ca <Di>K1-T2>T6 mAm pradvizantaH,kiYca te mAm ISvaram Atman para dehezu sva dehe para dehezu ca tad budDi karma sAkzin BUtam mAm pradvizantaH,O O O O B-C I-C I-C B-C I-C B-C I-C O B-C I-C I-C I-C I-C O O,"4,6 Di|4,7 T6|7,9 T6|9,11 T6|12,15 K1|12,17 T6|13,15 Di|15,17 T2",kiYca te mAm ISvaram <Dvandva-dehezu>Tatpurusha Tatpurusha Tatpurusha ca <Dvandva>Tatpurusha-Tatpurusha>Tatpurusha mAm pradvizantaH,"[2, 1, 1, 4]","4,6 Dvandva|4,7 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|12,15 Tatpurusha|12,17 Tatpurusha|13,15 Dvandva|15,17 Tatpurusha" 1240,T6>T6,hIbrU senA patiH,B-C I-C I-C,"0,3 T6|1,3 T6",Tatpurusha>Tatpurusha,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1241,kim nu Kalu <Tn-K1>Bs6 kfzRasya upAyaH,kim nu Kalu na eka kapawa budDeH kfzRasya upAyaH,O O O B-C I-C I-C I-C O O,"3,5 Tn|3,7 Bs6|5,7 K1",kim nu Kalu <Tatpurusha-Tatpurusha>Bahuvrihi kfzRasya upAyaH,[3],"3,5 Tatpurusha|3,7 Bahuvrihi|5,7 Tatpurusha" 1242,na pOzkaraM rohiRIkaM SAkaM kapotAn vA <T6-BrazwAn>T7 Di sahaaByavaharet,na pOzkaraM rohiRIkaM SAkaM kapotAn vA sarzapa tEla BrazwAn maDu payoByAM sahaaByavaharet,O O O O O O B-C I-C I-C B-C I-C O,"6,8 T6|6,9 T7|9,11 Di",na pOzkaraM rohiRIkaM SAkaM kapotAn vA <Tatpurusha-BrazwAn>Tatpurusha Dvandva sahaaByavaharet,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|9,11 Dvandva" 1243,T6-loBa-mAna-mada-spfhaH>Di>Bs6,vIta moha rajaH doza loBa mAna mada spfhaH,B-C I-C I-C I-C I-C I-C I-C I-C,"0,8 Bs6|1,8 Di|2,4 T6",Tatpurusha-loBa-mAna-mada-spfhaH>Dvandva>Bahuvrihi,[3],"0,8 Bahuvrihi|1,8 Dvandva|2,4 Tatpurusha" 1244,duryoDanaH vayasya karRa <T6-avasAne>T6 Bs3 upaBujyatAM T6,duryoDanaH vayasya karRa gurujana praRAma avasAne prApta kramam upaBujyatAM vayasya visramBaH,O O O B-C I-C I-C B-C I-C O B-C I-C,"3,5 T6|3,6 T6|6,8 Bs3|9,11 T6",duryoDanaH vayasya karRa <Tatpurusha-avasAne>Tatpurusha Bahuvrihi upaBujyatAM Tatpurusha,"[2, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Bahuvrihi|9,11 Tatpurusha" 1245,nirrGAtEH <T6-pratiBayEH>T3 kiM dAryate vA mahI,nirrGAtEH tumula svana pratiBayEH kiM dAryate vA mahI,O B-C I-C I-C O O O O,"1,3 T6|1,4 T3",nirrGAtEH <Tatpurusha-pratiBayEH>Tatpurusha kiM dAryate vA mahI,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1246,tena T6>T3 aham Tp yat prativeSitvAt saH na T6 kiMcana vivakzati kintu mayA T6 Tp,tena sa BrUkuwi BaNgam aham prati boDitaH yat prativeSitvAt saH na mat viroDe kiMcana vivakzati kintu mayA nanditA sAcaryam pari tyAjyam,O B-C I-C I-C O B-C I-C O O O O B-C I-C O O O O B-C I-C B-C I-C,"1,4 T3|2,4 T6|5,7 Tp|11,13 T6|17,19 T6|19,21 Tp",tena Tatpurusha>Tatpurusha aham Tatpurusha yat prativeSitvAt saH na Tatpurusha kiMcana vivakzati kintu mayA Tatpurusha Tatpurusha,"[2, 1, 1, 1, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha|17,19 Tatpurusha|19,21 Tatpurusha" 1247,taTA cet etasyAm <U-rAtrO>K1 asmin Gore SmaSAne viviDAni kazwAni BavatA sammuKIkaraRIyAni BaveyuH iti BAti mama,taTA cet etasyAm Bayam kara rAtrO asmin Gore SmaSAne viviDAni kazwAni BavatA sammuKIkaraRIyAni BaveyuH iti BAti mama,O O O B-C I-C I-C O O O O O O O O O O O,"3,5 U|3,6 K1",taTA cet etasyAm <Tatpurusha-rAtrO>Tatpurusha asmin Gore SmaSAne viviDAni kazwAni BavatA sammuKIkaraRIyAni BaveyuH iti BAti mama,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1248,evaYca T6 kftO K7 anvayaH eva pAkena <<Bs6-vivaraRa>K1-anukUlam>T6 Bavati,evaYca DAtu arTasya kftO anukUlatA saMbanDena anvayaH eva pAkena iti Adi vivaraRa anukUlam Bavati,O B-C I-C O B-C I-C O O O B-C I-C I-C I-C O,"1,3 T6|4,6 K7|9,11 Bs6|9,12 K1|9,13 T6",evaYca Tatpurusha kftO Tatpurusha anvayaH eva pAkena <<Bahuvrihi-vivaraRa>Tatpurusha-anukUlam>Tatpurusha Bavati,"[1, 1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|9,11 Bahuvrihi|9,12 Tatpurusha|9,13 Tatpurusha" 1249,asti hi T6 <T6-tyAgasya>T6 ca T6,asti hi karman saMnyAsasya Pala aBisanDi tyAgasya ca tyAgatva sAmAnyam,O O B-C I-C B-C I-C I-C O B-C I-C,"2,4 T6|4,6 T6|4,7 T6|8,10 T6",asti hi Tatpurusha <Tatpurusha-tyAgasya>Tatpurusha ca Tatpurusha,"[1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1250,tataH ca T7 nEjam vyavasTApakam <<Di-Adi>Bs6-saMDArakam>T6 munIma iti BAzAyAm budDimallam AhUya mantraRAm AreBe,tataH ca SrezWin varya nEjam vyavasTApakam Aya vyaya Adi saMDArakam munIma iti BAzAyAm budDimallam AhUya mantraRAm AreBe,O O B-C I-C O O B-C I-C I-C I-C O O O O O O O,"2,4 T7|6,8 Di|6,9 Bs6|6,10 T6",tataH ca Tatpurusha nEjam vyavasTApakam <<Dvandva-Adi>Bahuvrihi-saMDArakam>Tatpurusha munIma iti BAzAyAm budDimallam AhUya mantraRAm AreBe,"[1, 3]","2,4 Tatpurusha|6,8 Dvandva|6,9 Bahuvrihi|6,10 Tatpurusha" 1251,<<T6-ucita>T3-aNgAnAM>Bs6 sahasA eva T6,varzA SIta ucita aNgAnAM sahasA eva arka raSmiBiH,B-C I-C I-C I-C O O B-C I-C,"0,2 T6|0,3 T3|0,4 Bs6|6,8 T6",<<Tatpurusha-ucita>Tatpurusha-aNgAnAM>Bahuvrihi sahasA eva Tatpurusha,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi|6,8 Tatpurusha" 1252,eByaHcaeva <<<Tn-AhAra>K1-doza-SarIra>Di-viSezeByaH>T6 vyADayaH mfdavaH dAruRAH T3 U ca Bavanti,eByaHcaeva a paTya AhAra doza SarIra viSezeByaH vyADayaH mfdavaH dAruRAH kzipra samutTAH cira kAriRaH ca Bavanti,O B-C I-C I-C I-C I-C I-C O O O B-C I-C B-C I-C O O,"1,3 Tn|1,4 K1|1,6 Di|1,7 T6|10,12 T3|12,14 U",eByaHcaeva <<<Tatpurusha-AhAra>Tatpurusha-doza-SarIra>Dvandva-viSezeByaH>Tatpurusha vyADayaH mfdavaH dAruRAH Tatpurusha Tatpurusha ca Bavanti,"[4, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Dvandva|1,7 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha" 1253,tatra dravyARi <Di-bahulAni>Bs7 pArTivAni,tatra dravyARi guru Kara kaWina manda sTira viSada sAndra sTUla ganDa guRa bahulAni pArTivAni,O O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"2,12 Di|2,13 Bs7",tatra dravyARi <Dvandva-bahulAni>Bahuvrihi pArTivAni,[2],"2,12 Dvandva|2,13 Bahuvrihi" 1254,<A1-pramARam>K1 vilokya rAjApi tat svIcakAra,prati akza pramARam vilokya rAjApi tat svIcakAra,B-C I-C I-C O O O O,"0,2 A1|0,3 K1",<Avyayibhava-pramARam>Tatpurusha vilokya rAjApi tat svIcakAra,[2],"0,2 Avyayibhava|0,3 Tatpurusha" 1255,na tu T6 agnikAryam vA <<K1-pratyaya>T6-nimittam>T6 kiYcit sADyate,na tu siMha kAryam agnikAryam vA gORa Sabda pratyaya nimittam kiYcit sADyate,O O B-C I-C O O B-C I-C I-C I-C O O,"2,4 T6|6,8 K1|6,9 T6|6,10 T6",na tu Tatpurusha agnikAryam vA <<Tatpurusha-pratyaya>Tatpurusha-nimittam>Tatpurusha kiYcit sADyate,"[1, 3]","2,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1256,Di,maDura amla lavaRa kawu tikta kazAya kzArAH,B-C I-C I-C I-C I-C I-C I-C,"0,7 Di",Dvandva,[1],"0,7 Dvandva" 1257,tatra AsIt benyahUdasya tAvatAM dinAnAM pariSramasya T6 T6>T6 praTamaH BAgaH,tatra AsIt benyahUdasya tAvatAM dinAnAM pariSramasya pratiPala svarUpaH hIbrU Sabda kozasya praTamaH BAgaH,O O O O O O B-C I-C B-C I-C I-C O O,"6,8 T6|8,11 T6|9,11 T6",tatra AsIt benyahUdasya tAvatAM dinAnAM pariSramasya Tatpurusha Tatpurusha>Tatpurusha praTamaH BAgaH,"[1, 2]","6,8 Tatpurusha|8,11 Tatpurusha|9,11 Tatpurusha" 1258,evam T6 atItam param deveSasya pitAmahaH smAram smAram <T6-udantam>T6 K1 ca ekadA divaNgataH jAta,evam varza dvayam atItam param deveSasya pitAmahaH smAram smAram sva dEnya udantam pUrva viBavam ca ekadA divaNgataH jAta,O B-C I-C O O O O O O B-C I-C I-C B-C I-C O O O O,"1,3 T6|9,11 T6|9,12 T6|12,14 K1",evam Tatpurusha atItam param deveSasya pitAmahaH smAram smAram <Tatpurusha-udantam>Tatpurusha Tatpurusha ca ekadA divaNgataH jAta,"[1, 2, 1]","1,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha" 1259,U <Di-AdIn>Bs6 viviktAn deSAn sevitum SIlam asya iti U,vivikta sevI araRya nadI pulina giri guha AdIn viviktAn deSAn sevitum SIlam asya iti vivikta sevI,B-C I-C B-C I-C I-C I-C I-C I-C O O O O O O B-C I-C,"0,2 U|2,7 Di|2,8 Bs6|14,16 U",Tatpurusha <Dvandva-AdIn>Bahuvrihi viviktAn deSAn sevitum SIlam asya iti Tatpurusha,"[1, 2, 1]","0,2 Tatpurusha|2,7 Dvandva|2,8 Bahuvrihi|14,16 Tatpurusha" 1260,prAyaH mfduvahAH gurvyaH yAHca <K1-gAH>U,prAyaH mfduvahAH gurvyaH yAHca pUrva samudra gAH,O O O O B-C I-C I-C,"4,6 K1|4,7 U",prAyaH mfduvahAH gurvyaH yAHca <Tatpurusha-gAH>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1261,tatra T6 GawaH naasti ityatra <<Bs6-<<<<T6-vftti>Bs6-tva-aBAva>T6-prakAra>Bs6-boDa>K1>K1-vAdinAm>U,tatra BU tale GawaH naasti ityatra Gawa viSezyaka BU tala vftti tva aBAva prakAra boDa vAdinAm,O B-C I-C O O O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C,"1,3 T6|6,8 Bs6|6,15 K1|6,16 U|8,10 T6|8,11 Bs6|8,13 T6|8,14 Bs6|8,15 K1",tatra Tatpurusha GawaH naasti ityatra <<Bahuvrihi-<<<<Tatpurusha-vftti>Bahuvrihi-tva-aBAva>Tatpurusha-prakAra>Bahuvrihi-boDa>Tatpurusha>Tatpurusha-vAdinAm>Tatpurusha,"[1, 8]","1,3 Tatpurusha|6,8 Bahuvrihi|6,15 Tatpurusha|6,16 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi|8,13 Tatpurusha|8,14 Bahuvrihi|8,15 Tatpurusha" 1262,mayA api tAdfSi eva <K1-sulaBA>T7 T6 SanE SanEH aNgIkftA aBUt,mayA api tAdfSi eva mahat nagara sulaBA manas pravftti SanE SanEH aNgIkftA aBUt,O O O O B-C I-C I-C B-C I-C O O O O,"4,6 K1|4,7 T7|7,9 T6",mayA api tAdfSi eva <Tatpurusha-sulaBA>Tatpurusha Tatpurusha SanE SanEH aNgIkftA aBUt,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha" 1263,<<T6-valgana>T6-Kinna-sanna-maDyA>Bb,stana tawa valgana Kinna sanna maDyA,B-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 T6|0,6 Bb",<<Tatpurusha-valgana>Tatpurusha-Kinna-sanna-maDyA>Bahuvrihi,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,6 Bahuvrihi" 1264,kirIwinam kirIwam nAma <T6-viSezaH>Km tat yasya asti saH kirIwI tam kirIwinam,kirIwinam kirIwam nAma Siras BUzaRa viSezaH tat yasya asti saH kirIwI tam kirIwinam,O O O B-C I-C I-C O O O O O O O,"3,5 T6|3,6 Km",kirIwinam kirIwam nAma <Tatpurusha-viSezaH>Tatpurusha tat yasya asti saH kirIwI tam kirIwinam,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1265,BArata <K7-ja>U,BArata Barata anvaya ja,O B-C I-C I-C,"1,3 K7|1,4 U",BArata <Tatpurusha-ja>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1266,api ca <Di-AdIni>Bs6 pAcayati Bs6,api ca kzata aBihata dazwa dagDa Bagna SUna pracyuta avamUtrita parisarpita mardita cCinna Binna viSlizwa udvidDa utpizwa AdIni pAcayati Agneya svaBAvAt,O O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C,"2,17 Di|2,18 Bs6|19,21 Bs6",api ca <Dvandva-AdIni>Bahuvrihi pAcayati Bahuvrihi,"[2, 1]","2,17 Dvandva|2,18 Bahuvrihi|19,21 Bahuvrihi" 1267,BImasenaH ehiehi putra <T3-parAkramaH>Bs6 Bava,BImasenaH ehiehi putra pitf sadfSa parAkramaH Bava,O O O B-C I-C I-C O,"3,5 T3|3,6 Bs6",BImasenaH ehiehi putra <Tatpurusha-parAkramaH>Bahuvrihi Bava,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 1268,<<<<T6-pratiyogi>T6-vAcaka>T6-pada>K1-Tn>T6,anyatva anvaya pratiyogi vAcaka pada na samaBivyahArAt,B-C I-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T6|0,5 K1|0,7 T6|5,7 Tn",<<<<Tatpurusha-pratiyogi>Tatpurusha-vAcaka>Tatpurusha-pada>Tatpurusha-Tatpurusha>Tatpurusha,[6],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,7 Tatpurusha|5,7 Tatpurusha" 1269,praTamaH <K1-vyavasAyI>T6 T6 kim aleKayat,praTamaH mizwa anna vyavasAyI sva vipaRyAm kim aleKayat,O B-C I-C I-C B-C I-C O O,"1,3 K1|1,4 T6|4,6 T6",praTamaH <Tatpurusha-vyavasAyI>Tatpurusha Tatpurusha kim aleKayat,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1270,BUtika T6>K1 apohya dvayoH sTApitayoH kam prati viSezaH,BUtika sarva rAjan maRqalam apohya dvayoH sTApitayoH kam prati viSezaH,O B-C I-C I-C O O O O O O,"1,4 K1|2,4 T6",BUtika Tatpurusha>Tatpurusha apohya dvayoH sTApitayoH kam prati viSezaH,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 1271,yadi taTA ajYAsyat tarhi tasmin samaye <T6-vizayam>T6 saH na avadizyat eva,yadi taTA ajYAsyat tarhi tasmin samaye sva vivAha vizayam saH na avadizyat eva,O O O O O O B-C I-C I-C O O O O,"6,8 T6|6,9 T6",yadi taTA ajYAsyat tarhi tasmin samaye <Tatpurusha-vizayam>Tatpurusha saH na avadizyat eva,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1272,vAsantyA patiH mADavanATa K1 DanavAn <Di-sampanna>T3 vAsantyA anurUpam eva AsIt,vAsantyA patiH mADavanATa sat SIla DanavAn rUpa guRa sampanna vAsantyA anurUpam eva AsIt,O O O B-C I-C O B-C I-C I-C O O O O,"3,5 K1|6,8 Di|6,9 T3",vAsantyA patiH mADavanATa Tatpurusha DanavAn <Dvandva-sampanna>Tatpurusha vAsantyA anurUpam eva AsIt,"[1, 2]","3,5 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha" 1273,sA ca proccE prahasya punaH avAdIt na asmi kim <T6-kzamA>T7,sA ca proccE prahasya punaH avAdIt na asmi kim Atman rakzaRa kzamA,O O O O O O O O O B-C I-C I-C,"9,11 T6|9,12 T7",sA ca proccE prahasya punaH avAdIt na asmi kim <Tatpurusha-kzamA>Tatpurusha,[2],"9,11 Tatpurusha|9,12 Tatpurusha" 1274,ataH na AvayoH T6 ajAnan yat mama kiMcit tAtkAlikam saKyam <T6-duhitrA>T6 nanditayA saha saMjAtam iti,ataH na AvayoH gfha janA ajAnan yat mama kiMcit tAtkAlikam saKyam sEnya aDikArin duhitrA nanditayA saha saMjAtam iti,O O O B-C I-C O O O O O O B-C I-C I-C O O O O,"3,5 T6|11,13 T6|11,14 T6",ataH na AvayoH Tatpurusha ajAnan yat mama kiMcit tAtkAlikam saKyam <Tatpurusha-duhitrA>Tatpurusha nanditayA saha saMjAtam iti,"[1, 2]","3,5 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 1275,pArzRIM yAapi <T6-samaye>T6 tasyAH viDAnaM kftam,pArzRIM yAapi Bavat prayARa samaye tasyAH viDAnaM kftam,O O B-C I-C I-C O O O,"2,4 T6|2,5 T6",pArzRIM yAapi <Tatpurusha-samaye>Tatpurusha tasyAH viDAnaM kftam,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1276,<T6-Tn>T6,bADaka pratyaya na upapatteH,B-C I-C I-C I-C,"0,2 T6|0,4 T6|2,4 Tn",<Tatpurusha-Tatpurusha>Tatpurusha,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 1277,sA tu devI <T6-sadfSI>T3 vartate,sA tu devI mat mAtf sadfSI vartate,O O O B-C I-C I-C O,"3,5 T6|3,6 T3",sA tu devI <Tatpurusha-sadfSI>Tatpurusha vartate,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1278,tataH <T6-arTam>T4 K1 karmaRA saha eva Tn eva karma saMsidDim AsTitAH ityarTaH,tataH loka saMgraha arTam prArabDa karmatvAt karmaRA saha eva na saMnyasya eva karma saMsidDim AsTitAH ityarTaH,O B-C I-C I-C B-C I-C O O O B-C I-C O O O O O,"1,3 T6|1,4 T4|4,6 K1|9,11 Tn",tataH <Tatpurusha-arTam>Tatpurusha Tatpurusha karmaRA saha eva Tatpurusha eva karma saMsidDim AsTitAH ityarTaH,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha" 1279,T6 <T6-K5>T6 smitena ArAjata,tad vacasA BU pati muKa kamalaM smitena ArAjata,B-C I-C B-C I-C I-C I-C O O,"0,2 T6|2,4 T6|2,6 T6|4,6 K5",Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha smitena ArAjata,"[1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha" 1280,T6 <K7-paryavasitena>T7 <<T3-<Bs6-Pala>K1>K1-ASraya>T6 tvAt,vyapadeSivat BAvena tAdAtmya saMbanDa paryavasitena kriyA janya viklftti rUpa Pala ASraya tvAt,B-C I-C B-C I-C I-C B-C I-C I-C I-C I-C I-C O,"0,2 T6|2,4 K7|2,5 T7|5,7 T3|5,10 K1|5,11 T6|7,9 Bs6|7,10 K1",Tatpurusha <Tatpurusha-paryavasitena>Tatpurusha <<Tatpurusha-<Bahuvrihi-Pala>Tatpurusha>Tatpurusha-ASraya>Tatpurusha tvAt,"[1, 2, 5]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|5,10 Tatpurusha|5,11 Tatpurusha|7,9 Bahuvrihi|7,10 Tatpurusha" 1281,yadi ca T6 na <K1-parityAgaH>T6,yadi ca lakzaRA sTale na Sakya arTa parityAgaH,O O B-C I-C O B-C I-C I-C,"2,4 T6|5,7 K1|5,8 T6",yadi ca Tatpurusha na <Tatpurusha-parityAgaH>Tatpurusha,"[1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1282,pitroH mAtAmahasya ca ASIrvAdaM prApya SuBadine <K7-aBimuKaH>T6 prasTitaH,pitroH mAtAmahasya ca ASIrvAdaM prApya SuBadine uttara dik aBimuKaH prasTitaH,O O O O O O B-C I-C I-C O,"6,8 K7|6,9 T6",pitroH mAtAmahasya ca ASIrvAdaM prApya SuBadine <Tatpurusha-aBimuKaH>Tatpurusha prasTitaH,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1283,haMsI priya <T6-SAlinaH>T3 T6>T6 T4 sUtraDAriRI Bava iti T6 brahmaRaH AjYA,haMsI priya yOvana unmeza SAlinaH nizaDa rAja kumAra udvAha arTaM sUtraDAriRI Bava iti asmat svAminaH brahmaRaH AjYA,O O B-C I-C I-C B-C I-C I-C B-C I-C O O O B-C I-C O O,"2,4 T6|2,5 T3|5,8 T6|6,8 T6|8,10 T4|13,15 T6",haMsI priya <Tatpurusha-SAlinaH>Tatpurusha Tatpurusha>Tatpurusha Tatpurusha sUtraDAriRI Bava iti Tatpurusha brahmaRaH AjYA,"[2, 2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|13,15 Tatpurusha" 1284,<<K2-pArSva>T6-gatena>T7 rAjYyA sevakena uktam darSanam aBilazantI tatra BavatI Bavat samIpam upasarpati iti,rAya mahASaya pArSva gatena rAjYyA sevakena uktam darSanam aBilazantI tatra BavatI Bavat samIpam upasarpati iti,B-C I-C I-C I-C O O O O O O O O O O O,"0,2 K2|0,3 T6|0,4 T7",<<Tatpurusha-pArSva>Tatpurusha-gatena>Tatpurusha rAjYyA sevakena uktam darSanam aBilazantI tatra BavatI Bavat samIpam upasarpati iti,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1285,taTA ca <<<<Tn-arTa>K1-boDa>T6-Opayika>T6-SakteH>K1 eva K1 vyavahftAyAH <<<<T6-Aropa>T6-mUla>T6-T6>K1-BedAt>T6 Bs6 viBAgaH kftaH iti boDyam,taTA ca na prasidDa arTa boDa Opayika SakteH eva lakzaRA padena vyavahftAyAH SakyatA avacCedaka Aropa mUla Sakya sambanDa BedAt gORItva AdinA viBAgaH kftaH iti boDyam,O O B-C I-C I-C I-C I-C I-C O B-C I-C O B-C I-C I-C I-C I-C I-C I-C B-C I-C O O O O,"2,4 Tn|2,5 K1|2,6 T6|2,7 T6|2,8 K1|9,11 K1|12,14 T6|12,15 T6|12,16 T6|12,18 K1|12,19 T6|16,18 T6|19,21 Bs6",taTA ca <<<<Tatpurusha-arTa>Tatpurusha-boDa>Tatpurusha-Opayika>Tatpurusha-SakteH>Tatpurusha eva Tatpurusha vyavahftAyAH <<<<Tatpurusha-Aropa>Tatpurusha-mUla>Tatpurusha-Tatpurusha>Tatpurusha-BedAt>Tatpurusha Bahuvrihi viBAgaH kftaH iti boDyam,"[5, 1, 6, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|2,8 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha|12,18 Tatpurusha|12,19 Tatpurusha|16,18 Tatpurusha|19,21 Bahuvrihi" 1286,mama patiH <<K1-vrata>T7-sTaH>U iti uktavatI,mama patiH eka patnI vrata sTaH iti uktavatI,O O B-C I-C I-C I-C O O,"2,4 K1|2,5 T7|2,6 U",mama patiH <<Tatpurusha-vrata>Tatpurusha-sTaH>Tatpurusha iti uktavatI,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 1287,evaM <T6-sTApanasya>T6 T6 jAtaH,evaM sva rAjya sTApanasya SuBa AramBaH jAtaH,O B-C I-C I-C B-C I-C O,"1,3 T6|1,4 T6|4,6 T6",evaM <Tatpurusha-sTApanasya>Tatpurusha Tatpurusha jAtaH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1288,sOBAgyena <Tdu-anantaram>T6 eva sTitiH ezA samAgAta,sOBAgyena sapta dina anantaram eva sTitiH ezA samAgAta,O B-C I-C I-C O O O O,"1,3 Tdu|1,4 T6",sOBAgyena <Tatpurusha-anantaram>Tatpurusha eva sTitiH ezA samAgAta,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1289,<Tp>T6-kAraRam>T6 vibuDya T7 kapardikAmalla <Tn-manA>Bs6 tatra kzaRam api sTAtum praBu,pada upa saMgrahaRa kAraRam vibuDya SrezWin vara kapardikAmalla na vAk manA tatra kzaRam api sTAtum praBu,B-C I-C I-C I-C O B-C I-C O B-C I-C I-C O O O O O,"0,3 T6|0,4 T6|1,3 Tp|5,7 T7|8,10 Tn|8,11 Bs6",<Tatpurusha>Tatpurusha-kAraRam>Tatpurusha vibuDya Tatpurusha kapardikAmalla <Tatpurusha-manA>Bahuvrihi tatra kzaRam api sTAtum praBu,"[3, 1, 2]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 1290,sA T6 vat A1 pravarDamAnA <K1-sampannA>T3 ca AsIt,sA candra kalA vat prati aham pravarDamAnA sarva guRa sampannA ca AsIt,O B-C I-C O B-C I-C O B-C I-C I-C O O,"1,3 T6|4,6 A1|7,9 K1|7,10 T3",sA Tatpurusha vat Avyayibhava pravarDamAnA <Tatpurusha-sampannA>Tatpurusha ca AsIt,"[1, 1, 2]","1,3 Tatpurusha|4,6 Avyayibhava|7,9 Tatpurusha|7,10 Tatpurusha" 1291,tIrTASramasurasTAne <T6-hetunA>T3,tIrTASramasurasTAne SAstra vijYAna hetunA,O B-C I-C I-C,"1,3 T6|1,4 T3",tIrTASramasurasTAne <Tatpurusha-hetunA>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1292,tasya T6 <K1-yuktAH>T3 SAntAH T3 ca Asan,tasya grAma vAsinaH sarala svaBAva yuktAH SAntAH mEtrI BAva sampannAH ca Asan,O B-C I-C B-C I-C I-C O B-C I-C I-C O O,"1,3 T6|3,5 K1|3,6 T3|7,10 T3",tasya Tatpurusha <Tatpurusha-yuktAH>Tatpurusha SAntAH Tatpurusha ca Asan,"[1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,10 Tatpurusha" 1293,<K1-varzARi>Bs5 yAvat vanam prati rAmasya prezaRam,catuH daSa varzARi yAvat vanam prati rAmasya prezaRam,B-C I-C I-C O O O O O,"0,2 K1|0,3 Bs5",<Tatpurusha-varzARi>Bahuvrihi yAvat vanam prati rAmasya prezaRam,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 1294,taTApi <T6-vizaye>T6 saH BAskarasya aBiprAyam T4 pfzwavAn,taTApi BUmi krayaRa vizaye saH BAskarasya aBiprAyam kim arTam pfzwavAn,O B-C I-C I-C O O O B-C I-C O,"1,3 T6|1,4 T6|7,9 T4",taTApi <Tatpurusha-vizaye>Tatpurusha saH BAskarasya aBiprAyam Tatpurusha pfzwavAn,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|7,9 Tatpurusha" 1295,BoH BoH T6 yadi ayam bAlaH <T6-arTam>T4 <T6-arTam>T4 T6 prasUtaH cet,BoH BoH nyagroDa devatAH yadi ayam bAlaH loka hita arTam kaMsa vaDa arTam vfzRi kule prasUtaH cet,O O B-C I-C O O O B-C I-C I-C B-C I-C I-C B-C I-C O O,"2,4 T6|7,9 T6|7,10 T4|10,12 T6|10,13 T4|13,15 T6",BoH BoH Tatpurusha yadi ayam bAlaH <Tatpurusha-arTam>Tatpurusha <Tatpurusha-arTam>Tatpurusha Tatpurusha prasUtaH cet,"[1, 2, 2, 1]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|13,15 Tatpurusha" 1296,bAhyA <Di-utTA>T5 BvU Bs7,bAhyA tvak snAyu mAMsa utTA kaRqara ABA mahA rujA,O B-C I-C I-C I-C B-C I-C B-C I-C,"1,4 Di|1,5 T5|5,7 BvU|7,9 Bs7",bAhyA <Dvandva-utTA>Tatpurusha Bahuvrihi Bahuvrihi,"[2, 1, 1]","1,4 Dvandva|1,5 Tatpurusha|5,7 Bahuvrihi|7,9 Bahuvrihi" 1297,K1 vat muKamiti Bsmn>T6 <<T6-sOraBa>K1-vattva-boDaH>T6 jAyate,prakawita smita vat muKamiti boDa na antaram kusuma tulya sOraBa vattva boDaH jAyate,B-C I-C O O B-C I-C I-C B-C I-C I-C I-C I-C O,"0,2 K1|4,7 T6|5,7 Bsmn|7,9 T6|7,10 K1|7,12 T6",Tatpurusha vat muKamiti Bahuvrihi>Tatpurusha <<Tatpurusha-sOraBa>Tatpurusha-vattva-boDaH>Tatpurusha jAyate,"[1, 2, 3]","0,2 Tatpurusha|4,7 Tatpurusha|5,7 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|7,12 Tatpurusha" 1298,tO nirgatO yeByaH te Di>Bvp <Di-varjitAH>T3,tO nirgatO yeByaH te nir mAna mohAH mAna moha varjitAH,O O O O B-C I-C I-C B-C I-C I-C,"4,7 Bvp|5,7 Di|7,9 Di|7,10 T3",tO nirgatO yeByaH te Dvandva>Bahuvrihi <Dvandva-varjitAH>Tatpurusha,"[2, 2]","4,7 Bahuvrihi|5,7 Dvandva|7,9 Dvandva|7,10 Tatpurusha" 1299,Ds,kawu amla lavaRa atyuzRa tIkzRa rUkza vidAhinaH,B-C I-C I-C I-C I-C I-C I-C,"0,7 Ds",Dvandva,[1],"0,7 Dvandva" 1300,<T6-BAvanA>K1 Bs6 vyApAriRamAkAMkzate,AKyAta arTa BAvanA vyApAra rUpA vyApAriRamAkAMkzate,B-C I-C I-C B-C I-C O,"0,2 T6|0,3 K1|3,5 Bs6",<Tatpurusha-BAvanA>Tatpurusha Bahuvrihi vyApAriRamAkAMkzate,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi" 1301,SezARi rUpyakARi api ahaM <T6-maRqalAya>K7 eva prezayAmi ezAM rUpyakARAm ahaM kiM karizye,SezARi rUpyakARi api ahaM loka sevA maRqalAya eva prezayAmi ezAM rUpyakARAm ahaM kiM karizye,O O O O B-C I-C I-C O O O O O O O,"4,6 T6|4,7 K7",SezARi rUpyakARi api ahaM <Tatpurusha-maRqalAya>Tatpurusha eva prezayAmi ezAM rUpyakARAm ahaM kiM karizye,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1302,<T4-ucitam>T6 gfham,SAnti karma ucitam gfham,B-C I-C I-C O,"0,2 T4|0,3 T6",<Tatpurusha-ucitam>Tatpurusha gfham,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1303,T6 eva T6 Tn>T6 Tn>T3 itiaMSamAdAya dfzwAntaH saMgacCate,tad pratItO eva tad pratItiH tad na pratItO tad na pratItiH itiaMSamAdAya dfzwAntaH saMgacCate,B-C I-C O B-C I-C B-C I-C I-C B-C I-C I-C O O O,"0,2 T6|3,5 T6|5,8 T6|6,8 Tn|8,11 T3|9,11 Tn",Tatpurusha eva Tatpurusha Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha itiaMSamAdAya dfzwAntaH saMgacCate,"[1, 1, 2, 2]","0,2 Tatpurusha|3,5 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|8,11 Tatpurusha|9,11 Tatpurusha" 1304,SArdUlasiMhaH tu valgAm Akfzya <T6-Tp>T6 kiYcit apasftya tiryag gantum iyeza,SArdUlasiMhaH tu valgAm Akfzya jala Brama pari jihIrzayA kiYcit apasftya tiryag gantum iyeza,O O O O B-C I-C I-C I-C O O O O O,"4,6 T6|4,8 T6|6,8 Tp",SArdUlasiMhaH tu valgAm Akfzya <Tatpurusha-Tatpurusha>Tatpurusha kiYcit apasftya tiryag gantum iyeza,[3],"4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha" 1305,T3 tvena T6 tAyAH Tn T5 <Bs6-tva-ApatteH>T6 Tn,anvaya nirUpita tvena Sakti hetu tAyAH na aNgIkAreRa tad Bedena nAnA arTa tva ApatteH na samBavAt,B-C I-C O B-C I-C O B-C I-C B-C I-C B-C I-C I-C I-C B-C I-C,"0,2 T3|3,5 T6|6,8 Tn|8,10 T5|10,12 Bs6|10,14 T6|14,16 Tn",Tatpurusha tvena Tatpurusha tAyAH Tatpurusha Tatpurusha <Bahuvrihi-tva-ApatteH>Tatpurusha Tatpurusha,"[1, 1, 1, 1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi|10,14 Tatpurusha|14,16 Tatpurusha" 1306,iti Di-saMyogaH>T3>Tn prajYAparADaH,iti a sAtmya indriya arTa saMyogaH prajYAparADaH,O B-C I-C I-C I-C I-C O,"1,6 Tn|2,5 Di|2,6 T3",iti Dvandva-saMyogaH>Tatpurusha>Tatpurusha prajYAparADaH,[3],"1,6 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha" 1307,iti <T6-granTaH>K7 spazwamevaAcazwe <Bv-rahitam>T3 api vAkyam,iti BUzaRa sAra granTaH spazwamevaAcazwe tiN anta rahitam api vAkyam,O B-C I-C I-C O B-C I-C I-C O O,"1,3 T6|1,4 K7|5,7 Bv|5,8 T3",iti <Tatpurusha-granTaH>Tatpurusha spazwamevaAcazwe <Bahuvrihi-rahitam>Tatpurusha api vAkyam,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha" 1308,Bs6 gorakzanATaH T6>T6 dAtuM K1 anvizyan kASIM prAptaH,mahat AtmA gorakzanATaH sva tapasyA PalaM dAtuM yogya pAtram anvizyan kASIM prAptaH,B-C I-C O B-C I-C I-C O B-C I-C O O O,"0,2 Bs6|3,6 T6|4,6 T6|7,9 K1",Bahuvrihi gorakzanATaH Tatpurusha>Tatpurusha dAtuM Tatpurusha anvizyan kASIM prAptaH,"[1, 2, 1]","0,2 Bahuvrihi|3,6 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha" 1309,T6 aham asmi K1>T6 rAjA,rAjan kumAra aham asmi sva laGu rAjyasya rAjA,B-C I-C O O B-C I-C I-C O,"0,2 T6|4,7 T6|5,7 K1",Tatpurusha aham asmi Tatpurusha>Tatpurusha rAjA,"[1, 2]","0,2 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha" 1310,apaBraMSAt <<<Bs6-rUpa>Bs6-arTa>K1-boDe>T6 api K7 boDaH Bavatu,apaBraMSAt go Adi rUpa arTa boDe api gAvI SabdAt boDaH Bavatu,O B-C I-C I-C I-C I-C O B-C I-C O O,"1,3 Bs6|1,4 Bs6|1,5 K1|1,6 T6|7,9 K7",apaBraMSAt <<<Bahuvrihi-rUpa>Bahuvrihi-arTa>Tatpurusha-boDe>Tatpurusha api Tatpurusha boDaH Bavatu,"[4, 1]","1,3 Bahuvrihi|1,4 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha" 1311,ekasmin eva mAse Askara taTA K7 prApya tena <T6-sfzwyAm>T6 adButaH itihAsaH nirmitaH,ekasmin eva mAse Askara taTA BArataratna puraskAraM prApya tena citra pawa sfzwyAm adButaH itihAsaH nirmitaH,O O O O O B-C I-C O O B-C I-C I-C O O O,"5,7 K7|9,11 T6|9,12 T6",ekasmin eva mAse Askara taTA Tatpurusha prApya tena <Tatpurusha-sfzwyAm>Tatpurusha adButaH itihAsaH nirmitaH,"[1, 2]","5,7 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1312,<Tp-Bedena>T6 hi Bsmn ca budDayaH,prati SAKA Bedena hi na antAH ca budDayaH,B-C I-C I-C O B-C I-C O O,"0,2 Tp|0,3 T6|4,6 Bsmn",<Tatpurusha-Bedena>Tatpurusha hi Bahuvrihi ca budDayaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi" 1313,<Tn-sADAraRena>K1 brAhmeRa tejasA samujjvalan <K1-DArI>U,na itara sADAraRena brAhmeRa tejasA samujjvalan pIta ambara DArI,B-C I-C I-C O O O B-C I-C I-C,"0,2 Tn|0,3 K1|6,8 K1|6,9 U",<Tatpurusha-sADAraRena>Tatpurusha brAhmeRa tejasA samujjvalan <Tatpurusha-DArI>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1314,<K1-anantaraM>T6 pratyAgantuM T6 nAcammAM pratiSrutya sa gatavAnAsIt,tri divasa anantaraM pratyAgantuM sva patnIM nAcammAM pratiSrutya sa gatavAnAsIt,B-C I-C I-C O B-C I-C O O O O,"0,2 K1|0,3 T6|4,6 T6",<Tatpurusha-anantaraM>Tatpurusha pratyAgantuM Tatpurusha nAcammAM pratiSrutya sa gatavAnAsIt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1315,tAsAM mUrtInAM maDye AsInaH T6 T6 cirAByastahastAByAM dfzadi Tp>T6 vyastaH AsIt,tAsAM mUrtInAM maDye AsInaH mUrti pratimaH mUrti kAraH cirAByastahastAByAM dfzadi AkAra pra dAne vyastaH AsIt,O O O O B-C I-C B-C I-C O O B-C I-C I-C O O,"4,6 T6|6,8 T6|10,13 T6|11,13 Tp",tAsAM mUrtInAM maDye AsInaH Tatpurusha Tatpurusha cirAByastahastAByAM dfzadi Tatpurusha>Tatpurusha vyastaH AsIt,"[1, 1, 2]","4,6 Tatpurusha|6,8 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha" 1316,<Bv-saMsargatve>T6 <Tn>T6-sTale>K1 pacatiiti T6,vizayatA mAtra saMsargatve pAka na nizpatti sTale pacatiiti prayoga ApattiH,B-C I-C I-C B-C I-C I-C I-C O B-C I-C,"0,2 Bv|0,3 T6|3,6 T6|3,7 K1|4,6 Tn|8,10 T6",<Bahuvrihi-saMsargatve>Tatpurusha <Tatpurusha>Tatpurusha-sTale>Tatpurusha pacatiiti Tatpurusha,"[2, 3, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha" 1317,<Bv-karma>K1 tAyAH saMsargatayA BAnAt na K7 T6,mfga vftti karma tAyAH saMsargatayA BAnAt na mfga padAt dvitIyA ApattiH,B-C I-C I-C O O O O B-C I-C B-C I-C,"0,2 Bv|0,3 K1|7,9 K7|9,11 T6",<Bahuvrihi-karma>Tatpurusha tAyAH saMsargatayA BAnAt na Tatpurusha Tatpurusha,"[2, 1, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 1318,ganDAHca <Di-AdyA>Bs6 DUmaM T6,ganDAHca aguru patra AdyA DUmaM mUrDa virecane,O B-C I-C I-C O B-C I-C,"1,3 Di|1,4 Bs6|5,7 T6",ganDAHca <Dvandva-AdyA>Bahuvrihi DUmaM Tatpurusha,"[2, 1]","1,3 Dvandva|1,4 Bahuvrihi|5,7 Tatpurusha" 1319,tezAM guRAnAm upayogaH kaTaM <T6-rakzaRaM>T6 kartuM Sakyate iti sarvaM pratApena tezu K1 jYAtam,tezAM guRAnAm upayogaH kaTaM sva rAzwra rakzaRaM kartuM Sakyate iti sarvaM pratApena tezu azwa varzezu jYAtam,O O O O B-C I-C I-C O O O O O O B-C I-C O,"4,6 T6|4,7 T6|13,15 K1",tezAM guRAnAm upayogaH kaTaM <Tatpurusha-rakzaRaM>Tatpurusha kartuM Sakyate iti sarvaM pratApena tezu Tatpurusha jYAtam,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|13,15 Tatpurusha" 1320,<A1-janatAyAH>K1 ca hatyA kiM nEtikaM karma asti,nir aparADa janatAyAH ca hatyA kiM nEtikaM karma asti,B-C I-C I-C O O O O O O,"0,2 A1|0,3 K1",<Avyayibhava-janatAyAH>Tatpurusha ca hatyA kiM nEtikaM karma asti,[2],"0,2 Avyayibhava|0,3 Tatpurusha" 1321,aTa T6 yajYadattena saha kahoqaH T4>T6 T6 prAptaH,aTa nirdizwa dine yajYadattena saha kahoqaH SAstra carcA arTaM rAja saBAM prAptaH,O B-C I-C O O O B-C I-C I-C B-C I-C O,"1,3 T6|6,9 T6|7,9 T4|9,11 T6",aTa Tatpurusha yajYadattena saha kahoqaH Tatpurusha>Tatpurusha Tatpurusha prAptaH,"[1, 2, 1]","1,3 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 1322,rARApratApena aNgIkftAM T6 T6 api agre gatvA K1>K7 api nityam anusftavAn,rARApratApena aNgIkftAM raRa nItiM prajA anuraYjanam api agre gatvA CatrapatiSivAji mahat rAjaH api nityam anusftavAn,O O B-C I-C B-C I-C O O O B-C I-C I-C O O O,"2,4 T6|4,6 T6|9,12 K7|10,12 K1",rARApratApena aNgIkftAM Tatpurusha Tatpurusha api agre gatvA Tatpurusha>Tatpurusha api nityam anusftavAn,"[1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha" 1323,K1 EcCat yat T6>T6 T6>K1 uttamAH aMSAH sammilitAH BaveyuH,mahAt rAjaH EcCat yat vartamAna nyAya vyavasTAyAM prAcIna nyAya praRAlyAH uttamAH aMSAH sammilitAH BaveyuH,B-C I-C O O B-C I-C I-C B-C I-C I-C O O O O,"0,2 K1|4,7 T6|5,7 T6|7,10 K1|8,10 T6",Tatpurusha EcCat yat Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha uttamAH aMSAH sammilitAH BaveyuH,"[1, 2, 2]","0,2 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 1324,tatyaTA Di A1 ca <Di-aBinirvartanaM>T6 pittasya karmARi,tatyaTA dAha OzRya pAka sveda kleda koTa kaRqU srAva rAgAH yaTA svaM ca ganDa varRa rasa aBinirvartanaM pittasya karmARi,O B-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C O B-C I-C I-C I-C O O,"1,10 Di|10,12 A1|13,16 Di|13,17 T6",tatyaTA Dvandva Avyayibhava ca <Dvandva-aBinirvartanaM>Tatpurusha pittasya karmARi,"[1, 1, 2]","1,10 Dvandva|10,12 Avyayibhava|13,16 Dvandva|13,17 Tatpurusha" 1325,yuvakaH ca K1 vAwikAm prati Tp>Tp,yuvakaH ca anya dvAreRa vAwikAm prati vi nir gata,O O B-C I-C O O B-C I-C I-C,"2,4 K1|6,9 Tp|7,9 Tp",yuvakaH ca Tatpurusha vAwikAm prati Tatpurusha>Tatpurusha,"[1, 2]","2,4 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 1326,tasmAt T6 Di rasAn,tasmAt tuzAra samaye snigDa amla lavaRAn rasAn,O B-C I-C B-C I-C I-C O,"1,3 T6|3,6 Di",tasmAt Tatpurusha Dvandva rasAn,"[1, 1]","1,3 Tatpurusha|3,6 Dvandva" 1327,upapatteH ca <<Di-Adi>Bs6-SabdEH>K1 brahma na ucyate iti,upapatteH ca sat asat Adi SabdEH brahma na ucyate iti,O O B-C I-C I-C I-C O O O O,"2,4 Di|2,5 Bs6|2,6 K1",upapatteH ca <<Dvandva-Adi>Bahuvrihi-SabdEH>Tatpurusha brahma na ucyate iti,[3],"2,4 Dvandva|2,5 Bahuvrihi|2,6 Tatpurusha" 1328,Di <<Bsmn-kriyA>K1-yoge>T6 kEScit <K7-arTam>T4 viBAzayA karmatvamanuSizyate,kAla aDvan deSAnAm na karmanka kriyA yoge kEScit karman pratyaya arTam viBAzayA karmatvamanuSizyate,B-C I-C I-C B-C I-C I-C I-C O B-C I-C I-C O O,"0,3 Di|3,5 Bsmn|3,6 K1|3,7 T6|8,10 K7|8,11 T4",Dvandva <<Bahuvrihi-kriyA>Tatpurusha-yoge>Tatpurusha kEScit <Tatpurusha-arTam>Tatpurusha viBAzayA karmatvamanuSizyate,"[1, 3, 2]","0,3 Dvandva|3,5 Bahuvrihi|3,6 Tatpurusha|3,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1329,tasmAt samAsasya <K7-sidDaye>T6 T6 AvaSyakaH,tasmAt samAsasya prAtipadika saMjYA sidDaye Sakti svIkAraH AvaSyakaH,O O B-C I-C I-C B-C I-C O,"2,4 K7|2,5 T6|5,7 T6",tasmAt samAsasya <Tatpurusha-sidDaye>Tatpurusha Tatpurusha AvaSyakaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 1330,kiYcit dUraM gatvA pannaH <T6-gardaBaM>K1 sTApayitvA gardaBAn gaRayAmAsa,kiYcit dUraM gatvA pannaH sva vAhaka gardaBaM sTApayitvA gardaBAn gaRayAmAsa,O O O O B-C I-C I-C O O O,"4,6 T6|4,7 K1",kiYcit dUraM gatvA pannaH <Tatpurusha-gardaBaM>Tatpurusha sTApayitvA gardaBAn gaRayAmAsa,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1331,BvS ca T6 prAyaH <T6-sevanam>T6,sa kzOdraH ca aBayA prASaH prAyaH rUkza anna sevanam,B-C I-C O B-C I-C O B-C I-C I-C,"0,2 BvS|3,5 T6|6,8 T6|6,9 T6",Bahuvrihi ca Tatpurusha prAyaH <Tatpurusha-sevanam>Tatpurusha,"[1, 1, 2]","0,2 Bahuvrihi|3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1332,aTa vA kftam <<K1-dEnya>K1-avalambena>T6,aTa vA kftam atyanta vigarhita dEnya avalambena,O O O B-C I-C I-C I-C,"3,5 K1|3,6 K1|3,7 T6",aTa vA kftam <<Tatpurusha-dEnya>Tatpurusha-avalambena>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1333,<T6-Bft>U kopi siMhaH na Bavati,siMha tvag Bft kopi siMhaH na Bavati,B-C I-C I-C O O O O,"0,2 T6|0,3 U",<Tatpurusha-Bft>Tatpurusha kopi siMhaH na Bavati,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1334,ataH saH anantaraM <T6-maDye>T6 dinAni yApayati sma,ataH saH anantaraM viraha agni maDye dinAni yApayati sma,O O O B-C I-C I-C O O O,"3,5 T6|3,6 T6",ataH saH anantaraM <Tatpurusha-maDye>Tatpurusha dinAni yApayati sma,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1335,K1 asti punaH jYAyate kevalam <T6-kArakaH>T6 T6 Bavizyati iti,mahat rAja asti punaH jYAyate kevalam putra saMkzaya kArakaH kula vigrahaH Bavizyati iti,B-C I-C O O O O B-C I-C I-C B-C I-C O O,"0,2 K1|6,8 T6|6,9 T6|9,11 T6",Tatpurusha asti punaH jYAyate kevalam <Tatpurusha-kArakaH>Tatpurusha Tatpurusha Bavizyati iti,"[1, 2, 1]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 1336,Sakram pfcCa purA <<T6-upahAra>K6-arcitam>T3,Sakram pfcCa purA nivAtakavaca prARa upahAra arcitam,O O O B-C I-C I-C I-C,"3,5 T6|3,6 K6|3,7 T3",Sakram pfcCa purA <<Tatpurusha-upahAra>Tatpurusha-arcitam>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1337,U eva <K1-gfham>T6 AsIt,pArSva sTam eva cala citra gfham AsIt,B-C I-C O B-C I-C I-C O,"0,2 U|3,5 K1|3,6 T6",Tatpurusha eva <Tatpurusha-gfham>Tatpurusha AsIt,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1338,<<T7-parihAra>T6-arTam>T4 tAm SradDayA SfRotu tAvat iti,mArga AyAsa parihAra arTam tAm SradDayA SfRotu tAvat iti,B-C I-C I-C I-C O O O O O,"0,2 T7|0,3 T6|0,4 T4",<<Tatpurusha-parihAra>Tatpurusha-arTam>Tatpurusha tAm SradDayA SfRotu tAvat iti,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1339,<Di-AdInAM>Bs6 dravyARAM Di Di,guru laGu SIta uzRa snigDa rUkza AdInAM dravyARAM sAmAnya viSezAByAM vfdDi hrAsO,B-C I-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C,"0,6 Di|0,7 Bs6|8,10 Di|10,12 Di",<Dvandva-AdInAM>Bahuvrihi dravyARAM Dvandva Dvandva,"[2, 1, 1]","0,6 Dvandva|0,7 Bahuvrihi|8,10 Dvandva|10,12 Dvandva" 1340,T3 <T6-Bavanam>T6 AnItA Tn Tn <A1-pravfttAni>T2 vacanAni SrAvyamARA jIvAmi Bs6,Aryaputra virahitA rAkzasa rAja Bavanam AnItA na izwAni na arhARi yaTA manoraTa pravfttAni vacanAni SrAvyamARA jIvAmi manda BAgA,B-C I-C B-C I-C I-C O B-C I-C B-C I-C B-C I-C I-C O O O B-C I-C,"0,2 T3|2,4 T6|2,5 T6|6,8 Tn|8,10 Tn|10,12 A1|10,13 T2|16,18 Bs6",Tatpurusha <Tatpurusha-Bavanam>Tatpurusha AnItA Tatpurusha Tatpurusha <Avyayibhava-pravfttAni>Tatpurusha vacanAni SrAvyamARA jIvAmi Bahuvrihi,"[1, 2, 1, 1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|10,12 Avyayibhava|10,13 Tatpurusha|16,18 Bahuvrihi" 1341,T6 <<K6-vAsa>T6-T2>T7 <<T6-rUQa>T7-kzupAH>K1,BagaRa yavanikAH taqit pannagI vAsa valmIka BUtAH naBas mArga rUQa kzupAH,B-C I-C B-C I-C I-C I-C I-C B-C I-C I-C I-C,"0,2 T6|2,4 K6|2,5 T6|2,7 T7|5,7 T2|7,9 T6|7,10 T7|7,11 K1",Tatpurusha <<Tatpurusha-vAsa>Tatpurusha-Tatpurusha>Tatpurusha <<Tatpurusha-rUQa>Tatpurusha-kzupAH>Tatpurusha,"[1, 4, 3]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha" 1342,T5 adya SvaH vA vinASine,ADi vyADi DsparItApAt adya SvaH vA vinASine,B-C I-C I-C O O O O,"0,3 T5",Tatpurusha adya SvaH vA vinASine,[1],"0,3 Tatpurusha" 1343,viBAvinI kadApi <<T6-BrAtrA>T6-AdInAm>Bs6 carcA api karttum na aSaknot,viBAvinI kadApi sva jananI BrAtrA AdInAm carcA api karttum na aSaknot,O O B-C I-C I-C I-C O O O O O,"2,4 T6|2,5 T6|2,6 Bs6",viBAvinI kadApi <<Tatpurusha-BrAtrA>Tatpurusha-AdInAm>Bahuvrihi carcA api karttum na aSaknot,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi" 1344,kasmin Kalu prakupitaH <K1-akzaH>Bs6,kasmin Kalu prakupitaH kamala Ayata akzaH,O O O B-C I-C I-C,"3,5 K1|3,6 Bs6",kasmin Kalu prakupitaH <Tatpurusha-akzaH>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 1345,svIyasya udyAnasya koRe tasyAH SarIraM niKAya pratyAgatO dampatI K1>Tp yAvat kiNkartavyatAmUQatvam anuBUtavantO,svIyasya udyAnasya koRe tasyAH SarIraM niKAya pratyAgatO dampatI su dIrGa kAlaM yAvat kiNkartavyatAmUQatvam anuBUtavantO,O O O O O O O O B-C I-C I-C O O O,"8,11 Tp|9,11 K1",svIyasya udyAnasya koRe tasyAH SarIraM niKAya pratyAgatO dampatI Tatpurusha>Tatpurusha yAvat kiNkartavyatAmUQatvam anuBUtavantO,[2],"8,11 Tatpurusha|9,11 Tatpurusha" 1346,evaM Ds ekA kaTA praKyAtA,evaM rUpa guRa cAritryasya ekA kaTA praKyAtA,O B-C I-C I-C O O O,"1,4 Ds",evaM Dvandva ekA kaTA praKyAtA,[1],"1,4 Dvandva" 1347,naapi <T6-sambanDena>K7 K7 vattvam,naapi pARini saMketa sambanDena sup pada vattvam,O B-C I-C I-C B-C I-C O,"1,3 T6|1,4 K7|4,6 K7",naapi <Tatpurusha-sambanDena>Tatpurusha Tatpurusha vattvam,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1348,antaH ca manasaH <Tp-BAvanayA>T6 <Bs6-malAnAm>K1 apanayanam SOcam,antaH ca manasaH prati pakza BAvanayA rAga Adi malAnAm apanayanam SOcam,O O O B-C I-C I-C B-C I-C I-C O O,"3,5 Tp|3,6 T6|6,8 Bs6|6,9 K1",antaH ca manasaH <Tatpurusha-BAvanayA>Tatpurusha <Bahuvrihi-malAnAm>Tatpurusha apanayanam SOcam,"[2, 2]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 1349,Sikzitasya api tasyA pituH Tp dfQaADAra BAvAt kfCrena ayApayat sA K1>T6,Sikzitasya api tasyA pituH A jIvikAyA dfQaADAra BAvAt kfCrena ayApayat sA sva bAlya avasTAm,O O O O B-C I-C O O O O O B-C I-C I-C,"4,6 Tp|11,14 T6|12,14 K1",Sikzitasya api tasyA pituH Tatpurusha dfQaADAra BAvAt kfCrena ayApayat sA Tatpurusha>Tatpurusha,"[1, 2]","4,6 Tatpurusha|11,14 Tatpurusha|12,14 Tatpurusha" 1350,sUryaH <T6-rucimAn>T3 iva BAti karRaH,sUryaH sva BAva rucimAn iva BAti karRaH,O B-C I-C I-C O O O,"1,3 T6|1,4 T3",sUryaH <Tatpurusha-rucimAn>Tatpurusha iva BAti karRaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1351,T6 <Bs6-vizayAn>K1 punaH AcAryaH pAWitavAn,Satru parABavaH iti Adi vizayAn punaH AcAryaH pAWitavAn,B-C I-C B-C I-C I-C O O O,"0,2 T6|2,4 Bs6|2,5 K1",Tatpurusha <Bahuvrihi-vizayAn>Tatpurusha punaH AcAryaH pAWitavAn,"[1, 2]","0,2 Tatpurusha|2,4 Bahuvrihi|2,5 Tatpurusha" 1352,upaSAntaH saH kaTaM bandipaRqitasya vaSIkftaH kaTaM krUreRa tena mama patiH jale majjitaH K1>K7 T6 iti samastaH lokaH praSaMsati,upaSAntaH saH kaTaM bandipaRqitasya vaSIkftaH kaTaM krUreRa tena mama patiH jale majjitaH janaka mahat rAjaH brahma jYAnI iti samastaH lokaH praSaMsati,O O O O O O O O O O O O B-C I-C I-C B-C I-C O O O O,"12,15 K7|13,15 K1|15,17 T6",upaSAntaH saH kaTaM bandipaRqitasya vaSIkftaH kaTaM krUreRa tena mama patiH jale majjitaH Tatpurusha>Tatpurusha Tatpurusha iti samastaH lokaH praSaMsati,"[2, 1]","12,15 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha" 1353,<Di-ucitAnAM>Bs6 ca madyamevaanuSasyate,madya mAMsa ucitAnAM ca madyamevaanuSasyate,B-C I-C I-C O O,"0,2 Di|0,3 Bs6",<Dvandva-ucitAnAM>Bahuvrihi ca madyamevaanuSasyate,[2],"0,2 Dvandva|0,3 Bahuvrihi" 1354,K1>Di T6 Bavanti,ikzu kARqekzu ikzuvAlikA puRqraka caturTAH kARqa AsavAH Bavanti,B-C I-C I-C I-C I-C B-C I-C O,"0,5 Di|3,5 K1|5,7 T6",Tatpurusha>Dvandva Tatpurusha Bavanti,"[2, 1]","0,5 Dvandva|3,5 Tatpurusha|5,7 Tatpurusha" 1355,aditim K1>Tm aham apfcCam manuzyA svaBAvena T6 jAyante,aditim na eka vAram aham apfcCam manuzyA svaBAvena sKalana SIlA jAyante,O B-C I-C I-C O O O O B-C I-C O,"1,4 Tm|2,4 K1|8,10 T6",aditim Tatpurusha>Tatpurusha aham apfcCam manuzyA svaBAvena Tatpurusha jAyante,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|8,10 Tatpurusha" 1356,taTA krIqituM T6-kAraRAt>T6>T6 Tn azwAvakraH maharzeH aNke upavizwaH kevalaM darSanena Anandati sma,taTA krIqituM sva SarIra vakratva kAraRAt na SaktaH azwAvakraH maharzeH aNke upavizwaH kevalaM darSanena Anandati sma,O O B-C I-C I-C I-C B-C I-C O O O O O O O O,"2,6 T6|3,5 T6|3,6 T6|6,8 Tn",taTA krIqituM Tatpurusha-kAraRAt>Tatpurusha>Tatpurusha Tatpurusha azwAvakraH maharzeH aNke upavizwaH kevalaM darSanena Anandati sma,"[3, 1]","2,6 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1357,tava <<<K1-cintA>T6-vIta>T3-T6>Bs6,tava vara guRa cintA vIta lAvaRya lIlam,O B-C I-C I-C I-C I-C I-C,"1,3 K1|1,4 T6|1,5 T3|1,7 Bs6|5,7 T6",tava <<<Tatpurusha-cintA>Tatpurusha-vIta>Tatpurusha-Tatpurusha>Bahuvrihi,[5],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,7 Bahuvrihi|5,7 Tatpurusha" 1358,tataH saH T6 AdiSat caturdaSAnAm varzARAm kfte sItAyE yAvat apekzitam tAvat <Di-Adikam>Bs6 prezayatu iti,tataH saH koSa aDikAriRam AdiSat caturdaSAnAm varzARAm kfte sItAyE yAvat apekzitam tAvat BUzaRa SAwikA Adikam prezayatu iti,O O B-C I-C O O O O O O O O B-C I-C I-C O O,"2,4 T6|12,14 Di|12,15 Bs6",tataH saH Tatpurusha AdiSat caturdaSAnAm varzARAm kfte sItAyE yAvat apekzitam tAvat <Dvandva-Adikam>Bahuvrihi prezayatu iti,"[1, 2]","2,4 Tatpurusha|12,14 Dvandva|12,15 Bahuvrihi" 1359,adya punaH K1 <K1-kakzyAyA>K1 K1 sTitaH aham U tasmin Bavane T6 eva T7 akArzam,adya punaH madIya AvAsAt caturTa talIya kakzyAyA svakIya Alinde sTitaH aham prativeSa sTe tasmin Bavane na AyAsam eva dfzwi pAtam akArzam,O O B-C I-C B-C I-C I-C B-C I-C O O B-C I-C O O B-C I-C O B-C I-C O,"2,4 K1|4,6 K1|4,7 K1|7,9 K1|11,13 U|15,17 T6|18,20 T7",adya punaH Tatpurusha <Tatpurusha-kakzyAyA>Tatpurusha Tatpurusha sTitaH aham Tatpurusha tasmin Bavane Tatpurusha eva Tatpurusha akArzam,"[1, 2, 1, 1, 1, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|15,17 Tatpurusha|18,20 Tatpurusha" 1360,aparatra <T6-K1-kam>Bs6 ca boDamupapAdayanti,aparatra AKyAta arTa muKya viSezya kam ca boDamupapAdayanti,O B-C I-C I-C I-C I-C O O,"1,3 T6|1,6 Bs6|3,5 K1",aparatra <Tatpurusha-Tatpurusha-kam>Bahuvrihi ca boDamupapAdayanti,[3],"1,3 Tatpurusha|1,6 Bahuvrihi|3,5 Tatpurusha" 1361,ekadA T6 kenApi kAryeRa <Tds-avaDi>T6 kvacit gantavyam AsIt,ekadA meza pAlena kenApi kAryeRa saptan aha avaDi kvacit gantavyam AsIt,O B-C I-C O O B-C I-C I-C O O O,"1,3 T6|5,7 Tds|5,8 T6",ekadA Tatpurusha kenApi kAryeRa <Tatpurusha-avaDi>Tatpurusha kvacit gantavyam AsIt,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1362,taTA ca <T7-tadDitasya>K1 pacataki iti BAgasya K7 syAtiti vAcyam,taTA ca maDya sTita tadDitasya pacataki iti BAgasya prAtipadika saMjYA syAtiti vAcyam,O O B-C I-C I-C O O O B-C I-C O O,"2,4 T7|2,5 K1|8,10 K7",taTA ca <Tatpurusha-tadDitasya>Tatpurusha pacataki iti BAgasya Tatpurusha syAtiti vAcyam,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha" 1363,ezAeva saraRiHAdftA BawwAcAryEH kAzWam Basma kriyate ityatra <K7-uttaram>T5 T6,ezAeva saraRiHAdftA BawwAcAryEH kAzWam Basma kriyate ityatra Basma pada uttaram dvitIyA vAraRe,O O O O O O O B-C I-C I-C B-C I-C,"7,9 K7|7,10 T5|10,12 T6",ezAeva saraRiHAdftA BawwAcAryEH kAzWam Basma kriyate ityatra <Tatpurusha-uttaram>Tatpurusha Tatpurusha,"[2, 1]","7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha" 1364,Di viSezaHca <Di-hitaM>T6 ca yat,prAjYa ajYayoH viSezaHca svasTa Atura hitaM ca yat,B-C I-C O B-C I-C I-C O O,"0,2 Di|3,5 Di|3,6 T6",Dvandva viSezaHca <Dvandva-hitaM>Tatpurusha ca yat,"[1, 2]","0,2 Dvandva|3,5 Dvandva|3,6 Tatpurusha" 1365,aDiyajYaH <K1-aBimAninI>T6 Bs6 devatA,aDiyajYaH sarva yajYa aBimAninI vizRu AKyA devatA,O B-C I-C I-C B-C I-C O,"1,3 K1|1,4 T6|4,6 Bs6",aDiyajYaH <Tatpurusha-aBimAninI>Tatpurusha Bahuvrihi devatA,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Bahuvrihi" 1366,T3 tvena <U-jYAnAt>K1 eva K1 iti <<T6-nizWa>Bv-kAraRatAyAm>K1 vizayatayAavacCedakatvam Bs6 eva naanvayasya,Gawa nirUpita tvena Sakti avagAhi jYAnAt eva SAbda boDaH iti Sakti jYAna nizWa kAraRatAyAm vizayatayAavacCedakatvam Gawa AdeH eva naanvayasya,B-C I-C O B-C I-C I-C O B-C I-C O B-C I-C I-C I-C O B-C I-C O O,"0,2 T3|3,5 U|3,6 K1|7,9 K1|10,12 T6|10,13 Bv|10,14 K1|15,17 Bs6",Tatpurusha tvena <Tatpurusha-jYAnAt>Tatpurusha eva Tatpurusha iti <<Tatpurusha-nizWa>Bahuvrihi-kAraRatAyAm>Tatpurusha vizayatayAavacCedakatvam Bahuvrihi eva naanvayasya,"[1, 2, 1, 3, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|10,13 Bahuvrihi|10,14 Tatpurusha|15,17 Bahuvrihi" 1367,<Di-GnaM>U <Di-apaham>U,raktapitta atisAra GnaM kzaya kAsa jvara apaham,B-C I-C I-C B-C I-C I-C I-C,"0,2 Di|0,3 U|3,6 Di|3,7 U",<Dvandva-GnaM>Tatpurusha <Dvandva-apaham>Tatpurusha,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|3,6 Dvandva|3,7 Tatpurusha" 1368,SAstreRa api Bs6 <<<Bs6-guRa>K1-viSeza>K6-apekzayA>T6 eva Bs6 karmARi praviBaktAni,SAstreRa api brAhmaRa AdInAm sattva Adi guRa viSeza apekzayA eva Sama AdIni karmARi praviBaktAni,O O B-C I-C B-C I-C I-C I-C I-C O B-C I-C O O,"2,4 Bs6|4,6 Bs6|4,7 K1|4,8 K6|4,9 T6|10,12 Bs6",SAstreRa api Bahuvrihi <<<Bahuvrihi-guRa>Tatpurusha-viSeza>Tatpurusha-apekzayA>Tatpurusha eva Bahuvrihi karmARi praviBaktAni,"[1, 4, 1]","2,4 Bahuvrihi|4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|10,12 Bahuvrihi" 1369,<<Bs6-karaRatA>K1-nirUpakO>T6,sva nizWa karaRatA nirUpakO,B-C I-C I-C I-C,"0,2 Bs6|0,3 K1|0,4 T6",<<Bahuvrihi-karaRatA>Tatpurusha-nirUpakO>Tatpurusha,[3],"0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha" 1370,tasmAt K1 anvate SaktiH <T3-tva-K1>Di tyajyate,tasmAt praTama gfhItA anvate SaktiH anya laBya tva lAGava tarkAByAm tyajyate,O B-C I-C O O B-C I-C I-C I-C I-C O,"1,3 K1|5,7 T3|5,10 Di|8,10 K1",tasmAt Tatpurusha anvate SaktiH <Tatpurusha-tva-Tatpurusha>Dvandva tyajyate,"[1, 3]","1,3 Tatpurusha|5,7 Tatpurusha|5,10 Dvandva|8,10 Tatpurusha" 1371,aham punaH <Di-svaBAvatvAt>Bs6 <<Tn-jYAna>Tn-SaktiH>Bs6 iti veda aham he U,aham punaH nitya SudDa budDa mukta svaBAvatvAt na AvaraRa jYAna SaktiH iti veda aham he param tapa,O O B-C I-C I-C I-C I-C B-C I-C I-C I-C O O O O B-C I-C,"2,6 Di|2,7 Bs6|7,9 Tn|7,10 Tn|7,11 Bs6|15,17 U",aham punaH <Dvandva-svaBAvatvAt>Bahuvrihi <<Tatpurusha-jYAna>Tatpurusha-SaktiH>Bahuvrihi iti veda aham he Tatpurusha,"[2, 3, 1]","2,6 Dvandva|2,7 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Bahuvrihi|15,17 Tatpurusha" 1372,Di-BojanEH>K1>Di,Soka upavAsa vyAyAma rUkza Suzka alpa BojanEH,B-C I-C I-C I-C I-C I-C I-C,"0,7 Di|3,6 Di|3,7 K1",Dvandva-BojanEH>Tatpurusha>Dvandva,[3],"0,7 Dvandva|3,6 Dvandva|3,7 Tatpurusha" 1373,T6 ca <<<K1-BAva>T6-vAdin>U-mate>T6,tad prAmARikatvam ca eka arTa BAva vAdin mate,B-C I-C O B-C I-C I-C I-C I-C,"0,2 T6|3,5 K1|3,6 T6|3,7 U|3,8 T6",Tatpurusha ca <<<Tatpurusha-BAva>Tatpurusha-vAdin>Tatpurusha-mate>Tatpurusha,"[1, 4]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha" 1374,na ca praTamam <K1-jYAne>T6 sAkzAt kAraRatvam gfhItamiti T6 iti vAcyam,na ca praTamam anvita arTa jYAne sAkzAt kAraRatvam gfhItamiti tad viroDaH iti vAcyam,O O O B-C I-C I-C O O O B-C I-C O O,"3,5 K1|3,6 T6|9,11 T6",na ca praTamam <Tatpurusha-jYAne>Tatpurusha sAkzAt kAraRatvam gfhItamiti Tatpurusha iti vAcyam,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha" 1375,T6>T6 dfzwvA saH ayam <<Tp-AScarya>K1-cakitaH>T3 atizWat,Salya cikitsA Alayam dfzwvA saH ayam su mahat AScarya cakitaH atizWat,B-C I-C I-C O O O B-C I-C I-C I-C O,"0,3 T6|1,3 T6|6,8 Tp|6,9 K1|6,10 T3",Tatpurusha>Tatpurusha dfzwvA saH ayam <<Tatpurusha-AScarya>Tatpurusha-cakitaH>Tatpurusha atizWat,"[2, 3]","0,3 Tatpurusha|1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1376,aye ayaM K1 K1 sumitrayA ca suduHsahamapi <T6-samudBavaM>T3 SokaM Tg AtmAnaMeva saMsTApayantIByAmanvAsyamAnaH tizWati,aye ayaM mahat rAjaH mahatI devyA sumitrayA ca suduHsahamapi putra viraha samudBavaM SokaM ni gfhya AtmAnaMeva saMsTApayantIByAmanvAsyamAnaH tizWati,O O B-C I-C B-C I-C O O O B-C I-C I-C O B-C I-C O O O,"2,4 K1|4,6 K1|9,11 T6|9,12 T3|13,15 Tg",aye ayaM Tatpurusha Tatpurusha sumitrayA ca suduHsahamapi <Tatpurusha-samudBavaM>Tatpurusha SokaM Tatpurusha AtmAnaMeva saMsTApayantIByAmanvAsyamAnaH tizWati,"[1, 1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|13,15 Tatpurusha" 1377,na ca tarhi Bs6 <T6-jYAne>T6 T6 tatra tatra kaTamupapadyata iti vAcyam,na ca tarhi vArtika AdO pada arTa jYAne smaraRa vyavahAraH tatra tatra kaTamupapadyata iti vAcyam,O O O B-C I-C B-C I-C I-C B-C I-C O O O O O,"3,5 Bs6|5,7 T6|5,8 T6|8,10 T6",na ca tarhi Bahuvrihi <Tatpurusha-jYAne>Tatpurusha Tatpurusha tatra tatra kaTamupapadyata iti vAcyam,"[1, 2, 1]","3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha" 1378,sevyEH Di>K1 nimittEH,sevyEH praDAna guRa karma PalEH nimittEH,O B-C I-C I-C I-C O,"1,5 K1|2,5 Di",sevyEH Dvandva>Tatpurusha nimittEH,[2],"1,5 Tatpurusha|2,5 Dvandva" 1379,<Tdu-anantaram>T6 saH tatra samAyAta,sapta varza anantaram saH tatra samAyAta,B-C I-C I-C O O O,"0,2 Tdu|0,3 T6",<Tatpurusha-anantaram>Tatpurusha saH tatra samAyAta,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1380,avimArakaH Baye api yadi tAdfSam <K6-peyam>T3 vapuH,avimArakaH Baye api yadi tAdfSam nayana pAtra peyam vapuH,O O O O O B-C I-C I-C O,"5,7 K6|5,8 T3",avimArakaH Baye api yadi tAdfSam <Tatpurusha-peyam>Tatpurusha vapuH,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 1381,tadA K1>K7 Am,tadA vEkuRWeSvara mahat fziH Am,O B-C I-C I-C O,"1,4 K7|2,4 K1",tadA Tatpurusha>Tatpurusha Am,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 1382,te ca Bs6 <T6-saMBavAH>Bs6 nibaDnanti iva he Bs6,te ca prakfti saMBavAH Bagavat mAyA saMBavAH nibaDnanti iva he mahat bAho,O O B-C I-C B-C I-C I-C O O O B-C I-C,"2,4 Bs6|4,6 T6|4,7 Bs6|10,12 Bs6",te ca Bahuvrihi <Tatpurusha-saMBavAH>Bahuvrihi nibaDnanti iva he Bahuvrihi,"[1, 2, 1]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Bahuvrihi|10,12 Bahuvrihi" 1383,<BvS-yozitaH>K1 T6 vilokya haWAt eva stamBita saMsAra,sa bala yozitaH tapas balam vilokya haWAt eva stamBita saMsAra,B-C I-C I-C B-C I-C O O O O O,"0,2 BvS|0,3 K1|3,5 T6",<Bahuvrihi-yozitaH>Tatpurusha Tatpurusha vilokya haWAt eva stamBita saMsAra,"[2, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|3,5 Tatpurusha" 1384,<<T3-lakzmaRa>K1-anuyAtram>T6,sOBrAtra vyavasita lakzmaRa anuyAtram,B-C I-C I-C I-C,"0,2 T3|0,3 K1|0,4 T6",<<Tatpurusha-lakzmaRa>Tatpurusha-anuyAtram>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1385,liyU pratijYAm cakAra T6 <Tp-arTam>T4,liyU pratijYAm cakAra sva vacanasya pari pUrti arTam,O O O B-C I-C B-C I-C I-C,"3,5 T6|5,7 Tp|5,8 T4",liyU pratijYAm cakAra Tatpurusha <Tatpurusha-arTam>Tatpurusha,"[1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1386,damayantI amba K6>T6 yAvatmAM parigfhRAti,damayantI amba mat pati devaH yAvatmAM parigfhRAti,O O B-C I-C I-C O O,"2,5 T6|3,5 K6",damayantI amba Tatpurusha>Tatpurusha yAvatmAM parigfhRAti,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 1387,buDanyA <T6-kAmanAm>T6,buDanyA pati kalyARa kAmanAm,O B-C I-C I-C,"1,3 T6|1,4 T6",buDanyA <Tatpurusha-kAmanAm>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1388,<K1-prayojakaH>T6 <Di-saMbanDaH>T6 vfttiH,SAbda DI prayojakaH boDya boDaka saMbanDaH vfttiH,B-C I-C I-C B-C I-C I-C O,"0,2 K1|0,3 T6|3,5 Di|3,6 T6",<Tatpurusha-prayojakaH>Tatpurusha <Dvandva-saMbanDaH>Tatpurusha vfttiH,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 1389,samaH mokzaH gatimatAM vAyoH karma <Tn-jam>U,samaH mokzaH gatimatAM vAyoH karma a vikAra jam,O O O O O B-C I-C I-C,"5,7 Tn|5,8 U",samaH mokzaH gatimatAM vAyoH karma <Tatpurusha-jam>Tatpurusha,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 1390,T6 T3>K2 K2,vftti hetoH Bizak mAna pUrRAn mUrKa viSAradAn,B-C I-C B-C I-C I-C B-C I-C,"0,2 T6|2,5 K2|3,5 T3|5,7 K2",Tatpurusha Tatpurusha>Tatpurusha Tatpurusha,"[1, 2, 1]","0,2 Tatpurusha|2,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1391,tEH asTiBiH ekaM K6>K1 nirmARaM kurvantu,tEH asTiBiH ekaM BayaNkara vajra AyuDasya nirmARaM kurvantu,O O O B-C I-C I-C O O,"3,6 K1|4,6 K6",tEH asTiBiH ekaM Tatpurusha>Tatpurusha nirmARaM kurvantu,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1392,<<<<T6-namyamAna>T3-vadana>K1-pracyoti>T5-toye>Bs6 Gawe,skanDa uccAraRa namyamAna vadana pracyoti toye Gawe,B-C I-C I-C I-C I-C I-C O,"0,2 T6|0,3 T3|0,4 K1|0,5 T5|0,6 Bs6",<<<<Tatpurusha-namyamAna>Tatpurusha-vadana>Tatpurusha-pracyoti>Tatpurusha-toye>Bahuvrihi Gawe,[5],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Bahuvrihi" 1393,tatra kA paridevanA kaH vA pralApaH <<<Tn-dfzwa-pranazwa>Di-BrAnti>T7-BUtezu>T2 BUtezu ityarTaH,tatra kA paridevanA kaH vA pralApaH na dfzwa dfzwa pranazwa BrAnti BUtezu BUtezu ityarTaH,O O O O O O B-C I-C I-C I-C I-C I-C O O,"6,8 Tn|6,10 Di|6,11 T7|6,12 T2",tatra kA paridevanA kaH vA pralApaH <<<Tatpurusha-dfzwa-pranazwa>Dvandva-BrAnti>Tatpurusha-BUtezu>Tatpurusha BUtezu ityarTaH,[4],"6,8 Tatpurusha|6,10 Dvandva|6,11 Tatpurusha|6,12 Tatpurusha" 1394,<T3-BImam>T3 vartate ca T1,timira gahana BImam vartate ca arDa rAtram,B-C I-C I-C O O B-C I-C,"0,2 T3|0,3 T3|5,7 T1",<Tatpurusha-BImam>Tatpurusha vartate ca Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 1395,prajApatiHAtmanaH vapAmudaKidat <Bs6-arTavAdAnAm>K1 ivaasyaapi T6 T6 izwatvAt,prajApatiHAtmanaH vapAmudaKidat iti Adi arTavAdAnAm ivaasyaapi sva arTe prAmARya aBAvasya izwatvAt,O O B-C I-C I-C O B-C I-C B-C I-C O,"2,4 Bs6|2,5 K1|6,8 T6|8,10 T6",prajApatiHAtmanaH vapAmudaKidat <Bahuvrihi-arTavAdAnAm>Tatpurusha ivaasyaapi Tatpurusha Tatpurusha izwatvAt,"[2, 1, 1]","2,4 Bahuvrihi|2,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 1396,T3 SakyaH <T6-boDyaH>T3 lakzyaH iti T6,pada boDyaH SakyaH pada arTa boDyaH lakzyaH iti tAntrika maryAdA,B-C I-C O B-C I-C I-C O O B-C I-C,"0,2 T3|3,5 T6|3,6 T3|8,10 T6",Tatpurusha SakyaH <Tatpurusha-boDyaH>Tatpurusha lakzyaH iti Tatpurusha,"[1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|8,10 Tatpurusha" 1397,tadA <T6-gataH>T2 vetAlaH avadat aye rAjan BavAn AstikaH uta na AstikaH iti eva na jYAyate mayA,tadA Sava anta gataH vetAlaH avadat aye rAjan BavAn AstikaH uta na AstikaH iti eva na jYAyate mayA,O B-C I-C I-C O O O O O O O O O O O O O O,"1,3 T6|1,4 T2",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat aye rAjan BavAn AstikaH uta na AstikaH iti eva na jYAyate mayA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1398,ArakziRaH tatra upetya T6 <U-patnIm>T6 anayan,ArakziRaH tatra upetya ajA sahitAM mAlA kAra patnIm anayan,O O O B-C I-C B-C I-C I-C O,"3,5 T6|5,7 U|5,8 T6",ArakziRaH tatra upetya Tatpurusha <Tatpurusha-patnIm>Tatpurusha anayan,"[1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1399,T6 tu <<<K1-nizWa>Bv-saMsarga>K1-anuBavam>T6 prati sAkzAt <<K1-vizaya>T6-tva-rUpam>Bs6 lakzakatvam boDyam,Gawatva karmatvasya tu lakzya kriyA nizWa saMsarga anuBavam prati sAkzAt janaka jYAna vizaya tva rUpam lakzakatvam boDyam,B-C I-C O B-C I-C I-C I-C I-C O O B-C I-C I-C I-C I-C O O,"0,2 T6|3,5 K1|3,6 Bv|3,7 K1|3,8 T6|10,12 K1|10,13 T6|10,15 Bs6",Tatpurusha tu <<<Tatpurusha-nizWa>Bahuvrihi-saMsarga>Tatpurusha-anuBavam>Tatpurusha prati sAkzAt <<Tatpurusha-vizaya>Tatpurusha-tva-rUpam>Bahuvrihi lakzakatvam boDyam,"[1, 4, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|3,7 Tatpurusha|3,8 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,15 Bahuvrihi" 1400,na ca tatra <<<K1-rUpa>Bs6-K1>K1-sAdfSyena>T6 gORyA vfttyA T6 <<T6-Sabda>K7-pravftteH>T6 upapatteH na tatra SaktiH kalpyate iti vAcyam,na ca tatra nitya agnihotra rUpa vAcya arTa sAdfSyena gORyA vfttyA karman viSeze agni hotra Sabda pravftteH upapatteH na tatra SaktiH kalpyate iti vAcyam,O O O B-C I-C I-C I-C I-C I-C O O B-C I-C B-C I-C I-C I-C O O O O O O O,"3,5 K1|3,6 Bs6|3,8 K1|3,9 T6|6,8 K1|11,13 T6|13,15 T6|13,16 K7|13,17 T6",na ca tatra <<<Tatpurusha-rUpa>Bahuvrihi-Tatpurusha>Tatpurusha-sAdfSyena>Tatpurusha gORyA vfttyA Tatpurusha <<Tatpurusha-Sabda>Tatpurusha-pravftteH>Tatpurusha upapatteH na tatra SaktiH kalpyate iti vAcyam,"[5, 1, 3]","3,5 Tatpurusha|3,6 Bahuvrihi|3,8 Tatpurusha|3,9 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha" 1401,rAkeSena uktam astiyat <K1-anantaram>T6 tvam parAvartizyase atra,rAkeSena uktam astiyat daSa dina anantaram tvam parAvartizyase atra,O O O B-C I-C I-C O O O,"3,5 K1|3,6 T6",rAkeSena uktam astiyat <Tatpurusha-anantaram>Tatpurusha tvam parAvartizyase atra,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1402,<T6-nAditA>T3 gaBirA araRyAnI,JillI JaNkAra nAditA gaBirA araRyAnI,B-C I-C I-C O O,"0,2 T6|0,3 T3",<Tatpurusha-nAditA>Tatpurusha gaBirA araRyAnI,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1403,pAcakAH tu Bs6 Tk>K2 vidaDati,pAcakAH tu dUzita antaraNgA anna ku arTanAm vidaDati,O O B-C I-C B-C I-C I-C O,"2,4 Bs6|4,7 K2|5,7 Tk",pAcakAH tu Bahuvrihi Tatpurusha>Tatpurusha vidaDati,"[1, 2]","2,4 Bahuvrihi|4,7 Tatpurusha|5,7 Tatpurusha" 1404,Tp-ASinaH>U caeva Bs6 taTEva ca,na ati bahu ASinaH caeva mfdu kozWAH taTEva ca,B-C I-C I-C I-C O B-C I-C O O,"0,4 U|1,3 Tp|5,7 Bs6",Tatpurusha-ASinaH>Tatpurusha caeva Bahuvrihi taTEva ca,"[2, 1]","0,4 Tatpurusha|1,3 Tatpurusha|5,7 Bahuvrihi" 1405,<<Tm-kalpanA>T6-apekzayA>T6,vyutpatti antara kalpanA apekzayA,B-C I-C I-C I-C,"0,2 Tm|0,3 T6|0,4 T6",<<Tatpurusha-kalpanA>Tatpurusha-apekzayA>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1406,BavataH <Di-Adi>Bs6 kam,BavataH hAva BAva Adi kam,O B-C I-C I-C O,"1,3 Di|1,4 Bs6",BavataH <Dvandva-Adi>Bahuvrihi kam,[2],"1,3 Dvandva|1,4 Bahuvrihi" 1407,<K1-garBita>T3 tvAteva K1 vARI sarvataH vijayate,vyaNgya arTa garBita tvAteva mahat kavInAm vARI sarvataH vijayate,B-C I-C I-C O B-C I-C O O O,"0,2 K1|0,3 T3|4,6 K1",<Tatpurusha-garBita>Tatpurusha tvAteva Tatpurusha vARI sarvataH vijayate,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1408,anyaTA <<<Tn-<Di-BAva>T6>K1-kalpanA>T6-gOravAt>T6,anyaTA na eka kArya kAraRa BAva kalpanA gOravAt,O B-C I-C I-C I-C I-C I-C I-C,"1,3 Tn|1,6 K1|1,7 T6|1,8 T6|3,5 Di|3,6 T6",anyaTA <<<Tatpurusha-<Dvandva-BAva>Tatpurusha>Tatpurusha-kalpanA>Tatpurusha-gOravAt>Tatpurusha,[6],"1,3 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,8 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 1409,<K1-sannipAtaM>T6 caaBisamIkzya pratiBayamiva kAntAram T7 pariharanti dUrAt,vidvad jana sannipAtaM caaBisamIkzya pratiBayamiva kAntAram aDva gAH pariharanti dUrAt,B-C I-C I-C O O O B-C I-C O O,"0,2 K1|0,3 T6|6,8 T7",<Tatpurusha-sannipAtaM>Tatpurusha caaBisamIkzya pratiBayamiva kAntAram Tatpurusha pariharanti dUrAt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha" 1410,<K6-pUrvakam>Bs6 kAYcit pariRIya tAm Tg anyAm pariRayati,agni sAkzi pUrvakam kAYcit pariRIya tAm tiraH kftya anyAm pariRayati,B-C I-C I-C O O O B-C I-C O O,"0,2 K6|0,3 Bs6|6,8 Tg",<Tatpurusha-pUrvakam>Bahuvrihi kAYcit pariRIya tAm Tatpurusha anyAm pariRayati,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|6,8 Tatpurusha" 1411,tasyAm K1>T6 tvasya sattvAt <<T6-nirUpita>T3-Sakti>K1 tvenaeva T6 kAraRam lAGavAt na tu <<Bs6-nirUpita>T3-Sakti>K1 tvena gOravAt,tasyAm Gawa SAbda DI tvasya sattvAt Gawatva DI nirUpita Sakti tvenaeva Sakti jYAnam kAraRam lAGavAt na tu saMbanDa Adi nirUpita Sakti tvena gOravAt,O B-C I-C I-C O O B-C I-C I-C I-C O B-C I-C O O O O B-C I-C I-C I-C O O,"1,4 T6|2,4 K1|6,8 T6|6,9 T3|6,10 K1|11,13 T6|17,19 Bs6|17,20 T3|17,21 K1",tasyAm Tatpurusha>Tatpurusha tvasya sattvAt <<Tatpurusha-nirUpita>Tatpurusha-Sakti>Tatpurusha tvenaeva Tatpurusha kAraRam lAGavAt na tu <<Bahuvrihi-nirUpita>Tatpurusha-Sakti>Tatpurusha tvena gOravAt,"[2, 3, 1, 3]","1,4 Tatpurusha|2,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|11,13 Tatpurusha|17,19 Bahuvrihi|17,20 Tatpurusha|17,21 Tatpurusha" 1412,duHKam iti eva yat karma <T6-BayAt>T6 tyajet,duHKam iti eva yat karma kAya kleSa BayAt tyajet,O O O O O B-C I-C I-C O,"5,7 T6|5,8 T6",duHKam iti eva yat karma <Tatpurusha-BayAt>Tatpurusha tyajet,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 1413,tataH T6 gatvA Bb tasyAH kfte dUtIm prezitavAn,tataH sva harmyam gatvA smara Akula matiH tasyAH kfte dUtIm prezitavAn,O B-C I-C O B-C I-C I-C O O O O,"1,3 T6|4,7 Bb",tataH Tatpurusha gatvA Bahuvrihi tasyAH kfte dUtIm prezitavAn,"[1, 1]","1,3 Tatpurusha|4,7 Bahuvrihi" 1414,adya azwamaH divasaH AsIt <<K1-gamana>T6-divasaH>T6,adya azwamaH divasaH AsIt para loka gamana divasaH,O O O O B-C I-C I-C I-C,"4,6 K1|4,7 T6|4,8 T6",adya azwamaH divasaH AsIt <<Tatpurusha-gamana>Tatpurusha-divasaH>Tatpurusha,[3],"4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 1415,<Di-saMyogaH>T6 IdfSaH T6 iti Aha,kzetra kzetrajYa saMyogaH IdfSaH BUta kAraRam iti Aha,B-C I-C I-C O B-C I-C O O,"0,2 Di|0,3 T6|4,6 T6",<Dvandva-saMyogaH>Tatpurusha IdfSaH Tatpurusha iti Aha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|4,6 Tatpurusha" 1416,mayAuktam <T7-pAragaH>K7 sarvajYaH nAma cakravAkaH,mayAuktam sarva SAstrArTa pAragaH sarvajYaH nAma cakravAkaH,O B-C I-C I-C O O O,"1,3 T7|1,4 K7",mayAuktam <Tatpurusha-pAragaH>Tatpurusha sarvajYaH nAma cakravAkaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1417,Tk iti T6 praTamA iti <T6-kAraH>U nirUpayati,sa DAtuH iti tftIyA arTe praTamA iti tad BAzya kAraH nirUpayati,B-C I-C O B-C I-C O O B-C I-C I-C O,"0,2 Tk|3,5 T6|7,9 T6|7,10 U",Tatpurusha iti Tatpurusha praTamA iti <Tatpurusha-kAraH>Tatpurusha nirUpayati,"[1, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1418,evam K1 <<T3-aNkura>K1-utpattiH>T6 jAyate iti vAkyena boDyate iti na kaHapi dozaH,evam tad kAle budDi sidDa aNkura utpattiH jAyate iti vAkyena boDyate iti na kaHapi dozaH,O B-C I-C B-C I-C I-C I-C O O O O O O O O,"1,3 K1|3,5 T3|3,6 K1|3,7 T6",evam Tatpurusha <<Tatpurusha-aNkura>Tatpurusha-utpattiH>Tatpurusha jAyate iti vAkyena boDyate iti na kaHapi dozaH,"[1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1419,aDunA tu <<T6-sADana>T6-gaRam>T6 <<Tn-Adi>Bs6-lakzaRam>Bs6,aDunA tu tad jYAna sADana gaRam na mAnitva Adi lakzaRam,O O B-C I-C I-C I-C B-C I-C I-C I-C,"2,4 T6|2,5 T6|2,6 T6|6,8 Tn|6,9 Bs6|6,10 Bs6",aDunA tu <<Tatpurusha-sADana>Tatpurusha-gaRam>Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-lakzaRam>Bahuvrihi,"[3, 3]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi|6,10 Bahuvrihi" 1420,vastutaHtu T3 <T6-jYAnam>T6 <Di-vilakzaRam>T5 eva svIkriyate,vastutaHtu pada janyam pada arTa jYAnam smfti anuBava vilakzaRam eva svIkriyate,O B-C I-C B-C I-C I-C B-C I-C I-C O O,"1,3 T3|3,5 T6|3,6 T6|6,8 Di|6,9 T5",vastutaHtu Tatpurusha <Tatpurusha-jYAnam>Tatpurusha <Dvandva-vilakzaRam>Tatpurusha eva svIkriyate,"[1, 2, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha" 1421,rAmasya tu Bs6 <K1-sadfSa-AnanA>Bs6,rAmasya tu viSAla akzI pUrRa indu sadfSa AnanA,O O B-C I-C B-C I-C I-C I-C,"2,4 Bs6|4,6 K1|4,8 Bs6",rAmasya tu Bahuvrihi <Tatpurusha-sadfSa-AnanA>Bahuvrihi,"[1, 2]","2,4 Bahuvrihi|4,6 Tatpurusha|4,8 Bahuvrihi" 1422,vArtikam dfzwvA U apravftteH na Bv iti Tn>T6 api,vArtikam dfzwvA sUtra kftaH apravftteH na tum arTAt iti sUtra na upapattiH api,O O B-C I-C O O B-C I-C O B-C I-C I-C O,"2,4 U|6,8 Bv|9,12 T6|10,12 Tn",vArtikam dfzwvA Tatpurusha apravftteH na Bahuvrihi iti Tatpurusha>Tatpurusha api,"[1, 1, 2]","2,4 Tatpurusha|6,8 Bahuvrihi|9,12 Tatpurusha|10,12 Tatpurusha" 1423,saH mUkasya kfte <T6-varRanam>T6 iva AsIt,saH mUkasya kfte guqa svAda varRanam iva AsIt,O O O B-C I-C I-C O O,"3,5 T6|3,6 T6",saH mUkasya kfte <Tatpurusha-varRanam>Tatpurusha iva AsIt,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1424,aTa <<T6-anusaraRa>T6-pravfttEH>T4 T6 tatra T6 K1 dfzwaH vyApAditaHca,aTa kanaka sUtra anusaraRa pravfttEH rAjan puruzEH tatra taru koware kfzRa sarpaH dfzwaH vyApAditaHca,O B-C I-C I-C I-C B-C I-C O B-C I-C B-C I-C O O,"1,3 T6|1,4 T6|1,5 T4|5,7 T6|8,10 T6|10,12 K1",aTa <<Tatpurusha-anusaraRa>Tatpurusha-pravfttEH>Tatpurusha Tatpurusha tatra Tatpurusha Tatpurusha dfzwaH vyApAditaHca,"[3, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 1425,yadA kadA K1 kaScana K1 <T6-Adi>Bs6 kartum prezyate sma,yadA kadA praDAna cikitsakena kaScana sahAyaka drAktaraH vraRa parIkzA Adi kartum prezyate sma,O O B-C I-C O B-C I-C B-C I-C I-C O O O,"2,4 K1|5,7 K1|7,9 T6|7,10 Bs6",yadA kadA Tatpurusha kaScana Tatpurusha <Tatpurusha-Adi>Bahuvrihi kartum prezyate sma,"[1, 1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Bahuvrihi" 1426,T6-ApaRa-gopura-awwAm>Di>Bs7,vistIrRa rAja Bavana ApaRa gopura awwAm,B-C I-C I-C I-C I-C I-C,"0,6 Bs7|1,3 T6|1,6 Di",Tatpurusha-ApaRa-gopura-awwAm>Dvandva>Bahuvrihi,[3],"0,6 Bahuvrihi|1,3 Tatpurusha|1,6 Dvandva" 1427,vAmanasya T6 K7 <T6-arTaM>T4 haste jalapAtraM gfhItavAn,vAmanasya vacana anusAreRa bali rAjaH BUmi dAna arTaM haste jalapAtraM gfhItavAn,O B-C I-C B-C I-C B-C I-C I-C O O O,"1,3 T6|3,5 K7|5,7 T6|5,8 T4",vAmanasya Tatpurusha Tatpurusha <Tatpurusha-arTaM>Tatpurusha haste jalapAtraM gfhItavAn,"[1, 1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1428,saHayam Tn paYcaviDaH K1 Bavati Di-saMyogaH>T3>Tn,saHayam an upaSayAt paYcaviDaH triviDa vikalpaH Bavati a sAtmya indriya arTa saMyogaH,O B-C I-C O B-C I-C O B-C I-C I-C I-C I-C,"1,3 Tn|4,6 K1|7,12 Tn|8,11 Di|8,12 T3",saHayam Tatpurusha paYcaviDaH Tatpurusha Bavati Dvandva-saMyogaH>Tatpurusha>Tatpurusha,"[1, 1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|7,12 Tatpurusha|8,11 Dvandva|8,12 Tatpurusha" 1429,BawwAcAryAHcaime T3 <K1-viBajane>T6 Tn manvAnAH Tm viBAgam kurvanti,BawwAcAryAHcaime SAbdika kfte karman kAraka viBajane na svarasaM manvAnAH prakAra antareRa viBAgam kurvanti,O B-C I-C B-C I-C I-C B-C I-C O B-C I-C O O,"1,3 T3|3,5 K1|3,6 T6|6,8 Tn|9,11 Tm",BawwAcAryAHcaime Tatpurusha <Tatpurusha-viBajane>Tatpurusha Tatpurusha manvAnAH Tatpurusha viBAgam kurvanti,"[1, 2, 1, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 1430,tatyAnA yAvat <T6-pArSvam>T6 AgacCati tadA paSyati yat tasmAt pASAt ScUkA nirgatA,tatyAnA yAvat SaSaka pASa pArSvam AgacCati tadA paSyati yat tasmAt pASAt ScUkA nirgatA,O O B-C I-C I-C O O O O O O O O,"2,4 T6|2,5 T6",tatyAnA yAvat <Tatpurusha-pArSvam>Tatpurusha AgacCati tadA paSyati yat tasmAt pASAt ScUkA nirgatA,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1431,<T3-halAt>K1 pralambamaTanAd BItena mucyeta vA,kroda udDUta halAt pralambamaTanAd BItena mucyeta vA,B-C I-C I-C O O O O,"0,2 T3|0,3 K1",<Tatpurusha-halAt>Tatpurusha pralambamaTanAd BItena mucyeta vA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1432,om iti uktavati ca T7 param Tn iva anvabaBUvu vyavasTApaka T7 T6 <T6-svarUpa>T6 kapardimallaH ca,om iti uktavati ca SrezWin varye param na santozam iva anvabaBUvu vyavasTApaka vipra vara kArpaRya avatAra SrezWitA kalaNka svarUpa kapardimallaH ca,O O O O B-C I-C O B-C I-C O O O B-C I-C B-C I-C B-C I-C I-C O O,"4,6 T7|7,9 Tn|12,14 T7|14,16 T6|16,18 T6|16,19 T6",om iti uktavati ca Tatpurusha param Tatpurusha iva anvabaBUvu vyavasTApaka Tatpurusha Tatpurusha <Tatpurusha-svarUpa>Tatpurusha kapardimallaH ca,"[1, 1, 1, 1, 2]","4,6 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha" 1433,nErantaryeRa <T6-AdO>Bs6 A1 arTe samAhitAH santaH pravfttAH ityarTaH,nErantaryeRa Bagavat karma AdO yaTA ukte arTe samAhitAH santaH pravfttAH ityarTaH,O B-C I-C I-C B-C I-C O O O O O,"1,3 T6|1,4 Bs6|4,6 A1",nErantaryeRa <Tatpurusha-AdO>Bahuvrihi Avyayibhava arTe samAhitAH santaH pravfttAH ityarTaH,"[2, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Avyayibhava" 1434,Tn amanyatAsO buDanIm <T6-pariDO>T6,na apekzitAm amanyatAsO buDanIm sva gArhasTya pariDO,B-C I-C O O B-C I-C I-C,"0,2 Tn|4,6 T6|4,7 T6",Tatpurusha amanyatAsO buDanIm <Tatpurusha-pariDO>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1435,DIrasya T2 vasataHtuzwasya vanyEH PalEH T6,DIrasya ASrama saM Sritasya vasataHtuzwasya vanyEH PalEH mAna arhasya,O B-C I-C I-C O O O B-C I-C,"1,4 T2|7,9 T6",DIrasya Tatpurusha vasataHtuzwasya vanyEH PalEH Tatpurusha,"[1, 1]","1,4 Tatpurusha|7,9 Tatpurusha" 1436,cewI avihavAkaraRaM RAma <Tn-karaRaM>U nAma,cewI avihavAkaraRaM RAma a viDavA karaRaM nAma,O O O B-C I-C I-C O,"3,5 Tn|3,6 U",cewI avihavAkaraRaM RAma <Tatpurusha-karaRaM>Tatpurusha nAma,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1437,<Bs6-dvitIyAyAH>K1 <<<U-tA-vAdin>U-nEyAyika>K1-padDatim>T6 aDyAste,karmatva arTaka dvitIyAyAH ADeyatva vAci tA vAdin nEyAyika padDatim aDyAste,B-C I-C I-C B-C I-C I-C I-C I-C I-C O,"0,2 Bs6|0,3 K1|3,5 U|3,7 U|3,8 K1|3,9 T6",<Bahuvrihi-dvitIyAyAH>Tatpurusha <<<Tatpurusha-tA-vAdin>Tatpurusha-nEyAyika>Tatpurusha-padDatim>Tatpurusha aDyAste,"[2, 4]","0,2 Bahuvrihi|0,3 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha|3,9 Tatpurusha" 1438,nazwam <U-kulam>T6 punaH udDarizye,nazwam niSA cara kulam punaH udDarizye,O B-C I-C I-C O O,"1,3 U|1,4 T6",nazwam <Tatpurusha-kulam>Tatpurusha punaH udDarizye,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1439,taTA puRyAnAm <Tn-PalAnAm>Bs6 syAt saMBavaH,taTA puRyAnAm na ArabDa PalAnAm syAt saMBavaH,O O B-C I-C I-C O O,"2,4 Tn|2,5 Bs6",taTA puRyAnAm <Tatpurusha-PalAnAm>Bahuvrihi syAt saMBavaH,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 1440,BartfdArikA ca Di aBitAqyamAnA santApena mugDA Bs5 iva saMvfttA,BartfdArikA ca lajjA Baya madanEH aBitAqyamAnA santApena mugDA apagata cetanA iva saMvfttA,O O B-C I-C I-C O O O B-C I-C O O,"2,5 Di|8,10 Bs5",BartfdArikA ca Dvandva aBitAqyamAnA santApena mugDA Bahuvrihi iva saMvfttA,"[1, 1]","2,5 Dvandva|8,10 Bahuvrihi" 1441,<Di-samutTena>T3 T6 BArata,icCA dveza samutTena dvandva mohena BArata,B-C I-C I-C B-C I-C O,"0,2 Di|0,3 T3|3,5 T6",<Dvandva-samutTena>Tatpurusha Tatpurusha BArata,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha" 1442,tayoH ca <<K1-saMnyAsa>T6-pUrvakAt>T6 T6 na anyataH nivfttiH iti tat upadidikzuH <<K1-anugraha>T6-arTam>T4 arjunam Tg Aha BagavAn vAsudevaH Tn gItA,tayoH ca sarva karma saMnyAsa pUrvakAt Atman jYAnAt na anyataH nivfttiH iti tat upadidikzuH sarva loka anugraha arTam arjunam nimittai kftya Aha BagavAn vAsudevaH na SocyAn gItA,O O B-C I-C I-C I-C B-C I-C O O O O O O B-C I-C I-C I-C O B-C I-C O O O B-C I-C O,"2,4 K1|2,5 T6|2,6 T6|6,8 T6|14,16 K1|14,17 T6|14,18 T4|19,21 Tg|24,26 Tn",tayoH ca <<Tatpurusha-saMnyAsa>Tatpurusha-pUrvakAt>Tatpurusha Tatpurusha na anyataH nivfttiH iti tat upadidikzuH <<Tatpurusha-anugraha>Tatpurusha-arTam>Tatpurusha arjunam Tatpurusha Aha BagavAn vAsudevaH Tatpurusha gItA,"[3, 1, 3, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|6,8 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|14,18 Tatpurusha|19,21 Tatpurusha|24,26 Tatpurusha" 1443,T6 <T6-rakzaRaM>T6,Satru rAjeByaH sva rAjya rakzaRaM,B-C I-C B-C I-C I-C,"0,2 T6|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-rakzaRaM>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 1444,<<Di-vikAra>T6-Gnam>U <Di-nASanam>U,grahaRI arSaH vikAra Gnam arditA aruci nASanam,B-C I-C I-C I-C B-C I-C I-C,"0,2 Di|0,3 T6|0,4 U|4,6 Di|4,7 U",<<Dvandva-vikAra>Tatpurusha-Gnam>Tatpurusha <Dvandva-nASanam>Tatpurusha,[5],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 1445,<Bs5-saNKyAkAH>Bs6 devAH T6 prAptavantaH Asan,tri kowi saNKyAkAH devAH vAnara rUpam prAptavantaH Asan,B-C I-C I-C O B-C I-C O O,"0,2 Bs5|0,3 Bs6|4,6 T6",<Bahuvrihi-saNKyAkAH>Bahuvrihi devAH Tatpurusha prAptavantaH Asan,"[2, 1]","0,2 Bahuvrihi|0,3 Bahuvrihi|4,6 Tatpurusha" 1446,sahasA tatra <K1-saMyuta>T3 K1 samupasTita,sahasA tatra Sveta aSva saMyuta Sveta raTa samupasTita,O O B-C I-C I-C B-C I-C O,"2,4 K1|2,5 T3|5,7 K1",sahasA tatra <Tatpurusha-saMyuta>Tatpurusha Tatpurusha samupasTita,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 1447,taTA caupasTite <K3-jYAne>K1 eva padasya kAraRatAmavaDAvayati,taTA caupasTite tad tad jYAne eva padasya kAraRatAmavaDAvayati,O O B-C I-C I-C O O O,"2,4 K3|2,5 K1",taTA caupasTite <Tatpurusha-jYAne>Tatpurusha eva padasya kAraRatAmavaDAvayati,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1448,<Di-supuzpaH>Bs6 ca <Di-T6>Bs6,Darma aDarma supuzpaH ca suKa duHKa Pala udayaH,B-C I-C I-C O B-C I-C I-C I-C,"0,2 Di|0,3 Bs6|4,6 Di|4,8 Bs6|6,8 T6",<Dvandva-supuzpaH>Bahuvrihi ca <Dvandva-Tatpurusha>Bahuvrihi,"[2, 3]","0,2 Dvandva|0,3 Bahuvrihi|4,6 Dvandva|4,8 Bahuvrihi|6,8 Tatpurusha" 1449,<Di-atItam>T6 brahmA api bahavaH T6 tAm nayanti,vAk manas atItam brahmA api bahavaH vAk vizaya tAm nayanti,B-C I-C I-C O O O B-C I-C O O,"0,2 Di|0,3 T6|6,8 T6",<Dvandva-atItam>Tatpurusha brahmA api bahavaH Tatpurusha tAm nayanti,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|6,8 Tatpurusha" 1450,na Di saha saKyaM kuryAt,na bAla vfdDa lubDa mUrKa klizwa klIbEH saha saKyaM kuryAt,O B-C I-C I-C I-C I-C I-C O O O,"1,7 Di",na Dvandva saha saKyaM kuryAt,[1],"1,7 Dvandva" 1451,<<Di-jYAna>T6-bahizkftAH>T5,Sruta dfzwa kriyA kAla mAtrA jYAna bahizkftAH,B-C I-C I-C I-C I-C I-C I-C,"0,5 Di|0,6 T6|0,7 T5",<<Dvandva-jYAna>Tatpurusha-bahizkftAH>Tatpurusha,[3],"0,5 Dvandva|0,6 Tatpurusha|0,7 Tatpurusha" 1452,idam tu <T1-prasaMgena>T6 uktam asmABiH yad ayam mohana kevalam prativeSina U gfham antarA na kutrApi gacCati sma iti,idam tu pUrva kaTA prasaMgena uktam asmABiH yad ayam mohana kevalam prativeSina suvarRa kArasya gfham antarA na kutrApi gacCati sma iti,O O B-C I-C I-C O O O O O O O B-C I-C O O O O O O O,"2,4 T1|2,5 T6|12,14 U",idam tu <Tatpurusha-prasaMgena>Tatpurusha uktam asmABiH yad ayam mohana kevalam prativeSina Tatpurusha gfham antarA na kutrApi gacCati sma iti,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|12,14 Tatpurusha" 1453,T6 mAtraM ca <Di-saMSrayam>T6,cikitsA sUtra mAtraM ca sidDi vyApatti saMSrayam,B-C I-C O O B-C I-C I-C,"0,2 T6|4,6 Di|4,7 T6",Tatpurusha mAtraM ca <Dvandva-saMSrayam>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 1454,evaM jImUtavAhanena T6>T6 kftvA sarpARAM T6 kftam,evaM jImUtavAhanena sva prARa tyAgaM kftvA sarpARAM jIvana rakzaRaM kftam,O O B-C I-C I-C O O B-C I-C O,"2,5 T6|3,5 T6|7,9 T6",evaM jImUtavAhanena Tatpurusha>Tatpurusha kftvA sarpARAM Tatpurusha kftam,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha" 1455,etat niSamya T6 kiM Tp>T5 jAtO,etat niSamya rAjan puruzO kiM kartavya vi mUQO jAtO,O O B-C I-C O B-C I-C I-C O,"2,4 T6|5,8 T5|6,8 Tp",etat niSamya Tatpurusha kiM Tatpurusha>Tatpurusha jAtO,"[1, 2]","2,4 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 1456,tatra <U-mArgARAm>K1 nirmARam api akurvan kuddAlikayA,tatra su gama mArgARAm nirmARam api akurvan kuddAlikayA,O B-C I-C I-C O O O O,"1,3 U|1,4 K1",tatra <Tatpurusha-mArgARAm>Tatpurusha nirmARam api akurvan kuddAlikayA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1457,ityatra <K7-aDyAhAraH>T6 api naAvaSyakaH,ityatra asti pada aDyAhAraH api naAvaSyakaH,O B-C I-C I-C O O,"1,3 K7|1,4 T6",ityatra <Tatpurusha-aDyAhAraH>Tatpurusha api naAvaSyakaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1458,K7 <<K1-racita>T3-granTezu>K1 uktam T6 pratipAdayanti,gadADara BawwAcAryAt arvAcIna paRqita racita granTezu uktam nyAya sidDAntam pratipAdayanti,B-C I-C B-C I-C I-C I-C O B-C I-C O,"0,2 K7|2,4 K1|2,5 T3|2,6 K1|7,9 T6",Tatpurusha <<Tatpurusha-racita>Tatpurusha-granTezu>Tatpurusha uktam Tatpurusha pratipAdayanti,"[1, 3, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|7,9 Tatpurusha" 1459,tezAm ahaM sama udDartA <T6-sAgarAt>Km,tezAm ahaM sama udDartA mftyu saMsAra sAgarAt,O O O O B-C I-C I-C,"4,6 T6|4,7 Km",tezAm ahaM sama udDartA <Tatpurusha-sAgarAt>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1460,tasmAt <U-padAt>K7 <T3-upasTitaye>T6 K1 tatra SaktiHiva T6 api tatra tatraarTe SaktiHAvaSyakI,tasmAt paNka ja padAt padmatva viSizwa upasTitaye tad padasya tatra SaktiHiva samAsa padanAm api tatra tatraarTe SaktiHAvaSyakI,O B-C I-C I-C B-C I-C I-C B-C I-C O O B-C I-C O O O O,"1,3 U|1,4 K7|4,6 T3|4,7 T6|7,9 K1|11,13 T6",tasmAt <Tatpurusha-padAt>Tatpurusha <Tatpurusha-upasTitaye>Tatpurusha Tatpurusha tatra SaktiHiva Tatpurusha api tatra tatraarTe SaktiHAvaSyakI,"[2, 2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha" 1461,BvS dIpanaM vfzyamuzRaM <Di-apaham>U,sa snehaM dIpanaM vfzyamuzRaM vAta kaPa apaham,B-C I-C O O B-C I-C I-C,"0,2 BvS|4,6 Di|4,7 U",Bahuvrihi dIpanaM vfzyamuzRaM <Dvandva-apaham>Tatpurusha,"[1, 2]","0,2 Bahuvrihi|4,6 Dvandva|4,7 Tatpurusha" 1462,kiMcittataH laGutaraM SiSire <Di-jit>T6,kiMcittataH laGutaraM SiSire kaPa vAta jit,O O O B-C I-C I-C,"3,5 Di|3,6 T6",kiMcittataH laGutaraM SiSire <Dvandva-jit>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 1463,<T6-rAjyam>T6 drazwum icCAmi,sva jAmAtf rAjyam drazwum icCAmi,B-C I-C I-C O O,"0,2 T6|0,3 T6",<Tatpurusha-rAjyam>Tatpurusha drazwum icCAmi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1464,T3>T6 tasya Asye gAlayetmuhuH,praBUta kawu yuktAni tasya Asye gAlayetmuhuH,B-C I-C I-C O O O,"0,3 T6|1,3 T3",Tatpurusha>Tatpurusha tasya Asye gAlayetmuhuH,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1465,<K7-anantaraM>T6 pARqavAnAM sAmarTyaM dfzwvA T6 T6 tasya manasi aDikA dfQA jAtA,rAjasUya yajYa anantaraM pARqavAnAM sAmarTyaM dfzwvA pARqava vizayiRI dveza BAvanA tasya manasi aDikA dfQA jAtA,B-C I-C I-C O O O B-C I-C B-C I-C O O O O O,"0,2 K7|0,3 T6|6,8 T6|8,10 T6",<Tatpurusha-anantaraM>Tatpurusha pARqavAnAM sAmarTyaM dfzwvA Tatpurusha Tatpurusha tasya manasi aDikA dfQA jAtA,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 1466,vikroSanti Tn iva <K1-K1>Bs6 parvatAH,vikroSanti na vaSAt iva ucCrita guhA vyAtta AnanAH parvatAH,O B-C I-C O B-C I-C I-C I-C O,"1,3 Tn|4,6 K1|4,8 Bs6|6,8 K1",vikroSanti Tatpurusha iva <Tatpurusha-Tatpurusha>Bahuvrihi parvatAH,"[1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|4,8 Bahuvrihi|6,8 Tatpurusha" 1467,BagavAn Bo rAjan <Di-nATasya>T6 aBimanyoH pUjAM BayAtiti lokaH jYAsyati,BagavAn Bo rAjan vfzRi pARqava nATasya aBimanyoH pUjAM BayAtiti lokaH jYAsyati,O O O B-C I-C I-C O O O O O,"3,5 Di|3,6 T6",BagavAn Bo rAjan <Dvandva-nATasya>Tatpurusha aBimanyoH pUjAM BayAtiti lokaH jYAsyati,[2],"3,5 Dvandva|3,6 Tatpurusha" 1468,tayoH Tn>Di api samaH tulyaH BUtvA kuru karmARi,tayoH sidDi na sidDyoH api samaH tulyaH BUtvA kuru karmARi,O B-C I-C I-C O O O O O O,"1,4 Di|2,4 Tn",tayoH Tatpurusha>Dvandva api samaH tulyaH BUtvA kuru karmARi,[2],"1,4 Dvandva|2,4 Tatpurusha" 1469,<Di-yuktaH>T3 nArAyaRaH Druvasya Sirasi hastaM sTApayan uktavAn vatsa Druva,SaNKa cakra gadA yuktaH nArAyaRaH Druvasya Sirasi hastaM sTApayan uktavAn vatsa Druva,B-C I-C I-C I-C O O O O O O O O,"0,3 Di|0,4 T3",<Dvandva-yuktaH>Tatpurusha nArAyaRaH Druvasya Sirasi hastaM sTApayan uktavAn vatsa Druva,[2],"0,3 Dvandva|0,4 Tatpurusha" 1470,niSi vicaranti Di>BvS,niSi vicaranti sa rAga loBa mohAH,O O B-C I-C I-C I-C,"2,6 BvS|3,6 Di",niSi vicaranti Dvandva>Bahuvrihi,[2],"2,6 Bahuvrihi|3,6 Dvandva" 1471,Di,rujA varRa samutTAna sTAna saMsTAna nAmaBiH,B-C I-C I-C I-C I-C I-C,"0,6 Di",Dvandva,[1],"0,6 Dvandva" 1472,utkziptAm BvS <Bs6-jalAt>T6 <<K1-agra>T6-rUQAm>T7,utkziptAm sa anukampam salila niDi jalAt eka daMzwra agra rUQAm,O B-C I-C B-C I-C I-C B-C I-C I-C I-C,"1,3 BvS|3,5 Bs6|3,6 T6|6,8 K1|6,9 T6|6,10 T7",utkziptAm Bahuvrihi <Bahuvrihi-jalAt>Tatpurusha <<Tatpurusha-agra>Tatpurusha-rUQAm>Tatpurusha,"[1, 2, 3]","1,3 Bahuvrihi|3,5 Bahuvrihi|3,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1473,kAkeByaH daDi rakzatAmityatra <T6-mAtre>Bv T6,kAkeByaH daDi rakzatAmityatra daDi upaGAtaka mAtre kAkatva AropaH,O O O B-C I-C I-C B-C I-C,"3,5 T6|3,6 Bv|6,8 T6",kAkeByaH daDi rakzatAmityatra <Tatpurusha-mAtre>Bahuvrihi Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|6,8 Tatpurusha" 1474,cEtraH na pacati ityatra <<<T3-pAka>K1-viSizwa>T3-kfteH>K1 <T6-aBAve>K1,cEtraH na pacati ityatra pacati pratipAdya pAka viSizwa kfteH naY arTa aBAve,O O O O B-C I-C I-C I-C I-C B-C I-C I-C,"4,6 T3|4,7 K1|4,8 T3|4,9 K1|9,11 T6|9,12 K1",cEtraH na pacati ityatra <<<Tatpurusha-pAka>Tatpurusha-viSizwa>Tatpurusha-kfteH>Tatpurusha <Tatpurusha-aBAve>Tatpurusha,"[4, 2]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1475,aham tAvat vaYcitaH <T3-SIlayA>Bs6,aham tAvat vaYcitaH kUwa kapawa SIlayA,O O O B-C I-C I-C,"3,5 T3|3,6 Bs6",aham tAvat vaYcitaH <Tatpurusha-SIlayA>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 1476,bAlakaH praBAte Tp>T6 T6 prApa yatra pUrvataH eva vyavasAyI tam pratIkzate sma,bAlakaH praBAte samudra upa kaRWe vyavasAya sTalam prApa yatra pUrvataH eva vyavasAyI tam pratIkzate sma,O O B-C I-C I-C B-C I-C O O O O O O O O,"2,5 T6|3,5 Tp|5,7 T6",bAlakaH praBAte Tatpurusha>Tatpurusha Tatpurusha prApa yatra pUrvataH eva vyavasAyI tam pratIkzate sma,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1477,<T6-kfti>K1 mAncEtraH iti <<Bv-arTa>T6-K1-kaH>Bs6 boDaH,pAka anukUla kfti mAncEtraH iti praTamA anta arTa muKya viSezya kaH boDaH,B-C I-C I-C O O B-C I-C I-C I-C I-C I-C O,"0,2 T6|0,3 K1|5,7 Bv|5,8 T6|5,11 Bs6|8,10 K1",<Tatpurusha-kfti>Tatpurusha mAncEtraH iti <<Bahuvrihi-arTa>Tatpurusha-Tatpurusha-kaH>Bahuvrihi boDaH,"[2, 4]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|5,11 Bahuvrihi|8,10 Tatpurusha" 1478,K1 Saktasya K7 T3 lakzaRAm svIkftyaeva <<T6-boDa>T6-nirvAhaH>T6 iti nauktasya T6 tvamiti vAcyam,nIla rUpe Saktasya nIla padasya tad viSizwe lakzaRAm svIkftyaeva aBeda anvaya boDa nirvAhaH iti nauktasya karmaDAraya prayojaka tvamiti vAcyam,B-C I-C O B-C I-C B-C I-C O O B-C I-C I-C I-C O O B-C I-C O O,"0,2 K1|3,5 K7|5,7 T3|9,11 T6|9,12 T6|9,13 T6|15,17 T6",Tatpurusha Saktasya Tatpurusha Tatpurusha lakzaRAm svIkftyaeva <<Tatpurusha-boDa>Tatpurusha-nirvAhaH>Tatpurusha iti nauktasya Tatpurusha tvamiti vAcyam,"[1, 1, 1, 3, 1]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|15,17 Tatpurusha" 1479,mitrEH dattam <K1-prastAvam>T6 T6 eva asO na anumene,mitrEH dattam dvitIya vivAha prastAvam etat arTam eva asO na anumene,O O B-C I-C I-C B-C I-C O O O O,"2,4 K1|2,5 T6|5,7 T6",mitrEH dattam <Tatpurusha-prastAvam>Tatpurusha Tatpurusha eva asO na anumene,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 1480,sA teByaH T6 AnItavadByaH <Di-Adikam>Bs6 vitIrRavatI,sA teByaH Ananda vArtAm AnItavadByaH ratna vajra Adikam vitIrRavatI,O O B-C I-C O B-C I-C I-C O,"2,4 T6|5,7 Di|5,8 Bs6",sA teByaH Tatpurusha AnItavadByaH <Dvandva-Adikam>Bahuvrihi vitIrRavatI,"[1, 2]","2,4 Tatpurusha|5,7 Dvandva|5,8 Bahuvrihi" 1481,ataH <T6-jYAne>T6 tO K1 inO jAtO,ataH vARijya vyavahAra jYAne tO viSeza kutUhala inO jAtO,O B-C I-C I-C O B-C I-C O O,"1,3 T6|1,4 T6|5,7 K1",ataH <Tatpurusha-jYAne>Tatpurusha tO Tatpurusha inO jAtO,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 1482,imAm Bs6 <Di-kuRqalAm>Bs6,imAm sAgara paryantAm himavat vinDya kuRqalAm,O B-C I-C B-C I-C I-C,"1,3 Bs6|3,5 Di|3,6 Bs6",imAm Bahuvrihi <Dvandva-kuRqalAm>Bahuvrihi,"[1, 2]","1,3 Bahuvrihi|3,5 Dvandva|3,6 Bahuvrihi" 1483,na kevalaM <<T6-Adi>Bs6-vizayAn>T6,na kevalaM gfha kftya Adi vizayAn,O O B-C I-C I-C I-C,"2,4 T6|2,5 Bs6|2,6 T6",na kevalaM <<Tatpurusha-Adi>Bahuvrihi-vizayAn>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Bahuvrihi|2,6 Tatpurusha" 1484,U <<T6-nirUpaRa>T6-avasare>T6 svayam T6 T6 mAyikatvam vistareRa nirUpya,kalA kArAH tiN arTa nirUpaRa avasare svayam KaRqana yuktiBiH Beda prapaYcasya mAyikatvam vistareRa nirUpya,B-C I-C B-C I-C I-C I-C O B-C I-C B-C I-C O O O,"0,2 U|2,4 T6|2,5 T6|2,6 T6|7,9 T6|9,11 T6",Tatpurusha <<Tatpurusha-nirUpaRa>Tatpurusha-avasare>Tatpurusha svayam Tatpurusha Tatpurusha mAyikatvam vistareRa nirUpya,"[1, 3, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 1485,mAm ekam T6 samam <K1-sTitam>T7 ISvaram acyutam <Di-varjitam>T3 aham eva ityevam SaraRam vraja,mAm ekam sarva AtmAnam samam sarva BUta sTitam ISvaram acyutam garBa janma jarA maraRa varjitam aham eva ityevam SaraRam vraja,O O B-C I-C O B-C I-C I-C O O B-C I-C I-C I-C I-C O O O O O,"2,4 T6|5,7 K1|5,8 T7|10,14 Di|10,15 T3",mAm ekam Tatpurusha samam <Tatpurusha-sTitam>Tatpurusha ISvaram acyutam <Dvandva-varjitam>Tatpurusha aham eva ityevam SaraRam vraja,"[1, 2, 2]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|10,14 Dvandva|10,15 Tatpurusha" 1486,imAm gfhRIzva T6 <K1-namaskftAm>T3,imAm gfhRIzva rAja indra sarva loka namaskftAm,O O B-C I-C B-C I-C I-C,"2,4 T6|4,6 K1|4,7 T3",imAm gfhRIzva Tatpurusha <Tatpurusha-namaskftAm>Tatpurusha,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1487,parantu <<Di-saMsarga>T6-avagAhI>U K1 Bs6,parantu kriyA kAraka saMsarga avagAhI SAbda boDaH kAryatA vizayakaH,O B-C I-C I-C I-C B-C I-C B-C I-C,"1,3 Di|1,4 T6|1,5 U|5,7 K1|7,9 Bs6",parantu <<Dvandva-saMsarga>Tatpurusha-avagAhI>Tatpurusha Tatpurusha Bahuvrihi,"[3, 1, 1]","1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|7,9 Bahuvrihi" 1488,BawaH jayatu K1 sajjAH Kalu raTAH <T6-aBimuKAya>T7,BawaH jayatu mahA rAjaH sajjAH Kalu raTAH nagara praveSa aBimuKAya,O O B-C I-C O O O B-C I-C I-C,"2,4 K1|7,9 T6|7,10 T7",BawaH jayatu Tatpurusha sajjAH Kalu raTAH <Tatpurusha-aBimuKAya>Tatpurusha,"[1, 2]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1489,kAmAH ca sarve <Di-karmaRAm>K1 PalAni,kAmAH ca sarve SrOta smArta karmaRAm PalAni,O O O B-C I-C I-C O,"3,5 Di|3,6 K1",kAmAH ca sarve <Dvandva-karmaRAm>Tatpurusha PalAni,[2],"3,5 Dvandva|3,6 Tatpurusha" 1490,vidyAt <T6-AvizwaM>T3 <Di-Akftim>Bs6,vidyAt pitta mada AvizwaM rakta pIta asita Akftim,O B-C I-C I-C B-C I-C I-C I-C,"1,3 T6|1,4 T3|4,7 Di|4,8 Bs6",vidyAt <Tatpurusha-AvizwaM>Tatpurusha <Dvandva-Akftim>Bahuvrihi,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,7 Dvandva|4,8 Bahuvrihi" 1491,Di>Bs3 cittam antaHkaraRam AtmA bAhyaH T6 tO uBO api yatO saMyatO yena saH Di>Bs3,yata citta AtmA cittam antaHkaraRam AtmA bAhyaH kArya karaRa saMGAtaH tO uBO api yatO saMyatO yena saH yata citta AtmA,B-C I-C I-C O O O O B-C I-C I-C O O O O O O O B-C I-C I-C,"0,3 Bs3|1,3 Di|7,10 T6|17,20 Bs3|18,20 Di",Dvandva>Bahuvrihi cittam antaHkaraRam AtmA bAhyaH Tatpurusha tO uBO api yatO saMyatO yena saH Dvandva>Bahuvrihi,"[2, 1, 2]","0,3 Bahuvrihi|1,3 Dvandva|7,10 Tatpurusha|17,20 Bahuvrihi|18,20 Dvandva" 1492,ataH <Bs6-boDaH>K1 eva svIkartumucitaH iti vAcyam,ataH aBeda prakAraka boDaH eva svIkartumucitaH iti vAcyam,O B-C I-C I-C O O O O,"1,3 Bs6|1,4 K1",ataH <Bahuvrihi-boDaH>Tatpurusha eva svIkartumucitaH iti vAcyam,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 1493,yatantaH ca <<<T6-Sama-dama-dayA-hiMsA>Di-Adi>Bs6-lakzaREH>Bs6 DarmEH prayatantaH ca,yatantaH ca indriya upasaMhAra Sama dama dayA hiMsA Adi lakzaREH DarmEH prayatantaH ca,O O B-C I-C I-C I-C I-C I-C I-C I-C O O O,"2,4 T6|2,8 Di|2,9 Bs6|2,10 Bs6",yatantaH ca <<<Tatpurusha-Sama-dama-dayA-hiMsA>Dvandva-Adi>Bahuvrihi-lakzaREH>Bahuvrihi DarmEH prayatantaH ca,[4],"2,4 Tatpurusha|2,8 Dvandva|2,9 Bahuvrihi|2,10 Bahuvrihi" 1494,Ds rUkzaM sUkzmaM KaraM saram,laGu UzRa tIkzRa viSadaM rUkzaM sUkzmaM KaraM saram,B-C I-C I-C I-C O O O O,"0,4 Ds",Dvandva rUkzaM sUkzmaM KaraM saram,[1],"0,4 Dvandva" 1495,sarvam api T3 <K7-AgAre>T6 BvS nyakzipyat,sarvam api padArTa jAtam jaWara koza AgAre sa raBasam nyakzipyat,O O B-C I-C B-C I-C I-C B-C I-C O,"2,4 T3|4,6 K7|4,7 T6|7,9 BvS",sarvam api Tatpurusha <Tatpurusha-AgAre>Tatpurusha Bahuvrihi nyakzipyat,"[1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Bahuvrihi" 1496,dvitIyasmin eva dine vyApArAya <Bss-varzeByaH>K1 videSe Bs3 tasyAH patiH rAtrO pratinivfttaH,dvitIyasmin eva dine vyApArAya daSa paYcadaSa varzeByaH videSe kfta pravAsaH tasyAH patiH rAtrO pratinivfttaH,O O O O B-C I-C I-C O B-C I-C O O O O,"4,6 Bss|4,7 K1|8,10 Bs3",dvitIyasmin eva dine vyApArAya <Bahuvrihi-varzeByaH>Tatpurusha videSe Bahuvrihi tasyAH patiH rAtrO pratinivfttaH,"[2, 1]","4,6 Bahuvrihi|4,7 Tatpurusha|8,10 Bahuvrihi" 1497,PegA api pOtrayoH <Di-vizaye>T6 itopi K1 aBavat,PegA api pOtrayoH yoga kzema vizaye itopi datta avaDAnA aBavat,O O O B-C I-C I-C O B-C I-C O,"3,5 Di|3,6 T6|7,9 K1",PegA api pOtrayoH <Dvandva-vizaye>Tatpurusha itopi Tatpurusha aBavat,"[2, 1]","3,5 Dvandva|3,6 Tatpurusha|7,9 Tatpurusha" 1498,<T6-sevA>T6 vijYAnam Bs6 ca sarvaSaH,tat vidya sevA vijYAnam AtmA AdInAM ca sarvaSaH,B-C I-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|4,6 Bs6",<Tatpurusha-sevA>Tatpurusha vijYAnam Bahuvrihi ca sarvaSaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi" 1499,cEtraH pacatiiti vAkyam tu <<T6-kfti>K1-prakArakam>Bs6 Bs6 boDam janayati,cEtraH pacatiiti vAkyam tu AKyAta arTa kfti prakArakam samavAya saMsargakam boDam janayati,O O O O B-C I-C I-C I-C B-C I-C O O,"4,6 T6|4,7 K1|4,8 Bs6|8,10 Bs6",cEtraH pacatiiti vAkyam tu <<Tatpurusha-kfti>Tatpurusha-prakArakam>Bahuvrihi Bahuvrihi boDam janayati,"[3, 1]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi|8,10 Bahuvrihi" 1500,etathi maraRAyaaTavA <Di-uparoDAya>T6 K1>Tn zARQyA caiti,etathi maraRAyaaTavA bala varRa tejaH vIrya uparoDAya a laGu vyADaye zARQyA caiti,O O B-C I-C I-C I-C I-C B-C I-C I-C O O,"2,6 Di|2,7 T6|7,10 Tn|8,10 K1",etathi maraRAyaaTavA <Dvandva-uparoDAya>Tatpurusha Tatpurusha>Tatpurusha zARQyA caiti,[4],"2,6 Dvandva|2,7 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 1501,tezAm SAsanam <T6-arTam>T4 eva AsIt,tezAm SAsanam prajA hita arTam eva AsIt,O O B-C I-C I-C O O,"2,4 T6|2,5 T4",tezAm SAsanam <Tatpurusha-arTam>Tatpurusha eva AsIt,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1502,tulye nindAtmasaMstutI yasya yateH saH T6>Di>Bs6,tulye nindAtmasaMstutI yasya yateH saH tulya nindA Atman saMstutiH,O O O O O B-C I-C I-C I-C,"5,9 Bs6|6,9 Di|7,9 T6",tulye nindAtmasaMstutI yasya yateH saH Tatpurusha>Dvandva>Bahuvrihi,[3],"5,9 Bahuvrihi|6,9 Dvandva|7,9 Tatpurusha" 1503,evam sTite api BavataH <T6-icCA>T7 tu na kzIRA,evam sTite api BavataH kArya sADanA icCA tu na kzIRA,O O O O B-C I-C I-C O O O,"4,6 T6|4,7 T7",evam sTite api BavataH <Tatpurusha-icCA>Tatpurusha tu na kzIRA,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1504,<T6-praviDO>T6 prajAnAm,Arogya rakzA praviDO prajAnAm,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-praviDO>Tatpurusha prajAnAm,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1505,spazwamcaidamaBihitam <<T6-vicAra>T6-Seze>T6 darSitamca Tn>T3 saMbanDatvam iti <T6-avasare>T6 K1>Tm,spazwamcaidamaBihitam sidDAnta lakzaRa vicAra Seze darSitamca niyama na Gawitam saMbanDatvam iti dIDiti vyAKyAna avasare SrI gadADara BawwAcAryEH,O B-C I-C I-C I-C O B-C I-C I-C O O B-C I-C I-C B-C I-C I-C,"1,3 T6|1,4 T6|1,5 T6|6,9 T3|7,9 Tn|11,13 T6|11,14 T6|14,17 Tm|15,17 K1",spazwamcaidamaBihitam <<Tatpurusha-vicAra>Tatpurusha-Seze>Tatpurusha darSitamca Tatpurusha>Tatpurusha saMbanDatvam iti <Tatpurusha-avasare>Tatpurusha Tatpurusha>Tatpurusha,"[3, 2, 2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,17 Tatpurusha|15,17 Tatpurusha" 1506,etAdfSam kAryam kartum kim BavataH lajjA na Bavati <T6-jAtAH>T7 kadA api <T6-arTam>T4 K1 na ASrayanti,etAdfSam kAryam kartum kim BavataH lajjA na Bavati kzatriya kula jAtAH kadA api kArya sADanA arTam vAma mArgam na ASrayanti,O O O O O O O O B-C I-C I-C O O B-C I-C I-C B-C I-C O O,"8,10 T6|8,11 T7|13,15 T6|13,16 T4|16,18 K1",etAdfSam kAryam kartum kim BavataH lajjA na Bavati <Tatpurusha-jAtAH>Tatpurusha kadA api <Tatpurusha-arTam>Tatpurusha Tatpurusha na ASrayanti,"[2, 2, 1]","8,10 Tatpurusha|8,11 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|16,18 Tatpurusha" 1507,Di PalAni ca,aSvatTa udumbara plakza nyagroDAnAM PalAni ca,B-C I-C I-C I-C O O,"0,4 Di",Dvandva PalAni ca,[1],"0,4 Dvandva" 1508,<Di-krameRa>K7 patanta T6 kzaRAt iva <Di-AtmanA>K1 varzanti sma,eka dvi tri krameRa patanta varzA bindavaH kzaRAt iva DArA sArA AtmanA varzanti sma,B-C I-C I-C I-C O B-C I-C O O B-C I-C I-C O O,"0,3 Di|0,4 K7|5,7 T6|9,11 Di|9,12 K1",<Dvandva-krameRa>Tatpurusha patanta Tatpurusha kzaRAt iva <Dvandva-AtmanA>Tatpurusha varzanti sma,"[2, 1, 2]","0,3 Dvandva|0,4 Tatpurusha|5,7 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha" 1509,<Tn-T3>K1,na tula Sakti sampannaH,B-C I-C I-C I-C,"0,2 Tn|0,4 K1|2,4 T3",<Tatpurusha-Tatpurusha>Tatpurusha,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 1510,<<<Di-BAva>T6-kalpanA>T6-lAGavena>T6 K1-ke>Bs6 boDe sidDe,kArya kAraRa BAva kalpanA lAGavena BAvanA muKya viSezya ke boDe sidDe,B-C I-C I-C I-C I-C B-C I-C I-C I-C O O,"0,2 Di|0,3 T6|0,4 T6|0,5 T6|5,9 Bs6|6,8 K1",<<<Dvandva-BAva>Tatpurusha-kalpanA>Tatpurusha-lAGavena>Tatpurusha Tatpurusha-ke>Bahuvrihi boDe sidDe,"[4, 2]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|5,9 Bahuvrihi|6,8 Tatpurusha" 1511,sEnyAnAM SOryaM dfzwvA ete sEnikAH K1>K7 eva iti jYAyate sma,sEnyAnAM SOryaM dfzwvA ete sEnikAH raGu mahat rAjasya eva iti jYAyate sma,O O O O O B-C I-C I-C O O O O,"5,8 K7|6,8 K1",sEnyAnAM SOryaM dfzwvA ete sEnikAH Tatpurusha>Tatpurusha eva iti jYAyate sma,[2],"5,8 Tatpurusha|6,8 Tatpurusha" 1512,evam sati Tn T7 <T6-vidvAn>T6 divaNgataH,evam sati na nirIkzitatayA viSAla deSasya AsTAna saNgIta vidvAn divaNgataH,O O B-C I-C B-C I-C B-C I-C I-C O,"2,4 Tn|4,6 T7|6,8 T6|6,9 T6",evam sati Tatpurusha Tatpurusha <Tatpurusha-vidvAn>Tatpurusha divaNgataH,"[1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1513,<K1-vinirmuktAH>T3 padam gacCanti anAmayam,janma banDa vinirmuktAH padam gacCanti anAmayam,B-C I-C I-C O O O,"0,2 K1|0,3 T3",<Tatpurusha-vinirmuktAH>Tatpurusha padam gacCanti anAmayam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1514,Di>Bs6 lozwam ca aSmA ca kAYcanam ca Di>Bs6 samAni yasya saH Di>Bs6,sama lozwa aSman kAYcanaH lozwam ca aSmA ca kAYcanam ca sama lozwa aSman kAYcanAni samAni yasya saH sama lozwa aSman kAYcanaH,B-C I-C I-C I-C O O O O O O B-C I-C I-C I-C O O O B-C I-C I-C I-C,"0,4 Bs6|1,4 Di|10,14 Bs6|11,14 Di|17,21 Bs6|18,21 Di",Dvandva>Bahuvrihi lozwam ca aSmA ca kAYcanam ca Dvandva>Bahuvrihi samAni yasya saH Dvandva>Bahuvrihi,"[2, 2, 2]","0,4 Bahuvrihi|1,4 Dvandva|10,14 Bahuvrihi|11,14 Dvandva|17,21 Bahuvrihi|18,21 Dvandva" 1515,na ca <<<T6-viSizwa>T3-kfti>K1-boDakasya>T6 praSnasya <<<K1-viSizwa>T3-kfti>K1-boDakam>T6 evauttaram,na ca strI liNga viSizwa kfti boDakasya praSnasya tAdfSa liNga viSizwa kfti boDakam evauttaram,O O B-C I-C I-C I-C I-C O B-C I-C I-C I-C I-C O,"2,4 T6|2,5 T3|2,6 K1|2,7 T6|8,10 K1|8,11 T3|8,12 K1|8,13 T6",na ca <<<Tatpurusha-viSizwa>Tatpurusha-kfti>Tatpurusha-boDakasya>Tatpurusha praSnasya <<<Tatpurusha-viSizwa>Tatpurusha-kfti>Tatpurusha-boDakam>Tatpurusha evauttaram,"[4, 4]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha" 1516,tasyAH <<<T6-svapna>T6-pUrti>T6-arTam>T4 eva K1 T6 samarpitam AsIt,tasyAH sva rAjya svapna pUrti arTam eva mahat rAjena sva jIvanaM samarpitam AsIt,O B-C I-C I-C I-C I-C O B-C I-C B-C I-C O O,"1,3 T6|1,4 T6|1,5 T6|1,6 T4|7,9 K1|9,11 T6",tasyAH <<<Tatpurusha-svapna>Tatpurusha-pUrti>Tatpurusha-arTam>Tatpurusha eva Tatpurusha Tatpurusha samarpitam AsIt,"[4, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 1517,T6 tasyAH T4>T6 cintitavAn K1,samaya anusAreRa tasyAH svayamvara yojana arTaM cintitavAn mahat rAjaH,B-C I-C O B-C I-C I-C O B-C I-C,"0,2 T6|3,6 T6|4,6 T4|7,9 K1",Tatpurusha tasyAH Tatpurusha>Tatpurusha cintitavAn Tatpurusha,"[1, 2, 1]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha" 1518,saH yadA kadA <K1-vaSAt>T6 T6 agacCat,saH yadA kadA viSeza kArya vaSAt rAjan saBAyAm agacCat,O O O B-C I-C I-C B-C I-C O,"3,5 K1|3,6 T6|6,8 T6",saH yadA kadA <Tatpurusha-vaSAt>Tatpurusha Tatpurusha agacCat,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1519,<Di-inDanEH>K6 caagniHjvalati vyeti caanyaTA,anna pAna inDanEH caagniHjvalati vyeti caanyaTA,B-C I-C I-C O O O,"0,2 Di|0,3 K6",<Dvandva-inDanEH>Tatpurusha caagniHjvalati vyeti caanyaTA,[2],"0,2 Dvandva|0,3 Tatpurusha" 1520,paYcaviMSatim T6 ca T6 pfzWata nItvA tasya eva <K7-tIram>T6 jagAma,paYcaviMSatim aSva ArohAn ca sva raTasya pfzWata nItvA tasya eva sahasraliNga saras tIram jagAma,O B-C I-C O B-C I-C O O O O B-C I-C I-C O,"1,3 T6|4,6 T6|10,12 K7|10,13 T6",paYcaviMSatim Tatpurusha ca Tatpurusha pfzWata nItvA tasya eva <Tatpurusha-tIram>Tatpurusha jagAma,"[1, 1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1521,Di <T6-varDanAH>T6,guru UzRa snigDa maDurAH bala upacaya varDanAH,B-C I-C I-C I-C B-C I-C I-C,"0,4 Di|4,6 T6|4,7 T6",Dvandva <Tatpurusha-varDanAH>Tatpurusha,"[1, 2]","0,4 Dvandva|4,6 Tatpurusha|4,7 Tatpurusha" 1522,Tn>T6 <T6-prasaNgaH>T6 iti cet,tat na sattve sarva aBAva prasaNgaH iti cet,B-C I-C I-C B-C I-C I-C O O,"0,3 T6|1,3 Tn|3,5 T6|3,6 T6",Tatpurusha>Tatpurusha <Tatpurusha-prasaNgaH>Tatpurusha iti cet,"[2, 2]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1523,aham <K1-laRqitaH>T3 iva varaRqaH parvatAt dUram Aropya pAtitaH asmi,aham caRqa pravAta laRqitaH iva varaRqaH parvatAt dUram Aropya pAtitaH asmi,O B-C I-C I-C O O O O O O O,"1,3 K1|1,4 T3",aham <Tatpurusha-laRqitaH>Tatpurusha iva varaRqaH parvatAt dUram Aropya pAtitaH asmi,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1524,prayoktuHapi <T6-vizayakaH>Bs6 <T6-BUtaH>K3 <T6-AropaH>T6 itiASayena <T6-AropaH>T6 lakzaRA iti Bv vyavahAraH upapadyate,prayoktuHapi tad samAna vizayakaH prayoga hetu BUtaH SakyatA avacCedaka AropaH itiASayena SakyatA avacCedaka AropaH lakzaRA iti granTa antare vyavahAraH upapadyate,O B-C I-C I-C B-C I-C I-C B-C I-C I-C O B-C I-C I-C O O B-C I-C O O,"1,3 T6|1,4 Bs6|4,6 T6|4,7 K3|7,9 T6|7,10 T6|11,13 T6|11,14 T6|16,18 Bv",prayoktuHapi <Tatpurusha-vizayakaH>Bahuvrihi <Tatpurusha-BUtaH>Tatpurusha <Tatpurusha-AropaH>Tatpurusha itiASayena <Tatpurusha-AropaH>Tatpurusha lakzaRA iti Bahuvrihi vyavahAraH upapadyate,"[2, 2, 2, 2, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|16,18 Bahuvrihi" 1525,K1 kiM kurvantaM <T6-svAminaH>T6 apaSyan,maharzi ramaRaM kiM kurvantaM girijA gfha svAminaH apaSyan,B-C I-C O O B-C I-C I-C O,"0,2 K1|4,6 T6|4,7 T6",Tatpurusha kiM kurvantaM <Tatpurusha-svAminaH>Tatpurusha apaSyan,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1526,mumukzoH <<K1-saMnyAsa>T6-viDAnAt>T6,mumukzoH sarva karma saMnyAsa viDAnAt,O B-C I-C I-C I-C,"1,3 K1|1,4 T6|1,5 T6",mumukzoH <<Tatpurusha-saMnyAsa>Tatpurusha-viDAnAt>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 1527,<K1-ika-BAvanA>K1 iti boDaH,vartamAna kAla ika BAvanA iti boDaH,B-C I-C I-C I-C O O,"0,2 K1|0,4 K1",<Tatpurusha-ika-BAvanA>Tatpurusha iti boDaH,[2],"0,2 Tatpurusha|0,4 Tatpurusha" 1528,sarvam T6 <<BvS-paRa>K1-paYcakam>Tdt ca jAtam,sarvam mudrA dvayam sa ardDa paRa paYcakam ca jAtam,O B-C I-C B-C I-C I-C I-C O O,"1,3 T6|3,5 BvS|3,6 K1|3,7 Tdt",sarvam Tatpurusha <<Bahuvrihi-paRa>Tatpurusha-paYcakam>Tatpurusha ca jAtam,"[1, 3]","1,3 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha|3,7 Tatpurusha" 1529,T6 K1 <T6-DvaniBi>T6 guYjita,kAryakrama samApane sampUrRa kakza kara tala DvaniBi guYjita,B-C I-C B-C I-C B-C I-C I-C O,"0,2 T6|2,4 K1|4,6 T6|4,7 T6",Tatpurusha Tatpurusha <Tatpurusha-DvaniBi>Tatpurusha guYjita,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1530,ataH <T6-BaNgAya>T6 vizRuH udyuktaH aBavat,ataH nArada garva BaNgAya vizRuH udyuktaH aBavat,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",ataH <Tatpurusha-BaNgAya>Tatpurusha vizRuH udyuktaH aBavat,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1531,ajYAnam ca <Tn-jYAnam>K1 <<<Tn>Di-Adi>Bs6-vizaya>K1-K1>T6,ajYAnam ca na viveka jYAnam kartavya na kartavya Adi vizaya miTyA pratyayaH,O O B-C I-C I-C B-C I-C I-C I-C I-C I-C I-C,"2,4 Tn|2,5 K1|5,8 Di|5,9 Bs6|5,10 K1|5,12 T6|6,8 Tn|10,12 K1",ajYAnam ca <Tatpurusha-jYAnam>Tatpurusha <<<Tatpurusha>Dvandva-Adi>Bahuvrihi-vizaya>Tatpurusha-Tatpurusha>Tatpurusha,"[2, 6]","2,4 Tatpurusha|2,5 Tatpurusha|5,8 Dvandva|5,9 Bahuvrihi|5,10 Tatpurusha|5,12 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha" 1532,KAnayetSayanasyaaDaH karzUM <T6-vit>U,KAnayetSayanasyaaDaH karzUM sTAna viBAga vit,O O B-C I-C I-C,"2,4 T6|2,5 U",KAnayetSayanasyaaDaH karzUM <Tatpurusha-vit>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1533,na K1>Di Ds muYcet,na japa homa aDyayana bali maNgala kriyAsu Slezma siNGARakaM muYcet,O B-C I-C I-C I-C I-C I-C B-C I-C O,"1,7 Di|5,7 K1|7,9 Ds",na Tatpurusha>Dvandva Dvandva muYcet,"[2, 1]","1,7 Dvandva|5,7 Tatpurusha|7,9 Dvandva" 1534,kuRWA tu <T6-sTAnAt>K1 K1 CurikAm nizkAsya,kuRWA tu sva pArSva sTAnAt tIvra DArAm CurikAm nizkAsya,O O B-C I-C I-C B-C I-C O O,"2,4 T6|2,5 K1|5,7 K1",kuRWA tu <Tatpurusha-sTAnAt>Tatpurusha Tatpurusha CurikAm nizkAsya,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 1535,Di,nAman AKyAta upasarga nipAtAH,B-C I-C I-C I-C,"0,4 Di",Dvandva,[1],"0,4 Dvandva" 1536,vismaraRaSIla Bulakkaqa pramoda A1 eva pAnTavAse howala svIyam Tp>T6 vismarati sma,vismaraRaSIla Bulakkaqa pramoda prati aham eva pAnTavAse howala svIyam nivAsa pra kozWakam vismarati sma,O O O B-C I-C O O O O B-C I-C I-C O O,"3,5 A1|9,12 T6|10,12 Tp",vismaraRaSIla Bulakkaqa pramoda Avyayibhava eva pAnTavAse howala svIyam Tatpurusha>Tatpurusha vismarati sma,"[1, 2]","3,5 Avyayibhava|9,12 Tatpurusha|10,12 Tatpurusha" 1537,evameva kavInAm <<T6-varRanA>T6-rUpaH>Bs6 T6 api dfSyate,evameva kavInAm arTa viSeza varRanA rUpaH vAkya sandarBaH api dfSyate,O O B-C I-C I-C I-C B-C I-C O O,"2,4 T6|2,5 T6|2,6 Bs6|6,8 T6",evameva kavInAm <<Tatpurusha-varRanA>Tatpurusha-rUpaH>Bahuvrihi Tatpurusha api dfSyate,"[3, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi|6,8 Tatpurusha" 1538,T6 vartamAnasya ya mahAn kleSaH T6 api yadfcCA upanatam <Bs6-Bs6>Di vA A1 BuYjAnasya kAle SayAnasya me na asti,Bfti karmaRi vartamAnasya ya mahAn kleSaH tat leSaH api yadfcCA upanatam anna Adi Pala Adi vA yaTA icCam BuYjAnasya kAle SayAnasya me na asti,B-C I-C O O O O B-C I-C O O O B-C I-C I-C I-C O B-C I-C O O O O O O,"0,2 T6|6,8 T6|11,13 Bs6|11,15 Di|13,15 Bs6|16,18 A1",Tatpurusha vartamAnasya ya mahAn kleSaH Tatpurusha api yadfcCA upanatam <Bahuvrihi-Bahuvrihi>Dvandva vA Avyayibhava BuYjAnasya kAle SayAnasya me na asti,"[1, 1, 3, 1]","0,2 Tatpurusha|6,8 Tatpurusha|11,13 Bahuvrihi|11,15 Dvandva|13,15 Bahuvrihi|16,18 Avyayibhava" 1539,paraM te kadAcit <K6-baDdAH>T3,paraM te kadAcit vipat jAla baDdAH,O O O B-C I-C I-C,"3,5 K6|3,6 T3",paraM te kadAcit <Tatpurusha-baDdAH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1540,apare tu prayoktuH <T6-jYAne>T6 <K1-ajYAnAt>T6 avaSyam jYeyaH,apare tu prayoktuH aBiprAya viSeza jYAne lakzya tIra ajYAnAt avaSyam jYeyaH,O O O B-C I-C I-C B-C I-C I-C O O,"3,5 T6|3,6 T6|6,8 K1|6,9 T6",apare tu prayoktuH <Tatpurusha-jYAne>Tatpurusha <Tatpurusha-ajYAnAt>Tatpurusha avaSyam jYeyaH,"[2, 2]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1541,droRaH kaTaM T6 iti mA tAvat Bo <T6-vismita>T3 Sakune,droRaH kaTaM Darma vaYcanA iti mA tAvat Bo gAnDAra vizaya vismita Sakune,O O B-C I-C O O O O B-C I-C I-C O,"2,4 T6|8,10 T6|8,11 T3",droRaH kaTaM Tatpurusha iti mA tAvat Bo <Tatpurusha-vismita>Tatpurusha Sakune,"[1, 2]","2,4 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1542,purARe ca varRinAm ASramiRAm ca T7-viSeza>T6-smaraRAt>T6>T7,purARe ca varRinAm ASramiRAm ca loka Pala Beda viSeza smaraRAt,O O O O O B-C I-C I-C I-C I-C,"5,10 T7|6,8 T7|6,9 T6|6,10 T6",purARe ca varRinAm ASramiRAm ca Tatpurusha-viSeza>Tatpurusha-smaraRAt>Tatpurusha>Tatpurusha,[4],"5,10 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1543,Di prAk UrDvam ca Tn kAryasya Bs6 <Bs6-kAraRasya>K1 ca <K1-vyatirekeRa>T6 Tn Tn,janma praDvaMsAByAm prAk UrDvam ca na upalabDeH kAryasya Gawa AdeH mft Adi kAraRasya ca tat kAraRa vyatirekeRa na upalabDeH na sattvam,B-C I-C O O O B-C I-C O B-C I-C B-C I-C I-C O B-C I-C I-C B-C I-C B-C I-C,"0,2 Di|5,7 Tn|8,10 Bs6|10,12 Bs6|10,13 K1|14,16 K1|14,17 T6|17,19 Tn|19,21 Tn",Dvandva prAk UrDvam ca Tatpurusha kAryasya Bahuvrihi <Bahuvrihi-kAraRasya>Tatpurusha ca <Tatpurusha-vyatirekeRa>Tatpurusha Tatpurusha Tatpurusha,"[1, 1, 1, 2, 2, 1, 1]","0,2 Dvandva|5,7 Tatpurusha|8,10 Bahuvrihi|10,12 Bahuvrihi|10,13 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|17,19 Tatpurusha|19,21 Tatpurusha" 1544,na <Tn-budDyA>T6 gfhyamARAyAH <T6-upapattiH>T6,na na pramARa budDyA gfhyamARAyAH karman hetutva upapattiH,O B-C I-C I-C O B-C I-C I-C,"1,3 Tn|1,4 T6|5,7 T6|5,8 T6",na <Tatpurusha-budDyA>Tatpurusha gfhyamARAyAH <Tatpurusha-upapattiH>Tatpurusha,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1545,na hi <T6-vizayam>T6 dvezam AkANkzAm vA paraH paSyati,na hi sva Atma vizayam dvezam AkANkzAm vA paraH paSyati,O O B-C I-C I-C O O O O O,"2,4 T6|2,5 T6",na hi <Tatpurusha-vizayam>Tatpurusha dvezam AkANkzAm vA paraH paSyati,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1546,staH ityatra tIratvena BAsamAnasyaapi tIrasya <<<T7-pravAha>K1-upasTApaka>T6-K7>K1 evaupasTApitatvAt T6 api <T6-nirvAhAt>T6,staH ityatra tIratvena BAsamAnasyaapi tIrasya mIna anvayi pravAha upasTApaka gaNgA padena evaupasTApitatvAt tad anvaye api dvandva sADutA nirvAhAt,O O O O O B-C I-C I-C I-C I-C I-C O B-C I-C O B-C I-C I-C,"5,7 T7|5,8 K1|5,9 T6|5,11 K1|9,11 K7|12,14 T6|15,17 T6|15,18 T6",staH ityatra tIratvena BAsamAnasyaapi tIrasya <<<Tatpurusha-pravAha>Tatpurusha-upasTApaka>Tatpurusha-Tatpurusha>Tatpurusha evaupasTApitatvAt Tatpurusha api <Tatpurusha-nirvAhAt>Tatpurusha,"[5, 1, 2]","5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|5,11 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha" 1547,evam ca sarvatra janyatAyAm <<<<K3-vizayaka>Bs6-tva-avacCinna>T3-tva-avagAhi>U-T6>K1 <K1-kalpanam>T6 Tn,evam ca sarvatra janyatAyAm tad tad vizayaka tva avacCinna tva avagAhi Sakti BramAt SAbda boDa kalpanam na samaYjasam,O O O O B-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C I-C B-C I-C,"4,6 K3|4,7 Bs6|4,9 T3|4,11 U|4,13 K1|11,13 T6|13,15 K1|13,16 T6|16,18 Tn",evam ca sarvatra janyatAyAm <<<<Tatpurusha-vizayaka>Bahuvrihi-tva-avacCinna>Tatpurusha-tva-avagAhi>Tatpurusha-Tatpurusha>Tatpurusha <Tatpurusha-kalpanam>Tatpurusha Tatpurusha,"[6, 2, 1]","4,6 Tatpurusha|4,7 Bahuvrihi|4,9 Tatpurusha|4,11 Tatpurusha|4,13 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|16,18 Tatpurusha" 1548,U>T6 niScintaH,kArya viDi jYaH niScintaH,B-C I-C I-C O,"0,3 T6|1,3 U",Tatpurusha>Tatpurusha niScintaH,[1],"0,3 Tatpurusha|1,3 Tatpurusha" 1549,SizyeRa api sarvam <Di-Adikam>Bs6 uttArya skanDakarpawena proYCitO pAdO,SizyeRa api sarvam daRqa kamaRqalu Adikam uttArya skanDakarpawena proYCitO pAdO,O O O B-C I-C I-C O O O O,"3,5 Di|3,6 Bs6",SizyeRa api sarvam <Dvandva-Adikam>Bahuvrihi uttArya skanDakarpawena proYCitO pAdO,[2],"3,5 Dvandva|3,6 Bahuvrihi" 1550,<T6-samaye>T6 prAptaM T7 api DEryeRa svIkftavataH SrIrAmasya T6 kiyat AsIt iti spazwaM jYAyate,rAjya aBizeka samaye prAptaM vana vAsam api DEryeRa svIkftavataH SrIrAmasya citta sTEryaM kiyat AsIt iti spazwaM jYAyate,B-C I-C I-C O B-C I-C O O O O B-C I-C O O O O O,"0,2 T6|0,3 T6|4,6 T7|10,12 T6",<Tatpurusha-samaye>Tatpurusha prAptaM Tatpurusha api DEryeRa svIkftavataH SrIrAmasya Tatpurusha kiyat AsIt iti spazwaM jYAyate,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|10,12 Tatpurusha" 1551,etat niSamya T5 U AdiSat yat udyAnasya T6 tenAlIrAmaH paYca sahasraM T6 arpayatu gAvaH ca T6>K1 prezyantAm,etat niSamya kroDa vihvalaH BU paH AdiSat yat udyAnasya kzati pUrtaye tenAlIrAmaH paYca sahasraM svarRa mudrAH arpayatu gAvaH ca rAjakIya paSu SAlAyAM prezyantAm,O O B-C I-C B-C I-C O O O B-C I-C O O O B-C I-C O O O B-C I-C I-C O,"2,4 T5|4,6 U|9,11 T6|14,16 T6|19,22 K1|20,22 T6",etat niSamya Tatpurusha Tatpurusha AdiSat yat udyAnasya Tatpurusha tenAlIrAmaH paYca sahasraM Tatpurusha arpayatu gAvaH ca Tatpurusha>Tatpurusha prezyantAm,"[1, 1, 1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|14,16 Tatpurusha|19,22 Tatpurusha|20,22 Tatpurusha" 1552,evaYca smArakatvena klfptAByAm <K7-pravAhAByAm>Di eva <K1-upayoginyAH>T6 T6 samBavAt,evaYca smArakatvena klfptAByAm gaNgA pada pravAhAByAm eva SAbda boDa upayoginyAH tIra upasTiteH samBavAt,O O O B-C I-C I-C O B-C I-C I-C B-C I-C O,"3,5 K7|3,6 Di|7,9 K1|7,10 T6|10,12 T6",evaYca smArakatvena klfptAByAm <Tatpurusha-pravAhAByAm>Dvandva eva <Tatpurusha-upayoginyAH>Tatpurusha Tatpurusha samBavAt,"[2, 2, 1]","3,5 Tatpurusha|3,6 Dvandva|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha" 1553,antata <Tn-viveka>T6-nipuRaH>T7 api sTavira vatsAm eva nirRetum AjYApayat,antata sat na sat viveka nipuRaH api sTavira vatsAm eva nirRetum AjYApayat,O B-C I-C I-C I-C I-C O O O O O O,"1,5 T6|1,6 T7|2,4 Tn",antata <Tatpurusha-viveka>Tatpurusha-nipuRaH>Tatpurusha api sTavira vatsAm eva nirRetum AjYApayat,[3],"1,5 Tatpurusha|1,6 Tatpurusha|2,4 Tatpurusha" 1554,sAezA naH <K1-mAtaraM>T6 K1 U Tg anujYAtA tatraBavatyA T6 eva yAsyati,sAezA naH mahat rAja mAtaraM mahat devIm ASrama sTAm aBi gamya anujYAtA tatraBavatyA rAja gfham eva yAsyati,O O B-C I-C I-C B-C I-C B-C I-C B-C I-C O O B-C I-C O O,"2,4 K1|2,5 T6|5,7 K1|7,9 U|9,11 Tg|13,15 T6",sAezA naH <Tatpurusha-mAtaraM>Tatpurusha Tatpurusha Tatpurusha Tatpurusha anujYAtA tatraBavatyA Tatpurusha eva yAsyati,"[2, 1, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha" 1555,<<<<Tn-kArya>K1-vAda>T6-nirUpaRa>T6-avasare>T6 T3 tu tadasat nyA,na sat kArya vAda nirUpaRa avasare budDi sidDam tu tadasat nyA,B-C I-C I-C I-C I-C I-C B-C I-C O O O,"0,2 Tn|0,3 K1|0,4 T6|0,5 T6|0,6 T6|6,8 T3",<<<<Tatpurusha-kArya>Tatpurusha-vAda>Tatpurusha-nirUpaRa>Tatpurusha-avasare>Tatpurusha Tatpurusha tu tadasat nyA,"[5, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|6,8 Tatpurusha" 1556,saMnyAsI udatarat he Bs6 mama <Di-AdayaH>Bs6 K1 mftAH,saMnyAsI udatarat he puRya Atman mama kAma kroDa AdayaH banDu janAH mftAH,O O O B-C I-C O B-C I-C I-C B-C I-C O,"3,5 Bs6|6,8 Di|6,9 Bs6|9,11 K1",saMnyAsI udatarat he Bahuvrihi mama <Dvandva-AdayaH>Bahuvrihi Tatpurusha mftAH,"[1, 2, 1]","3,5 Bahuvrihi|6,8 Dvandva|6,9 Bahuvrihi|9,11 Tatpurusha" 1557,svalpe eva samaye <BvS-nayanA>Bs6 T6 Agatya T6 Tp tAM kzamAM yAcitavatI,svalpe eva samaye sa aSru nayanA devara patnI Agatya sva BarttuH dur AcArAya tAM kzamAM yAcitavatI,O O O B-C I-C I-C B-C I-C O B-C I-C B-C I-C O O O,"3,5 BvS|3,6 Bs6|6,8 T6|9,11 T6|11,13 Tp",svalpe eva samaye <Bahuvrihi-nayanA>Bahuvrihi Tatpurusha Agatya Tatpurusha Tatpurusha tAM kzamAM yAcitavatI,"[2, 1, 1, 1]","3,5 Bahuvrihi|3,6 Bahuvrihi|6,8 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 1558,parantu <Tn-rUpeRa>T6 BadravarmA api tayA saha <T6-arTam>T4 prasTitavAn AsIt,parantu na nirIkzita rUpeRa BadravarmA api tayA saha nadI vihAra arTam prasTitavAn AsIt,O B-C I-C I-C O O O O B-C I-C I-C O O,"1,3 Tn|1,4 T6|8,10 T6|8,11 T4",parantu <Tatpurusha-rUpeRa>Tatpurusha BadravarmA api tayA saha <Tatpurusha-arTam>Tatpurusha prasTitavAn AsIt,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1559,mahAmattottarAuhIAhiwWido paccuggado so kidaahatTI tataH <Tp>T6-nimittaM>A2 Tp ca vayam,mahAmattottarAuhIAhiwWido paccuggado so kidaahatTI tataH kaRWIrava pari jYAna nimittaM pari vfttAH ca vayam,O O O O O B-C I-C I-C I-C B-C I-C O O,"5,8 T6|5,9 A2|6,8 Tp|9,11 Tp",mahAmattottarAuhIAhiwWido paccuggado so kidaahatTI tataH <Tatpurusha>Tatpurusha-nimittaM>Avyayibhava Tatpurusha ca vayam,"[3, 1]","5,8 Tatpurusha|5,9 Avyayibhava|6,8 Tatpurusha|9,11 Tatpurusha" 1560,kIdfSasya maharGasya <T6-prakArasya>T6,kIdfSasya maharGasya DUma vartikA prakArasya,O O B-C I-C I-C,"2,4 T6|2,5 T6",kIdfSasya maharGasya <Tatpurusha-prakArasya>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1561,T6>K1 asmin prAsAde BvS T6 kuru,praDAna rAjYI rUpe asmin prAsAde sa suKam jIvana yApanam kuru,B-C I-C I-C O O B-C I-C B-C I-C O,"0,3 K1|1,3 T6|5,7 BvS|7,9 T6",Tatpurusha>Tatpurusha asmin prAsAde Bahuvrihi Tatpurusha kuru,"[2, 1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|5,7 Bahuvrihi|7,9 Tatpurusha" 1562,T6 hAram vinA eva T6 Tp>Tp,lakza patiH hAram vinA eva sva gfham vi nir gata,B-C I-C O O O B-C I-C B-C I-C I-C,"0,2 T6|5,7 T6|7,10 Tp|8,10 Tp",Tatpurusha hAram vinA eva Tatpurusha Tatpurusha>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|5,7 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 1563,yaH <K1-<Tp-caturaH>T3>T6,yaH nava yukti vi cintana caturaH,O B-C I-C I-C I-C I-C,"1,3 K1|1,6 T6|3,5 Tp|3,6 T3",yaH <Tatpurusha-<Tatpurusha-caturaH>Tatpurusha>Tatpurusha,[4],"1,3 Tatpurusha|1,6 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1564,itaH pUrvam eva lakzmaRaH <K1-rUpam>T6 sItA T6 ca prApya vizRoH Agamanam pratIkzamARO AstAm,itaH pUrvam eva lakzmaRaH Seza SayyA rUpam sItA lakzmI rUpam ca prApya vizRoH Agamanam pratIkzamARO AstAm,O O O O B-C I-C I-C O B-C I-C O O O O O O,"4,6 K1|4,7 T6|8,10 T6",itaH pUrvam eva lakzmaRaH <Tatpurusha-rUpam>Tatpurusha sItA Tatpurusha ca prApya vizRoH Agamanam pratIkzamARO AstAm,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1565,yaH api <<<Bs6-vyatirikta>T3-Atma>K1-vAdI>U AtmAnam eva kevalam kartAram paSyati,yaH api deha Adi vyatirikta Atma vAdI AtmAnam eva kevalam kartAram paSyati,O O B-C I-C I-C I-C I-C O O O O O,"2,4 Bs6|2,5 T3|2,6 K1|2,7 U",yaH api <<<Bahuvrihi-vyatirikta>Tatpurusha-Atma>Tatpurusha-vAdI>Tatpurusha AtmAnam eva kevalam kartAram paSyati,[4],"2,4 Bahuvrihi|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha" 1566,<T3-kaRWena>K1 avAdIt tat kim mAm parIkzitum samAgata rAjan,sneha pUra kaRWena avAdIt tat kim mAm parIkzitum samAgata rAjan,B-C I-C I-C O O O O O O O,"0,2 T3|0,3 K1",<Tatpurusha-kaRWena>Tatpurusha avAdIt tat kim mAm parIkzitum samAgata rAjan,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1567,tenAlI taM T6 T6 asTApayat A1 sUryanArAyaRasya purataH <<Tds-praRipAta>K1-pUrvaM>T6 daRqavat praRAmaM kartuM niradiSat,tenAlI taM sva gfhe mAsa catuzwayam asTApayat prati dinaM sUryanArAyaRasya purataH azwa aNga praRipAta pUrvaM daRqavat praRAmaM kartuM niradiSat,O O B-C I-C B-C I-C O B-C I-C O O B-C I-C I-C I-C O O O O,"2,4 T6|4,6 T6|7,9 A1|11,13 Tds|11,14 K1|11,15 T6",tenAlI taM Tatpurusha Tatpurusha asTApayat Avyayibhava sUryanArAyaRasya purataH <<Tatpurusha-praRipAta>Tatpurusha-pUrvaM>Tatpurusha daRqavat praRAmaM kartuM niradiSat,"[1, 1, 1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|7,9 Avyayibhava|11,13 Tatpurusha|11,14 Tatpurusha|11,15 Tatpurusha" 1568,taM Di upakramEHupakrameta,taM maDura amla lavaRa snigDa uzREH upakramEHupakrameta,O B-C I-C I-C I-C I-C O,"1,6 Di",taM Dvandva upakramEHupakrameta,[1],"1,6 Dvandva" 1569,<Di-jAn>U dozAn hanti biBItakam,rasa asfk mAMsa medaH jAn dozAn hanti biBItakam,B-C I-C I-C I-C I-C O O O,"0,4 Di|0,5 U",<Dvandva-jAn>Tatpurusha dozAn hanti biBItakam,[2],"0,4 Dvandva|0,5 Tatpurusha" 1570,idam tu <T6-svarUpeRa>T6 niScIyate,idam tu kAryakrama Ayojana svarUpeRa niScIyate,O O B-C I-C I-C O,"2,4 T6|2,5 T6",idam tu <Tatpurusha-svarUpeRa>Tatpurusha niScIyate,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1571,na ca <K7-K1>T6 tIre sAkzAt sambanDaHasti,na ca nadI pada Sakya arTasya tIre sAkzAt sambanDaHasti,O O B-C I-C I-C I-C O O O,"2,4 K7|2,6 T6|4,6 K1",na ca <Tatpurusha-Tatpurusha>Tatpurusha tIre sAkzAt sambanDaHasti,[3],"2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha" 1572,T6>T6,SAbdika ratna AkaraH,B-C I-C I-C,"0,3 T6|1,3 T6",Tatpurusha>Tatpurusha,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1573,<Tn-AdIni>Bs6 Tn Tn Tn AdiH yezAm BUtAnAm <<<<<Di-Adi>Bs6-kArya>K1-karaRa>T6-saMGAta>T6-AtmakAnAm>Bs6 tAni <Tn-AdIni>Bs6 BUtAni prAk utpatteH,na vyakta AdIni na vyaktam na darSanam na upalabDiH AdiH yezAm BUtAnAm putra mitra Adi kArya karaRa saMGAta AtmakAnAm tAni na vyakta AdIni BUtAni prAk utpatteH,B-C I-C I-C B-C I-C B-C I-C B-C I-C O O O B-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C O O O,"0,2 Tn|0,3 Bs6|3,5 Tn|5,7 Tn|7,9 Tn|12,14 Di|12,15 Bs6|12,16 K1|12,17 T6|12,18 T6|12,19 Bs6|20,22 Tn|20,23 Bs6",<Tatpurusha-AdIni>Bahuvrihi Tatpurusha Tatpurusha Tatpurusha AdiH yezAm BUtAnAm <<<<<Dvandva-Adi>Bahuvrihi-kArya>Tatpurusha-karaRa>Tatpurusha-saMGAta>Tatpurusha-AtmakAnAm>Bahuvrihi tAni <Tatpurusha-AdIni>Bahuvrihi BUtAni prAk utpatteH,"[2, 1, 1, 1, 6, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|12,14 Dvandva|12,15 Bahuvrihi|12,16 Tatpurusha|12,17 Tatpurusha|12,18 Tatpurusha|12,19 Bahuvrihi|20,22 Tatpurusha|20,23 Bahuvrihi" 1574,tezAM tu <Di-AKyAnAM>Bs6 DAtUnAM srotAMsi Bs6,tezAM tu mala prasAda AKyAnAM DAtUnAM srotAMsi ayana muKAni,O O B-C I-C I-C O O B-C I-C,"2,4 Di|2,5 Bs6|7,9 Bs6",tezAM tu <Dvandva-AKyAnAM>Bahuvrihi DAtUnAM srotAMsi Bahuvrihi,"[2, 1]","2,4 Dvandva|2,5 Bahuvrihi|7,9 Bahuvrihi" 1575,tat etat uBayam Di sarvam iti paSyataH <T6-lepaH>T6 na Bavati,tat etat uBayam agni somO sarvam iti paSyataH anna doza lepaH na Bavati,O O O B-C I-C O O O B-C I-C I-C O O,"3,5 Di|8,10 T6|8,11 T6",tat etat uBayam Dvandva sarvam iti paSyataH <Tatpurusha-lepaH>Tatpurusha na Bavati,"[1, 2]","3,5 Dvandva|8,10 Tatpurusha|8,11 Tatpurusha" 1576,iti K1 upanizatsu T6 K7 <Di-saMvAde>T6 K6 nAma zazWaH aDyAyaH,iti SrImad BagavadgItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde DyAna yogaH nAma zazWaH aDyAyaH,O B-C I-C O B-C I-C B-C I-C B-C I-C I-C B-C I-C O O O,"1,3 K1|4,6 T6|6,8 K7|8,10 Di|8,11 T6|11,13 K6",iti Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha Tatpurusha nAma zazWaH aDyAyaH,"[1, 1, 1, 2, 1]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|11,13 Tatpurusha" 1577,<T6-jAtam>T6 api kftvA mAtu sAhAyyam karoti,gfha kArya jAtam api kftvA mAtu sAhAyyam karoti,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-jAtam>Tatpurusha api kftvA mAtu sAhAyyam karoti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1578,<K1-Tn>T6 api apaBraMSAnAm vAcakatvam <<T6-BAzya>T6-kArayoH>U aBimatameva,navya nEyAyika na aBimatam api apaBraMSAnAm vAcakatvam nyAya sUtra BAzya kArayoH aBimatameva,B-C I-C I-C I-C O O O B-C I-C I-C I-C O,"0,2 K1|0,4 T6|2,4 Tn|7,9 T6|7,10 T6|7,11 U",<Tatpurusha-Tatpurusha>Tatpurusha api apaBraMSAnAm vAcakatvam <<Tatpurusha-BAzya>Tatpurusha-kArayoH>Tatpurusha aBimatameva,"[3, 3]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha" 1579,samAsasya Tn tve Bs6 Anaya Bs6 <T6-karma>K1 tvena <K1-svAminaH>T6 anvayaH na syAt,samAsasya na Sakta tve citra gum Anaya iti AdO dvitIyA arTa karma tvena citra go svAminaH anvayaH na syAt,O B-C I-C O B-C I-C O B-C I-C B-C I-C I-C O B-C I-C I-C O O O,"1,3 Tn|4,6 Bs6|7,9 Bs6|9,11 T6|9,12 K1|13,15 K1|13,16 T6",samAsasya Tatpurusha tve Bahuvrihi Anaya Bahuvrihi <Tatpurusha-karma>Tatpurusha tvena <Tatpurusha-svAminaH>Tatpurusha anvayaH na syAt,"[1, 1, 1, 2, 2]","1,3 Tatpurusha|4,6 Bahuvrihi|7,9 Bahuvrihi|9,11 Tatpurusha|9,12 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 1580,yadyapi Di T6 <K1-vAdiBiH>U svIkftaH,yadyapi bOdDa bAhyayoH aBeda aDyAsaH bOdDa arTa vAdiBiH svIkftaH,O B-C I-C B-C I-C B-C I-C I-C O,"1,3 Di|3,5 T6|5,7 K1|5,8 U",yadyapi Dvandva Tatpurusha <Tatpurusha-vAdiBiH>Tatpurusha svIkftaH,"[1, 1, 2]","1,3 Dvandva|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1581,na tu vivekinAm anyaH aham <Bs6-saMGAtAt>T6 iti jAnatAm K1 <Bs6-saMGAte>T6 K7 Bavati,na tu vivekinAm anyaH aham deha Adi saMGAtAt iti jAnatAm tat kAle deha Adi saMGAte aham pratyayaH Bavati,O O O O O B-C I-C I-C O O B-C I-C B-C I-C I-C B-C I-C O,"5,7 Bs6|5,8 T6|10,12 K1|12,14 Bs6|12,15 T6|15,17 K7",na tu vivekinAm anyaH aham <Bahuvrihi-saMGAtAt>Tatpurusha iti jAnatAm Tatpurusha <Bahuvrihi-saMGAte>Tatpurusha Tatpurusha Bavati,"[2, 1, 2, 1]","5,7 Bahuvrihi|5,8 Tatpurusha|10,12 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha|15,17 Tatpurusha" 1582,<T6-prayARaM>T6 kftvA kahoqaH T6 prAptavAn,dina dvaya prayARaM kftvA kahoqaH uddAlaka ASramaM prAptavAn,B-C I-C I-C O O B-C I-C O,"0,2 T6|0,3 T6|5,7 T6",<Tatpurusha-prayARaM>Tatpurusha kftvA kahoqaH Tatpurusha prAptavAn,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 1583,<<K1-jYAna>T6-aBAvena>T6 <<<<T6-rUpa>Bs6-lakzaRA>K1-graha>T6-Tn>T6,Sakya arTa jYAna aBAvena Sakya saMbanDa rUpa lakzaRA graha na samBavAt,B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C,"0,2 K1|0,3 T6|0,4 T6|4,6 T6|4,7 Bs6|4,8 K1|4,9 T6|4,11 T6|9,11 Tn",<<Tatpurusha-jYAna>Tatpurusha-aBAvena>Tatpurusha <<<<Tatpurusha-rUpa>Bahuvrihi-lakzaRA>Tatpurusha-graha>Tatpurusha-Tatpurusha>Tatpurusha,"[3, 6]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi|4,8 Tatpurusha|4,9 Tatpurusha|4,11 Tatpurusha|9,11 Tatpurusha" 1584,nizaDAn gatvA <T6-vidyayA>K7 puzkaraM jitvA punaH T6 prApnumaH,nizaDAn gatvA akza hfdaya vidyayA puzkaraM jitvA punaH asmad rAjyaM prApnumaH,O O B-C I-C I-C O O O B-C I-C O,"2,4 T6|2,5 K7|8,10 T6",nizaDAn gatvA <Tatpurusha-vidyayA>Tatpurusha puzkaraM jitvA punaH Tatpurusha prApnumaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha" 1585,<Bs6-tva-saMbanDena>K7 pAkasya BAvanAyAm T6,dAna uddeSyaka tva saMbanDena pAkasya BAvanAyAm anvaya svIkArAt,B-C I-C I-C I-C O O B-C I-C,"0,2 Bs6|0,4 K7|6,8 T6",<Bahuvrihi-tva-saMbanDena>Tatpurusha pAkasya BAvanAyAm Tatpurusha,"[2, 1]","0,2 Bahuvrihi|0,4 Tatpurusha|6,8 Tatpurusha" 1586,K1>Bs6 <<K6-aBAva>T6-vacanAt>T6,utpanna samyak darSanasya karman yoga aBAva vacanAt,B-C I-C I-C B-C I-C I-C I-C,"0,3 Bs6|1,3 K1|3,5 K6|3,6 T6|3,7 T6",Tatpurusha>Bahuvrihi <<Tatpurusha-aBAva>Tatpurusha-vacanAt>Tatpurusha,"[2, 3]","0,3 Bahuvrihi|1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1587,svapneapi Tp>K1 T7 na muYcati,svapneapi utpanna sa sparSaH roma harzaM na muYcati,O B-C I-C I-C B-C I-C O O,"1,4 K1|2,4 Tp|4,6 T7",svapneapi Tatpurusha>Tatpurusha Tatpurusha na muYcati,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha" 1588,nanu <T6-avagamam>T6 prati <K1-arTasya>T6 karaRatve T6 <K1-tva-ApattiH>T6,nanu vAkya arTa avagamam prati aBiDIyamAna pada arTasya karaRatve pada arTasya atirikta pramARa tva ApattiH,O B-C I-C I-C O B-C I-C I-C O B-C I-C B-C I-C I-C I-C,"1,3 T6|1,4 T6|5,7 K1|5,8 T6|9,11 T6|11,13 K1|11,15 T6",nanu <Tatpurusha-avagamam>Tatpurusha prati <Tatpurusha-arTasya>Tatpurusha karaRatve Tatpurusha <Tatpurusha-tva-ApattiH>Tatpurusha,"[2, 2, 1, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|11,15 Tatpurusha" 1589,daSAnAm T4 ca nirRIya <T6-nirUpaRam>T6 samApitam,daSAnAm lakAra arTam ca nirRIya tiN anta nirUpaRam samApitam,O B-C I-C O O B-C I-C I-C O,"1,3 T4|5,7 T6|5,8 T6",daSAnAm Tatpurusha ca nirRIya <Tatpurusha-nirUpaRam>Tatpurusha samApitam,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1590,aneke yahUdyAH <T6-vicAraM>T6 kurvantaH santi saH uktavAn,aneke yahUdyAH isrel gamana vicAraM kurvantaH santi saH uktavAn,O O B-C I-C I-C O O O O,"2,4 T6|2,5 T6",aneke yahUdyAH <Tatpurusha-vicAraM>Tatpurusha kurvantaH santi saH uktavAn,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1591,tava gamane mama maraRam Bavizyati iti pratyayaH maraRam vinA Tn>T6,tava gamane mama maraRam Bavizyati iti pratyayaH maraRam vinA punarjanman na samBavAt,O O O O O O O O O B-C I-C I-C,"9,12 T6|10,12 Tn",tava gamane mama maraRam Bavizyati iti pratyayaH maraRam vinA Tatpurusha>Tatpurusha,[2],"9,12 Tatpurusha|10,12 Tatpurusha" 1592,aTa <U-aparADena>K1 T3 aBUt,aTa svayaM kftA aparADena agni dagDaH aBUt,O B-C I-C I-C B-C I-C O,"1,3 U|1,4 K1|4,6 T3",aTa <Tatpurusha-aparADena>Tatpurusha Tatpurusha aBUt,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1593,<T6-upadezwfn>T6 Tp eva yApayanti kAlam,samAja saNGawana upadezwfn pari hasanta eva yApayanti kAlam,B-C I-C I-C B-C I-C O O O,"0,2 T6|0,3 T6|3,5 Tp",<Tatpurusha-upadezwfn>Tatpurusha Tatpurusha eva yApayanti kAlam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 1594,santApam <K1-vizaye>T6 baDnAti Bs6,santApam ramaRIya vastu vizaye baDnAti puzpa izuRA,O B-C I-C I-C O B-C I-C,"1,3 K1|1,4 T6|5,7 Bs6",santApam <Tatpurusha-vizaye>Tatpurusha baDnAti Bahuvrihi,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Bahuvrihi" 1595,naapi <<<Bv-tva-Bv-tva>Di-anyatara>T6-sambanDena>K7 T3 tvam,naapi uttara vftti tva pUrva vftti tva anyatara sambanDena prakfti viSizwa tvam,O B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C O,"1,3 Bv|1,7 Di|1,8 T6|1,9 K7|4,6 Bv|9,11 T3",naapi <<<Bahuvrihi-tva-Bahuvrihi-tva>Dvandva-anyatara>Tatpurusha-sambanDena>Tatpurusha Tatpurusha tvam,"[5, 1]","1,3 Bahuvrihi|1,7 Dvandva|1,8 Tatpurusha|1,9 Tatpurusha|4,6 Bahuvrihi|9,11 Tatpurusha" 1596,<Tn>T6-cikIrzuH>T6 nA Tn>T6 samupekzate,anya na izwa cikIrzuH nA sva na izwaM samupekzate,B-C I-C I-C I-C O B-C I-C I-C O,"0,3 T6|0,4 T6|1,3 Tn|5,8 T6|6,8 Tn",<Tatpurusha>Tatpurusha-cikIrzuH>Tatpurusha nA Tatpurusha>Tatpurusha samupekzate,"[3, 2]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 1597,yatra ekasmin T6 paryavasanne <<T6-antara>Tm-boDaH>T6 tatraeva T7,yatra ekasmin vAkya arTe paryavasanne vAkya arTa antara boDaH tatraeva vAkya BedaH,O O B-C I-C O B-C I-C I-C I-C O B-C I-C,"2,4 T6|5,7 T6|5,8 Tm|5,9 T6|10,12 T7",yatra ekasmin Tatpurusha paryavasanne <<Tatpurusha-antara>Tatpurusha-boDaH>Tatpurusha tatraeva Tatpurusha,"[1, 3, 1]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|10,12 Tatpurusha" 1598,T6 ca saH <T6-sfzwyE>T6 pradattavAn,vicAra DArAM ca saH citra pawa sfzwyE pradattavAn,B-C I-C O O B-C I-C I-C O,"0,2 T6|4,6 T6|4,7 T6",Tatpurusha ca saH <Tatpurusha-sfzwyE>Tatpurusha pradattavAn,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1599,saH abravIt paSya idAnIM mama <K1-jAlasya>T6 praBAvam ityuktvA BAsvaraH BAskaraH Tp BABiH sakalaM BuvanaM diDakzan iva didIpe,saH abravIt paSya idAnIM mama praKara kiraRa jAlasya praBAvam ityuktvA BAsvaraH BAskaraH pra caRqABiH BABiH sakalaM BuvanaM diDakzan iva didIpe,O O O O O B-C I-C I-C O O O O B-C I-C O O O O O O,"5,7 K1|5,8 T6|12,14 Tp",saH abravIt paSya idAnIM mama <Tatpurusha-jAlasya>Tatpurusha praBAvam ityuktvA BAsvaraH BAskaraH Tatpurusha BABiH sakalaM BuvanaM diDakzan iva didIpe,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|12,14 Tatpurusha" 1600,<K6-BAve>T6 T6,viveka prakASa BAve tad aBAvAt,B-C I-C I-C B-C I-C,"0,2 K6|0,3 T6|3,5 T6",<Tatpurusha-BAve>Tatpurusha Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 1601,Di U>K1 BUtvA tatra prAptayA dakziRayA <<Di-Adi>Bs6-saNgraham>T6 api avarDayat,yajYa yAgAdizu praDAna puro hitaH BUtvA tatra prAptayA dakziRayA Dana kanaka DAnya Adi saNgraham api avarDayat,B-C I-C B-C I-C I-C O O O O B-C I-C I-C I-C I-C O O,"0,2 Di|2,5 K1|3,5 U|9,12 Di|9,13 Bs6|9,14 T6",Dvandva Tatpurusha>Tatpurusha BUtvA tatra prAptayA dakziRayA <<Dvandva-Adi>Bahuvrihi-saNgraham>Tatpurusha api avarDayat,"[1, 1, 3]","0,2 Dvandva|2,5 Tatpurusha|3,5 Tatpurusha|9,12 Dvandva|9,13 Bahuvrihi|9,14 Tatpurusha" 1602,dfQayA vARyA sA uktavatI <Di-AdiBiH>Bs6 DAtuBiH yukte mAnuze SarIre Sucitvasya kA vArtA strI vA puruzaH vA,dfQayA vARyA sA uktavatI mAMsa majjA rakta AdiBiH DAtuBiH yukte mAnuze SarIre Sucitvasya kA vArtA strI vA puruzaH vA,O O O O B-C I-C I-C I-C O O O O O O O O O O O,"4,7 Di|4,8 Bs6",dfQayA vARyA sA uktavatI <Dvandva-AdiBiH>Bahuvrihi DAtuBiH yukte mAnuze SarIre Sucitvasya kA vArtA strI vA puruzaH vA,[2],"4,7 Dvandva|4,8 Bahuvrihi" 1603,ekaH <<K1>Bs6-janaH>K1 <T6-anusAreRa>T6 Di daSAyAm api T3 BavituM kaWinAM sADanAM kftavAn,ekaH aDyAtma mArga janaH gIta upadeSa anusAreRa mAna apamAnayoH daSAyAm api kroDa rahitaH BavituM kaWinAM sADanAM kftavAn,O B-C I-C I-C B-C I-C I-C B-C I-C O O B-C I-C O O O O,"1,3 K1|1,3 Bs6|1,4 K1|4,6 T6|4,7 T6|7,9 Di|11,13 T3",ekaH <<Tatpurusha>Bahuvrihi-janaH>Tatpurusha <Tatpurusha-anusAreRa>Tatpurusha Dvandva daSAyAm api Tatpurusha BavituM kaWinAM sADanAM kftavAn,"[3, 2, 1, 1]","1,3 Tatpurusha|1,3 Bahuvrihi|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Dvandva|11,13 Tatpurusha" 1604,yatra yatra T6>T6 uqqIya gatam tatra GfRA,yatra yatra tat citA Basma uqqIya gatam tatra GfRA,O O B-C I-C I-C O O O O,"2,5 T6|3,5 T6",yatra yatra Tatpurusha>Tatpurusha uqqIya gatam tatra GfRA,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 1605,aDunA <Di-sampannaH>T3 azwAvakraH T6 api virAjate sma,aDunA vidyA vinaya sampannaH azwAvakraH deha sOndaryeRa api virAjate sma,O B-C I-C I-C O B-C I-C O O O,"1,3 Di|1,4 T3|5,7 T6",aDunA <Dvandva-sampannaH>Tatpurusha azwAvakraH Tatpurusha api virAjate sma,"[2, 1]","1,3 Dvandva|1,4 Tatpurusha|5,7 Tatpurusha" 1606,tat suKam sAttvikam proktam <<T6-prasAda>T6-jam>U,tat suKam sAttvikam proktam Atman budDi prasAda jam,O O O O B-C I-C I-C I-C,"4,6 T6|4,7 T6|4,8 U",tat suKam sAttvikam proktam <<Tatpurusha-prasAda>Tatpurusha-jam>Tatpurusha,[3],"4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 1607,evaM K7 <T6-T4>T6 vAmanAya T6 ayacCat,evaM bali rAjaH sva vacana pAlana arTaM vAmanAya sva rAjyam ayacCat,O B-C I-C B-C I-C I-C I-C O B-C I-C O,"1,3 K7|3,5 T6|3,7 T6|5,7 T4|8,10 T6",evaM Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha vAmanAya Tatpurusha ayacCat,"[1, 3, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 1608,<K6-nizWAyAH>T7 K1 T6 upasaMhftya,karman yoga nizWAyAH parama rahasyam ISvara SaraRatAm upasaMhftya,B-C I-C I-C B-C I-C B-C I-C O,"0,2 K6|0,3 T7|3,5 K1|5,7 T6",<Tatpurusha-nizWAyAH>Tatpurusha Tatpurusha Tatpurusha upasaMhftya,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1609,rAjaDAnIm upetya tena mantrI AdizwaH yat rAjyasya T6>K1 samIpe T6 AcCAditAnAM kUpAnAM nirmARaM kAryatAm,rAjaDAnIm upetya tena mantrI AdizwaH yat rAjyasya pramuKa rAjan mArgARAM samIpe lOha jAlena AcCAditAnAM kUpAnAM nirmARaM kAryatAm,O O O O O O O B-C I-C I-C O B-C I-C O O O O,"7,10 K1|8,10 T6|11,13 T6",rAjaDAnIm upetya tena mantrI AdizwaH yat rAjyasya Tatpurusha>Tatpurusha samIpe Tatpurusha AcCAditAnAM kUpAnAM nirmARaM kAryatAm,"[2, 1]","7,10 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha" 1610,anantaram eva <T6-banDanam>T6 karizyAmi,anantaram eva rakzA sUtra banDanam karizyAmi,O O B-C I-C I-C O,"2,4 T6|2,5 T6",anantaram eva <Tatpurusha-banDanam>Tatpurusha karizyAmi,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1611,tyaja <T2-SaNkAm>K1 sADyatAm svam tam etat,tyaja kula gata SaNkAm sADyatAm svam tam etat,O B-C I-C I-C O O O O,"1,3 T2|1,4 K1",tyaja <Tatpurusha-SaNkAm>Tatpurusha sADyatAm svam tam etat,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1612,na ca kevalaM <K1-upayogAt>T6 eva <K1-Bayam>T6 atikrAntaM Bavati,na ca kevalaM hita AhAra upayogAt eva sarva vyADi Bayam atikrAntaM Bavati,O O O B-C I-C I-C O B-C I-C I-C O O,"3,5 K1|3,6 T6|7,9 K1|7,10 T6",na ca kevalaM <Tatpurusha-upayogAt>Tatpurusha eva <Tatpurusha-Bayam>Tatpurusha atikrAntaM Bavati,"[2, 2]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1613,<T4-budDyA>T6 anuzWIyamAnam T6 T6 yogaH ucyate guRataH,ISvara arpaRa budDyA anuzWIyamAnam Gawana rUpam yoga arTatvAt yogaH ucyate guRataH,B-C I-C I-C O B-C I-C B-C I-C O O O,"0,2 T4|0,3 T6|4,6 T6|6,8 T6",<Tatpurusha-budDyA>Tatpurusha anuzWIyamAnam Tatpurusha Tatpurusha yogaH ucyate guRataH,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 1614,tasya vijayaH BUyAt iti manasA ASAsAnAH <d-sTAnAni>T6 gatAH,tasya vijayaH BUyAt iti manasA ASAsAnAH sva sva sTAnAni gatAH,O O O O O O B-C I-C I-C O,"6,8 d|6,9 T6",tasya vijayaH BUyAt iti manasA ASAsAnAH <Dvandva-sTAnAni>Tatpurusha gatAH,[2],"6,8 Dvandva|6,9 Tatpurusha" 1615,K1 manasi vyacArayatbrahmaRA T6 Tp>Tp,bAla kfzRaH manasi vyacArayatbrahmaRA sva mAyA vi ni yojitA,B-C I-C O O B-C I-C B-C I-C I-C,"0,2 K1|4,6 T6|6,9 Tp|7,9 Tp",Tatpurusha manasi vyacArayatbrahmaRA Tatpurusha Tatpurusha>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 1616,Di iti daSaimAniudardapraSamanAni Bavanti,tinduka priyAla badara Kadira kadara saptaparRA SvakarRA arjuna asana arimedAH iti daSaimAniudardapraSamanAni Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O,"0,10 Di",Dvandva iti daSaimAniudardapraSamanAni Bavanti,[1],"0,10 Dvandva" 1617,<Di-AdO>Bs6 K1 asO ekasmin dine pAzARe prakzipya tAM pratimAM baBaYja,Bakti japa arcanA AdO Bagna viSvAsaH asO ekasmin dine pAzARe prakzipya tAM pratimAM baBaYja,B-C I-C I-C I-C B-C I-C O O O O O O O O,"0,3 Di|0,4 Bs6|4,6 K1",<Dvandva-AdO>Bahuvrihi Tatpurusha asO ekasmin dine pAzARe prakzipya tAM pratimAM baBaYja,"[2, 1]","0,3 Dvandva|0,4 Bahuvrihi|4,6 Tatpurusha" 1618,<Bv-viSezyakaH>Bs6 boDaH,praTamA anta viSezyakaH boDaH,B-C I-C I-C O,"0,2 Bv|0,3 Bs6",<Bahuvrihi-viSezyakaH>Bahuvrihi boDaH,[2],"0,2 Bahuvrihi|0,3 Bahuvrihi" 1619,tat kAryaM tvarAM vinA yadyapi <Bss-dineByaH>T6 pUrvam api samApayituM Sakyam,tat kAryaM tvarAM vinA yadyapi dvi tra dineByaH pUrvam api samApayituM Sakyam,O O O O O B-C I-C I-C O O O O,"5,7 Bss|5,8 T6",tat kAryaM tvarAM vinA yadyapi <Bahuvrihi-dineByaH>Tatpurusha pUrvam api samApayituM Sakyam,[2],"5,7 Bahuvrihi|5,8 Tatpurusha" 1620,AQakI <Di-GnI>U U <Di-nut>T6,AQakI kaPa pitta GnI vAta lA kaPa vAta nut,O B-C I-C I-C B-C I-C B-C I-C I-C,"1,3 Di|1,4 U|4,6 U|6,8 Di|6,9 T6",AQakI <Dvandva-GnI>Tatpurusha Tatpurusha <Dvandva-nut>Tatpurusha,"[2, 1, 2]","1,3 Dvandva|1,4 Tatpurusha|4,6 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha" 1621,rAmasya AdeSasya A1 lakzmaRaH <T6-kArye>T6 pravfttaH jAtaH,rAmasya AdeSasya anu guRam lakzmaRaH dvAra rakzaRa kArye pravfttaH jAtaH,O O B-C I-C O B-C I-C I-C O O,"2,4 A1|5,7 T6|5,8 T6",rAmasya AdeSasya Avyayibhava lakzmaRaH <Tatpurusha-kArye>Tatpurusha pravfttaH jAtaH,"[1, 2]","2,4 Avyayibhava|5,7 Tatpurusha|5,8 Tatpurusha" 1622,tataH K1>T3 viviDABiH BAvanABiH yugapat AveSyamAnaH kaTamapi AtmAnaM samASvAsya bandinaM pfzwavAn kimAha BavAn mama sutaH azwAvakraH BavantaM vAde parAjitavAn vA kvAsti saH taM drazwum utkaRWate mama hfdayam,tataH harza kampita SarIraH viviDABiH BAvanABiH yugapat AveSyamAnaH kaTamapi AtmAnaM samASvAsya bandinaM pfzwavAn kimAha BavAn mama sutaH azwAvakraH BavantaM vAde parAjitavAn vA kvAsti saH taM drazwum utkaRWate mama hfdayam,O B-C I-C I-C O O O O O O O O O O O O O O O O O O O O O O O O O,"1,4 T3|2,4 K1",tataH Tatpurusha>Tatpurusha viviDABiH BAvanABiH yugapat AveSyamAnaH kaTamapi AtmAnaM samASvAsya bandinaM pfzwavAn kimAha BavAn mama sutaH azwAvakraH BavantaM vAde parAjitavAn vA kvAsti saH taM drazwum utkaRWate mama hfdayam,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 1623,kzaRena eva saH rAjYa A1 eva <T6-karavAlam>T6 KaRqaSa kftavAn,kzaRena eva saH rAjYa sam akzam eva senA pati karavAlam KaRqaSa kftavAn,O O O O B-C I-C O B-C I-C I-C O O,"4,6 A1|7,9 T6|7,10 T6",kzaRena eva saH rAjYa Avyayibhava eva <Tatpurusha-karavAlam>Tatpurusha KaRqaSa kftavAn,"[1, 2]","4,6 Avyayibhava|7,9 Tatpurusha|7,10 Tatpurusha" 1624,K7 <T6-DikArI>T6 SrImAn AdarSaDaraH AryaH T6>K1 ekasya <K1-karmacAriRaH>T6 riktaM sTAnaM pUrayituM pratyASinAM sAkzAtkAraM karoti,sItApura nagarasya vikraya karA DikArI SrImAn AdarSaDaraH AryaH nija kArya Alaye ekasya caturTa SreRI karmacAriRaH riktaM sTAnaM pUrayituM pratyASinAM sAkzAtkAraM karoti,B-C I-C B-C I-C I-C O O O B-C I-C I-C O B-C I-C I-C O O O O O O,"0,2 K7|2,4 T6|2,5 T6|8,11 K1|9,11 T6|12,14 K1|12,15 T6",Tatpurusha <Tatpurusha-DikArI>Tatpurusha SrImAn AdarSaDaraH AryaH Tatpurusha>Tatpurusha ekasya <Tatpurusha-karmacAriRaH>Tatpurusha riktaM sTAnaM pUrayituM pratyASinAM sAkzAtkAraM karoti,"[1, 2, 2, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|8,11 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 1625,<K6-vinirmuktAH>T3 janma eva banDaH K6 tena vinirmuktAH jIvantaH eva K6 vinirmuktAH santaH,janman banDa vinirmuktAH janma eva banDaH janman banDaH tena vinirmuktAH jIvantaH eva janman banDAt vinirmuktAH santaH,B-C I-C I-C O O O B-C I-C O O O O B-C I-C O O,"0,2 K6|0,3 T3|6,8 K6|12,14 K6",<Tatpurusha-vinirmuktAH>Tatpurusha janma eva banDaH Tatpurusha tena vinirmuktAH jIvantaH eva Tatpurusha vinirmuktAH santaH,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|12,14 Tatpurusha" 1626,Di <Di-lakzaRe>Bs6,parA apare kzetra kzetrajYa lakzaRe,B-C I-C B-C I-C I-C,"0,2 Di|2,4 Di|2,5 Bs6",Dvandva <Dvandva-lakzaRe>Bahuvrihi,"[1, 2]","0,2 Dvandva|2,4 Dvandva|2,5 Bahuvrihi" 1627,T6 <Bs6-sADAraRyAH>T7 BAvanA iti K1 <K1-nirReya>T3 tvAt,tad sADikAyAH aBAva Adi sADAraRyAH BAvanA iti anugata pratIteH SapaTa eka nirReya tvAt,B-C I-C B-C I-C I-C O O B-C I-C B-C I-C I-C O,"0,2 T6|2,4 Bs6|2,5 T7|7,9 K1|9,11 K1|9,12 T3",Tatpurusha <Bahuvrihi-sADAraRyAH>Tatpurusha BAvanA iti Tatpurusha <Tatpurusha-nirReya>Tatpurusha tvAt,"[1, 2, 1, 2]","0,2 Tatpurusha|2,4 Bahuvrihi|2,5 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1628,taTA ca <K1-saMnyAsam>T6 vakzyati K1 manasA ityAdinA,taTA ca sarva karma saMnyAsam vakzyati sarva karmARi manasA ityAdinA,O O B-C I-C I-C O B-C I-C O O,"2,4 K1|2,5 T6|6,8 K1",taTA ca <Tatpurusha-saMnyAsam>Tatpurusha vakzyati Tatpurusha manasA ityAdinA,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 1629,K1 T6 <Di-varzayA>K1 haritam saYjAtam,Suzka prAyam DAnya kzetram DArA sAra varzayA haritam saYjAtam,B-C I-C B-C I-C B-C I-C I-C O O,"0,2 K1|2,4 T6|4,6 Di|4,7 K1",Tatpurusha Tatpurusha <Dvandva-varzayA>Tatpurusha haritam saYjAtam,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 1630,kolaM kulatTAH Di kuzWam,kolaM kulatTAH suradAru rAsnA mAzA tasI tElaPalAni kuzWam,O O B-C I-C I-C I-C I-C O,"2,7 Di",kolaM kulatTAH Dvandva kuzWam,[1],"2,7 Dvandva" 1631,gAm baDAna Bs6 Tn>T6 vyaBicArAt,gAm baDAna iti AdO Anayana na pratItyA vyaBicArAt,O O B-C I-C B-C I-C I-C O,"2,4 Bs6|4,7 T6|5,7 Tn",gAm baDAna Bahuvrihi Tatpurusha>Tatpurusha vyaBicArAt,"[1, 2]","2,4 Bahuvrihi|4,7 Tatpurusha|5,7 Tatpurusha" 1632,<T6-SaktAt>T7 vyaktO Tn padAt vyakteHBAnam na yujyate Tn Tn T6 atiprasaNgAt,jAti aBiDAna SaktAt vyaktO na SaktAt padAt vyakteHBAnam na yujyate na samarTA na SaktAt kArya utpattO atiprasaNgAt,B-C I-C I-C O B-C I-C O O O O B-C I-C B-C I-C B-C I-C O,"0,2 T6|0,3 T7|4,6 Tn|10,12 Tn|12,14 Tn|14,16 T6",<Tatpurusha-SaktAt>Tatpurusha vyaktO Tatpurusha padAt vyakteHBAnam na yujyate Tatpurusha Tatpurusha Tatpurusha atiprasaNgAt,"[2, 1, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha" 1633,<<Tn-para>Ds-samBUtaM>T3 kim anyat kAmahEtukam,na paraH para samBUtaM kim anyat kAmahEtukam,B-C I-C I-C I-C O O O,"0,2 Tn|0,3 Ds|0,4 T3",<<Tatpurusha-para>Dvandva-samBUtaM>Tatpurusha kim anyat kAmahEtukam,[3],"0,2 Tatpurusha|0,3 Dvandva|0,4 Tatpurusha" 1634,Bs6 api Bs3>Tn syAt ityataH Aha Bs6,tad paraH api na jita indriyaH syAt ityataH Aha saMyata indriyaH,B-C I-C O B-C I-C I-C O O O B-C I-C,"0,2 Bs6|3,6 Tn|4,6 Bs3|9,11 Bs6",Bahuvrihi api Bahuvrihi>Tatpurusha syAt ityataH Aha Bahuvrihi,"[1, 2, 1]","0,2 Bahuvrihi|3,6 Tatpurusha|4,6 Bahuvrihi|9,11 Bahuvrihi" 1635,<Tn-BaktiH>Bs6,na anyA BaktiH,B-C I-C I-C,"0,2 Tn|0,3 Bs6",<Tatpurusha-BaktiH>Bahuvrihi,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 1636,yaH hi AditaH eva saMnyasya karmARi <K6-nizWAyAm>T7 pravfttaH,yaH hi AditaH eva saMnyasya karmARi jYAna yoga nizWAyAm pravfttaH,O O O O O O B-C I-C I-C O,"6,8 K6|6,9 T7",yaH hi AditaH eva saMnyasya karmARi <Tatpurusha-nizWAyAm>Tatpurusha pravfttaH,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1637,<T6-paryAlocanayA>T6 <T6-sAmagryAH>K1 eva <<T6-janaka>T6-tva-aNgIkArAt>T6 <T6-ukteH>T6 Tn tvAt,jAti svaBAva paryAlocanayA jAti BAsaka sAmagryAH eva vyakti jYAna janaka tva aNgIkArAt kAraRa aBAva ukteH na saMgata tvAt,B-C I-C I-C B-C I-C I-C O B-C I-C I-C I-C I-C B-C I-C I-C B-C I-C O,"0,2 T6|0,3 T6|3,5 T6|3,6 K1|7,9 T6|7,10 T6|7,12 T6|12,14 T6|12,15 T6|15,17 Tn",<Tatpurusha-paryAlocanayA>Tatpurusha <Tatpurusha-sAmagryAH>Tatpurusha eva <<Tatpurusha-janaka>Tatpurusha-tva-aNgIkArAt>Tatpurusha <Tatpurusha-ukteH>Tatpurusha Tatpurusha tvAt,"[2, 2, 3, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|15,17 Tatpurusha" 1638,evaM kAyena vAcA manasA kAryaM kftvA saH <Tm-vidyAsu>K1 pAraNgataH aBavat,evaM kAyena vAcA manasA kAryaM kftvA saH catur daSa vidyAsu pAraNgataH aBavat,O O O O O O O B-C I-C I-C O O,"7,9 Tm|7,10 K1",evaM kAyena vAcA manasA kAryaM kftvA saH <Tatpurusha-vidyAsu>Tatpurusha pAraNgataH aBavat,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 1639,mAtAmahyaH ca <<Di-Adi>Bv-BAraH>T6 samApatitaH,mAtAmahyaH ca pAlana pozaRa Adi BAraH samApatitaH,O O B-C I-C I-C I-C O,"2,4 Di|2,5 Bv|2,6 T6",mAtAmahyaH ca <<Dvandva-Adi>Bahuvrihi-BAraH>Tatpurusha samApatitaH,[3],"2,4 Dvandva|2,5 Bahuvrihi|2,6 Tatpurusha" 1640,<T6-mAtram>Bv ca <T6-viSizwam>T3,DAtu arTa mAtram ca kAla aBiDAna viSizwam,B-C I-C I-C O B-C I-C I-C,"0,2 T6|0,3 Bv|4,6 T6|4,7 T3",<Tatpurusha-mAtram>Bahuvrihi ca <Tatpurusha-viSizwam>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha" 1641,nityaM ca Bs6 tvam <Tn>Di-upapattizu>T6,nityaM ca sama citta tvam izwa na izwa upapattizu,O O B-C I-C O B-C I-C I-C I-C,"2,4 Bs6|5,8 Di|5,9 T6|6,8 Tn",nityaM ca Bahuvrihi tvam <Tatpurusha>Dvandva-upapattizu>Tatpurusha,"[1, 3]","2,4 Bahuvrihi|5,8 Dvandva|5,9 Tatpurusha|6,8 Tatpurusha" 1642,Tp saH <T6-balam>T6 viSramayitum AdideSa,prati rAtram saH sva sEnya balam viSramayitum AdideSa,B-C I-C O B-C I-C I-C O O,"0,2 Tp|3,5 T6|3,6 T6",Tatpurusha saH <Tatpurusha-balam>Tatpurusha viSramayitum AdideSa,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1643,<T6-arTaM>T4 yAvad AvaSyakaM tataH aDikaM kOtsaH na icCati sma,guru dakziRA arTaM yAvad AvaSyakaM tataH aDikaM kOtsaH na icCati sma,B-C I-C I-C O O O O O O O O,"0,2 T6|0,3 T4",<Tatpurusha-arTaM>Tatpurusha yAvad AvaSyakaM tataH aDikaM kOtsaH na icCati sma,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1644,taTA ca <<<T7-pada>K1-Sakti>T6-jYAnam>T6 vinA <K1-boDAt>T6 lakzaRayA <<K1-boDa>T6-nirvAhaH>T6 saMBavati,taTA ca samAsa Gawaka pada Sakti jYAnam vinA viSizwa arTa boDAt lakzaRayA viSizwa arTa boDa nirvAhaH saMBavati,O O B-C I-C I-C I-C I-C O B-C I-C I-C O B-C I-C I-C I-C O,"2,4 T7|2,5 K1|2,6 T6|2,7 T6|8,10 K1|8,11 T6|12,14 K1|12,15 T6|12,16 T6",taTA ca <<<Tatpurusha-pada>Tatpurusha-Sakti>Tatpurusha-jYAnam>Tatpurusha vinA <Tatpurusha-boDAt>Tatpurusha lakzaRayA <<Tatpurusha-boDa>Tatpurusha-nirvAhaH>Tatpurusha saMBavati,"[4, 2, 3]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 1645,mOnam <K1-sADanam>T6,mOnam sarva arTa sADanam,O B-C I-C I-C,"1,3 K1|1,4 T6",mOnam <Tatpurusha-sADanam>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1646,ataH <<T6-tA-nirvAhaka>T6-saMbanDaH>T6 tattvena T6 tvamiti na kaHapi dozaH,ataH boDa janaka tA nirvAhaka saMbanDaH tattvena icCA vizaya tvamiti na kaHapi dozaH,O B-C I-C I-C I-C I-C O B-C I-C O O O O,"1,3 T6|1,5 T6|1,6 T6|7,9 T6",ataH <<Tatpurusha-tA-nirvAhaka>Tatpurusha-saMbanDaH>Tatpurusha tattvena Tatpurusha tvamiti na kaHapi dozaH,"[3, 1]","1,3 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha" 1647,K7 <<<T6-mfga>K1-karmanka>Bs6-darSane>K1,dfSi DAtoH DAvana kartf mfga karmanka darSane,B-C I-C B-C I-C I-C I-C I-C,"0,2 K7|2,4 T6|2,5 K1|2,6 Bs6|2,7 K1",Tatpurusha <<<Tatpurusha-mfga>Tatpurusha-karmanka>Bahuvrihi-darSane>Tatpurusha,"[1, 4]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi|2,7 Tatpurusha" 1648,<Tn-vizaye>T6 eva tasya Tn AsIt,na vinaya vizaye eva tasya na sahanA AsIt,B-C I-C I-C O O B-C I-C O,"0,2 Tn|0,3 T6|5,7 Tn",<Tatpurusha-vizaye>Tatpurusha eva tasya Tatpurusha AsIt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 1649,parAvfttaM <T6-dalaM>T6 K1 kim adadAt,parAvfttaM tIrTa yAtri dalaM mahat Atmane kim adadAt,O B-C I-C I-C B-C I-C O O,"1,3 T6|1,4 T6|4,6 K1",parAvfttaM <Tatpurusha-dalaM>Tatpurusha Tatpurusha kim adadAt,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1650,satvaram mAlAkAram AhUya udyAnasya <Km-kAraRam>T6 apfcCat,satvaram mAlAkAram AhUya udyAnasya sarvaviDam nASa kAraRam apfcCat,O O O O B-C I-C I-C O,"4,6 Km|4,7 T6",satvaram mAlAkAram AhUya udyAnasya <Tatpurusha-kAraRam>Tatpurusha apfcCat,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1651,uraH Bs6 jaGanam <T6-udDuram>T3,uraH mukulita stanam jaGanam aMsa banDa udDuram,O B-C I-C O B-C I-C I-C,"1,3 Bs6|4,6 T6|4,7 T3",uraH Bahuvrihi jaGanam <Tatpurusha-udDuram>Tatpurusha,"[1, 2]","1,3 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha" 1652,K1 tvam ca na kevalam <<T3-upasTiti>K1-vizaya>T6 tvam,prakfta arTa tvam ca na kevalam prakfti janya upasTiti vizaya tvam,B-C I-C O O O O B-C I-C I-C I-C O,"0,2 K1|6,8 T3|6,9 K1|6,10 T6",Tatpurusha tvam ca na kevalam <<Tatpurusha-upasTiti>Tatpurusha-vizaya>Tatpurusha tvam,"[1, 3]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 1653,mohanasya kArAt muktim SrutvA tasya udAryam jAnAna T6 ca manvAnaH haradeva lajjayA avanata san <T6-arTam>T6 T6 Agata,mohanasya kArAt muktim SrutvA tasya udAryam jAnAna sva aparADam ca manvAnaH haradeva lajjayA avanata san kzamA yAcanA arTam tat samIpam Agata,O O O O O O O B-C I-C O O O O O O B-C I-C I-C B-C I-C O,"7,9 T6|15,17 T6|15,18 T6|18,20 T6",mohanasya kArAt muktim SrutvA tasya udAryam jAnAna Tatpurusha ca manvAnaH haradeva lajjayA avanata san <Tatpurusha-arTam>Tatpurusha Tatpurusha Agata,"[1, 2, 1]","7,9 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha|18,20 Tatpurusha" 1654,sevakaH tasya anena vyavahAreRa lajjitaH T6 atIva paScAttapan punaH punaH SrezWinaH caraRayoH nipatya tataH <T3-aparADAya>K1 kzamAm ayAcata,sevakaH tasya anena vyavahAreRa lajjitaH sva kftye atIva paScAttapan punaH punaH SrezWinaH caraRayoH nipatya tataH sva kfta aparADAya kzamAm ayAcata,O O O O O B-C I-C O O O O O O O O B-C I-C I-C O O,"5,7 T6|15,17 T3|15,18 K1",sevakaH tasya anena vyavahAreRa lajjitaH Tatpurusha atIva paScAttapan punaH punaH SrezWinaH caraRayoH nipatya tataH <Tatpurusha-aparADAya>Tatpurusha kzamAm ayAcata,"[1, 2]","5,7 Tatpurusha|15,17 Tatpurusha|15,18 Tatpurusha" 1655,T6 <Di-yuktaH>T3 SrIhariH tasyAH purataH pratyakzIBUtaH,vrata praBAveRa SaNKa cakra gadA yuktaH SrIhariH tasyAH purataH pratyakzIBUtaH,B-C I-C B-C I-C I-C I-C O O O O,"0,2 T6|2,5 Di|2,6 T3",Tatpurusha <Dvandva-yuktaH>Tatpurusha SrIhariH tasyAH purataH pratyakzIBUtaH,"[1, 2]","0,2 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha" 1656,paryante tu te <T6-garBe>T6 kimapi anyad Tn iva vizaRRAH T3 bAlakA iva nivartante,paryante tu te palARqu Salka garBe kimapi anyad na AsAdayanta iva vizaRRAH capewa tAqitA bAlakA iva nivartante,O O O B-C I-C I-C O O B-C I-C O O B-C I-C O O O,"3,5 T6|3,6 T6|8,10 Tn|12,14 T3",paryante tu te <Tatpurusha-garBe>Tatpurusha kimapi anyad Tatpurusha iva vizaRRAH Tatpurusha bAlakA iva nivartante,"[2, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|8,10 Tatpurusha|12,14 Tatpurusha" 1657,Bavane anDakAraH syAt prakASaH vA parantu jAnan api ka nu Kalu vizam BuNkte <BvS-rUpAm>T6 T6 kA nu Kalu ramaRI prasahya Amantrayate iyam buDanI na akzaram paricinoti,Bavane anDakAraH syAt prakASaH vA parantu jAnan api ka nu Kalu vizam BuNkte sa patnI rUpAm durvAra vipadam kA nu Kalu ramaRI prasahya Amantrayate iyam buDanI na akzaram paricinoti,O O O O O O O O O O O O O B-C I-C I-C B-C I-C O O O O O O O O O O O,"13,15 BvS|13,16 T6|16,18 T6",Bavane anDakAraH syAt prakASaH vA parantu jAnan api ka nu Kalu vizam BuNkte <Bahuvrihi-rUpAm>Tatpurusha Tatpurusha kA nu Kalu ramaRI prasahya Amantrayate iyam buDanI na akzaram paricinoti,"[2, 1]","13,15 Bahuvrihi|13,16 Tatpurusha|16,18 Tatpurusha" 1658,Bavanta paScimAyAm diSi <K7-kuYjezu>T6 T6 prApsyanti,Bavanta paScimAyAm diSi vaMSa vfkza kuYjezu sva halAni prApsyanti,O O O B-C I-C I-C B-C I-C O,"3,5 K7|3,6 T6|6,8 T6",Bavanta paScimAyAm diSi <Tatpurusha-kuYjezu>Tatpurusha Tatpurusha prApsyanti,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1659,yadi ca tatra T6 eva na jAyate parantu <Tn-Tn>T6 evaitiucyate,yadi ca tatra saMsarga grahaH eva na jAyate parantu na saMsarga na grahaH evaitiucyate,O O O B-C I-C O O O O B-C I-C I-C I-C O,"3,5 T6|9,11 Tn|9,13 T6|11,13 Tn",yadi ca tatra Tatpurusha eva na jAyate parantu <Tatpurusha-Tatpurusha>Tatpurusha evaitiucyate,"[1, 3]","3,5 Tatpurusha|9,11 Tatpurusha|9,13 Tatpurusha|11,13 Tatpurusha" 1660,daSamUlISftA <Di-apahA>T6,daSamUlISftA kAsa hikkA SvAsa kaPa apahA,O B-C I-C I-C I-C I-C,"1,5 Di|1,6 T6",daSamUlISftA <Dvandva-apahA>Tatpurusha,[2],"1,5 Dvandva|1,6 Tatpurusha" 1661,nirDanena <T6-cintA>T6 na karaRIyA api iti,nirDanena fRa svIkAra cintA na karaRIyA api iti,O B-C I-C I-C O O O O,"1,3 T6|1,4 T6",nirDanena <Tatpurusha-cintA>Tatpurusha na karaRIyA api iti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1662,<K2-pariSrAntam>T6 nadIadrivanasaMkulam,dIrGa vartma pariSrAntam nadIadrivanasaMkulam,B-C I-C I-C O,"0,2 K2|0,3 T6",<Tatpurusha-pariSrAntam>Tatpurusha nadIadrivanasaMkulam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1663,<Di-upaSamanIyAnAM>K2 DUmAnAmanyatamaM sAmarTyataH pAyayitvA,snEhika vErecanika upaSamanIyAnAM DUmAnAmanyatamaM sAmarTyataH pAyayitvA,B-C I-C I-C O O O,"0,2 Di|0,3 K2",<Dvandva-upaSamanIyAnAM>Tatpurusha DUmAnAmanyatamaM sAmarTyataH pAyayitvA,[2],"0,2 Dvandva|0,3 Tatpurusha" 1664,dIyatAm kiMcit <Bs6-k1>Di tAn viluRWanti,dIyatAm kiMcit iti Adi miTyA vyapadeSEH tAn viluRWanti,O O B-C I-C I-C I-C O O,"2,4 Bs6|2,6 Di|4,6 k1",dIyatAm kiMcit <Bahuvrihi-Tatpurusha>Dvandva tAn viluRWanti,[3],"2,4 Bahuvrihi|2,6 Dvandva|4,6 Tatpurusha" 1665,<T5-anantaraM>T6 praTame sabbat parvadine syAmuyalaH sAmAnyaH janaH iva T6 gatvA tatra torA T6 paWitvA prArTanAM kftavAn,jerUsaleMnagara Agamana anantaraM praTame sabbat parvadine syAmuyalaH sAmAnyaH janaH iva prArTanA mandiraM gatvA tatra torA Darma granTaM paWitvA prArTanAM kftavAn,B-C I-C I-C O O O O O O O B-C I-C O O O B-C I-C O O O,"0,2 T5|0,3 T6|10,12 T6|15,17 T6",<Tatpurusha-anantaraM>Tatpurusha praTame sabbat parvadine syAmuyalaH sAmAnyaH janaH iva Tatpurusha gatvA tatra torA Tatpurusha paWitvA prArTanAM kftavAn,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|10,12 Tatpurusha|15,17 Tatpurusha" 1666,utTAya <T5-AplutaH>T3 saH sahasA <K6-uddIpitaH>T3,utTAya kzata ja AplutaH saH sahasA roza anala uddIpitaH,O B-C I-C I-C O O B-C I-C I-C,"1,3 T5|1,4 T3|6,8 K6|6,9 T3",utTAya <Tatpurusha-AplutaH>Tatpurusha saH sahasA <Tatpurusha-uddIpitaH>Tatpurusha,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1667,<Tp-sambanDavantaH>K1 bAnDavAH ca tasmin bfhati T6 niyojitAH,su dUra sambanDavantaH bAnDavAH ca tasmin bfhati yojanA kArye niyojitAH,B-C I-C I-C O O O O B-C I-C O,"0,2 Tp|0,3 K1|7,9 T6",<Tatpurusha-sambanDavantaH>Tatpurusha bAnDavAH ca tasmin bfhati Tatpurusha niyojitAH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha" 1668,sarve janAH <T3-muKAH>Bs6 tUzRIm eva tasTu,sarve janAH lajjA avanata muKAH tUzRIm eva tasTu,O O B-C I-C I-C O O O,"2,4 T3|2,5 Bs6",sarve janAH <Tatpurusha-muKAH>Bahuvrihi tUzRIm eva tasTu,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 1669,lakzyamARAitiasya vAhIke <<<<K7-prayoga>T6-hetu>T6-jYAna>K1-vizayaH>T6 arTaH,lakzyamARAitiasya vAhIke go Sabda prayoga hetu jYAna vizayaH arTaH,O O B-C I-C I-C I-C I-C I-C O,"2,4 K7|2,5 T6|2,6 T6|2,7 K1|2,8 T6",lakzyamARAitiasya vAhIke <<<<Tatpurusha-prayoga>Tatpurusha-hetu>Tatpurusha-jYAna>Tatpurusha-vizayaH>Tatpurusha arTaH,[5],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|2,8 Tatpurusha" 1670,yasminarTe na prasidDaH tatra lakzakatvena vyavahriyate Bs6 K7 <K1-aBAvAt>T6,yasminarTe na prasidDaH tatra lakzakatvena vyavahriyate tIra AdO gaNgA padasya pracura prayoga aBAvAt,O O O O O O B-C I-C B-C I-C B-C I-C I-C,"6,8 Bs6|8,10 K7|10,12 K1|10,13 T6",yasminarTe na prasidDaH tatra lakzakatvena vyavahriyate Bahuvrihi Tatpurusha <Tatpurusha-aBAvAt>Tatpurusha,"[1, 1, 2]","6,8 Bahuvrihi|8,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1671,maTurAnATIyAt <<T6-dIDiti>T6-vyAKyAnAt>T6 T3 <<T6-vicAra>T6-aBiDAnam>Bs6 T6,maTurAnATIyAt AKyAta vAda dIDiti vyAKyAnAt tad kftam sup arTa vicAra aBiDAnam boDa granTam,O B-C I-C I-C I-C B-C I-C B-C I-C I-C I-C B-C I-C,"1,3 T6|1,4 T6|1,5 T6|5,7 T3|7,9 T6|7,10 T6|7,11 Bs6|11,13 T6",maTurAnATIyAt <<Tatpurusha-dIDiti>Tatpurusha-vyAKyAnAt>Tatpurusha Tatpurusha <<Tatpurusha-vicAra>Tatpurusha-aBiDAnam>Bahuvrihi Tatpurusha,"[3, 1, 3, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Bahuvrihi|11,13 Tatpurusha" 1672,kintu mAtA uktavatI <T6-arTaM>T4 puRyaM karaRIyam,kintu mAtA uktavatI svarga prApti arTaM puRyaM karaRIyam,O O O B-C I-C I-C O O,"3,5 T6|3,6 T4",kintu mAtA uktavatI <Tatpurusha-arTaM>Tatpurusha puRyaM karaRIyam,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1673,satyam A1 A1 ca T6 <T6-saMkrAntaye>T6 taTA eva uccAryamARA vAk satyam ucyate,satyam yaTA dfzwasya yaTA Srutasya ca Atman anuBavasya para budDi saMkrAntaye taTA eva uccAryamARA vAk satyam ucyate,O B-C I-C B-C I-C O B-C I-C B-C I-C I-C O O O O O O,"1,3 A1|3,5 A1|6,8 T6|8,10 T6|8,11 T6",satyam Avyayibhava Avyayibhava ca Tatpurusha <Tatpurusha-saMkrAntaye>Tatpurusha taTA eva uccAryamARA vAk satyam ucyate,"[1, 1, 1, 2]","1,3 Avyayibhava|3,5 Avyayibhava|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1674,kenaezaH <T6-udyatena>T4 yUTe prayAte kalaBaH gfhItaH,kenaezaH hasti grahaRa udyatena yUTe prayAte kalaBaH gfhItaH,O B-C I-C I-C O O O O,"1,3 T6|1,4 T4",kenaezaH <Tatpurusha-udyatena>Tatpurusha yUTe prayAte kalaBaH gfhItaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1675,K2 ca <T6-anantaram>T6 uktavAn na asti eva kaScana roga,vEdya mahodayaH ca nAqI parIkzA anantaram uktavAn na asti eva kaScana roga,B-C I-C O B-C I-C I-C O O O O O O,"0,2 K2|3,5 T6|3,6 T6",Tatpurusha ca <Tatpurusha-anantaram>Tatpurusha uktavAn na asti eva kaScana roga,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1676,<T6-T6-T6>Di tAByAM svIkftaM yat T6 T6 tO tenAlIrAmAt ASaNkitO AstAm,muzwi prahAra capewA pAtana upacAra anantaraM tAByAM svIkftaM yat Satru rAjyasya gupta carO tO tenAlIrAmAt ASaNkitO AstAm,B-C I-C I-C I-C I-C I-C O O O B-C I-C B-C I-C O O O O,"0,2 T6|0,6 Di|2,4 T6|4,6 T6|9,11 T6|11,13 T6",<Tatpurusha-Tatpurusha-Tatpurusha>Dvandva tAByAM svIkftaM yat Tatpurusha Tatpurusha tO tenAlIrAmAt ASaNkitO AstAm,"[4, 1, 1]","0,2 Tatpurusha|0,6 Dvandva|2,4 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 1677,T6>Tn ca,a Sabda SravaRaM ca,B-C I-C I-C O,"0,3 Tn|1,3 T6",Tatpurusha>Tatpurusha ca,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1678,K1>k7,vasizwa mahat muneH,B-C I-C I-C,"0,3 k7|1,3 K1",Tatpurusha>Tatpurusha,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1679,<K7-sTe>U kasmiMScit eva saNGasya aDyakzatvena citaH aBavat,laRqan nagara sTe kasmiMScit eva saNGasya aDyakzatvena citaH aBavat,B-C I-C I-C O O O O O O,"0,2 K7|0,3 U",<Tatpurusha-sTe>Tatpurusha kasmiMScit eva saNGasya aDyakzatvena citaH aBavat,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1680,<Tn-niDanAni>Bs6 eva punaH Tn Tn niDanam maraRam yezAm tAni <Tn-niDanAni>Bs6,na vyakta niDanAni eva punaH na vyaktam na darSanam niDanam maraRam yezAm tAni na vyakta niDanAni,B-C I-C I-C O O B-C I-C B-C I-C O O O O B-C I-C I-C,"0,2 Tn|0,3 Bs6|5,7 Tn|7,9 Tn|13,15 Tn|13,16 Bs6",<Tatpurusha-niDanAni>Bahuvrihi eva punaH Tatpurusha Tatpurusha niDanam maraRam yezAm tAni <Tatpurusha-niDanAni>Bahuvrihi,"[2, 1, 1, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha|13,16 Bahuvrihi" 1681,iti K1 upanizatsu T6 K7 <Di-saMvAde>T6 <Di-yogaH>K6 nAma saptamaH aDyAyaH,iti SrImad BagavadgItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde jYAna vijYAna yogaH nAma saptamaH aDyAyaH,O B-C I-C O B-C I-C B-C I-C B-C I-C I-C B-C I-C I-C O O O,"1,3 K1|4,6 T6|6,8 K7|8,10 Di|8,11 T6|11,13 Di|11,14 K6",iti Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha <Dvandva-yogaH>Tatpurusha nAma saptamaH aDyAyaH,"[1, 1, 1, 2, 2]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|11,13 Dvandva|11,14 Tatpurusha" 1682,<T6-nityatvam>T6 api caasya,BAva svaBAva nityatvam api caasya,B-C I-C I-C O O,"0,2 T6|0,3 T6",<Tatpurusha-nityatvam>Tatpurusha api caasya,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1683,agre <T6-aBiyAne>T6 mahatIM BUmikAm api saH niravahat,agre hIbrU punarutTAna aBiyAne mahatIM BUmikAm api saH niravahat,O B-C I-C I-C O O O O O,"1,3 T6|1,4 T6",agre <Tatpurusha-aBiyAne>Tatpurusha mahatIM BUmikAm api saH niravahat,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1684,ekadA mezaH ayam T6>K1 dEtya iva mahAnase prAviSat,ekadA mezaH ayam bahu dina anantaram dEtya iva mahAnase prAviSat,O O O B-C I-C I-C O O O O,"3,6 K1|4,6 T6",ekadA mezaH ayam Tatpurusha>Tatpurusha dEtya iva mahAnase prAviSat,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1685,taTApi <Km-aByantare>T6 te aSvaArohiRaH T6 AgatAH eva,taTApi paYca nimeza aByantare te aSvaArohiRaH Sakawa samIpam AgatAH eva,O B-C I-C I-C O O B-C I-C O O,"1,3 Km|1,4 T6|6,8 T6",taTApi <Tatpurusha-aByantare>Tatpurusha te aSvaArohiRaH Tatpurusha AgatAH eva,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 1686,sa naH pAyAtapAyeByaH <T6-kesarI>T6,sa naH pAyAtapAyeByaH yoga Anandana kesarI,O O O B-C I-C I-C,"3,5 T6|3,6 T6",sa naH pAyAtapAyeByaH <Tatpurusha-kesarI>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1687,yogyena sAkzAt saMbanDena <K3-K1>K1 tatra tatraanvayam svIkurvantaH,yogyena sAkzAt saMbanDena tad tad pada arTasya tatra tatraanvayam svIkurvantaH,O O O B-C I-C I-C I-C O O O,"3,5 K3|3,7 K1|5,7 K1",yogyena sAkzAt saMbanDena <Tatpurusha-Tatpurusha>Tatpurusha tatra tatraanvayam svIkurvantaH,[3],"3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha" 1688,<K1-rahitam>T3 ityarTaH,sarva karaRa rahitam ityarTaH,B-C I-C I-C O,"0,2 K1|0,3 T3",<Tatpurusha-rahitam>Tatpurusha ityarTaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1689,aTa T6 <<<Bs6-jYAna>K1-nirUpita>T3-K1>K1 vattvam saMbanDatvamitiucyate iti cet,aTa tad vAraRAya pramA Atmanka jYAna nirUpita nirukta vizayatA vattvam saMbanDatvamitiucyate iti cet,O B-C I-C B-C I-C I-C I-C I-C I-C O O O O,"1,3 T6|3,5 Bs6|3,6 K1|3,7 T3|3,9 K1|7,9 K1",aTa Tatpurusha <<<Bahuvrihi-jYAna>Tatpurusha-nirUpita>Tatpurusha-Tatpurusha>Tatpurusha vattvam saMbanDatvamitiucyate iti cet,"[1, 5]","1,3 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha|3,7 Tatpurusha|3,9 Tatpurusha|7,9 Tatpurusha" 1690,ataH T2 <Di-Adikam>Bs6 na jAtiH,ataH jYAna gatam pratyakzatva anumititva Adikam na jAtiH,O B-C I-C B-C I-C I-C O O,"1,3 T2|3,5 Di|3,6 Bs6",ataH Tatpurusha <Dvandva-Adikam>Bahuvrihi na jAtiH,"[1, 2]","1,3 Tatpurusha|3,5 Dvandva|3,6 Bahuvrihi" 1691,janmani <T7-<T6-niHsaraRam>T3>Ds dozaH,janmani garBa vAsa yoni dvAra niHsaraRam dozaH,O B-C I-C I-C I-C I-C O,"1,3 T7|1,6 Ds|3,5 T6|3,6 T3",janmani <Tatpurusha-<Tatpurusha-niHsaraRam>Tatpurusha>Dvandva dozaH,[4],"1,3 Tatpurusha|1,6 Dvandva|3,5 Tatpurusha|3,6 Tatpurusha" 1692,Tp>T5 gfDrI tu mftA eva,kzata vi kzatA gfDrI tu mftA eva,B-C I-C I-C O O O O,"0,3 T5|1,3 Tp",Tatpurusha>Tatpurusha gfDrI tu mftA eva,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1693,smarAmi K6 <T6-saNgAt>T6 eva saH patitaH,smarAmi guru deva Billa strI saNgAt eva saH patitaH,O B-C I-C B-C I-C I-C O O O,"1,3 K6|3,5 T6|3,6 T6",smarAmi Tatpurusha <Tatpurusha-saNgAt>Tatpurusha eva saH patitaH,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1694,kElASa vinayena K1 eva tadapi nivedayAmi idam sarvam T4 Ayojyata yad vayam sarve api <<<d-Sabda>K1-anvezaRa>T6-vyasana>T6 itayA BavatAm atIva AkulA aBUma,kElASa vinayena nata vadana eva tadapi nivedayAmi idam sarvam etat arTam Ayojyata yad vayam sarve api nava nava Sabda anvezaRa vyasana itayA BavatAm atIva AkulA aBUma,O O B-C I-C O O O O O B-C I-C O O O O O B-C I-C I-C I-C I-C O O O O O,"2,4 K1|9,11 T4|16,18 d|16,19 K1|16,20 T6|16,21 T6",kElASa vinayena Tatpurusha eva tadapi nivedayAmi idam sarvam Tatpurusha Ayojyata yad vayam sarve api <<<Dvandva-Sabda>Tatpurusha-anvezaRa>Tatpurusha-vyasana>Tatpurusha itayA BavatAm atIva AkulA aBUma,"[1, 1, 4]","2,4 Tatpurusha|9,11 Tatpurusha|16,18 Dvandva|16,19 Tatpurusha|16,20 Tatpurusha|16,21 Tatpurusha" 1695,vastutaH arjunaH etAvAn SUraH asti yat BavatyAH kadApi <T6-gamanasya>T6 kApi AvaSyakatA nEva Bavati iti,vastutaH arjunaH etAvAn SUraH asti yat BavatyAH kadApi raRa raNga gamanasya kApi AvaSyakatA nEva Bavati iti,O O O O O O O O B-C I-C I-C O O O O O,"8,10 T6|8,11 T6",vastutaH arjunaH etAvAn SUraH asti yat BavatyAH kadApi <Tatpurusha-gamanasya>Tatpurusha kApi AvaSyakatA nEva Bavati iti,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 1696,tfptiH paritozaH hi yasmAt na asti me mama SfRvataH <<<T6-niHsfta>T5-vAkya>K1-amftam>K6,tfptiH paritozaH hi yasmAt na asti me mama SfRvataH yuzmad muKa niHsfta vAkya amftam,O O O O O O O O O B-C I-C I-C I-C I-C,"9,11 T6|9,12 T5|9,13 K1|9,14 K6",tfptiH paritozaH hi yasmAt na asti me mama SfRvataH <<<Tatpurusha-niHsfta>Tatpurusha-vAkya>Tatpurusha-amftam>Tatpurusha,[4],"9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|9,14 Tatpurusha" 1697,ataH etasyAH samasyAyAH parihAram <Bsmn-darpaRasya>T6 sAhAyyena prAptum SaknumaH vayam,ataH etasyAH samasyAyAH parihAram na pUrva darpaRasya sAhAyyena prAptum SaknumaH vayam,O O O O B-C I-C I-C O O O O,"4,6 Bsmn|4,7 T6",ataH etasyAH samasyAyAH parihAram <Bahuvrihi-darpaRasya>Tatpurusha sAhAyyena prAptum SaknumaH vayam,[2],"4,6 Bahuvrihi|4,7 Tatpurusha" 1698,Bs7,AtmAn Aropita mahimAnaH,B-C I-C I-C,"0,3 Bs7",Bahuvrihi,[1],"0,3 Bahuvrihi" 1699,samUhasya ca Tn>T5 tvAt <<<<<<Bs6-tva-avacCinna>T3-K1>T6-nizWa>Bv-janyatA>K1-nirUpita>T3-janakatvam>K1 SaktiH,samUhasya ca pratyeka na atirikta tvAt Gawa vizayaka tva avacCinna SAbda boDa nizWa janyatA nirUpita janakatvam SaktiH,O O B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"2,5 T5|3,5 Tn|6,8 Bs6|6,10 T3|6,12 T6|6,13 Bv|6,14 K1|6,15 T3|6,16 K1|10,12 K1",samUhasya ca Tatpurusha>Tatpurusha tvAt <<<<<<Bahuvrihi-tva-avacCinna>Tatpurusha-Tatpurusha>Tatpurusha-nizWa>Bahuvrihi-janyatA>Tatpurusha-nirUpita>Tatpurusha-janakatvam>Tatpurusha SaktiH,"[2, 8]","2,5 Tatpurusha|3,5 Tatpurusha|6,8 Bahuvrihi|6,10 Tatpurusha|6,12 Tatpurusha|6,13 Bahuvrihi|6,14 Tatpurusha|6,15 Tatpurusha|6,16 Tatpurusha|10,12 Tatpurusha" 1700,<Ds-BItiH>T6 tam abAData,prARa apAya BItiH tam abAData,B-C I-C I-C O O,"0,2 Ds|0,3 T6",<Dvandva-BItiH>Tatpurusha tam abAData,[2],"0,2 Dvandva|0,3 Tatpurusha" 1701,BvS <T6-hAsA>Bs6,sa nUpurA meKalA nAda hAsA,B-C I-C B-C I-C I-C,"0,2 BvS|2,4 T6|2,5 Bs6",Bahuvrihi <Tatpurusha-hAsA>Bahuvrihi,"[1, 2]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Bahuvrihi" 1702,tat anyasya iti Tn>T6,tat anyasya iti kalpanA na upapattiH,O O O B-C I-C I-C,"3,6 T6|4,6 Tn",tat anyasya iti Tatpurusha>Tatpurusha,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1703,anye Tp <T6-arTam>T4 nirgatA,anye pari janAH samudra yAtrA arTam nirgatA,O B-C I-C B-C I-C I-C O,"1,3 Tp|3,5 T6|3,6 T4",anye Tatpurusha <Tatpurusha-arTam>Tatpurusha nirgatA,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 1704,tena punaH api <<T6-prApti>T6-arTaM>T4 BvS patraM prezitam,tena punaH api sva lakzya prApti arTaM sa vinayaM patraM prezitam,O O O B-C I-C I-C I-C B-C I-C O O,"3,5 T6|3,6 T6|3,7 T4|7,9 BvS",tena punaH api <<Tatpurusha-prApti>Tatpurusha-arTaM>Tatpurusha Bahuvrihi patraM prezitam,"[3, 1]","3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|7,9 Bahuvrihi" 1705,tAvatAeva tasya <Bs6-tva-nirvAhAt>T6,tAvatAeva tasya sarva vizayaka tva nirvAhAt,O O B-C I-C I-C I-C,"2,4 Bs6|2,6 T6",tAvatAeva tasya <Bahuvrihi-tva-nirvAhAt>Tatpurusha,[2],"2,4 Bahuvrihi|2,6 Tatpurusha" 1706,tataH tenAlIrAmaH ekaM U AkArya tena T6>K1 <T6-jawitam>T3 akArayat,tataH tenAlIrAmaH ekaM lOha kAram AkArya tena laGu vaMSa daRqaM lOha patra jawitam akArayat,O O O B-C I-C O O B-C I-C I-C B-C I-C I-C O,"3,5 U|7,10 K1|8,10 T6|10,12 T6|10,13 T3",tataH tenAlIrAmaH ekaM Tatpurusha AkArya tena Tatpurusha>Tatpurusha <Tatpurusha-jawitam>Tatpurusha akArayat,"[1, 2, 2]","3,5 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1707,ekadA <K7-rAjaH>T6 kfzRacandraH svayaM tatra taM sammAnayituM prAptaH,ekadA kfzRa nagara rAjaH kfzRacandraH svayaM tatra taM sammAnayituM prAptaH,O B-C I-C I-C O O O O O O,"1,3 K7|1,4 T6",ekadA <Tatpurusha-rAjaH>Tatpurusha kfzRacandraH svayaM tatra taM sammAnayituM prAptaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1708,<T6-arTam>T4 api paryAptam annam na AsAdayAmi,prARa yAtrA arTam api paryAptam annam na AsAdayAmi,B-C I-C I-C O O O O O,"0,2 T6|0,3 T4",<Tatpurusha-arTam>Tatpurusha api paryAptam annam na AsAdayAmi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1709,viSvavidyAlaye <K7-Tp>T6,viSvavidyAlaye AMgla BAzA pra aDyApakaH,O B-C I-C I-C I-C,"1,3 K7|1,5 T6|3,5 Tp",viSvavidyAlaye <Tatpurusha-Tatpurusha>Tatpurusha,[3],"1,3 Tatpurusha|1,5 Tatpurusha|3,5 Tatpurusha" 1710,<Bss-dinAni>K1 yAvat tena prastareRa Bs6 api paTikAH taM prastaraM nEva apasAritavantaH,daSa paYcadaSa dinAni yAvat tena prastareRa Ahata pAdAH api paTikAH taM prastaraM nEva apasAritavantaH,B-C I-C I-C O O O B-C I-C O O O O O O,"0,2 Bss|0,3 K1|6,8 Bs6",<Bahuvrihi-dinAni>Tatpurusha yAvat tena prastareRa Bahuvrihi api paTikAH taM prastaraM nEva apasAritavantaH,"[2, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|6,8 Bahuvrihi" 1711,vrajati naBasi SIGram <T6-A1>Bs6,vrajati naBasi SIGram meGa vfnda anu yAtrA,O O O B-C I-C I-C I-C,"3,5 T6|3,7 Bs6|5,7 A1",vrajati naBasi SIGram <Tatpurusha-Avyayibhava>Bahuvrihi,[3],"3,5 Tatpurusha|3,7 Bahuvrihi|5,7 Avyayibhava" 1712,parantu harivallaBavat naete <K7-pAtinaH>U iti boDyam,parantu harivallaBavat naete nEyAyika pakza pAtinaH iti boDyam,O O O B-C I-C I-C O O,"3,5 K7|3,6 U",parantu harivallaBavat naete <Tatpurusha-pAtinaH>Tatpurusha iti boDyam,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1713,Tp AgatAya patye <Di-AdikaM>K1 vismftya sA taM nirDArite sTAne upAveSayat,su dUrAt AgatAya patye jala pAna AdikaM vismftya sA taM nirDArite sTAne upAveSayat,B-C I-C O O B-C I-C I-C O O O O O O,"0,2 Tp|4,6 Di|4,7 K1",Tatpurusha AgatAya patye <Dvandva-AdikaM>Tatpurusha vismftya sA taM nirDArite sTAne upAveSayat,"[1, 2]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 1714,<T6-tva-aBAvAH>Di ca T6,pratyavAya hetu tva aBAvAH ca liN arTaH,B-C I-C I-C I-C O B-C I-C,"0,2 T6|0,4 Di|5,7 T6",<Tatpurusha-tva-aBAvAH>Dvandva ca Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,4 Dvandva|5,7 Tatpurusha" 1715,Adye <Tm-vEyarTyam>T6,Adye pada antara vEyarTyam,O B-C I-C I-C,"1,3 Tm|1,4 T6",Adye <Tatpurusha-vEyarTyam>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1716,tAsAm ca AvAsa <T6-antargate>T6 K1 K1 wERwezu vihita,tAsAm ca AvAsa sODa sImA antargate mahat udyAne kArpawika gfhezu wERwezu vihita,O O O B-C I-C I-C B-C I-C B-C I-C O O,"3,5 T6|3,6 T6|6,8 K1|8,10 K1",tAsAm ca AvAsa <Tatpurusha-antargate>Tatpurusha Tatpurusha Tatpurusha wERwezu vihita,"[2, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 1717,prakftAnAm yoginAm <T3-T6>Bs6 <Tm-U>T7 T6 uttaraH mArgaH vaktavyaH iti yatra kAle ityAdi <<K1-samarpaRa>T6-arTam>T4 ucyate,prakftAnAm yoginAm praRava AveSita brahman budDInAm kAla antara mukti BAjAm brahman pratipattaye uttaraH mArgaH vaktavyaH iti yatra kAle ityAdi vivakzita arTa samarpaRa arTam ucyate,O O B-C I-C I-C I-C B-C I-C I-C I-C B-C I-C O O O O O O O B-C I-C I-C I-C O,"2,4 T3|2,6 Bs6|4,6 T6|6,8 Tm|6,10 T7|8,10 U|10,12 T6|19,21 K1|19,22 T6|19,23 T4",prakftAnAm yoginAm <Tatpurusha-Tatpurusha>Bahuvrihi <Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha uttaraH mArgaH vaktavyaH iti yatra kAle ityAdi <<Tatpurusha-samarpaRa>Tatpurusha-arTam>Tatpurusha ucyate,"[3, 1, 1, 1, 3]","2,4 Tatpurusha|2,6 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha|19,23 Tatpurusha" 1718,kfzi gOrakzya vARijyaM T6 <T6-jam>U,kfzi gOrakzya vARijyaM vESya karma sva BAva jam,O O O B-C I-C B-C I-C I-C,"3,5 T6|5,7 T6|5,8 U",kfzi gOrakzya vARijyaM Tatpurusha <Tatpurusha-jam>Tatpurusha,"[1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1719,<K1-gatAnAm>T2 prAsAdAnAm <T6-gatA>T2 T6 ezA,uBaya paNkti gatAnAm prAsAdAnAm gavAkza antara gatA dIpa praBA ezA,B-C I-C I-C O B-C I-C I-C B-C I-C O,"0,2 K1|0,3 T2|4,6 T6|4,7 T2|7,9 T6",<Tatpurusha-gatAnAm>Tatpurusha prAsAdAnAm <Tatpurusha-gatA>Tatpurusha Tatpurusha ezA,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha" 1720,payasiarDodake cCAge Di,payasiarDodake cCAge hrIvera utpala nAgarEH,O O B-C I-C I-C,"2,5 Di",payasiarDodake cCAge Dvandva,[1],"2,5 Dvandva" 1721,ekadA mADavanATa vAsantyA BUya BUya anunIyamAna BvS aBARIt praTamam gatvA <T6-rAjam>T6 nivartaya,ekadA mADavanATa vAsantyA BUya BUya anunIyamAna sa kopam aBARIt praTamam gatvA sva banDu rAjam nivartaya,O O O O O O B-C I-C O O O B-C I-C I-C O,"6,8 BvS|11,13 T6|11,14 T6",ekadA mADavanATa vAsantyA BUya BUya anunIyamAna Bahuvrihi aBARIt praTamam gatvA <Tatpurusha-rAjam>Tatpurusha nivartaya,"[1, 2]","6,8 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha" 1722,taTApi <<K1-suKa>T6-arhaH>T3 T6 tvam Tn Kalu amuzya Bvp,taTApi parama sammAna suKa arhaH rAjan putraH tvam na arha Kalu amuzya nir Adarasya,O B-C I-C I-C I-C B-C I-C O B-C I-C O O B-C I-C,"1,3 K1|1,4 T6|1,5 T3|5,7 T6|8,10 Tn|12,14 Bvp",taTApi <<Tatpurusha-suKa>Tatpurusha-arhaH>Tatpurusha Tatpurusha tvam Tatpurusha Kalu amuzya Bahuvrihi,"[3, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|12,14 Bahuvrihi" 1723,ezaH arizwavfzaBaH nAma dAnavaH <Tp-T6>Bs6 T6 T6 liKan,ezaH arizwavfzaBaH nAma dAnavaH piRqa ikfta nirGAta rUpaH BUmi talam Kara puwEH liKan,O O O O B-C I-C I-C I-C B-C I-C B-C I-C O,"4,6 Tp|4,8 Bs6|6,8 T6|8,10 T6|10,12 T6",ezaH arizwavfzaBaH nAma dAnavaH <Tatpurusha-Tatpurusha>Bahuvrihi Tatpurusha Tatpurusha liKan,"[3, 1, 1]","4,6 Tatpurusha|4,8 Bahuvrihi|6,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 1724,T6 BagavataH K6>T3 T6 Palam <T7-yogyatA>K1,sva karmaRA BagavataH aByarcana Bakti yogasya sidDi prAptiH Palam jYAna nizWA yogyatA,B-C I-C O B-C I-C I-C B-C I-C O B-C I-C I-C,"0,2 T6|3,6 T3|4,6 K6|6,8 T6|9,11 T7|9,12 K1",Tatpurusha BagavataH Tatpurusha>Tatpurusha Tatpurusha Palam <Tatpurusha-yogyatA>Tatpurusha,"[1, 2, 1, 2]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1725,cEtraH kIdfSaH iti T6 hi Bs6 <<K1-avacCinna>T3-prakArakam>Bs6 Bs6 boDam prasUte,cEtraH kIdfSaH iti praSna vAkyam hi cEtra viSezyakam jijYAsita Darma avacCinna prakArakam aBeda saMsargakam boDam prasUte,O O O B-C I-C O B-C I-C B-C I-C I-C I-C B-C I-C O O,"3,5 T6|6,8 Bs6|8,10 K1|8,11 T3|8,12 Bs6|12,14 Bs6",cEtraH kIdfSaH iti Tatpurusha hi Bahuvrihi <<Tatpurusha-avacCinna>Tatpurusha-prakArakam>Bahuvrihi Bahuvrihi boDam prasUte,"[1, 1, 3, 1]","3,5 Tatpurusha|6,8 Bahuvrihi|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Bahuvrihi|12,14 Bahuvrihi" 1726,yadA tu asmAtvAkyAt <<<<T3-Gawa>K1-karmanka>Bs6-jYAna>K1-K1>K7 tadA K7 <T3-Gawe>K1 lakzaRA,yadA tu asmAtvAkyAt nIla viSizwa Gawa karmanka jYAna SAbda boDaH tadA Gawa padasya nIla viSizwa Gawe lakzaRA,O O O B-C I-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C O,"3,5 T3|3,6 K1|3,7 Bs6|3,8 K1|3,10 K7|8,10 K1|11,13 K7|13,15 T3|13,16 K1",yadA tu asmAtvAkyAt <<<<Tatpurusha-Gawa>Tatpurusha-karmanka>Bahuvrihi-jYAna>Tatpurusha-Tatpurusha>Tatpurusha tadA Tatpurusha <Tatpurusha-Gawe>Tatpurusha lakzaRA,"[6, 1, 2]","3,5 Tatpurusha|3,6 Tatpurusha|3,7 Bahuvrihi|3,8 Tatpurusha|3,10 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 1727,A1 janaH <Tn-maryAdaM>Bs K1 kartuM svADInaH,prati ekaM janaH na ujJita maryAdaM mUrKa kftyAni kartuM svADInaH,B-C I-C O B-C I-C I-C B-C I-C O O,"0,2 A1|3,5 Tn|3,6 Bs|6,8 K1",Avyayibhava janaH <Tatpurusha-maryAdaM>Bahuvrihi Tatpurusha kartuM svADInaH,"[1, 2, 1]","0,2 Avyayibhava|3,5 Tatpurusha|3,6 Bahuvrihi|6,8 Tatpurusha" 1728,prasAdasya ayam vizayaH yat sarvakAra ezu dinezu <Bs5-sTalezu>k1 saMskftasya <T6-prayogam>T6 ArabDavAn api,prasAdasya ayam vizayaH yat sarvakAra ezu dinezu evaM viDa sTalezu saMskftasya suruci pada prayogam ArabDavAn api,O O O O O O O B-C I-C I-C O B-C I-C I-C O O,"7,9 Bs5|7,10 k1|11,13 T6|11,14 T6",prasAdasya ayam vizayaH yat sarvakAra ezu dinezu <Bahuvrihi-sTalezu>Tatpurusha saMskftasya <Tatpurusha-prayogam>Tatpurusha ArabDavAn api,"[2, 2]","7,9 Bahuvrihi|7,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 1729,kim idam Tn kftyam iti vicArya mfgayuH mUlyam AdAtuM <Tp-javena>K1 tam anvaDAvat,kim idam na SoBanIyaM kftyam iti vicArya mfgayuH mUlyam AdAtuM pra bala javena tam anvaDAvat,O O B-C I-C O O O O O O B-C I-C I-C O O,"2,4 Tn|10,12 Tp|10,13 K1",kim idam Tatpurusha kftyam iti vicArya mfgayuH mUlyam AdAtuM <Tatpurusha-javena>Tatpurusha tam anvaDAvat,"[1, 2]","2,4 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1730,<T6-AlApasya>T6 anantaram viSvAmitreRa kiYcit kAlam viSrAmam kftaH,kuSala vArtA AlApasya anantaram viSvAmitreRa kiYcit kAlam viSrAmam kftaH,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-AlApasya>Tatpurusha anantaram viSvAmitreRa kiYcit kAlam viSrAmam kftaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1731,K1 IyEH upetasya rAjyasya pAlanam <Di-vratam>T6 iva,viviDa varRa IyEH upetasya rAjyasya pAlanam asi DArA vratam iva,B-C I-C O O O O B-C I-C I-C O,"0,2 K1|6,8 Di|6,9 T6",Tatpurusha IyEH upetasya rAjyasya pAlanam <Dvandva-vratam>Tatpurusha iva,"[1, 2]","0,2 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha" 1732,<K1-prayoge>T6 tasya mahat prAvIRyam AsIt,divya astra prayoge tasya mahat prAvIRyam AsIt,B-C I-C I-C O O O O,"0,2 K1|0,3 T6",<Tatpurusha-prayoge>Tatpurusha tasya mahat prAvIRyam AsIt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1733,pratyayAnAm <<<<T6-anvita>T3-T6>K1-boDaka>T6-tva-vyutpatteH>T6,pratyayAnAm prakfti arTa anvita sva arTa boDaka tva vyutpatteH,O B-C I-C I-C I-C I-C I-C I-C I-C,"1,3 T6|1,4 T3|1,6 K1|1,7 T6|1,9 T6|4,6 T6",pratyayAnAm <<<<Tatpurusha-anvita>Tatpurusha-Tatpurusha>Tatpurusha-boDaka>Tatpurusha-tva-vyutpatteH>Tatpurusha,[6],"1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,9 Tatpurusha|4,6 Tatpurusha" 1734,U K3 na ca T6 <Km-rUpyakARi>K1 Akarzya tasmE dadO praveSapatrARi ca trIRi tasmAt gfhItAni,pitta laM badDa viw mUtraM na ca carman prasevAt paYca saptati rUpyakARi Akarzya tasmE dadO praveSapatrARi ca trIRi tasmAt gfhItAni,B-C I-C B-C I-C I-C O O B-C I-C B-C I-C I-C O O O O O O O O,"0,2 U|2,5 K3|7,9 T6|9,11 Km|9,12 K1",Tatpurusha Tatpurusha na ca Tatpurusha <Tatpurusha-rUpyakARi>Tatpurusha Akarzya tasmE dadO praveSapatrARi ca trIRi tasmAt gfhItAni,"[1, 1, 1, 2]","0,2 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1735,<<<<<<K3-vftti>K1-jYAna>T6-janya>T3-upasTiti>K1-<Tn-uttara>K1>T6-K1>K1 prati <<<<K3-vftti>K1-jYAna>T6-janya>T3-upasTiteH>T6 hetutvam vaktavyam,tad tad vftti jYAna janya upasTiti na vyavahita uttara SAbda boDam prati tad tad vftti jYAna janya upasTiteH hetutvam vaktavyam,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C O O,"0,2 K3|0,3 K1|0,4 T6|0,5 T3|0,6 K1|0,9 T6|0,11 K1|6,8 Tn|6,9 K1|9,11 K1|12,14 K3|12,15 K1|12,16 T6|12,17 T3|12,18 T6",<<<<<<Tatpurusha-vftti>Tatpurusha-jYAna>Tatpurusha-janya>Tatpurusha-upasTiti>Tatpurusha-<Tatpurusha-uttara>Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha prati <<<<Tatpurusha-vftti>Tatpurusha-jYAna>Tatpurusha-janya>Tatpurusha-upasTiteH>Tatpurusha hetutvam vaktavyam,"[10, 5]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|0,9 Tatpurusha|0,11 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha|12,17 Tatpurusha|12,18 Tatpurusha" 1736,vyEyAkaraRAH api nIlamidam na raktamiti vAkyam <<<<T6-tAtparyaka>Bs6-mastya>K1-Adi>Bs6-rahitam>T3 aByupagacCanti,vyEyAkaraRAH api nIlamidam na raktamiti vAkyam itara nivftti tAtparyaka mastya Adi rahitam aByupagacCanti,O O O O O O B-C I-C I-C I-C I-C I-C O,"6,8 T6|6,9 Bs6|6,10 K1|6,11 Bs6|6,12 T3",vyEyAkaraRAH api nIlamidam na raktamiti vAkyam <<<<Tatpurusha-tAtparyaka>Bahuvrihi-mastya>Tatpurusha-Adi>Bahuvrihi-rahitam>Tatpurusha aByupagacCanti,[5],"6,8 Tatpurusha|6,9 Bahuvrihi|6,10 Tatpurusha|6,11 Bahuvrihi|6,12 Tatpurusha" 1737,tasya <T6-vAsaM>T6 pARqityaM ca jYAtvA tuzyanti sma,tasya guru kula vAsaM pARqityaM ca jYAtvA tuzyanti sma,O B-C I-C I-C O O O O O,"1,3 T6|1,4 T6",tasya <Tatpurusha-vAsaM>Tatpurusha pARqityaM ca jYAtvA tuzyanti sma,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1738,tadA K7 EkyAt <T3-sAdfSyasya>K1 Tn IdfSaH devadattaH iti vAkyam Bvp syAt,tadA devadatta vyakteH EkyAt Beda Gawita sAdfSyasya na samBavAt IdfSaH devadattaH iti vAkyam apa arTakam syAt,O B-C I-C O B-C I-C I-C B-C I-C O O O O B-C I-C O,"1,3 K7|4,6 T3|4,7 K1|7,9 Tn|13,15 Bvp",tadA Tatpurusha EkyAt <Tatpurusha-sAdfSyasya>Tatpurusha Tatpurusha IdfSaH devadattaH iti vAkyam Bahuvrihi syAt,"[1, 2, 1, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|13,15 Bahuvrihi" 1739,<T6-virahAt>T6 itianena Bs6 boDaH tatra na tu <Bs6-Bs6>K3 boDaH iti laByate,BAvanA viSezya virahAt itianena BAvanA viSezyakaH boDaH tatra na tu BAvanA viSezaRaka itara viSezyakaH boDaH iti laByate,B-C I-C I-C O B-C I-C O O O O B-C I-C I-C I-C O O O,"0,2 T6|0,3 T6|4,6 Bs6|10,12 Bs6|10,14 K3|12,14 Bs6",<Tatpurusha-virahAt>Tatpurusha itianena Bahuvrihi boDaH tatra na tu <Bahuvrihi-Bahuvrihi>Tatpurusha boDaH iti laByate,"[2, 1, 3]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi|10,12 Bahuvrihi|10,14 Tatpurusha|12,14 Bahuvrihi" 1740,mArge prAptAni nEkAni saNkawAni <T6-kOSalena>T6 niHsAritavAn,mArge prAptAni nEkAni saNkawAni sva budDi kOSalena niHsAritavAn,O O O O B-C I-C I-C O,"4,6 T6|4,7 T6",mArge prAptAni nEkAni saNkawAni <Tatpurusha-kOSalena>Tatpurusha niHsAritavAn,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1741,<K7-aDipatiH>T6 api <T6-pateH>T6 tasya parAkrama atiSayena prasannaH tam Di bahu saccakAra,gaQa deSa aDipatiH api sva camU pateH tasya parAkrama atiSayena prasannaH tam dAna mAnAByAm bahu saccakAra,B-C I-C I-C O B-C I-C I-C O O O O O B-C I-C O O,"0,2 K7|0,3 T6|4,6 T6|4,7 T6|12,14 Di",<Tatpurusha-aDipatiH>Tatpurusha api <Tatpurusha-pateH>Tatpurusha tasya parAkrama atiSayena prasannaH tam Dvandva bahu saccakAra,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|12,14 Dvandva" 1742,<T6-Bs6>K1 T6 aNgatAm boDayanti,aNgatA grAhaka liNga AdIni Sruti kalpanayA aNgatAm boDayanti,B-C I-C I-C I-C B-C I-C O O,"0,2 T6|0,4 K1|2,4 Bs6|4,6 T6",<Tatpurusha-Bahuvrihi>Tatpurusha Tatpurusha aNgatAm boDayanti,"[3, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Bahuvrihi|4,6 Tatpurusha" 1743,prakftiH <Di-Bedena>K7 Bs6,prakftiH nAman DAtu Bedena dvi viDA,O B-C I-C I-C B-C I-C,"1,3 Di|1,4 K7|4,6 Bs6",prakftiH <Dvandva-Bedena>Tatpurusha Bahuvrihi,"[2, 1]","1,3 Dvandva|1,4 Tatpurusha|4,6 Bahuvrihi" 1744,tat sidDam <<T6-avaboDa>T6-Tn>T6,tat sidDam vAkya arTa avaboDa na vyavaDAnAt,O O B-C I-C I-C I-C I-C,"2,4 T6|2,5 T6|2,7 T6|5,7 Tn",tat sidDam <<Tatpurusha-avaboDa>Tatpurusha-Tatpurusha>Tatpurusha,[4],"2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|5,7 Tatpurusha" 1745,asmAkaM rAjA virAwaH T6>K1 Bavatu,asmAkaM rAjA virAwaH ekacCatra pfTivI patiH Bavatu,O O O B-C I-C I-C O,"3,6 K1|4,6 T6",asmAkaM rAjA virAwaH Tatpurusha>Tatpurusha Bavatu,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1746,<<T6-karmatva>K1-Adikam>Bs6 <<<<T6-T6>K1-karaRaka>Bs6-tva-Adi>Bs6-K7>K1 BAvanAyAmevaanveti,sup arTa karmatva Adikam sva nirUpaka DAtu arTa karaRaka tva Adi paramparA saMbanDena BAvanAyAmevaanveti,B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C O,"0,2 T6|0,3 K1|0,4 Bs6|4,6 T6|4,8 K1|4,9 Bs6|4,11 Bs6|4,13 K1|6,8 T6|11,13 K7",<<Tatpurusha-karmatva>Tatpurusha-Adikam>Bahuvrihi <<<<Tatpurusha-Tatpurusha>Tatpurusha-karaRaka>Bahuvrihi-tva-Adi>Bahuvrihi-Tatpurusha>Tatpurusha BAvanAyAmevaanveti,"[3, 7]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi|4,6 Tatpurusha|4,8 Tatpurusha|4,9 Bahuvrihi|4,11 Bahuvrihi|4,13 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha" 1747,saH ca Tn uBO tO na vijAnItaH iti vacanAt viSezitasya ca viduzaH <T6-vacanAt>T6 ca kaTam saH puruzaH iti,saH ca na vidvAn uBO tO na vijAnItaH iti vacanAt viSezitasya ca viduzaH karman Akzepa vacanAt ca kaTam saH puruzaH iti,O O B-C I-C O O O O O O O O O B-C I-C I-C O O O O O,"2,4 Tn|13,15 T6|13,16 T6",saH ca Tatpurusha uBO tO na vijAnItaH iti vacanAt viSezitasya ca viduzaH <Tatpurusha-vacanAt>Tatpurusha ca kaTam saH puruzaH iti,"[1, 2]","2,4 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 1748,<T6-antaragatA>T6 T6 iva SoBate,rAhu vaktra antaragatA candra leKA iva SoBate,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 T6",<Tatpurusha-antaragatA>Tatpurusha Tatpurusha iva SoBate,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 1749,<Di-saMyogAt>T6 tat vidDi T7,kzetra kzetrajYa saMyogAt tat vidDi Barata fzaBa,B-C I-C I-C O O B-C I-C,"0,2 Di|0,3 T6|5,7 T7",<Dvandva-saMyogAt>Tatpurusha tat vidDi Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha" 1750,<K7-K1>T6 kim akurvan,pippala vfkza harita patrARi kim akurvan,B-C I-C I-C I-C O O,"0,2 K7|0,4 T6|2,4 K1",<Tatpurusha-Tatpurusha>Tatpurusha kim akurvan,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 1751,smftena tIreRa <T6-boDaH>T6,smftena tIreRa tIra anvaya boDaH,O O B-C I-C I-C,"2,4 T6|2,5 T6",smftena tIreRa <Tatpurusha-boDaH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1752,<<K1-yojana>T6-anantaram>T6 tena niScitam yat rogiRaH mastizke dOrbalyam Agatam asti,viviDa yantra yojana anantaram tena niScitam yat rogiRaH mastizke dOrbalyam Agatam asti,B-C I-C I-C I-C O O O O O O O O,"0,2 K1|0,3 T6|0,4 T6",<<Tatpurusha-yojana>Tatpurusha-anantaram>Tatpurusha tena niScitam yat rogiRaH mastizke dOrbalyam Agatam asti,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1753,tasmAt yaH kaScana karmI T6>Bs3 Bavet saH yogI samADAnavAn Bs6>Tn Bavet,tasmAt yaH kaScana karmI saMnyasta Pala saMkalpaH Bavet saH yogI samADAnavAn na vikzipta cittaH Bavet,O O O O B-C I-C I-C O O O O B-C I-C I-C O,"4,7 Bs3|5,7 T6|11,14 Tn|12,14 Bs6",tasmAt yaH kaScana karmI Tatpurusha>Bahuvrihi Bavet saH yogI samADAnavAn Bahuvrihi>Tatpurusha Bavet,"[2, 2]","4,7 Bahuvrihi|5,7 Tatpurusha|11,14 Tatpurusha|12,14 Bahuvrihi" 1754,<T6-samaye>T6 tEH K7 tIram prAptam,sUrya asta samaye tEH SoRa nadasya tIram prAptam,B-C I-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|4,6 K7",<Tatpurusha-samaye>Tatpurusha tEH Tatpurusha tIram prAptam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 1755,saH ayam Bs6 <Di-saMyogaH>T6 <K1-lakzaRaH>Bs6,saH ayam aDyAsa svarUpaH kzetra kzetrajYa saMyogaH miTyA jYAna lakzaRaH,O O B-C I-C B-C I-C I-C B-C I-C I-C,"2,4 Bs6|4,6 Di|4,7 T6|7,9 K1|7,10 Bs6",saH ayam Bahuvrihi <Dvandva-saMyogaH>Tatpurusha <Tatpurusha-lakzaRaH>Bahuvrihi,"[1, 2, 2]","2,4 Bahuvrihi|4,6 Dvandva|4,7 Tatpurusha|7,9 Tatpurusha|7,10 Bahuvrihi" 1756,T6 tvam ca <<Di-anyatara>T6-saMbanDena>K1 T3 tvamiti vAcyam,AKyAta arTa tvam ca Sakti lakzaRA anyatara saMbanDena AKyAta pratipAdya tvamiti vAcyam,B-C I-C O O B-C I-C I-C I-C B-C I-C O O,"0,2 T6|4,6 Di|4,7 T6|4,8 K1|8,10 T3",Tatpurusha tvam ca <<Dvandva-anyatara>Tatpurusha-saMbanDena>Tatpurusha Tatpurusha tvamiti vAcyam,"[1, 3, 1]","0,2 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha|4,8 Tatpurusha|8,10 Tatpurusha" 1757,<T6-anumitasya>T3 aSvasya <Tn-T6>K1,hrezA Sabda anumitasya aSvasya na avagata guRa viSezasya,B-C I-C I-C O B-C I-C I-C I-C,"0,2 T6|0,3 T3|4,6 Tn|4,8 K1|6,8 T6",<Tatpurusha-anumitasya>Tatpurusha aSvasya <Tatpurusha-Tatpurusha>Tatpurusha,[5],"0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha" 1758,tasmin pAtre T6>K1 lagnaH AsIt,tasmin pAtre eka SAka parRaH lagnaH AsIt,O O B-C I-C I-C O O,"2,5 K1|3,5 T6",tasmin pAtre Tatpurusha>Tatpurusha lagnaH AsIt,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 1759,ataH eva <T6-nirmARAya>T6 lakzam rUpyakARi dAtum sajjaH jAtaH saH,ataH eva vajra cUrRa nirmARAya lakzam rUpyakARi dAtum sajjaH jAtaH saH,O O B-C I-C I-C O O O O O O,"2,4 T6|2,5 T6",ataH eva <Tatpurusha-nirmARAya>Tatpurusha lakzam rUpyakARi dAtum sajjaH jAtaH saH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1760,saH tu <Tn-malina>T3 tayA gfhasya Tn kOwumbikAnAm durArakzaH,saH tu na saMBoga malina tayA gfhasya na sAnniDyAt kOwumbikAnAm durArakzaH,O O B-C I-C I-C O O B-C I-C O O,"2,4 Tn|2,5 T3|7,9 Tn",saH tu <Tatpurusha-malina>Tatpurusha tayA gfhasya Tatpurusha kOwumbikAnAm durArakzaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 1761,T6 <T6-kzetre>T6 avadAnam mama guro rAmadayAlo T6 AGAta K1 kEScit T6 leKApitAn tasya kare niDAya prAha iyam kAcana sAmagrI T6 api samAgatA,guru caraRAnAm saMskfta SoDa kzetre avadAnam mama guro rAmadayAlo kAvya yAtrA AGAta ityAdi leKAn kEScit SoDa CAtrEH leKApitAn tasya kare niDAya prAha iyam kAcana sAmagrI asmat sakASam api samAgatA,B-C I-C B-C I-C I-C O O O O B-C I-C O B-C I-C O B-C I-C O O O O O O O O B-C I-C O O,"0,2 T6|2,4 T6|2,5 T6|9,11 T6|12,14 K1|15,17 T6|25,27 T6",Tatpurusha <Tatpurusha-kzetre>Tatpurusha avadAnam mama guro rAmadayAlo Tatpurusha AGAta Tatpurusha kEScit Tatpurusha leKApitAn tasya kare niDAya prAha iyam kAcana sAmagrI Tatpurusha api samAgatA,"[1, 2, 1, 1, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|15,17 Tatpurusha|25,27 Tatpurusha" 1762,tatra vAkye Bs6 <T6-praDAne>Bs6,tatra vAkye BAva praDAne AKyAta arTa praDAne,O O B-C I-C B-C I-C I-C,"2,4 Bs6|4,6 T6|4,7 Bs6",tatra vAkye Bahuvrihi <Tatpurusha-praDAne>Bahuvrihi,"[1, 2]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Bahuvrihi" 1763,U K3 Dis <K1-pravartanam>Bs6,vAta laM kawu tikta amlam Dis aDaH mArga pravartanam,B-C I-C B-C I-C I-C O B-C I-C I-C,"0,2 U|2,5 K3|6,8 K1|6,9 Bs6",Tatpurusha Tatpurusha Dis <Tatpurusha-pravartanam>Bahuvrihi,"[1, 1, 2]","0,2 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi" 1764,<T6-samApteH>T6 anantaram SizyARAm <Tp-samaye>T6 guruH gajendraH T6 yogyatA A1 kim api vastu T6 dadAti sma,vidyA aByAsa samApteH anantaram SizyARAm prati gamana samaye guruH gajendraH sva SizyARAm yogyatA anu guRam kim api vastu upAyana rUpeRa dadAti sma,B-C I-C I-C O O B-C I-C I-C O O B-C I-C O B-C I-C O O O B-C I-C O O,"0,2 T6|0,3 T6|5,7 Tp|5,8 T6|10,12 T6|13,15 A1|18,20 T6",<Tatpurusha-samApteH>Tatpurusha anantaram SizyARAm <Tatpurusha-samaye>Tatpurusha guruH gajendraH Tatpurusha yogyatA Avyayibhava kim api vastu Tatpurusha dadAti sma,"[2, 2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|10,12 Tatpurusha|13,15 Avyayibhava|18,20 Tatpurusha" 1765,<Bs-kziptaH>Bs7 kAryArabDO sa nimajjati,anIti pavana kziptaH kAryArabDO sa nimajjati,B-C I-C I-C O O O,"0,2 Bs|0,3 Bs7",<Bahuvrihi-kziptaH>Bahuvrihi kAryArabDO sa nimajjati,[2],"0,2 Bahuvrihi|0,3 Bahuvrihi" 1766,ekaH UrustamBaH iti <Di-samutTaH>T5,ekaH UrustamBaH iti Ama tridoza samutTaH,O O O B-C I-C I-C,"3,5 Di|3,6 T5",ekaH UrustamBaH iti <Dvandva-samutTaH>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 1767,tatra <K1-upArjitaH>T3 K1 me Bs6 kacCapaH DArmikaH prativasati,tatra cira kAla upArjitaH priya suhft me manTara aBiDAnaH kacCapaH DArmikaH prativasati,O B-C I-C I-C B-C I-C O B-C I-C O O O,"1,3 K1|1,4 T3|4,6 K1|7,9 Bs6",tatra <Tatpurusha-upArjitaH>Tatpurusha Tatpurusha me Bahuvrihi kacCapaH DArmikaH prativasati,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|7,9 Bahuvrihi" 1768,agniH BadramuKa etAH hi T6 <Di-puraHsarAH>Bs6 prakftayaH Bavantam upasTitAH,agniH BadramuKa etAH hi mahendra niyogAt Barata SatruGna puraHsarAH prakftayaH Bavantam upasTitAH,O O O O B-C I-C B-C I-C I-C O O O,"4,6 T6|6,8 Di|6,9 Bs6",agniH BadramuKa etAH hi Tatpurusha <Dvandva-puraHsarAH>Bahuvrihi prakftayaH Bavantam upasTitAH,"[1, 2]","4,6 Tatpurusha|6,8 Dvandva|6,9 Bahuvrihi" 1769,ata eva mama sTAne apara samarTatara <Bs6-sadfSa>T6 <Tp-Sizya>K1 yadi niyojyeta,ata eva mama sTAne apara samarTatara ravikumAra Adi sadfSa su yogya Sizya yadi niyojyeta,O O O O O O B-C I-C I-C B-C I-C I-C O O,"6,8 Bs6|6,9 T6|9,11 Tp|9,12 K1",ata eva mama sTAne apara samarTatara <Bahuvrihi-sadfSa>Tatpurusha <Tatpurusha-Sizya>Tatpurusha yadi niyojyeta,"[2, 2]","6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1770,santi hifteapi <<Tn-AhAra>K1-upayogAt>T6 anyA T6,santi hifteapi a hita AhAra upayogAt anyA roga prakftayaH,O O B-C I-C I-C I-C O B-C I-C,"2,4 Tn|2,5 K1|2,6 T6|7,9 T6",santi hifteapi <<Tatpurusha-AhAra>Tatpurusha-upayogAt>Tatpurusha anyA Tatpurusha,"[3, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|7,9 Tatpurusha" 1771,<<K1-Opayika>T6-vftteH>K1 eva lakzaRAtvAt,SAbda boDa Opayika vftteH eva lakzaRAtvAt,B-C I-C I-C I-C O O,"0,2 K1|0,3 T6|0,4 K1",<<Tatpurusha-Opayika>Tatpurusha-vftteH>Tatpurusha eva lakzaRAtvAt,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1772,<<Tn-paramparA>K1-aBiBUta>T3 saNkawAt dArikayA aBirakzitaH Bss dinE prakftim Apanna <K1-AkulaH>T3 tasyE DanyavAdAt muhuH muhuH vyatAnIt,na arTa paramparA aBiBUta saNkawAt dArikayA aBirakzitaH dvi trEH dinE prakftim Apanna parama kftajYatA AkulaH tasyE DanyavAdAt muhuH muhuH vyatAnIt,B-C I-C I-C I-C O O O B-C I-C O O O B-C I-C I-C O O O O O,"0,2 Tn|0,3 K1|0,4 T3|7,9 Bss|12,14 K1|12,15 T3",<<Tatpurusha-paramparA>Tatpurusha-aBiBUta>Tatpurusha saNkawAt dArikayA aBirakzitaH Bahuvrihi dinE prakftim Apanna <Tatpurusha-AkulaH>Tatpurusha tasyE DanyavAdAt muhuH muhuH vyatAnIt,"[3, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|7,9 Bahuvrihi|12,14 Tatpurusha|12,15 Tatpurusha" 1773,Di <T6-vyutpatteH>T6 K7 T6 lakzaRAm svIkftya tasya T6>K7 T6 <K7-saMmataH>T6 samIcInaH,nAman arTayoH aBeda anvaya vyutpatteH rAjan padasya rAjan sambanDini lakzaRAm svIkftya tasya puruza nAman arTe aBeda anvayaH gadADara BawwAcArya saMmataH samIcInaH,B-C I-C B-C I-C I-C B-C I-C B-C I-C O O O B-C I-C I-C B-C I-C B-C I-C I-C O,"0,2 Di|2,4 T6|2,5 T6|5,7 K7|7,9 T6|12,15 K7|13,15 T6|15,17 T6|17,19 K7|17,20 T6",Dvandva <Tatpurusha-vyutpatteH>Tatpurusha Tatpurusha Tatpurusha lakzaRAm svIkftya tasya Tatpurusha>Tatpurusha Tatpurusha <Tatpurusha-saMmataH>Tatpurusha samIcInaH,"[1, 2, 1, 1, 2, 1, 2]","0,2 Dvandva|2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|12,15 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha" 1774,<<Bs6-anuBava>K1-janake>T6 K7 <<<Di-vizayaka>Bs6-anuBava>K1-janaka>T6 tvamapiasti,Gawa vizayaka anuBava janake Gawa pade miti mAtf vizayaka anuBava janaka tvamapiasti,B-C I-C I-C I-C B-C I-C B-C I-C I-C I-C I-C O,"0,2 Bs6|0,3 K1|0,4 T6|4,6 K7|6,8 Di|6,9 Bs6|6,10 K1|6,11 T6",<<Bahuvrihi-anuBava>Tatpurusha-janake>Tatpurusha Tatpurusha <<<Dvandva-vizayaka>Bahuvrihi-anuBava>Tatpurusha-janaka>Tatpurusha tvamapiasti,"[3, 1, 4]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|6,8 Dvandva|6,9 Bahuvrihi|6,10 Tatpurusha|6,11 Tatpurusha" 1775,T7 rAmanATaH guRaSIlasya <Bs6-vizaye>T6 tAn pfzwavAn,tat samaye rAmanATaH guRaSIlasya svaBAva Adi vizaye tAn pfzwavAn,B-C I-C O O B-C I-C I-C O O,"0,2 T7|4,6 Bs6|4,7 T6",Tatpurusha rAmanATaH guRaSIlasya <Bahuvrihi-vizaye>Tatpurusha tAn pfzwavAn,"[1, 2]","0,2 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha" 1776,<Di-hInena>T3 Danena DaninaH yadi,dAna upaBoga hInena Danena DaninaH yadi,B-C I-C I-C O O O,"0,2 Di|0,3 T3",<Dvandva-hInena>Tatpurusha Danena DaninaH yadi,[2],"0,2 Dvandva|0,3 Tatpurusha" 1777,<K1-tattvam>T6 ca Bs6 param <Bs6-BUtam>T2 viSezataH aBivyaYjayat,parama arTa tattvam ca vAsudeva AKyam param brahma aBiDeya BUtam viSezataH aBivyaYjayat,B-C I-C I-C O B-C I-C O B-C I-C I-C O O,"0,2 K1|0,3 T6|4,6 Bs6|7,9 Bs6|7,10 T2",<Tatpurusha-tattvam>Tatpurusha ca Bahuvrihi param <Bahuvrihi-BUtam>Tatpurusha viSezataH aBivyaYjayat,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi|7,9 Bahuvrihi|7,10 Tatpurusha" 1778,yadi api <T6-nimittaH>T6 mohaH na saMBavati nityaH AtmA iti vijAnataH,yadi api Atman vinASa nimittaH mohaH na saMBavati nityaH AtmA iti vijAnataH,O O B-C I-C I-C O O O O O O O,"2,4 T6|2,5 T6",yadi api <Tatpurusha-nimittaH>Tatpurusha mohaH na saMBavati nityaH AtmA iti vijAnataH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1779,tasmAt viSezitasya <Tn-U>T3 viduzaH mumukzoH ca <K1-saMnyAse>T6 eva aDikAraH,tasmAt viSezitasya na vikriyA Atman darSinaH viduzaH mumukzoH ca sarva karma saMnyAse eva aDikAraH,O O B-C I-C I-C I-C O O O B-C I-C I-C O O,"2,4 Tn|2,6 T3|4,6 U|9,11 K1|9,12 T6",tasmAt viSezitasya <Tatpurusha-Tatpurusha>Tatpurusha viduzaH mumukzoH ca <Tatpurusha-saMnyAse>Tatpurusha eva aDikAraH,"[1, 1, 2]","2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1780,<<<<<Bs6-vizaya>T6-jYAna>T6-yajYa>Km-Pala>T6-tulyam>T3 asya Palam Bavati iti tena aDyayanena aham izwaH pUjitaH syAm Baveyam iti me mama matiH niScayaH,devatA Adi vizaya jYAna yajYa Pala tulyam asya Palam Bavati iti tena aDyayanena aham izwaH pUjitaH syAm Baveyam iti me mama matiH niScayaH,B-C I-C I-C I-C I-C I-C I-C O O O O O O O O O O O O O O O O,"0,2 Bs6|0,3 T6|0,4 T6|0,5 Km|0,6 T6|0,7 T3",<<<<<Bahuvrihi-vizaya>Tatpurusha-jYAna>Tatpurusha-yajYa>Tatpurusha-Pala>Tatpurusha-tulyam>Tatpurusha asya Palam Bavati iti tena aDyayanena aham izwaH pUjitaH syAm Baveyam iti me mama matiH niScayaH,[6],"0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|0,7 Tatpurusha" 1781,na ca vastutaH <<Bsmn-BUta>K3-boDakatvasya>K1,na ca vastutaH na Adi BUta boDakatvasya,O O O B-C I-C I-C I-C,"3,5 Bsmn|3,6 K3|3,7 K1",na ca vastutaH <<Bahuvrihi-BUta>Tatpurusha-boDakatvasya>Tatpurusha,[3],"3,5 Bahuvrihi|3,6 Tatpurusha|3,7 Tatpurusha" 1782,T6>T3 BIzmaH yadA T6 AsIt,jYAna vayas vfdDaH BIzmaH yadA Sara paYjare AsIt,B-C I-C I-C O O B-C I-C O,"0,3 T3|1,3 T6|5,7 T6",Tatpurusha>Tatpurusha BIzmaH yadA Tatpurusha AsIt,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha" 1783,pAyasaM kfSarAM sarpiH <Di-rasam>T6,pAyasaM kfSarAM sarpiH kASmarya triPalA rasam,O O O B-C I-C I-C,"3,5 Di|3,6 T6",pAyasaM kfSarAM sarpiH <Dvandva-rasam>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 1784,<Di-viDiH>T6 tatra vartayaH BojanAni ca,sneha sveda viDiH tatra vartayaH BojanAni ca,B-C I-C I-C O O O O,"0,2 Di|0,3 T6",<Dvandva-viDiH>Tatpurusha tatra vartayaH BojanAni ca,[2],"0,2 Dvandva|0,3 Tatpurusha" 1785,daSame dine tena T6>K1 prasAritA,daSame dine tena nija maraRa vArtA prasAritA,O O O B-C I-C I-C O,"3,6 K1|4,6 T6",daSame dine tena Tatpurusha>Tatpurusha prasAritA,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1786,ataH <T6-nizWaH>T7 K7 pade Aropyate iti kecana vadanti,ataH pada arTa nizWaH lakzaRA vyApAraH pade Aropyate iti kecana vadanti,O B-C I-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T7|4,6 K7",ataH <Tatpurusha-nizWaH>Tatpurusha Tatpurusha pade Aropyate iti kecana vadanti,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1787,<Bv-kArakatvam>K1 <<T3-kriyA>K1-pratipAdakena>T6 padena vfttyA pratipadyate tattvam T6 aBihitatvam itiuktam BAwwadIpikAyAm,yad vftti kArakatvam sva anvayi kriyA pratipAdakena padena vfttyA pratipadyate tattvam praTamA prayojakam aBihitatvam itiuktam BAwwadIpikAyAm,B-C I-C I-C B-C I-C I-C I-C O O O O B-C I-C O O O,"0,2 Bv|0,3 K1|3,5 T3|3,6 K1|3,7 T6|11,13 T6",<Bahuvrihi-kArakatvam>Tatpurusha <<Tatpurusha-kriyA>Tatpurusha-pratipAdakena>Tatpurusha padena vfttyA pratipadyate tattvam Tatpurusha aBihitatvam itiuktam BAwwadIpikAyAm,"[2, 3, 1]","0,2 Bahuvrihi|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|11,13 Tatpurusha" 1788,<T6-kamalam>T6 DyAyantyA taTA kaTam api nisArita saH avaDi,Bartfn caraRa kamalam DyAyantyA taTA kaTam api nisArita saH avaDi,B-C I-C I-C O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-kamalam>Tatpurusha DyAyantyA taTA kaTam api nisArita saH avaDi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1789,Ds ApAdayati,bali palita KAlityam ApAdayati,B-C I-C I-C O,"0,3 Ds",Dvandva ApAdayati,[1],"0,3 Dvandva" 1790,<Di>K1>K1-pARim>Bv,samudita vara cApa bARa pARim,B-C I-C I-C I-C I-C,"0,4 K1|0,5 Bv|1,4 K1|2,4 Di",<Dvandva>Tatpurusha>Tatpurusha-pARim>Bahuvrihi,[4],"0,4 Tatpurusha|0,5 Bahuvrihi|1,4 Tatpurusha|2,4 Dvandva" 1791,tatca paSyan vyutpitsuHbAlaH <T6-kartuH>T6 pravartakam T6 vartate,tatca paSyan vyutpitsuHbAlaH Gawa Anayana kartuH pravartakam kAryatA jYAnam vartate,O O O B-C I-C I-C O B-C I-C O,"3,5 T6|3,6 T6|7,9 T6",tatca paSyan vyutpitsuHbAlaH <Tatpurusha-kartuH>Tatpurusha pravartakam Tatpurusha vartate,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 1792,K6 <d-vezA>T6,prakfti nawI nava nava vezA,B-C I-C B-C I-C I-C,"0,2 K6|2,4 d|2,5 T6",Tatpurusha <Dvandva-vezA>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Dvandva|2,5 Tatpurusha" 1793,praSastaM Ds>K1 Di mayaarSasAm,praSastaM badDa viw mUtraM viza SlezmA mayaarSasAm,O B-C I-C I-C B-C I-C O,"1,4 K1|2,4 Ds|4,6 Di",praSastaM Dvandva>Tatpurusha Dvandva mayaarSasAm,"[2, 1]","1,4 Tatpurusha|2,4 Dvandva|4,6 Dvandva" 1794,<T6-antaritaH>T7 BUtvA etena T6 AcCAdayitvA tAn Aharizye,latA gfha antaritaH BUtvA etena mad vastreRa AcCAdayitvA tAn Aharizye,B-C I-C I-C O O B-C I-C O O O,"0,2 T6|0,3 T7|5,7 T6",<Tatpurusha-antaritaH>Tatpurusha BUtvA etena Tatpurusha AcCAdayitvA tAn Aharizye,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 1795,<Tn-PalAnAm>Bs6 puRyAnAm karmaRAm Tn>T6 ca,na ArabDa PalAnAm puRyAnAm karmaRAm kzaya na upapatteH ca,B-C I-C I-C O O B-C I-C I-C O,"0,2 Tn|0,3 Bs6|5,8 T6|6,8 Tn",<Tatpurusha-PalAnAm>Bahuvrihi puRyAnAm karmaRAm Tatpurusha>Tatpurusha ca,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|5,8 Tatpurusha|6,8 Tatpurusha" 1796,<<K1-labDa>T5-avakASaH>Bs3 avatarati iva prAsAdAt anDakAraH,antardaDAna candra labDa avakASaH avatarati iva prAsAdAt anDakAraH,B-C I-C I-C I-C O O O O,"0,2 K1|0,3 T5|0,4 Bs3",<<Tatpurusha-labDa>Tatpurusha-avakASaH>Bahuvrihi avatarati iva prAsAdAt anDakAraH,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi" 1797,iyamca vyavasTA SAbdikAnAm Tn Bs6 praDAne Di,iyamca vyavasTA SAbdikAnAm na praDAne duha AdInAm praDAne nI hf kfz vahAm,O O O B-C I-C B-C I-C O B-C I-C I-C I-C,"3,5 Tn|5,7 Bs6|8,12 Di",iyamca vyavasTA SAbdikAnAm Tatpurusha Bahuvrihi praDAne Dvandva,"[1, 1, 1]","3,5 Tatpurusha|5,7 Bahuvrihi|8,12 Dvandva" 1798,padena <<T6-smfti>T6-janane>T6 upayujyamAnaH T6>Di saMbanDaH vfttiH,padena pada arTa smfti janane upayujyamAnaH pada tad arTayoH saMbanDaH vfttiH,O B-C I-C I-C I-C O B-C I-C I-C O O,"1,3 T6|1,4 T6|1,5 T6|6,9 Di|7,9 T6",padena <<Tatpurusha-smfti>Tatpurusha-janane>Tatpurusha upayujyamAnaH Tatpurusha>Dvandva saMbanDaH vfttiH,"[3, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,9 Dvandva|7,9 Tatpurusha" 1799,T6 <T6-aDikftaM>T6 prati vArtAM prezayAmAsa paredyuH praTamatayA yaH tvAm upagacCati,sva paricArikayA vaDya sTAna aDikftaM prati vArtAM prezayAmAsa paredyuH praTamatayA yaH tvAm upagacCati,B-C I-C B-C I-C I-C O O O O O O O O,"0,2 T6|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-aDikftaM>Tatpurusha prati vArtAM prezayAmAsa paredyuH praTamatayA yaH tvAm upagacCati,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 1800,tataH <K1>T6-Akfzwena>T3 mayAapi tatpaScAtJampaH dattaH,tataH tad lAvaRya guRa Akfzwena mayAapi tatpaScAtJampaH dattaH,O B-C I-C I-C I-C O O O,"1,4 T6|1,5 T3|2,4 K1",tataH <Tatpurusha>Tatpurusha-Akfzwena>Tatpurusha mayAapi tatpaScAtJampaH dattaH,[3],"1,4 Tatpurusha|1,5 Tatpurusha|2,4 Tatpurusha" 1801,svayaM ca T6 api <T6-T6>T6 anuvartayituM Saknomi iti tasya vicAraH AsIt,svayaM ca pravAsa avasare api Sabda koza nirmARa kAryam anuvartayituM Saknomi iti tasya vicAraH AsIt,O O B-C I-C O B-C I-C I-C I-C O O O O O O,"2,4 T6|5,7 T6|5,9 T6|7,9 T6",svayaM ca Tatpurusha api <Tatpurusha-Tatpurusha>Tatpurusha anuvartayituM Saknomi iti tasya vicAraH AsIt,"[1, 3]","2,4 Tatpurusha|5,7 Tatpurusha|5,9 Tatpurusha|7,9 Tatpurusha" 1802,kfteHboDe T6 kartuH T6 <<T6-tva-avacCinno>T3-K1>K1 apiupapadyate,kfteHboDe kfti ASrayasya kartuH upasTiti saMBavAt pAka kartf tva avacCinno DArmika jijYAsA apiupapadyate,O B-C I-C O B-C I-C B-C I-C I-C I-C I-C I-C O,"1,3 T6|4,6 T6|6,8 T6|6,10 T3|6,12 K1|10,12 K1",kfteHboDe Tatpurusha kartuH Tatpurusha <<Tatpurusha-tva-avacCinno>Tatpurusha-Tatpurusha>Tatpurusha apiupapadyate,"[1, 1, 4]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha|6,12 Tatpurusha|10,12 Tatpurusha" 1803,<<T6-kfta>T3-dozaH>Bs6 baDyatAm ezaH SIGram,sva vacana kfta dozaH baDyatAm ezaH SIGram,B-C I-C I-C I-C O O O,"0,2 T6|0,3 T3|0,4 Bs6",<<Tatpurusha-kfta>Tatpurusha-dozaH>Bahuvrihi baDyatAm ezaH SIGram,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi" 1804,taTA ca na <K7-samaBivyAhAre>T6 T6 iti vAcyam,taTA ca na eka pada samaBivyAhAre paYcamI ApattiH iti vAcyam,O O O B-C I-C I-C B-C I-C O O,"3,5 K7|3,6 T6|6,8 T6",taTA ca na <Tatpurusha-samaBivyAhAre>Tatpurusha Tatpurusha iti vAcyam,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 1805,<<Di-uda>T6-sanniBaM>T3 T3,tila mAza kulatTa uda sanniBaM pitta vidraDI,B-C I-C I-C I-C I-C B-C I-C,"0,3 Di|0,4 T6|0,5 T3|5,7 T3",<<Dvandva-uda>Tatpurusha-sanniBaM>Tatpurusha Tatpurusha,"[3, 1]","0,3 Dvandva|0,4 Tatpurusha|0,5 Tatpurusha|5,7 Tatpurusha" 1806,api <T6-jYaH>U tasya sidDiHyadfcCayA,api OzaDa viDAna jYaH tasya sidDiHyadfcCayA,O B-C I-C I-C O O,"1,3 T6|1,4 U",api <Tatpurusha-jYaH>Tatpurusha tasya sidDiHyadfcCayA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1807,he vidvAn BavAn <T6-rUpeRa>T6 kiM dAtum icCati,he vidvAn BavAn guru dakziRA rUpeRa kiM dAtum icCati,O O O B-C I-C I-C O O O,"3,5 T6|3,6 T6",he vidvAn BavAn <Tatpurusha-rUpeRa>Tatpurusha kiM dAtum icCati,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1808,tasmAt <T6-Tn>T6 api T6 pratiyogitvasya T6 BAnAt <T6-vizayasya>T6 eva <K1-vizaya>T6 tvamiti niyamaH Tn,tasmAt Sabda vftti na vizayasya api pratiyogi saMbanDasya pratiyogitvasya SAbda boDe BAnAt Sabda vftti vizayasya eva SAbda boDa vizaya tvamiti niyamaH na prAmARikaH,O B-C I-C I-C I-C O B-C I-C O B-C I-C O B-C I-C I-C O B-C I-C I-C O O B-C I-C,"1,3 T6|1,5 T6|3,5 Tn|6,8 T6|9,11 T6|12,14 T6|12,15 T6|16,18 K1|16,19 T6|21,23 Tn",tasmAt <Tatpurusha-Tatpurusha>Tatpurusha api Tatpurusha pratiyogitvasya Tatpurusha BAnAt <Tatpurusha-vizayasya>Tatpurusha eva <Tatpurusha-vizaya>Tatpurusha tvamiti niyamaH Tatpurusha,"[3, 1, 1, 2, 2, 1]","1,3 Tatpurusha|1,5 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|21,23 Tatpurusha" 1809,evaM vicintya kOtsaH K1>K7 prati prasTitavAn,evaM vicintya kOtsaH raGu mahat rAjaM prati prasTitavAn,O O O B-C I-C I-C O O,"3,6 K7|4,6 K1",evaM vicintya kOtsaH Tatpurusha>Tatpurusha prati prasTitavAn,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 1810,kAYcukIyaH kaTam Km>Tn nAma,kAYcukIyaH kaTam a deSa kAlaH nAma,O O B-C I-C I-C O,"2,5 Tn|3,5 Km",kAYcukIyaH kaTam Tatpurusha>Tatpurusha nAma,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 1811,<<T6-nirUpaRa>T6-avasare>T6,nEyAyika mata nirUpaRa avasare,B-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-nirUpaRa>Tatpurusha-avasare>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1812,aBedena <<<K7-arTa>T6-anvita>T3-<K7-arTasya>T6>K1 T6 <K1-vftti>Bv tve,aBedena go pada arTa anvita duhyamAna pada arTasya saptamI arTe vartamAna kAla vftti tve,O B-C I-C I-C I-C I-C I-C I-C B-C I-C B-C I-C I-C O,"1,3 K7|1,4 T6|1,5 T3|1,8 K1|5,7 K7|5,8 T6|8,10 T6|10,12 K1|10,13 Bv",aBedena <<<Tatpurusha-arTa>Tatpurusha-anvita>Tatpurusha-<Tatpurusha-arTasya>Tatpurusha>Tatpurusha Tatpurusha <Tatpurusha-vftti>Bahuvrihi tve,"[6, 1, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,8 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|10,13 Bahuvrihi" 1813,taTApi <T6-vizaye>T6 tasya manasi kApi SaNkA na AsIt,taTApi sva kArya vizaye tasya manasi kApi SaNkA na AsIt,O B-C I-C I-C O O O O O O,"1,3 T6|1,4 T6",taTApi <Tatpurusha-vizaye>Tatpurusha tasya manasi kApi SaNkA na AsIt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1814,T6 ABya T6 <T6-nirmitAni>T3 dvArARi anekAni nirmitAni,grAma muKAt ABya sODa paryantam kadalI stamBa nirmitAni dvArARi anekAni nirmitAni,B-C I-C O B-C I-C B-C I-C I-C O O O,"0,2 T6|3,5 T6|5,7 T6|5,8 T3",Tatpurusha ABya Tatpurusha <Tatpurusha-nirmitAni>Tatpurusha dvArARi anekAni nirmitAni,"[1, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1815,na paryuzitam anyatra K1-Pala-BakzyeByaH>Di,na paryuzitam anyatra mAMsa haritaka Suzka SAka Pala BakzyeByaH,O O O B-C I-C I-C I-C I-C I-C,"3,9 Di|5,7 K1",na paryuzitam anyatra Tatpurusha-Pala-BakzyeByaH>Dvandva,[2],"3,9 Dvandva|5,7 Tatpurusha" 1816,<K7-pratiyogika>T6 tvAtca,cakzuz indriya pratiyogika tvAtca,B-C I-C I-C O,"0,2 K7|0,3 T6",<Tatpurusha-pratiyogika>Tatpurusha tvAtca,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1817,sarvam idam <T6-anantaram>T6 eva BUyAt iti rAkeSena sUcitam yataH triMSad varzARi atItya na kaH api rAjakIye mahAvidyAlaye <Tp-padam>K7 labDum Saknute sma,sarvam idam varza dvaya anantaram eva BUyAt iti rAkeSena sUcitam yataH triMSad varzARi atItya na kaH api rAjakIye mahAvidyAlaye pra aDyApaka padam labDum Saknute sma,O O B-C I-C I-C O O O O O O O O O O O O O O B-C I-C I-C O O O,"2,4 T6|2,5 T6|19,21 Tp|19,22 K7",sarvam idam <Tatpurusha-anantaram>Tatpurusha eva BUyAt iti rAkeSena sUcitam yataH triMSad varzARi atItya na kaH api rAjakIye mahAvidyAlaye <Tatpurusha-padam>Tatpurusha labDum Saknute sma,"[2, 2]","2,4 Tatpurusha|2,5 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha" 1818,<K1-paTam>K1 yAti,cira aByasta paTam yAti,B-C I-C I-C O,"0,2 K1|0,3 K1",<Tatpurusha-paTam>Tatpurusha yAti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1819,haste vidyamAnAH reKAH pariSIlya saH T3 svareRa BavatyAH haste <T6-arTam>T4 reKAH eva na santi iti uktavAn,haste vidyamAnAH reKAH pariSIlya saH Keda miSritena svareRa BavatyAH haste santAna prApti arTam reKAH eva na santi iti uktavAn,O O O O O B-C I-C O O O B-C I-C I-C O O O O O O,"5,7 T3|10,12 T6|10,13 T4",haste vidyamAnAH reKAH pariSIlya saH Tatpurusha svareRa BavatyAH haste <Tatpurusha-arTam>Tatpurusha reKAH eva na santi iti uktavAn,"[1, 2]","5,7 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1820,tataH vimuktaH <T6-rakzaRe>T6 yaSaH pradAtuM suhfdAM ca jIvitam,tataH vimuktaH sva SarIra rakzaRe yaSaH pradAtuM suhfdAM ca jIvitam,O O B-C I-C I-C O O O O O,"2,4 T6|2,5 T6",tataH vimuktaH <Tatpurusha-rakzaRe>Tatpurusha yaSaH pradAtuM suhfdAM ca jIvitam,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1821,atra K7 <U-SabdaH>K7 ca kAYcit Tn suzamAm puzRIta,atra padminI Sabda maDu pa SabdaH ca kAYcit na lOkikIm suzamAm puzRIta,O B-C I-C B-C I-C I-C O O B-C I-C O O,"1,3 K7|3,5 U|3,6 K7|8,10 Tn",atra Tatpurusha <Tatpurusha-SabdaH>Tatpurusha ca kAYcit Tatpurusha suzamAm puzRIta,"[1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|8,10 Tatpurusha" 1822,<T6-kAkeByaH>K1 T6 T6,uddeSyatA avacCedaka kAkeByaH viDeyatA avacCedakayoH Ekya aparihAreRa,B-C I-C I-C B-C I-C B-C I-C,"0,2 T6|0,3 K1|3,5 T6|5,7 T6",<Tatpurusha-kAkeByaH>Tatpurusha Tatpurusha Tatpurusha,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1823,Bs6 vidasya prAmARye viplAvite <<<<<T6>T6-vicAra>T6-rUpa>Bs6-mImAMsA>K1-Adi>Bs6-parijanasya>K1 kftyameva naasti,SAkya Adi BiH vidasya prAmARye viplAvite veda vAkya arTa vicAra rUpa mImAMsA Adi parijanasya kftyameva naasti,B-C I-C I-C O O O B-C I-C I-C I-C I-C I-C I-C I-C O O,"0,3 Bs6|6,9 T6|6,10 T6|6,11 Bs6|6,12 K1|6,13 Bs6|6,14 K1|7,9 T6",Bahuvrihi vidasya prAmARye viplAvite <<<<<Tatpurusha>Tatpurusha-vicAra>Tatpurusha-rUpa>Bahuvrihi-mImAMsA>Tatpurusha-Adi>Bahuvrihi-parijanasya>Tatpurusha kftyameva naasti,"[1, 7]","0,3 Bahuvrihi|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Bahuvrihi|6,12 Tatpurusha|6,13 Bahuvrihi|6,14 Tatpurusha|7,9 Tatpurusha" 1824,SrfgAlaH BayAt akampata kintu AtmAnam avasTApya BvS abravIt deva <K1-pradarSane>T6 mama ruciH nAsti,SrfgAlaH BayAt akampata kintu AtmAnam avasTApya sa vinayam abravIt deva bAhya Aqambara pradarSane mama ruciH nAsti,O O O O O O B-C I-C O O B-C I-C I-C O O O,"6,8 BvS|10,12 K1|10,13 T6",SrfgAlaH BayAt akampata kintu AtmAnam avasTApya Bahuvrihi abravIt deva <Tatpurusha-pradarSane>Tatpurusha mama ruciH nAsti,"[1, 2]","6,8 Bahuvrihi|10,12 Tatpurusha|10,13 Tatpurusha" 1825,Bs6 <K1-arTa>T4 tayAeva <T6-padAt>K7 T6,pAka AdeH nirukta vrajana arTa tayAeva tad vAcaka padAt caturTI upapatteH,B-C I-C B-C I-C I-C O B-C I-C I-C B-C I-C,"0,2 Bs6|2,4 K1|2,5 T4|6,8 T6|6,9 K7|9,11 T6",Bahuvrihi <Tatpurusha-arTa>Tatpurusha tayAeva <Tatpurusha-padAt>Tatpurusha Tatpurusha,"[1, 2, 2, 1]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 1826,<Tn-laByaH>T3 T6 iti nyAyAt,na anya laByaH Sabda arTaH iti nyAyAt,B-C I-C I-C B-C I-C O O,"0,2 Tn|0,3 T3|3,5 T6",<Tatpurusha-laByaH>Tatpurusha Tatpurusha iti nyAyAt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 1827,<Di-kftaH>U tu <K1-sambanDena>T6 Sabdasya pratipAdakatvam lakzaRA,vftti vArtika kftaH tu muKya arTa sambanDena Sabdasya pratipAdakatvam lakzaRA,B-C I-C I-C O B-C I-C I-C O O O,"0,2 Di|0,3 U|4,6 K1|4,7 T6",<Dvandva-kftaH>Tatpurusha tu <Tatpurusha-sambanDena>Tatpurusha Sabdasya pratipAdakatvam lakzaRA,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1828,akabarasya AkramaRena rARApratApaH nityaM <T6-sTAnasya>T6 parivartanam akarot,akabarasya AkramaRena rARApratApaH nityaM sva vasati sTAnasya parivartanam akarot,O O O O B-C I-C I-C O O,"4,6 T6|4,7 T6",akabarasya AkramaRena rARApratApaH nityaM <Tatpurusha-sTAnasya>Tatpurusha parivartanam akarot,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1829,upasTitAya tasmE saH <T6-anusAreRa>T6 sampAditena <BvS-Bojanena>K1 saha sADAraRIM rUkzAM sTUlAM rowIM BakzaRAya adadAt,upasTitAya tasmE saH sva sAmarTya anusAreRa sampAditena sa rasa Bojanena saha sADAraRIM rUkzAM sTUlAM rowIM BakzaRAya adadAt,O O O B-C I-C I-C O B-C I-C I-C O O O O O O O,"3,5 T6|3,6 T6|7,9 BvS|7,10 K1",upasTitAya tasmE saH <Tatpurusha-anusAreRa>Tatpurusha sampAditena <Bahuvrihi-Bojanena>Tatpurusha saha sADAraRIM rUkzAM sTUlAM rowIM BakzaRAya adadAt,"[2, 2]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Bahuvrihi|7,10 Tatpurusha" 1830,tatra evam ca prAk T6 puruzaH AtmA prAkftaH <T6-K1>T6 <T6-sADanam>T6 putram,tatra evam ca prAk dAra parigrahAt puruzaH AtmA prAkftaH Darma jijYAsA uttara kAlam loka traya sADanam putram,O O O O B-C I-C O O O B-C I-C I-C I-C B-C I-C I-C O,"4,6 T6|9,11 T6|9,13 T6|11,13 K1|13,15 T6|13,16 T6",tatra evam ca prAk Tatpurusha puruzaH AtmA prAkftaH <Tatpurusha-Tatpurusha>Tatpurusha <Tatpurusha-sADanam>Tatpurusha putram,"[1, 3, 2]","4,6 Tatpurusha|9,11 Tatpurusha|9,13 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 1831,K1 <<T3-upasTiti>K1-<T3-upasTityoH>K1>Di <Di-BAvasya>T6 kalpena,SAbda boDe Sakti janya upasTiti lakzaRA janya upasTityoH kArya kAraRa BAvasya kalpena,B-C I-C B-C I-C I-C I-C I-C I-C B-C I-C I-C O,"0,2 K1|2,4 T3|2,5 K1|2,8 Di|5,7 T3|5,8 K1|8,10 Di|8,11 T6",Tatpurusha <<Tatpurusha-upasTiti>Tatpurusha-<Tatpurusha-upasTityoH>Tatpurusha>Dvandva <Dvandva-BAvasya>Tatpurusha kalpena,"[1, 5, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,8 Dvandva|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha" 1832,mama patyuH <T6-arTam>T4 kim karaRIyam iti vadatu iti,mama patyuH svAsTya prApti arTam kim karaRIyam iti vadatu iti,O O B-C I-C I-C O O O O O,"2,4 T6|2,5 T4",mama patyuH <Tatpurusha-arTam>Tatpurusha kim karaRIyam iti vadatu iti,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1833,T6 ca prasidDatvAt kaTam Tn>T6,tad aBAvasya ca prasidDatvAt kaTam boDa na upapattiH,B-C I-C O O O B-C I-C I-C,"0,2 T6|5,8 T6|6,8 Tn",Tatpurusha ca prasidDatvAt kaTam Tatpurusha>Tatpurusha,"[1, 2]","0,2 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 1834,tiNaHca <<T7-Di>K1-arTaka>Bs6 tAm,tiNaHca ASraya paryavasita kartf karman arTaka tAm,O B-C I-C I-C I-C I-C O,"1,3 T7|1,5 K1|1,6 Bs6|3,5 Di",tiNaHca <<Tatpurusha-Dvandva>Tatpurusha-arTaka>Bahuvrihi tAm,[4],"1,3 Tatpurusha|1,5 Tatpurusha|1,6 Bahuvrihi|3,5 Dvandva" 1835,ArabDam kAryam Tp Tn trivikramaH punarapi vfkzasya samIpam gatvA SAKAyAm lambamAnam Savam skanDe Aropya A1 Tp>T6 prasTitavAn,ArabDam kAryam pari tyaktum na icCan trivikramaH punarapi vfkzasya samIpam gatvA SAKAyAm lambamAnam Savam skanDe Aropya yaTA pUrvam SmaSAna aBi muKam prasTitavAn,O O B-C I-C B-C I-C O O O O O O O O O O B-C I-C B-C I-C I-C O,"2,4 Tp|4,6 Tn|16,18 A1|18,21 T6|19,21 Tp",ArabDam kAryam Tatpurusha Tatpurusha trivikramaH punarapi vfkzasya samIpam gatvA SAKAyAm lambamAnam Savam skanDe Aropya Avyayibhava Tatpurusha>Tatpurusha prasTitavAn,"[1, 1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|16,18 Avyayibhava|18,21 Tatpurusha|19,21 Tatpurusha" 1836,<<K1-Ananda>T6-Bv-SQ>T6 T6 T6 vyaYjanayAeva jAyate,para brahman Ananda sa brahmacArI SQ rasa asvAdaH kavi vAkyAt vyaYjanayAeva jAyate,B-C I-C I-C I-C I-C I-C B-C I-C B-C I-C O O,"0,2 K1|0,3 T6|0,6 T6|3,5 Bv|6,8 T6|8,10 T6",<<Tatpurusha-Ananda>Tatpurusha-Bahuvrihi-SQ>Tatpurusha Tatpurusha Tatpurusha vyaYjanayAeva jAyate,"[4, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,6 Tatpurusha|3,5 Bahuvrihi|6,8 Tatpurusha|8,10 Tatpurusha" 1837,<K1-vimUQAn>T7 tAn vidDi jAnIhi nazwAn nASam gatAn Bsmn Tn inaH,sarva jYAna vimUQAn tAn vidDi jAnIhi nazwAn nASam gatAn na cetasaH na viveka inaH,B-C I-C I-C O O O O O O B-C I-C B-C I-C O,"0,2 K1|0,3 T7|9,11 Bsmn|11,13 Tn",<Tatpurusha-vimUQAn>Tatpurusha tAn vidDi jAnIhi nazwAn nASam gatAn Bahuvrihi Tatpurusha inaH,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|9,11 Bahuvrihi|11,13 Tatpurusha" 1838,kAmaH ezaH kroDaH ezaH <K1-samudBavaH>Bs6,kAmaH ezaH kroDaH ezaH rajas guRa samudBavaH,O O O O B-C I-C I-C,"4,6 K1|4,7 Bs6",kAmaH ezaH kroDaH ezaH <Tatpurusha-samudBavaH>Bahuvrihi,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 1839,<Tds-anantaram>T6 K1 ekayA pagaqaMqikayA T6 prApsyasi,paYca kroSa anantaram vAma BAge ekayA pagaqaMqikayA mat uwajam prApsyasi,B-C I-C I-C B-C I-C O O B-C I-C O,"0,2 Tds|0,3 T6|3,5 K1|7,9 T6",<Tatpurusha-anantaram>Tatpurusha Tatpurusha ekayA pagaqaMqikayA Tatpurusha prApsyasi,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha" 1840,K1 adya sahasA <<Tp-vyAkula>T3-kramA>Bs6,strI janena adya sahasA pra harza vyAkula kramA,B-C I-C O O B-C I-C I-C I-C,"0,2 K1|4,6 Tp|4,7 T3|4,8 Bs6",Tatpurusha adya sahasA <<Tatpurusha-vyAkula>Tatpurusha-kramA>Bahuvrihi,"[1, 3]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi" 1841,taTA ca <K1-sTale>T6 T6 vyaBicArAt na boDakatvam SaktiH,taTA ca ADunika saMketa sTale boDakatva jYAnasya vyaBicArAt na boDakatvam SaktiH,O O B-C I-C I-C B-C I-C O O O O,"2,4 K1|2,5 T6|5,7 T6",taTA ca <Tatpurusha-sTale>Tatpurusha Tatpurusha vyaBicArAt na boDakatvam SaktiH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 1842,Di <K1-vAhanE>K1,sevaka anusevakEH nAnA viDa vAhanE,B-C I-C B-C I-C I-C,"0,2 Di|2,4 K1|2,5 K1",Dvandva <Tatpurusha-vAhanE>Tatpurusha,"[1, 2]","0,2 Dvandva|2,4 Tatpurusha|2,5 Tatpurusha" 1843,U>K1 T6 K1 kadA gfhItavAn,sad gfha sTAt sva vastu sidDa puruzaH kadA gfhItavAn,B-C I-C I-C B-C I-C B-C I-C O O,"0,3 K1|1,3 U|3,5 T6|5,7 K1",Tatpurusha>Tatpurusha Tatpurusha Tatpurusha kadA gfhItavAn,"[1, 1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 1844,iti uktvA vEdyaH tatkAlam eva <T6-puwakAt>T6 ekam <T6-OzaDam>T6 nizkAsitavAn,iti uktvA vEdyaH tatkAlam eva sva dravya puwakAt ekam viza mAraRa OzaDam nizkAsitavAn,O O O O O B-C I-C I-C O B-C I-C I-C O,"5,7 T6|5,8 T6|9,11 T6|9,12 T6",iti uktvA vEdyaH tatkAlam eva <Tatpurusha-puwakAt>Tatpurusha ekam <Tatpurusha-OzaDam>Tatpurusha nizkAsitavAn,"[2, 2]","5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1845,BagavAn jAnAti yat mama antakaraRasya antimA prArTanA tadA sA iyam iva aBUt yat A1 me hfdaye tasya smftiH akzuRRA tizWet yasya Bs7>T6 eva mama kESOrye cirantanam ekam jyoti Tp aBUt,BagavAn jAnAti yat mama antakaraRasya antimA prArTanA tadA sA iyam iva aBUt yat A maraRam me hfdaye tasya smftiH akzuRRA tizWet yasya darSana sama kAlam eva mama kESOrye cirantanam ekam jyoti pra jvalitam aBUt,O O O O O O O O O O O O O B-C I-C O O O O O O O B-C I-C I-C O O O O O O B-C I-C O,"13,15 A1|22,25 T6|23,25 Bs7|31,33 Tp",BagavAn jAnAti yat mama antakaraRasya antimA prArTanA tadA sA iyam iva aBUt yat Avyayibhava me hfdaye tasya smftiH akzuRRA tizWet yasya Bahuvrihi>Tatpurusha eva mama kESOrye cirantanam ekam jyoti Tatpurusha aBUt,"[1, 2, 1]","13,15 Avyayibhava|22,25 Tatpurusha|23,25 Bahuvrihi|31,33 Tatpurusha" 1846,<<Di-guRa>K1-bahulAni>Bs7 vAyavyAni,laGu SIta rUkza Kara viSada sUkzma sparSa guRa bahulAni vAyavyAni,B-C I-C I-C I-C I-C I-C I-C I-C I-C O,"0,7 Di|0,8 K1|0,9 Bs7",<<Dvandva-guRa>Tatpurusha-bahulAni>Bahuvrihi vAyavyAni,[3],"0,7 Dvandva|0,8 Tatpurusha|0,9 Bahuvrihi" 1847,<<K1-uccAraRa>T6-Bsmn>T6 <K1-vizayakam>Bs6 ekam smaraRam jAyate,antya pada uccAraRa na antaram tAvat pada vizayakam ekam smaraRam jAyate,B-C I-C I-C I-C I-C B-C I-C I-C O O O,"0,2 K1|0,3 T6|0,5 T6|3,5 Bsmn|5,7 K1|5,8 Bs6",<<Tatpurusha-uccAraRa>Tatpurusha-Bahuvrihi>Tatpurusha <Tatpurusha-vizayakam>Bahuvrihi ekam smaraRam jAyate,"[4, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Bahuvrihi" 1848,gfhe tu T7 eva samBAzaRam iti niyamaM qeborA kaWoratayA pAlitavatI AsIt ityataH <K1-praBAve>T6 satyapi tadIyA K7 svacCatayA nizkalaNkatayA ca rakzitA AsIt,gfhe tu hIbrU BAzayA eva samBAzaRam iti niyamaM qeborA kaWoratayA pAlitavatI AsIt ityataH anya BAzA praBAve satyapi tadIyA hIbrU BAzA svacCatayA nizkalaNkatayA ca rakzitA AsIt,O O B-C I-C O O O O O O O O O B-C I-C I-C O O B-C I-C O O O O O,"2,4 T7|13,15 K1|13,16 T6|18,20 K7",gfhe tu Tatpurusha eva samBAzaRam iti niyamaM qeborA kaWoratayA pAlitavatI AsIt ityataH <Tatpurusha-praBAve>Tatpurusha satyapi tadIyA Tatpurusha svacCatayA nizkalaNkatayA ca rakzitA AsIt,"[1, 2, 1]","2,4 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|18,20 Tatpurusha" 1849,spazwA caiyam rItiH putrIyatiiti <<<T3-boDa>K1-nirUpaRa>T6-avasare>T6 T6,spazwA caiyam rItiH putrIyatiiti vAkya janya boDa nirUpaRa avasare vyutpatti vAde,O O O O B-C I-C I-C I-C I-C B-C I-C,"4,6 T3|4,7 K1|4,8 T6|4,9 T6|9,11 T6",spazwA caiyam rItiH putrIyatiiti <<<Tatpurusha-boDa>Tatpurusha-nirUpaRa>Tatpurusha-avasare>Tatpurusha Tatpurusha,"[4, 1]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|9,11 Tatpurusha" 1850,<K1-viroDena>T6 T6 tezAm <T6-pracuram>T3 vistftam sandarBam racayAmAsuH,svIya sidDAnta viroDena BawwAcArya saraRyA tezAm SAbda vicAra pracuram vistftam sandarBam racayAmAsuH,B-C I-C I-C B-C I-C O B-C I-C I-C O O O,"0,2 K1|0,3 T6|3,5 T6|6,8 T6|6,9 T3",<Tatpurusha-viroDena>Tatpurusha Tatpurusha tezAm <Tatpurusha-pracuram>Tatpurusha vistftam sandarBam racayAmAsuH,"[2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1851,DftarAzwraH api yuDizWirasya <T6-vizayaM>T6 paricitavAn,DftarAzwraH api yuDizWirasya sad guRa vizayaM paricitavAn,O O O B-C I-C I-C O,"3,5 T6|3,6 T6",DftarAzwraH api yuDizWirasya <Tatpurusha-vizayaM>Tatpurusha paricitavAn,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1852,sA ca <K1-gamanavat>T6 karmaRA sahaBAvitvena viruDyate,sA ca pratyak samudra gamanavat karmaRA sahaBAvitvena viruDyate,O O B-C I-C I-C O O O,"2,4 K1|2,5 T6",sA ca <Tatpurusha-gamanavat>Tatpurusha karmaRA sahaBAvitvena viruDyate,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1853,DftarAzwraH vfdDasya me Bs6 <T3-locanasya>Bs6,DftarAzwraH vfdDasya me jIvita niHspfhasya nisarga saMmIlita locanasya,O O O B-C I-C B-C I-C I-C,"3,5 Bs6|5,7 T3|5,8 Bs6",DftarAzwraH vfdDasya me Bahuvrihi <Tatpurusha-locanasya>Bahuvrihi,"[1, 2]","3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Bahuvrihi" 1854,rAjyasya T6 kIdfSaM kazwaM sahate <U-varaH>K1,rAjyasya hita cintayA kIdfSaM kazwaM sahate puro hita varaH,O B-C I-C O O O B-C I-C I-C,"1,3 T6|6,8 U|6,9 K1",rAjyasya Tatpurusha kIdfSaM kazwaM sahate <Tatpurusha-varaH>Tatpurusha,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1855,<T3-vyApAre>K1 <T3-Pale>K1 ca DAtoH T6,Pala avacCinna vyApAre vyApAra avacCinna Pale ca DAtoH Sakti dvayam,B-C I-C I-C B-C I-C I-C O O B-C I-C,"0,2 T3|0,3 K1|3,5 T3|3,6 K1|8,10 T6",<Tatpurusha-vyApAre>Tatpurusha <Tatpurusha-Pale>Tatpurusha ca DAtoH Tatpurusha,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|8,10 Tatpurusha" 1856,Arya <Km-janasya>K1 <T3-upajIvinI>T3 gaRikA Kalu aham,Arya kula putra janasya SIla paritoza upajIvinI gaRikA Kalu aham,O B-C I-C I-C B-C I-C I-C O O O,"1,3 Km|1,4 K1|4,6 T3|4,7 T3",Arya <Tatpurusha-janasya>Tatpurusha <Tatpurusha-upajIvinI>Tatpurusha gaRikA Kalu aham,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1857,T6 taM K1>Tp pariDAnaM DArayituM dattavAn,rAjan guruH taM ati mahat arGaM pariDAnaM DArayituM dattavAn,B-C I-C O B-C I-C I-C O O O,"0,2 T6|3,6 Tp|4,6 K1",Tatpurusha taM Tatpurusha>Tatpurusha pariDAnaM DArayituM dattavAn,"[1, 2]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha" 1858,T6-arTaM>T4>T6 Tn granTAH racitAH,samAja diS darSana arTaM na eke granTAH racitAH,B-C I-C I-C I-C B-C I-C O O,"0,4 T6|1,3 T6|1,4 T4|4,6 Tn",Tatpurusha-arTaM>Tatpurusha>Tatpurusha Tatpurusha granTAH racitAH,"[3, 1]","0,4 Tatpurusha|1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 1859,paraM BavAn etAH mUrtIH T6 kaTaM na vikrIRIte vikrayeRa T6>K1 BavitA,paraM BavAn etAH mUrtIH vipaRana kendre kaTaM na vikrIRIte vikrayeRa bahu Dana lABaH BavitA,O O O O B-C I-C O O O O B-C I-C I-C O,"4,6 T6|10,13 K1|11,13 T6",paraM BavAn etAH mUrtIH Tatpurusha kaTaM na vikrIRIte vikrayeRa Tatpurusha>Tatpurusha BavitA,"[1, 2]","4,6 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha" 1860,bAlezu T6 <K7-pravfttiH>T6 hasantiiti <Tm-prayogAt>T6 vijYAyate iti,bAlezu maYcatva AropAt maYca pada pravfttiH hasantiiti pada antara prayogAt vijYAyate iti,O B-C I-C B-C I-C I-C O B-C I-C I-C O O,"1,3 T6|3,5 K7|3,6 T6|7,9 Tm|7,10 T6",bAlezu Tatpurusha <Tatpurusha-pravfttiH>Tatpurusha hasantiiti <Tatpurusha-prayogAt>Tatpurusha vijYAyate iti,"[1, 2, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1861,yaTA BagavataH vAsudevasya <T6-cezwitam>T3 na jYAnena samuccIyate <T4-sidDaye>T6,yaTA BagavataH vAsudevasya kzatra Darma cezwitam na jYAnena samuccIyate puruza arTa sidDaye,O O O B-C I-C I-C O O O B-C I-C I-C,"3,5 T6|3,6 T3|9,11 T4|9,12 T6",yaTA BagavataH vAsudevasya <Tatpurusha-cezwitam>Tatpurusha na jYAnena samuccIyate <Tatpurusha-sidDaye>Tatpurusha,"[2, 2]","3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 1862,sa K1 AdiSat <T6-anusAram>T6 asmE BUyizWaM Bs6 kaM dIyatAm,sa praDAna sacivam AdiSat rAjan paramparA anusAram asmE BUyizWaM puraskAra Adi kaM dIyatAm,O B-C I-C O B-C I-C I-C O O B-C I-C O O,"1,3 K1|4,6 T6|4,7 T6|9,11 Bs6",sa Tatpurusha AdiSat <Tatpurusha-anusAram>Tatpurusha asmE BUyizWaM Bahuvrihi kaM dIyatAm,"[1, 2, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|9,11 Bahuvrihi" 1863,tezAmavayavAn <Di-upadeSEH>T6 sADayitvA namaskftya vAyave A1 pravakzyAmaH vAyuH <Di-DaraH>U,tezAmavayavAn pratyakza anumAna upadeSEH sADayitvA namaskftya vAyave yaTA Sakti pravakzyAmaH vAyuH tantra yantra DaraH,O B-C I-C I-C O O O B-C I-C O O B-C I-C I-C,"1,3 Di|1,4 T6|7,9 A1|11,13 Di|11,14 U",tezAmavayavAn <Dvandva-upadeSEH>Tatpurusha sADayitvA namaskftya vAyave Avyayibhava pravakzyAmaH vAyuH <Dvandva-DaraH>Tatpurusha,"[2, 1, 2]","1,3 Dvandva|1,4 Tatpurusha|7,9 Avyayibhava|11,13 Dvandva|11,14 Tatpurusha" 1864,<Di-anuvartinA>T6,deha agni doza BEzajya mAtrA kAla anuvartinA,B-C I-C I-C I-C I-C I-C I-C,"0,6 Di|0,7 T6",<Dvandva-anuvartinA>Tatpurusha,[2],"0,6 Dvandva|0,7 Tatpurusha" 1865,<<T6-uttAla>T6-taraNgAn>K1 samIkurvan iva dinAni yApayati,saMsAra sAgara uttAla taraNgAn samIkurvan iva dinAni yApayati,B-C I-C I-C I-C O O O O,"0,2 T6|0,3 T6|0,4 K1",<<Tatpurusha-uttAla>Tatpurusha-taraNgAn>Tatpurusha samIkurvan iva dinAni yApayati,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1866,<<K7-Sakya>T6-arTasya>K1 K7 <K7-arTe>T6 anvayaH <K1-saMmataH>T6 sADIyAn,rAjan pada Sakya arTasya svatva saMbanDena puruza nAman arTe anvayaH navya nEyAyika saMmataH sADIyAn,B-C I-C I-C I-C B-C I-C B-C I-C I-C O B-C I-C I-C O,"0,2 K7|0,3 T6|0,4 K1|4,6 K7|6,8 K7|6,9 T6|10,12 K1|10,13 T6",<<Tatpurusha-Sakya>Tatpurusha-arTasya>Tatpurusha Tatpurusha <Tatpurusha-arTe>Tatpurusha anvayaH <Tatpurusha-saMmataH>Tatpurusha sADIyAn,"[3, 1, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1867,<<<K7-Sakya>T6-pravAha>K1-saMbanDasya>T6 tIre sattvAt,gaNgA pada Sakya pravAha saMbanDasya tIre sattvAt,B-C I-C I-C I-C I-C O O,"0,2 K7|0,3 T6|0,4 K1|0,5 T6",<<<Tatpurusha-Sakya>Tatpurusha-pravAha>Tatpurusha-saMbanDasya>Tatpurusha tIre sattvAt,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha" 1868,tatuktamaBiyuktEH <<Di-ratna>K6-AkAre>T6,tatuktamaBiyuktEH pada vAkya ratna AkAre,O B-C I-C I-C I-C,"1,3 Di|1,4 K6|1,5 T6",tatuktamaBiyuktEH <<Dvandva-ratna>Tatpurusha-AkAre>Tatpurusha,[3],"1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha" 1869,<T6-ArADanam>T6,yoga kzema ArADanam,B-C I-C I-C,"0,2 T6|0,3 T6",<Tatpurusha-ArADanam>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1870,yadi tatra kAcit Tp vyavasTA kriyeta tadA <T6-vAsinI>T7 prajA Bvp suKinI ca Bavet,yadi tatra kAcit su dfQA vyavasTA kriyeta tadA sImA anta vAsinI prajA nir BayA suKinI ca Bavet,O O O B-C I-C O O O B-C I-C I-C O B-C I-C O O O,"3,5 Tp|8,10 T6|8,11 T7|12,14 Bvp",yadi tatra kAcit Tatpurusha vyavasTA kriyeta tadA <Tatpurusha-vAsinI>Tatpurusha prajA Bahuvrihi suKinI ca Bavet,"[1, 2, 1]","3,5 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|12,14 Bahuvrihi" 1871,<T6-patitA>T3 GaRwA vAnarEH prAptA,tad pARi patitA GaRwA vAnarEH prAptA,B-C I-C I-C O O O,"0,2 T6|0,3 T3",<Tatpurusha-patitA>Tatpurusha GaRwA vAnarEH prAptA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1872,ataHca <K1-kartf>T6 tvam <K1-anukUlA>T6 <K1-vizayiRI>Bs6 ca yA kftiH tadvattvam,ataHca tad kriyA kartf tvam tad kriyA anukUlA tad kriyA vizayiRI ca yA kftiH tadvattvam,O B-C I-C I-C O B-C I-C I-C B-C I-C I-C O O O O,"1,3 K1|1,4 T6|5,7 K1|5,8 T6|8,10 K1|8,11 Bs6",ataHca <Tatpurusha-kartf>Tatpurusha tvam <Tatpurusha-anukUlA>Tatpurusha <Tatpurusha-vizayiRI>Bahuvrihi ca yA kftiH tadvattvam,"[2, 2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 1873,U padAnyatilakzyam T6 <<<T6-boDana>T6-Sakti>T6-svIkArasya>T6 Tn tvAt,praTama BAvIni padAnyatilakzyam pada arTezu vAkya arTa boDana Sakti svIkArasya na yukta tvAt,B-C I-C O B-C I-C B-C I-C I-C I-C I-C B-C I-C O,"0,2 U|3,5 T6|5,7 T6|5,8 T6|5,9 T6|5,10 T6|10,12 Tn",Tatpurusha padAnyatilakzyam Tatpurusha <<<Tatpurusha-boDana>Tatpurusha-Sakti>Tatpurusha-svIkArasya>Tatpurusha Tatpurusha tvAt,"[1, 1, 4, 1]","0,2 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|5,10 Tatpurusha|10,12 Tatpurusha" 1874,tayoH antareRa gacCatA T6 aGawwayatA <BvS-viwapam>K1 Tp,tayoH antareRa gacCatA nandagopa putreRa aGawwayatA sa mUla viwapam cUrRa ikftO,O O O B-C I-C O B-C I-C I-C B-C I-C,"3,5 T6|6,8 BvS|6,9 K1|9,11 Tp",tayoH antareRa gacCatA Tatpurusha aGawwayatA <Bahuvrihi-viwapam>Tatpurusha Tatpurusha,"[1, 2, 1]","3,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Tatpurusha" 1875,<<Di-BAva>T6-antaram>Tm kalpanIyam,kArya kAraRa BAva antaram kalpanIyam,B-C I-C I-C I-C O,"0,2 Di|0,3 T6|0,4 Tm",<<Dvandva-BAva>Tatpurusha-antaram>Tatpurusha kalpanIyam,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 1876,Bsmn>T6 DAvantam Svetamantam SfRomi iti SAbdayAmi iti vA T6,tad na antaram DAvantam Svetamantam SfRomi iti SAbdayAmi iti vA anuvyavasAya aBAvAt,B-C I-C I-C O O O O O O O B-C I-C,"0,3 T6|1,3 Bsmn|10,12 T6",Bahuvrihi>Tatpurusha DAvantam Svetamantam SfRomi iti SAbdayAmi iti vA Tatpurusha,"[2, 1]","0,3 Tatpurusha|1,3 Bahuvrihi|10,12 Tatpurusha" 1877,DAtoH <T3-vyApAre>K1 <T3-Pale>K1 ca T6 svIkurvanti navyAH,DAtoH Pala avacCinna vyApAre vyApAra avacCinna Pale ca Sakti dvayam svIkurvanti navyAH,O B-C I-C I-C B-C I-C I-C O B-C I-C O O,"1,3 T3|1,4 K1|4,6 T3|4,7 K1|8,10 T6",DAtoH <Tatpurusha-vyApAre>Tatpurusha <Tatpurusha-Pale>Tatpurusha ca Tatpurusha svIkurvanti navyAH,"[2, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 1878,<<K1-BAzya>T6-kArasya>U api na K1 Bs6 tvamaBimatam,tad sUtra BAzya kArasya api na SAbda boDasya Sabda vizayaka tvamaBimatam,B-C I-C I-C I-C O O B-C I-C B-C I-C O,"0,2 K1|0,3 T6|0,4 U|6,8 K1|8,10 Bs6",<<Tatpurusha-BAzya>Tatpurusha-kArasya>Tatpurusha api na Tatpurusha Bahuvrihi tvamaBimatam,"[3, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi" 1879,etAni caturakzarARi vartante iti vadan eva rUpasiMha <K1-Bsmn>T6 jAta,etAni caturakzarARi vartante iti vadan eva rUpasiMha para loka a tiTiH jAta,O O O O O O O B-C I-C I-C I-C O,"7,9 K1|7,11 T6|9,11 Bsmn",etAni caturakzarARi vartante iti vadan eva rUpasiMha <Tatpurusha-Bahuvrihi>Tatpurusha jAta,[3],"7,9 Tatpurusha|7,11 Tatpurusha|9,11 Bahuvrihi" 1880,kevalam <T6-sUcanA>T6 mama samIpe prezaRIyA,kevalam tat Agamana sUcanA mama samIpe prezaRIyA,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",kevalam <Tatpurusha-sUcanA>Tatpurusha mama samIpe prezaRIyA,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1881,ftusenasya senA <Tp-senAnyA>K1 nirdeSane svIyam parAkramam prAdarSayat,ftusenasya senA su yogya senAnyA nirdeSane svIyam parAkramam prAdarSayat,O O B-C I-C I-C O O O O,"2,4 Tp|2,5 K1",ftusenasya senA <Tatpurusha-senAnyA>Tatpurusha nirdeSane svIyam parAkramam prAdarSayat,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1882,taTA <<Di-Pala>T6-upaBoge>T6,taTA jaya parAjaya Pala upaBoge,O B-C I-C I-C I-C,"1,3 Di|1,4 T6|1,5 T6",taTA <<Dvandva-Pala>Tatpurusha-upaBoge>Tatpurusha,[3],"1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha" 1883,vayam tu Bs6 devyAH prasAdAt sarvatra eva <Tn-prasarAH>K1,vayam tu vIRA pAReH devyAH prasAdAt sarvatra eva na pratihata prasarAH,O O B-C I-C O O O O B-C I-C I-C,"2,4 Bs6|8,10 Tn|8,11 K1",vayam tu Bahuvrihi devyAH prasAdAt sarvatra eva <Tatpurusha-prasarAH>Tatpurusha,"[1, 2]","2,4 Bahuvrihi|8,10 Tatpurusha|8,11 Tatpurusha" 1884,iti pariBAzayA T6 <K1-aBAvAt>T6 <K7-prayuktaH>T3 karmaRaH lakAraH na Bavatiiti <T6-vyAKyAtfRAm>T6 saraRiHapi na U,iti pariBAzayA atideSa sTale sarva kArya aBAvAt karman saMjYA prayuktaH karmaRaH lakAraH na Bavatiiti vyutpatti vAda vyAKyAtfRAm saraRiHapi na hfdayam gamA,O O B-C I-C B-C I-C I-C B-C I-C I-C O O O O B-C I-C I-C O O B-C I-C,"2,4 T6|4,6 K1|4,7 T6|7,9 K7|7,10 T3|14,16 T6|14,17 T6|19,21 U",iti pariBAzayA Tatpurusha <Tatpurusha-aBAvAt>Tatpurusha <Tatpurusha-prayuktaH>Tatpurusha karmaRaH lakAraH na Bavatiiti <Tatpurusha-vyAKyAtfRAm>Tatpurusha saraRiHapi na Tatpurusha,"[1, 2, 2, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|19,21 Tatpurusha" 1885,<Di>T6-bAhulyAt>T6,dravya saMyoga karaRa bAhulyAt,B-C I-C I-C I-C,"0,3 T6|0,4 T6|1,3 Di",<Dvandva>Tatpurusha-bAhulyAt>Tatpurusha,[3],"0,3 Tatpurusha|0,4 Tatpurusha|1,3 Dvandva" 1886,Di Tn>T6,nitya prAyaScittayoH nEmittikatva na viSezAt,B-C I-C B-C I-C I-C,"0,2 Di|2,5 T6|3,5 Tn",Dvandva Tatpurusha>Tatpurusha,"[1, 2]","0,2 Dvandva|2,5 Tatpurusha|3,5 Tatpurusha" 1887,<Ds-nirmite>T3 asminkalevare,mAMsa mUtra purIza asTi nirmite asminkalevare,B-C I-C I-C I-C I-C O,"0,4 Ds|0,5 T3",<Dvandva-nirmite>Tatpurusha asminkalevare,[2],"0,4 Dvandva|0,5 Tatpurusha" 1888,brAhmaREH <T6-kAmanayA>T4 eBiH T6 eva vAriRA klinnAH kftAH,brAhmaREH dAna grahaRa kAmanayA eBiH sva keSAH eva vAriRA klinnAH kftAH,O B-C I-C I-C O B-C I-C O O O O,"1,3 T6|1,4 T4|5,7 T6",brAhmaREH <Tatpurusha-kAmanayA>Tatpurusha eBiH Tatpurusha eva vAriRA klinnAH kftAH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha" 1889,<<T6-samuccaya>T6-viDAnAt>T6 ca Di,ASrama vikalpa samuccaya viDAnAt ca Sruti smftyoH,B-C I-C I-C I-C O B-C I-C,"0,2 T6|0,3 T6|0,4 T6|5,7 Di",<<Tatpurusha-samuccaya>Tatpurusha-viDAnAt>Tatpurusha ca Dvandva,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Dvandva" 1890,ante <K1-AdiBiH>Bs6 saha AgataH brahmA tasmE <K1-nAmakam>K7 upADim dattavAn,ante anya deva AdiBiH saha AgataH brahmA tasmE mahat fzi nAmakam upADim dattavAn,O B-C I-C I-C O O O O B-C I-C I-C O O,"1,3 K1|1,4 Bs6|8,10 K1|8,11 K7",ante <Tatpurusha-AdiBiH>Bahuvrihi saha AgataH brahmA tasmE <Tatpurusha-nAmakam>Tatpurusha upADim dattavAn,"[2, 2]","1,3 Tatpurusha|1,4 Bahuvrihi|8,10 Tatpurusha|8,11 Tatpurusha" 1891,idam T6 <T6-yogyam>T6 siMhavattvAtityatra yadi T5 Tn T6 tvam sADyate,idam godAvarI nikuYjam BIru BramaRa yogyam siMhavattvAtityatra yadi Svan BIroH na vIrasya BramaRa ayogya tvam sADyate,O B-C I-C B-C I-C I-C O O B-C I-C B-C I-C B-C I-C O O,"1,3 T6|3,5 T6|3,6 T6|8,10 T5|10,12 Tn|12,14 T6",idam Tatpurusha <Tatpurusha-yogyam>Tatpurusha siMhavattvAtityatra yadi Tatpurusha Tatpurusha Tatpurusha tvam sADyate,"[1, 2, 1, 1, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha" 1892,hfdayaM T6>T3 suptaM K3,hfdayaM kaPa hfd roge suptaM stimita BArikam,O B-C I-C I-C O B-C I-C,"1,4 T3|2,4 T6|5,7 K3",hfdayaM Tatpurusha>Tatpurusha suptaM Tatpurusha,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha" 1893,<Di-vargasya>T6 budDeH sattvasya caAtmanaH,baMDu strI Bftya vargasya budDeH sattvasya caAtmanaH,B-C I-C I-C I-C O O O,"0,3 Di|0,4 T6",<Dvandva-vargasya>Tatpurusha budDeH sattvasya caAtmanaH,[2],"0,3 Dvandva|0,4 Tatpurusha" 1894,<T6-ante>T6 K1 T6 rasagullA nAma mizwAnnaM niDAya T6 prezitam,rAtri Bojana ante mahAn rAjena rajata maYjUzAyAM rasagullA nAma mizwAnnaM niDAya PiradOsa sakASe prezitam,B-C I-C I-C B-C I-C B-C I-C O O O O B-C I-C O,"0,2 T6|0,3 T6|3,5 K1|5,7 T6|11,13 T6",<Tatpurusha-ante>Tatpurusha Tatpurusha Tatpurusha rasagullA nAma mizwAnnaM niDAya Tatpurusha prezitam,"[2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha" 1895,taTA api patyuH ezA <Tp-SIla>Bs6 tA tasyE na rocate sma,taTA api patyuH ezA ati dAna SIla tA tasyE na rocate sma,O O O O B-C I-C I-C O O O O O,"4,6 Tp|4,7 Bs6",taTA api patyuH ezA <Tatpurusha-SIla>Bahuvrihi tA tasyE na rocate sma,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 1896,Di pramAdaH ca Alasyam ca nidrA ca Di tABiH Di tat tamaH nibaDnAti BArata,pramAda Alasya nidrABiH pramAdaH ca Alasyam ca nidrA ca pramAda Alasya nidrAH tABiH pramAda Alasya nidrABiH tat tamaH nibaDnAti BArata,B-C I-C I-C O O O O O O B-C I-C I-C O B-C I-C I-C O O O O,"0,3 Di|9,12 Di|13,16 Di",Dvandva pramAdaH ca Alasyam ca nidrA ca Dvandva tABiH Dvandva tat tamaH nibaDnAti BArata,"[1, 1, 1]","0,3 Dvandva|9,12 Dvandva|13,16 Dvandva" 1897,<K1-sADikA>U kA asti,sarva arTa sADikA kA asti,B-C I-C I-C O O,"0,2 K1|0,3 U",<Tatpurusha-sADikA>Tatpurusha kA asti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1898,tE saha na kimapi <T6-jAtam>T3 AsIt iti vilokanena pratIyate sma yat ete kasyacana svAgatAya samAgatA,tE saha na kimapi yAtrA vastun jAtam AsIt iti vilokanena pratIyate sma yat ete kasyacana svAgatAya samAgatA,O O O O B-C I-C I-C O O O O O O O O O O,"4,6 T6|4,7 T3",tE saha na kimapi <Tatpurusha-jAtam>Tatpurusha AsIt iti vilokanena pratIyate sma yat ete kasyacana svAgatAya samAgatA,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1899,yadA punaH ayam <<K1-prApti>T6-upAyatvena>T6,yadA punaH ayam samyak jYAna prApti upAyatvena,O O O B-C I-C I-C I-C,"3,5 K1|3,6 T6|3,7 T6",yadA punaH ayam <<Tatpurusha-prApti>Tatpurusha-upAyatvena>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 1900,rAjyasya pratizWite T6 <T6-pade>K7 sTApitasya asya vetanam api puzkalam saMjAtam asti ezu dinezu,rAjyasya pratizWite saMskfta mahAvidyAlaye viBAga aDyakza pade sTApitasya asya vetanam api puzkalam saMjAtam asti ezu dinezu,O O B-C I-C B-C I-C I-C O O O O O O O O O,"2,4 T6|4,6 T6|4,7 K7",rAjyasya pratizWite Tatpurusha <Tatpurusha-pade>Tatpurusha sTApitasya asya vetanam api puzkalam saMjAtam asti ezu dinezu,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1901,Di iti daSaimAni SukraSoDanAni Bavanti,kuzWa ElavAluka kawPala samudraPena kadamba niryAsa ikzukARqa ikzvikzuraka vasuka uSIrARi iti daSaimAni SukraSoDanAni Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O,"0,10 Di",Dvandva iti daSaimAni SukraSoDanAni Bavanti,[1],"0,10 Dvandva" 1902,K7 pracalatAM bahUnAM <T6-kAryARAm>T6 T6 saH karoti sma,isrel deSe pracalatAM bahUnAM yahUdya saNGawana kAryARAm arTa sAhAyyaM saH karoti sma,B-C I-C O O B-C I-C I-C B-C I-C O O O,"0,2 K7|4,6 T6|4,7 T6|7,9 T6",Tatpurusha pracalatAM bahUnAM <Tatpurusha-kAryARAm>Tatpurusha Tatpurusha saH karoti sma,"[1, 2, 1]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha" 1903,trayaH SoTAH Bavanti <Di-nimittAH>Bs6,trayaH SoTAH Bavanti vAta pitta Slezma nimittAH,O O O B-C I-C I-C I-C,"3,6 Di|3,7 Bs6",trayaH SoTAH Bavanti <Dvandva-nimittAH>Bahuvrihi,[2],"3,6 Dvandva|3,7 Bahuvrihi" 1904,<T6>T6-saMprekzaRam>T6 eva cet vivakzitam,sva nAsikA agra saMprekzaRam eva cet vivakzitam,B-C I-C I-C I-C O O O,"0,3 T6|0,4 T6|1,3 T6",<Tatpurusha>Tatpurusha-saMprekzaRam>Tatpurusha eva cet vivakzitam,[3],"0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha" 1905,<T3-kolAhalAt>K1 BItaH gardaBaH utplutya sarvaM U BAraM BUmO nipAtya dUraM palAyitaH alakzitaH ca jAtaH,saNGarza janita kolAhalAt BItaH gardaBaH utplutya sarvaM pfzWa sTaM BAraM BUmO nipAtya dUraM palAyitaH alakzitaH ca jAtaH,B-C I-C I-C O O O O B-C I-C O O O O O O O O,"0,2 T3|0,3 K1|7,9 U",<Tatpurusha-kolAhalAt>Tatpurusha BItaH gardaBaH utplutya sarvaM Tatpurusha BAraM BUmO nipAtya dUraM palAyitaH alakzitaH ca jAtaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha" 1906,<T6-nibadDasya>T3 ca puruzasya yA gatiH,guRa vftta nibadDasya ca puruzasya yA gatiH,B-C I-C I-C O O O O,"0,2 T6|0,3 T3",<Tatpurusha-nibadDasya>Tatpurusha ca puruzasya yA gatiH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1907,sannyAsinaH <K1-parityAga>T6 inaH Bavanti,sannyAsinaH sarva aNga parityAga inaH Bavanti,O B-C I-C I-C O O,"1,3 K1|1,4 T6",sannyAsinaH <Tatpurusha-parityAga>Tatpurusha inaH Bavanti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1908,viSvAmitra BvS evam sAkzAt T6 vartate BavatAm ASrame tarhi Bagavan tasyA atra kA AvaSyakatA sA tu T6 ucitA,viSvAmitra sa harzam evam sAkzAt kAmaDenu sutA vartate BavatAm ASrame tarhi Bagavan tasyA atra kA AvaSyakatA sA tu asmat rAjan prAsAdezu ucitA,O B-C I-C O O B-C I-C O O O O O O O O O O O B-C I-C I-C O,"1,3 BvS|5,7 T6|18,21 T6",viSvAmitra Bahuvrihi evam sAkzAt Tatpurusha vartate BavatAm ASrame tarhi Bagavan tasyA atra kA AvaSyakatA sA tu Tatpurusha ucitA,"[1, 1, 1]","1,3 Bahuvrihi|5,7 Tatpurusha|18,21 Tatpurusha" 1909,<<Tn>Di-deha>K1-prAptiH>T6 U Palam karmaByaH jAtam U <K1-yuktAH>T3 santaH hi yasmAt Palam tyaktvA parityajya manIziRaH jYAninaH BUtvA,izwa na nizwa deha prAptiH karman jam Palam karmaByaH jAtam budDi yuktAH samatva budDi yuktAH santaH hi yasmAt Palam tyaktvA parityajya manIziRaH jYAninaH BUtvA,B-C I-C I-C I-C I-C B-C I-C O O O B-C I-C B-C I-C I-C O O O O O O O O O,"0,3 Di|0,4 K1|0,5 T6|1,3 Tn|5,7 U|10,12 U|12,14 K1|12,15 T3",<<Tatpurusha>Dvandva-deha>Tatpurusha-prAptiH>Tatpurusha Tatpurusha Palam karmaByaH jAtam Tatpurusha <Tatpurusha-yuktAH>Tatpurusha santaH hi yasmAt Palam tyaktvA parityajya manIziRaH jYAninaH BUtvA,"[4, 1, 1, 2]","0,3 Dvandva|0,4 Tatpurusha|0,5 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 1910,tayoH krIqAyAH T6 T6>K1 Bramati sma,tayoH krIqAyAH harza DvaniH sampUrRa go kule Bramati sma,O O B-C I-C B-C I-C I-C O O,"2,4 T6|4,7 K1|5,7 T6",tayoH krIqAyAH Tatpurusha Tatpurusha>Tatpurusha Bramati sma,"[1, 2]","2,4 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha" 1911,AyAsaH Tn>K1,AyAsaH sarva a paTyAnAM,O B-C I-C I-C,"1,4 K1|2,4 Tn",AyAsaH Tatpurusha>Tatpurusha,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 1912,parantu asmin samaye BavatI atra kaTam <T6-samayaH>T6 Kalu ezaH benyahUdaH apfcCat,parantu asmin samaye BavatI atra kaTam vidyA Alaya samayaH Kalu ezaH benyahUdaH apfcCat,O O O O O O B-C I-C I-C O O O O,"6,8 T6|6,9 T6",parantu asmin samaye BavatI atra kaTam <Tatpurusha-samayaH>Tatpurusha Kalu ezaH benyahUdaH apfcCat,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 1913,ye tu <K1-darSinaH>T6 sAMKyAH,ye tu parama arTa darSinaH sAMKyAH,O O B-C I-C I-C O,"2,4 K1|2,5 T6",ye tu <Tatpurusha-darSinaH>Tatpurusha sAMKyAH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1914,yat padam sarvasya avaBAsakam api <Di-Adikam>Bs6 jyotiH na avaBAsayate,yat padam sarvasya avaBAsakam api agni Aditya Adikam jyotiH na avaBAsayate,O O O O O B-C I-C I-C O O O,"5,7 Di|5,8 Bs6",yat padam sarvasya avaBAsakam api <Dvandva-Adikam>Bahuvrihi jyotiH na avaBAsayate,[2],"5,7 Dvandva|5,8 Bahuvrihi" 1915,<<T6-saMsargaka>Bs6-K1>K1 jAte,saMbanDa sAmAnya saMsargaka SAbda boDe jAte,B-C I-C I-C I-C I-C O,"0,2 T6|0,3 Bs6|0,5 K1|3,5 K1",<<Tatpurusha-saMsargaka>Bahuvrihi-Tatpurusha>Tatpurusha jAte,[4],"0,2 Tatpurusha|0,3 Bahuvrihi|0,5 Tatpurusha|3,5 Tatpurusha" 1916,BUtAnAM <Di-karaH>U,BUtAnAM BAva aBAva karaH,O B-C I-C I-C,"1,3 Di|1,4 U",BUtAnAM <Dvandva-karaH>Tatpurusha,[2],"1,3 Dvandva|1,4 Tatpurusha" 1917,dizwyA asmAkam iyam ASA na U>Tp AsIt,dizwyA asmAkam iyam ASA na ati dUra vartinI AsIt,O O O O O B-C I-C I-C O,"5,8 Tp|6,8 U",dizwyA asmAkam iyam ASA na Tatpurusha>Tatpurusha AsIt,[1],"5,8 Tatpurusha|6,8 Tatpurusha" 1918,praBAte kfzakA vfzaBE saha <d-kzetrezu>T6 gatA kintu na Asan tatra tezAm halAni,praBAte kfzakA vfzaBE saha sva sva kzetrezu gatA kintu na Asan tatra tezAm halAni,O O O O B-C I-C I-C O O O O O O O,"4,6 d|4,7 T6",praBAte kfzakA vfzaBE saha <Dvandva-kzetrezu>Tatpurusha gatA kintu na Asan tatra tezAm halAni,[2],"4,6 Dvandva|4,7 Tatpurusha" 1919,api tu Gawe eva <K7-bodDavya>T3 tvamavagAhate,api tu Gawe eva Gawa pada bodDavya tvamavagAhate,O O O O B-C I-C I-C O,"4,6 K7|4,7 T3",api tu Gawe eva <Tatpurusha-bodDavya>Tatpurusha tvamavagAhate,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1920,ata parastAt sA asmAkam <Di-parivArasya>K1 saMskArE atIva praBAvitA jAtA,ata parastAt sA asmAkam sarala saMyukta parivArasya saMskArE atIva praBAvitA jAtA,O O O O B-C I-C I-C O O O O,"4,6 Di|4,7 K1",ata parastAt sA asmAkam <Dvandva-parivArasya>Tatpurusha saMskArE atIva praBAvitA jAtA,[2],"4,6 Dvandva|4,7 Tatpurusha" 1921,sve sve <<A1-lakzaRa>K1-Bede>T6 karmaRi aBirataH Bs6 saMsidDim <T6-anuzWAnAt>T6 <T6-kzaye>T6 sati Di <<T7-yogyatA>K1-lakzaRAm>Bs6 saMsidDim laBate prApnoti naraH aDikftaH puruzaH,sve sve yaTA ukta lakzaRa Bede karmaRi aBirataH tad paraH saMsidDim sva karma anuzWAnAt na SudDi kzaye sati kAya indriyARAm jYAna nizWA yogyatA lakzaRAm saMsidDim laBate prApnoti naraH aDikftaH puruzaH,O O B-C I-C I-C I-C O O B-C I-C O B-C I-C I-C B-C I-C I-C O B-C I-C B-C I-C I-C I-C O O O O O O,"2,4 A1|2,5 K1|2,6 T6|8,10 Bs6|11,13 T6|11,14 T6|14,16 T6|14,17 T6|18,20 Di|20,22 T7|20,23 K1|20,24 Bs6",sve sve <<Avyayibhava-lakzaRa>Tatpurusha-Bede>Tatpurusha karmaRi aBirataH Bahuvrihi saMsidDim <Tatpurusha-anuzWAnAt>Tatpurusha <Tatpurusha-kzaye>Tatpurusha sati Dvandva <<Tatpurusha-yogyatA>Tatpurusha-lakzaRAm>Bahuvrihi saMsidDim laBate prApnoti naraH aDikftaH puruzaH,"[3, 1, 2, 2, 1, 3]","2,4 Avyayibhava|2,5 Tatpurusha|2,6 Tatpurusha|8,10 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|18,20 Dvandva|20,22 Tatpurusha|20,23 Tatpurusha|20,24 Bahuvrihi" 1922,BavatAm T6 sihaH mAm avadat tvam kIdfSam Tn <<K1-pada>T6-arTam>T4 AnItavAn,BavatAm palAyana anantaram sihaH mAm avadat tvam kIdfSam na aBijYam mahat mantrin pada arTam AnItavAn,O B-C I-C O O O O O B-C I-C B-C I-C I-C I-C O,"1,3 T6|8,10 Tn|10,12 K1|10,13 T6|10,14 T4",BavatAm Tatpurusha sihaH mAm avadat tvam kIdfSam Tatpurusha <<Tatpurusha-pada>Tatpurusha-arTam>Tatpurusha AnItavAn,"[1, 1, 3]","1,3 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha" 1923,yOganDarAyaRaH T6 evam ezA sA <T6-putrI>T6 padmAvatI nAma,yOganDarAyaRaH sva gatam evam ezA sA magaDa rAja putrI padmAvatI nAma,O B-C I-C O O O B-C I-C I-C O O,"1,3 T6|6,8 T6|6,9 T6",yOganDarAyaRaH Tatpurusha evam ezA sA <Tatpurusha-putrI>Tatpurusha padmAvatI nAma,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 1924,<<K7-pratyaya>T6-Tn>T6 T6 jYeyasya <<<K1-karaRa>T6-upADi>K6-dvAreRa>T6 T6 pratipAdayan <<K1-nivftti>T6-arTam>T4 Aha,sat Sabda pratyaya na vizayatvAt asattva ASaNkAyAm jYeyasya sarva prARi karaRa upADi dvAreRa tad astitvam pratipAdayan tad ASaNkA nivftti arTam Aha,B-C I-C I-C I-C I-C B-C I-C O B-C I-C I-C I-C I-C B-C I-C O B-C I-C I-C I-C O,"0,2 K7|0,3 T6|0,5 T6|3,5 Tn|5,7 T6|8,10 K1|8,11 T6|8,12 K6|8,13 T6|13,15 T6|16,18 K1|16,19 T6|16,20 T4",<<Tatpurusha-pratyaya>Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha jYeyasya <<<Tatpurusha-karaRa>Tatpurusha-upADi>Tatpurusha-dvAreRa>Tatpurusha Tatpurusha pratipAdayan <<Tatpurusha-nivftti>Tatpurusha-arTam>Tatpurusha Aha,"[4, 1, 4, 1, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|8,13 Tatpurusha|13,15 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|16,20 Tatpurusha" 1925,yaTA haMsaH <T7-vivekaM>T6 DArayati taTA eva pratApaH Di samyak rItyA jYAtuM Saknoti,yaTA haMsaH nIra kzIra vivekaM DArayati taTA eva pratApaH guRa dozAn samyak rItyA jYAtuM Saknoti,O O B-C I-C I-C O O O O B-C I-C O O O O,"2,4 T7|2,5 T6|9,11 Di",yaTA haMsaH <Tatpurusha-vivekaM>Tatpurusha DArayati taTA eva pratApaH Dvandva samyak rItyA jYAtuM Saknoti,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|9,11 Dvandva" 1926,yaH <T7-sidDim>K1 api na jAnAti,yaH vacana gata sidDim api na jAnAti,O B-C I-C I-C O O O,"1,3 T7|1,4 K1",yaH <Tatpurusha-sidDim>Tatpurusha api na jAnAti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1927,<T6-parihArAya>T6 <Di-AdikaM>Bs6 ca dApitavAn,mArga AyAsa parihArAya Pala AhAra AdikaM ca dApitavAn,B-C I-C I-C B-C I-C I-C O O,"0,2 T6|0,3 T6|3,5 Di|3,6 Bs6",<Tatpurusha-parihArAya>Tatpurusha <Dvandva-AdikaM>Bahuvrihi ca dApitavAn,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Dvandva|3,6 Bahuvrihi" 1928,mAm karmaRi <Tn>K1>K1-yukte>T3 pAramparyeRa api <<<Tn-SreyaH>K1-prApti>T6-kAle>T6 niyuYjyAt,mAm karmaRi dfzwa aneka na arTa yukte pAramparyeRa api na ekAntika SreyaH prApti kAle niyuYjyAt,O O B-C I-C I-C I-C I-C O O B-C I-C I-C I-C I-C O,"2,6 K1|2,7 T3|3,6 K1|4,6 Tn|9,11 Tn|9,12 K1|9,13 T6|9,14 T6",mAm karmaRi <Tatpurusha>Tatpurusha>Tatpurusha-yukte>Tatpurusha pAramparyeRa api <<<Tatpurusha-SreyaH>Tatpurusha-prApti>Tatpurusha-kAle>Tatpurusha niyuYjyAt,"[4, 4]","2,6 Tatpurusha|2,7 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|9,14 Tatpurusha" 1929,tasmAt <Di-SAstram>T6 <Tn-vizayam>T6 iti sidDam,tasmAt viDi pratizeDa SAstram na vidvat vizayam iti sidDam,O B-C I-C I-C B-C I-C I-C O O,"1,3 Di|1,4 T6|4,6 Tn|4,7 T6",tasmAt <Dvandva-SAstram>Tatpurusha <Tatpurusha-vizayam>Tatpurusha iti sidDam,"[2, 2]","1,3 Dvandva|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 1930,ayam kaH Bs6 <T6-K7>K1,ayam kaH iti AdO viDeya vAcaka kim Sabdasya,O O B-C I-C B-C I-C I-C I-C,"2,4 Bs6|4,6 T6|4,8 K1|6,8 K7",ayam kaH Bahuvrihi <Tatpurusha-Tatpurusha>Tatpurusha,"[1, 3]","2,4 Bahuvrihi|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha" 1931,T6 tu kOnteya <Di-dAH>U,mAtrA sparSAH tu kOnteya SIta uzRa suKa duHKa dAH,B-C I-C O O B-C I-C I-C I-C I-C,"0,2 T6|4,8 Di|4,9 U",Tatpurusha tu kOnteya <Dvandva-dAH>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,8 Dvandva|4,9 Tatpurusha" 1932,<T6-vyAKyAyAm>T6 kASikAyAm,BUzaRa sAra vyAKyAyAm kASikAyAm,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-vyAKyAyAm>Tatpurusha kASikAyAm,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1933,<K1-nIlaH>Bsu <K1-lIlaH>Bsu,nava kuvalaya nIlaH matta mAtaNga lIlaH,B-C I-C I-C B-C I-C I-C,"0,2 K1|0,3 Bsu|3,5 K1|3,6 Bsu",<Tatpurusha-nIlaH>Bahuvrihi <Tatpurusha-lIlaH>Bahuvrihi,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|3,6 Bahuvrihi" 1934,K1 iva <T5-Tn>T6 kAraRam,visaMvAdi pravfttO iva izwa Beda na grahaRam kAraRam,B-C I-C O B-C I-C I-C I-C O,"0,2 K1|3,5 T5|3,7 T6|5,7 Tn",Tatpurusha iva <Tatpurusha-Tatpurusha>Tatpurusha kAraRam,"[1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha" 1935,aTa kasyAM velAyAM <Tp-prARaH>Bs6 svAmI,aTa kasyAM velAyAM prati Agata prARaH svAmI,O O O B-C I-C I-C O,"3,5 Tp|3,6 Bs6",aTa kasyAM velAyAM <Tatpurusha-prARaH>Bahuvrihi svAmI,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 1936,K1 pUrvam <<Bs6-tva-grAhaka>T6-aBAvena>T6 T6 asaMBavAt,etAdfSa anumiteH pUrvam go karmanka tva grAhaka aBAvena sADya grahasya asaMBavAt,B-C I-C O B-C I-C I-C I-C I-C B-C I-C O,"0,2 K1|3,5 Bs6|3,7 T6|3,8 T6|8,10 T6",Tatpurusha pUrvam <<Bahuvrihi-tva-grAhaka>Tatpurusha-aBAvena>Tatpurusha Tatpurusha asaMBavAt,"[1, 3, 1]","0,2 Tatpurusha|3,5 Bahuvrihi|3,7 Tatpurusha|3,8 Tatpurusha|8,10 Tatpurusha" 1937,ayi Bo <T6-loBena>T6 kim,ayi Bo para vastu loBena kim,O O B-C I-C I-C O,"2,4 T6|2,5 T6",ayi Bo <Tatpurusha-loBena>Tatpurusha kim,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1938,Di,jvara asfkpitta vIsarpa kuzWa pARqvAmaya BramAn,B-C I-C I-C I-C I-C I-C,"0,6 Di",Dvandva,[1],"0,6 Dvandva" 1939,Km tvam <Bs6-T6>T6 na yuktam iti cet,eka aDikaraRa tvam Gawa Adi viSezya aBAve na yuktam iti cet,B-C I-C O B-C I-C I-C I-C O O O O,"0,2 Km|3,5 Bs6|3,7 T6|5,7 T6",Tatpurusha tvam <Bahuvrihi-Tatpurusha>Tatpurusha na yuktam iti cet,"[1, 3]","0,2 Tatpurusha|3,5 Bahuvrihi|3,7 Tatpurusha|5,7 Tatpurusha" 1940,iti <<T6-K1>K1-nirUpaRena>T6 T6 upakramaH tezAm <T6-kutUhali>T7 tAm vyanakti,iti vAkya aDIna SAbda boDa nirUpaRena Sakti vAdasya upakramaH tezAm SAbda vicAra kutUhali tAm vyanakti,O B-C I-C I-C I-C I-C B-C I-C O O B-C I-C I-C O O,"1,3 T6|1,5 K1|1,6 T6|3,5 K1|6,8 T6|10,12 T6|10,13 T7",iti <<Tatpurusha-Tatpurusha>Tatpurusha-nirUpaRena>Tatpurusha Tatpurusha upakramaH tezAm <Tatpurusha-kutUhali>Tatpurusha tAm vyanakti,"[4, 1, 2]","1,3 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 1941,<<K1-pAlana>T6-yogyam>T6 saMsADya puna T3 tasya T6 karizyati,nija AjYA pAlana yogyam saMsADya puna Sastra hatasya tasya rakta pAnam karizyati,B-C I-C I-C I-C O O B-C I-C O B-C I-C O,"0,2 K1|0,3 T6|0,4 T6|6,8 T3|9,11 T6",<<Tatpurusha-pAlana>Tatpurusha-yogyam>Tatpurusha saMsADya puna Tatpurusha tasya Tatpurusha karizyati,"[3, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 1942,<T6-niroDaM>T6 kftvA DruvaH tAdfSaM K1 prAptum icCati yat T6 kenApi na prAptam,citta vftti niroDaM kftvA DruvaH tAdfSaM sTira padaM prAptum icCati yat Bavat kule kenApi na prAptam,B-C I-C I-C O O O B-C I-C O O O B-C I-C O O O,"0,2 T6|0,3 T6|6,8 K1|11,13 T6",<Tatpurusha-niroDaM>Tatpurusha kftvA DruvaH tAdfSaM Tatpurusha prAptum icCati yat Tatpurusha kenApi na prAptam,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha" 1943,<T6-grahaRAt>T6 AraBya T6 T7 sTitim eva BajamAna Asam,yuzmat pARi grahaRAt AraBya varza paryantam maraRa AsannAm sTitim eva BajamAna Asam,B-C I-C I-C O B-C I-C B-C I-C O O O O,"0,2 T6|0,3 T6|4,6 T6|6,8 T7",<Tatpurusha-grahaRAt>Tatpurusha AraBya Tatpurusha Tatpurusha sTitim eva BajamAna Asam,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 1944,<<<<K1-tIra>T6-anvita>T3-ADeyatva>K1-boDaH>T6 na syAt,gaBIra nadI tIra anvita ADeyatva boDaH na syAt,B-C I-C I-C I-C I-C I-C O O,"0,2 K1|0,3 T6|0,4 T3|0,5 K1|0,6 T6",<<<<Tatpurusha-tIra>Tatpurusha-anvita>Tatpurusha-ADeyatva>Tatpurusha-boDaH>Tatpurusha na syAt,[5],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha" 1945,<T6-prAptasya>T2 iti ca,saMbanDa vaSa prAptasya iti ca,B-C I-C I-C O O,"0,2 T6|0,3 T2",<Tatpurusha-prAptasya>Tatpurusha iti ca,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 1946,BoH kimnu Kalu samAgate T6>K1 virAwaH naAgacCati,BoH kimnu Kalu samAgate sarva rAja maRqale virAwaH naAgacCati,O O O O B-C I-C I-C O O,"4,7 K1|5,7 T6",BoH kimnu Kalu samAgate Tatpurusha>Tatpurusha virAwaH naAgacCati,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 1947,mama <T3-Di>Bs6,mama Sara paridagDa toya paNkam,O B-C I-C I-C I-C,"1,3 T3|1,5 Bs6|3,5 Di",mama <Tatpurusha-Dvandva>Bahuvrihi,[3],"1,3 Tatpurusha|1,5 Bahuvrihi|3,5 Dvandva" 1948,pfTvI mAtA tezAm imAM <Bvp-vArtAM>K1 na asahata,pfTvI mAtA tezAm imAM nir ADAra vArtAM na asahata,O O O O B-C I-C I-C O O,"4,6 Bvp|4,7 K1",pfTvI mAtA tezAm imAM <Bahuvrihi-vArtAM>Tatpurusha na asahata,[2],"4,6 Bahuvrihi|4,7 Tatpurusha" 1949,<Di-rUpARi>T6 taTA T6,svinna atisvinna rUpARi taTA atisvinna Bezajam,B-C I-C I-C O B-C I-C,"0,2 Di|0,3 T6|4,6 T6",<Dvandva-rUpARi>Tatpurusha taTA Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|4,6 Tatpurusha" 1950,kiYca U api <K7-janyA>T3 T6 <K1>T6-anukUlA>T6 iti saMmatam,kiYca Sakti vAdinaH api gaNgA pada janyA tIra smftiH tIra SAbda boDa anukUlA iti saMmatam,O B-C I-C O B-C I-C I-C B-C I-C B-C I-C I-C I-C O O,"1,3 U|4,6 K7|4,7 T3|7,9 T6|9,12 T6|9,13 T6|10,12 K1",kiYca Tatpurusha api <Tatpurusha-janyA>Tatpurusha Tatpurusha <Tatpurusha>Tatpurusha-anukUlA>Tatpurusha iti saMmatam,"[1, 2, 1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|10,12 Tatpurusha" 1951,paktA Bavati hemante <<Di-guru>T7-kzamaH>T6,paktA Bavati hemante mAtrA dravya guru kzamaH,O O O B-C I-C I-C I-C,"3,5 Di|3,6 T7|3,7 T6",paktA Bavati hemante <<Dvandva-guru>Tatpurusha-kzamaH>Tatpurusha,[3],"3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha" 1952,na api <T6-<Tn-parikalpanAyAm>T6>Di kaScit viSezaH upalaByate,na api Sruta hAni na Sruta parikalpanAyAm kaScit viSezaH upalaByate,O O B-C I-C I-C I-C I-C O O O,"2,4 T6|2,7 Di|4,6 Tn|4,7 T6",na api <Tatpurusha-<Tatpurusha-parikalpanAyAm>Tatpurusha>Dvandva kaScit viSezaH upalaByate,[4],"2,4 Tatpurusha|2,7 Dvandva|4,6 Tatpurusha|4,7 Tatpurusha" 1953,saBya asO nitarAm cakita pramodasya Tp Di>A1 vIkzate sma,saBya asO nitarAm cakita pramodasya aBi muKam A naKa SiKam vIkzate sma,O O O O O B-C I-C B-C I-C I-C O O,"5,7 Tp|7,10 A1|8,10 Di",saBya asO nitarAm cakita pramodasya Tatpurusha Dvandva>Avyayibhava vIkzate sma,"[1, 2]","5,7 Tatpurusha|7,10 Avyayibhava|8,10 Dvandva" 1954,maheSAna SUlin <K5-DArin>U,maheSAna SUlin jawA jUwa DArin,O O B-C I-C I-C,"2,4 K5|2,5 U",maheSAna SUlin <Tatpurusha-DArin>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 1955,prAREH api BavataH <T6-arTaM>T4 sidDAH vayam iti,prAREH api BavataH AjYA pAlana arTaM sidDAH vayam iti,O O O B-C I-C I-C O O O,"3,5 T6|3,6 T4",prAREH api BavataH <Tatpurusha-arTaM>Tatpurusha sidDAH vayam iti,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1956,<<T6-uttara>T5-viBaktInAm>K1 Bs6 tA,viSezaRa pada uttara viBaktInAm aBeda arTaka tA,B-C I-C I-C I-C B-C I-C O,"0,2 T6|0,3 T5|0,4 K1|4,6 Bs6",<<Tatpurusha-uttara>Tatpurusha-viBaktInAm>Tatpurusha Bahuvrihi tA,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Bahuvrihi" 1957,kftvA surAn tAn T6>Bs6,kftvA surAn tAn hata Satru pakzAn,O O O B-C I-C I-C,"3,6 Bs6|4,6 T6",kftvA surAn tAn Tatpurusha>Bahuvrihi,[2],"3,6 Bahuvrihi|4,6 Tatpurusha" 1958,mantriRA <T6-cittam>T6 viGawitam kvacit,mantriRA pfTivI pAla cittam viGawitam kvacit,O B-C I-C I-C O O,"1,3 T6|1,4 T6",mantriRA <Tatpurusha-cittam>Tatpurusha viGawitam kvacit,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1959,vAnaraH punaH T6 akaTayat bakaH aDunA <Tp-svareRa>K1 Sabdam akarot,vAnaraH punaH Sabda karaRAya akaTayat bakaH aDunA pra ucca svareRa Sabdam akarot,O O B-C I-C O O O B-C I-C I-C O O,"2,4 T6|7,9 Tp|7,10 K1",vAnaraH punaH Tatpurusha akaTayat bakaH aDunA <Tatpurusha-svareRa>Tatpurusha Sabdam akarot,"[1, 2]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 1960,tat uktiM niSamya vfkaH Tp>T6 gantum AraBata avadat ca tava eva astu T6 idam,tat uktiM niSamya vfkaH vana aBi muKaM gantum AraBata avadat ca tava eva astu SfNKalA banDanam idam,O O O O B-C I-C I-C O O O O O O O B-C I-C O,"4,7 T6|5,7 Tp|14,16 T6",tat uktiM niSamya vfkaH Tatpurusha>Tatpurusha gantum AraBata avadat ca tava eva astu Tatpurusha idam,"[2, 1]","4,7 Tatpurusha|5,7 Tatpurusha|14,16 Tatpurusha" 1961,adyaasmi K1 <U-jana>Di-samakzam>T6 T3 Km kftvA,adyaasmi mahat rAjena upADyAya amAtya pra kfti jana samakzam ekaprakAra saMkziptaM kosala rAjyaM kftvA,O B-C I-C B-C I-C I-C I-C I-C I-C B-C I-C B-C I-C O,"1,3 K1|3,8 Di|3,9 T6|5,7 U|9,11 T3|11,13 Km",adyaasmi Tatpurusha <Tatpurusha-jana>Dvandva-samakzam>Tatpurusha Tatpurusha Tatpurusha kftvA,"[1, 3, 1, 1]","1,3 Tatpurusha|3,8 Dvandva|3,9 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 1962,Ds>Bs6 tat Ds>Bs6,sarvataH pARi pAdaM tat sarvataH akzi SiraH muKam,B-C I-C I-C O B-C I-C I-C I-C,"0,3 Bs6|1,3 Ds|4,8 Bs6|5,8 Ds",Dvandva>Bahuvrihi tat Dvandva>Bahuvrihi,"[2, 2]","0,3 Bahuvrihi|1,3 Dvandva|4,8 Bahuvrihi|5,8 Dvandva" 1963,bahu Di tridozaHtueva pAwalaH,bahu mUtra purIza UzmA tridozaHtueva pAwalaH,O B-C I-C I-C O O,"1,4 Di",bahu Dvandva tridozaHtueva pAwalaH,[1],"1,4 Dvandva" 1964,<<T6-sUtra>K7-arTaH>T6,prAtipadika arTa sUtra arTaH,B-C I-C I-C I-C,"0,2 T6|0,3 K7|0,4 T6",<<Tatpurusha-sUtra>Tatpurusha-arTaH>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 1965,vidyamAnayoHeva <Di-AdyayoH>Bs6 <<<Bs6-saMbanDa>K1-Adi>Bs6-darSanena>T6 Tn K1 K1 T6,vidyamAnayoHeva Gawa BUtala AdyayoH saMyoga Adi saMbanDa Adi darSanena na vidyamAne atIta Gawe vidyamAna smaraRasya saMbanDa saMBavAt,O B-C I-C I-C B-C I-C I-C I-C I-C B-C I-C B-C I-C B-C I-C B-C I-C,"1,3 Di|1,4 Bs6|4,6 Bs6|4,7 K1|4,8 Bs6|4,9 T6|9,11 Tn|11,13 K1|13,15 K1|15,17 T6",vidyamAnayoHeva <Dvandva-AdyayoH>Bahuvrihi <<<Bahuvrihi-saMbanDa>Tatpurusha-Adi>Bahuvrihi-darSanena>Tatpurusha Tatpurusha Tatpurusha Tatpurusha Tatpurusha,"[2, 4, 1, 1, 1, 1]","1,3 Dvandva|1,4 Bahuvrihi|4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Bahuvrihi|4,9 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha" 1966,rAtrO aham SayanIye sAnandam <K1-netra>Bs6 patnyA saha kiYcit Alapan horArDam tizWAmi,rAtrO aham SayanIye sAnandam arDa nimIlita netra patnyA saha kiYcit Alapan horArDam tizWAmi,O O O O B-C I-C I-C O O O O O O,"4,6 K1|4,7 Bs6",rAtrO aham SayanIye sAnandam <Tatpurusha-netra>Bahuvrihi patnyA saha kiYcit Alapan horArDam tizWAmi,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 1967,ahaM <T6-vikretFn>T6 militum icCAmi,ahaM puzpa sAra vikretFn militum icCAmi,O B-C I-C I-C O O,"1,3 T6|1,4 T6",ahaM <Tatpurusha-vikretFn>Tatpurusha militum icCAmi,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1968,aTa te ye anyaTAto viduH anyarAjAnaH te kzayyalokA Bavanti <Bs6-SrutiByaH>K1 ca,aTa te ye anyaTAto viduH anyarAjAnaH te kzayyalokA Bavanti iti Adi SrutiByaH ca,O O O O O O O O O B-C I-C I-C O,"9,11 Bs6|9,12 K1",aTa te ye anyaTAto viduH anyarAjAnaH te kzayyalokA Bavanti <Bahuvrihi-SrutiByaH>Tatpurusha ca,[2],"9,11 Bahuvrihi|9,12 Tatpurusha" 1969,iti K1 upanizatsu T6 K7 <Di-saMvAde>T6 tArakabrahmayogaH nAma azwamaH aDyAyaH,iti SrImad BagavadgItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde tArakabrahmayogaH nAma azwamaH aDyAyaH,O B-C I-C O B-C I-C B-C I-C B-C I-C I-C O O O O,"1,3 K1|4,6 T6|6,8 K7|8,10 Di|8,11 T6",iti Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha tArakabrahmayogaH nAma azwamaH aDyAyaH,"[1, 1, 1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha" 1970,AyuktaH yuvakam puraskAram dattvA <U-kAryam>T6 api kartum AdideSa,AyuktaH yuvakam puraskAram dattvA udyAna pAla kAryam api kartum AdideSa,O O O O B-C I-C I-C O O O,"4,6 U|4,7 T6",AyuktaH yuvakam puraskAram dattvA <Tatpurusha-kAryam>Tatpurusha api kartum AdideSa,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 1971,Tds na Tp vA T3 <Tds-jam>U,dvi paTaM na ati kAlaM vA kfcCra sADyaM dvi doza jam,B-C I-C O B-C I-C O B-C I-C B-C I-C I-C,"0,2 Tds|3,5 Tp|6,8 T3|8,10 Tds|8,11 U",Tatpurusha na Tatpurusha vA Tatpurusha <Tatpurusha-jam>Tatpurusha,"[1, 1, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 1972,<Tn-T6>Bs3 <Tn-Agamanam>Bs6 <Tn-sambanDinam>T6 kaTam nu Kalu mAm avagacCet tatraBavAn rAGavaH,a kfta dUta samprezaRam na vidita Agamanam na mitra sambanDinam kaTam nu Kalu mAm avagacCet tatraBavAn rAGavaH,B-C I-C I-C I-C B-C I-C I-C B-C I-C I-C O O O O O O O,"0,2 Tn|0,4 Bs3|2,4 T6|4,6 Tn|4,7 Bs6|7,9 Tn|7,10 T6",<Tatpurusha-Tatpurusha>Bahuvrihi <Tatpurusha-Agamanam>Bahuvrihi <Tatpurusha-sambanDinam>Tatpurusha kaTam nu Kalu mAm avagacCet tatraBavAn rAGavaH,"[3, 2, 2]","0,2 Tatpurusha|0,4 Bahuvrihi|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha" 1973,kim tat karma kOnteya BvS api <Km-AtmakatvAt>Bs6 na tyajet,kim tat karma kOnteya sa dozam api tri guRa AtmakatvAt na tyajet,O O O O B-C I-C O B-C I-C I-C O O,"4,6 BvS|7,9 Km|7,10 Bs6",kim tat karma kOnteya Bahuvrihi api <Tatpurusha-AtmakatvAt>Bahuvrihi na tyajet,"[1, 2]","4,6 Bahuvrihi|7,9 Tatpurusha|7,10 Bahuvrihi" 1974,etat ca DanaM <T6-rItyA>K1 vyayIkartuM BavAn BvS asti ityapi tayA saMsTayA sUcitam AsIt,etat ca DanaM sva aBilazita rItyA vyayIkartuM BavAn sa aDikAraH asti ityapi tayA saMsTayA sUcitam AsIt,O O O B-C I-C I-C O O B-C I-C O O O O O O,"3,5 T6|3,6 K1|8,10 BvS",etat ca DanaM <Tatpurusha-rItyA>Tatpurusha vyayIkartuM BavAn Bahuvrihi asti ityapi tayA saMsTayA sUcitam AsIt,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|8,10 Bahuvrihi" 1975,kim saMketaH <K1-kAraRam>T6 uta T6,kim saMketaH SAbda boDa kAraRam uta saMketa jYAnam,O O B-C I-C I-C O B-C I-C,"2,4 K1|2,5 T6|6,8 T6",kim saMketaH <Tatpurusha-kAraRam>Tatpurusha uta Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 1976,Bvp K1 nirgatA <K3-vizayeByaH>K1 spfhA tfzRA yasya yoginaH saH yuktaH samAhitaH iti ucyate tadA tasmin kAle,nir spfhaH sarva kAmeByaH nirgatA dfzwa adfzwa vizayeByaH spfhA tfzRA yasya yoginaH saH yuktaH samAhitaH iti ucyate tadA tasmin kAle,B-C I-C B-C I-C O B-C I-C I-C O O O O O O O O O O O O,"0,2 Bvp|2,4 K1|5,7 K3|5,8 K1",Bahuvrihi Tatpurusha nirgatA <Tatpurusha-vizayeByaH>Tatpurusha spfhA tfzRA yasya yoginaH saH yuktaH samAhitaH iti ucyate tadA tasmin kAle,"[1, 1, 2]","0,2 Bahuvrihi|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 1977,dozaHcaekaH samutpattO dehaH <K1-kzamaH>U,dozaHcaekaH samutpattO dehaH sarva OzaDa kzamaH,O O O B-C I-C I-C,"3,5 K1|3,6 U",dozaHcaekaH samutpattO dehaH <Tatpurusha-kzamaH>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 1978,kArakeRa <T6-vyApAra>K1 vatABavitavyam,kArakeRa kriyA anukUla vyApAra vatABavitavyam,O B-C I-C I-C O,"1,3 T6|1,4 K1",kArakeRa <Tatpurusha-vyApAra>Tatpurusha vatABavitavyam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1979,taTA <Tn-rasaM>K1 vidyAtEndraM kAraM himaM ca yat,taTA a vyakta rasaM vidyAtEndraM kAraM himaM ca yat,O B-C I-C I-C O O O O O,"1,3 Tn|1,4 K1",taTA <Tatpurusha-rasaM>Tatpurusha vidyAtEndraM kAraM himaM ca yat,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1980,A1 caAhAraH <T6-OzaDam>T6,yaTA prakfti caAhAraH malAyana gada OzaDam,B-C I-C O B-C I-C I-C,"0,2 A1|3,5 T6|3,6 T6",Avyayibhava caAhAraH <Tatpurusha-OzaDam>Tatpurusha,"[1, 2]","0,2 Avyayibhava|3,5 Tatpurusha|3,6 Tatpurusha" 1981,<Di-bahulA>Bs7 Bs7 ca jAlinI,rujA nistoda bahulA sUkzma CidrA ca jAlinI,B-C I-C I-C B-C I-C O O,"0,2 Di|0,3 Bs7|3,5 Bs7",<Dvandva-bahulA>Bahuvrihi Bahuvrihi ca jAlinI,"[2, 1]","0,2 Dvandva|0,3 Bahuvrihi|3,5 Bahuvrihi" 1982,vAtikIM pEttikIM Di,vAtikIM pEttikIM tfzRA dAha moha mada jvarEH,O O B-C I-C I-C I-C I-C,"2,7 Di",vAtikIM pEttikIM Dvandva,[1],"2,7 Dvandva" 1983,T6 pravfttaH saMnyAsI sAmarTyAt prApya gatvA U <Bs6-yAjinAm>U lokAn,yoga mArge pravfttaH saMnyAsI sAmarTyAt prApya gatvA puRya kftAm aSvameDa Adi yAjinAm lokAn,B-C I-C O O O O O B-C I-C B-C I-C I-C O,"0,2 T6|7,9 U|9,11 Bs6|9,12 U",Tatpurusha pravfttaH saMnyAsI sAmarTyAt prApya gatvA Tatpurusha <Bahuvrihi-yAjinAm>Tatpurusha lokAn,"[1, 1, 2]","0,2 Tatpurusha|7,9 Tatpurusha|9,11 Bahuvrihi|9,12 Tatpurusha" 1984,mama <T6-mAtreRa>T6 vA BavAn etat satyaM nigUhituM na Saknoti yat BavAdfSaH krUraH,mama muKa piDAna mAtreRa vA BavAn etat satyaM nigUhituM na Saknoti yat BavAdfSaH krUraH,O B-C I-C I-C O O O O O O O O O O,"1,3 T6|1,4 T6",mama <Tatpurusha-mAtreRa>Tatpurusha vA BavAn etat satyaM nigUhituM na Saknoti yat BavAdfSaH krUraH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1985,vyAkaraRasya T5 T6 sanDizu samAsezu tasya pratiBA taTA pravavfte yena hi Tp>T7 vAkyAnAm saH hi sfzwim akArzIt,vyAkaraRasya adButa adButezu DAtu rUpezu sanDizu samAsezu tasya pratiBA taTA pravavfte yena hi loka vi lakzaRAnAm vAkyAnAm saH hi sfzwim akArzIt,O B-C I-C B-C I-C O O O O O O O O B-C I-C I-C O O O O O,"1,3 T5|3,5 T6|13,16 T7|14,16 Tp",vyAkaraRasya Tatpurusha Tatpurusha sanDizu samAsezu tasya pratiBA taTA pravavfte yena hi Tatpurusha>Tatpurusha vAkyAnAm saH hi sfzwim akArzIt,"[1, 1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|13,16 Tatpurusha|14,16 Tatpurusha" 1986,Tp>Tn sTitAyAm SilAyAm upavizwavAn,na ati dUre sTitAyAm SilAyAm upavizwavAn,B-C I-C I-C O O O,"0,3 Tn|1,3 Tp",Tatpurusha>Tatpurusha sTitAyAm SilAyAm upavizwavAn,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 1987,paraM <Tds-pAyI>U syAtahnaH kAlezu budDimAn,paraM dvi kAla pAyI syAtahnaH kAlezu budDimAn,O B-C I-C I-C O O O,"1,3 Tds|1,4 U",paraM <Tatpurusha-pAyI>Tatpurusha syAtahnaH kAlezu budDimAn,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1988,T6>Bs6 manuzyARAM janArdana,utsanna kula DarmARAM manuzyARAM janArdana,B-C I-C I-C O O,"0,3 Bs6|1,3 T6",Tatpurusha>Bahuvrihi manuzyARAM janArdana,[2],"0,3 Bahuvrihi|1,3 Tatpurusha" 1989,evam gaBIrAyAm nadyAmiti BAgasya <<K1-tIra>T6-vfttO>Bv lakzaRA svIkriyate,evam gaBIrAyAm nadyAmiti BAgasya gaBIra nadI tIra vfttO lakzaRA svIkriyate,O O O O B-C I-C I-C I-C O O,"4,6 K1|4,7 T6|4,8 Bv",evam gaBIrAyAm nadyAmiti BAgasya <<Tatpurusha-tIra>Tatpurusha-vfttO>Bahuvrihi lakzaRA svIkriyate,[3],"4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi" 1990,tatra Di pituH ekam eva nAma dfzwvA K1>K1 tam etasya rahasyam apfcCat,tatra vAdi prativAdinoH pituH ekam eva nAma dfzwvA guru mahat rAjena tam etasya rahasyam apfcCat,O B-C I-C O O O O O B-C I-C I-C O O O O,"1,3 Di|8,11 K1|9,11 K1",tatra Dvandva pituH ekam eva nAma dfzwvA Tatpurusha>Tatpurusha tam etasya rahasyam apfcCat,"[1, 2]","1,3 Dvandva|8,11 Tatpurusha|9,11 Tatpurusha" 1991,tayoHtu pratyayaH prADAnyena iti vacanAt <T6-viSezya>T6 tayA AKyAtayA sidDaH,tayoHtu pratyayaH prADAnyena iti vacanAt DAtu arTa viSezya tayA AKyAtayA sidDaH,O O O O O B-C I-C I-C O O O,"5,7 T6|5,8 T6",tayoHtu pratyayaH prADAnyena iti vacanAt <Tatpurusha-viSezya>Tatpurusha tayA AKyAtayA sidDaH,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 1992,apareRa <T3-itinAmnA>K4 matsyenaaBihitam BavizyatarTe pramARABAtvAtkutra mayA gantavyam,apareRa prati utpannam itinAmnA matsyenaaBihitam BavizyatarTe pramARABAtvAtkutra mayA gantavyam,O B-C I-C I-C O O O O O,"1,3 T3|1,4 K4",apareRa <Tatpurusha-itinAmnA>Tatpurusha matsyenaaBihitam BavizyatarTe pramARABAtvAtkutra mayA gantavyam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 1993,Di jahyAt,purovAta Atapa avaSyAya atipravAtAn jahyAt,B-C I-C I-C I-C O,"0,4 Di",Dvandva jahyAt,[1],"0,4 Dvandva" 1994,na hi <<Tn-vizaya>K1-AkANkzA>T6 U upapadyate,na hi na prApta vizaya AkANkzA brahman vidaH upapadyate,O O B-C I-C I-C I-C B-C I-C O,"2,4 Tn|2,5 K1|2,6 T6|6,8 U",na hi <<Tatpurusha-vizaya>Tatpurusha-AkANkzA>Tatpurusha Tatpurusha upapadyate,"[3, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|6,8 Tatpurusha" 1995,K7 <T6-arTaH>T4 na kevaleByaH karmaByaH,tu SabdaH pakza vyAvftti arTaH na kevaleByaH karmaByaH,B-C I-C B-C I-C I-C O O O,"0,2 K7|2,4 T6|2,5 T4",Tatpurusha <Tatpurusha-arTaH>Tatpurusha na kevaleByaH karmaByaH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 1996,tadvat ca <Di-vyApArezu>T6 Tn anyaH T5 tezAm Di K1 sAmIpyena drazwA upadrazwA,tadvat ca kArya karaRa vyApArezu na vyApftaH anyaH tad vilakzaRaH tezAm kArya karaRAnAm sarva vyApArARAm sAmIpyena drazwA upadrazwA,O O B-C I-C I-C B-C I-C O B-C I-C O B-C I-C B-C I-C O O O,"2,4 Di|2,5 T6|5,7 Tn|8,10 T5|11,13 Di|13,15 K1",tadvat ca <Dvandva-vyApArezu>Tatpurusha Tatpurusha anyaH Tatpurusha tezAm Dvandva Tatpurusha sAmIpyena drazwA upadrazwA,"[2, 1, 1, 1, 1]","2,4 Dvandva|2,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|11,13 Dvandva|13,15 Tatpurusha" 1997,na ayam lokaH <K1-sADAraRaH>Bs7 api asti yaTA uktAnAm yajYAnAm ekaH api yajYaH yasya na asti saH Bsmn tasya,na ayam lokaH sarva prARi sADAraRaH api asti yaTA uktAnAm yajYAnAm ekaH api yajYaH yasya na asti saH na yajYasya tasya,O O O B-C I-C I-C O O O O O O O O O O O O B-C I-C O,"3,5 K1|3,6 Bs7|18,20 Bsmn",na ayam lokaH <Tatpurusha-sADAraRaH>Bahuvrihi api asti yaTA uktAnAm yajYAnAm ekaH api yajYaH yasya na asti saH Bahuvrihi tasya,"[2, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|18,20 Bahuvrihi" 1998,K7 <<<K7-lakzaRA>T6-tAtparya>T6-grAhaka>T6 tve <K7-K7>Di K1 tA lakzaRasya T6 aBAvena samAsaH eva na syAtityapi na,citra padasya go pada lakzaRA tAtparya grAhaka tve citra pada go padayoH eka vAkya tA lakzaRasya vyapekzA sAmarTyasya aBAvena samAsaH eva na syAtityapi na,B-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C I-C B-C I-C O O B-C I-C O O O O O O,"0,2 K7|2,4 K7|2,5 T6|2,6 T6|2,7 T6|8,10 K7|8,12 Di|10,12 K7|12,14 K1|16,18 T6",Tatpurusha <<<Tatpurusha-lakzaRA>Tatpurusha-tAtparya>Tatpurusha-grAhaka>Tatpurusha tve <Tatpurusha-Tatpurusha>Dvandva Tatpurusha tA lakzaRasya Tatpurusha aBAvena samAsaH eva na syAtityapi na,"[1, 4, 3, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|8,10 Tatpurusha|8,12 Dvandva|10,12 Tatpurusha|12,14 Tatpurusha|16,18 Tatpurusha" 1999,taTApi saH T3 iva A1 T6 <<T6-nirmARa>T6-kArye>T6 vA AtmAnaM vyApArayan duHKaM vismarati,taTApi saH BUta AvizwaH iva A dinaM patrikA kArye Sabda koza nirmARa kArye vA AtmAnaM vyApArayan duHKaM vismarati,O O B-C I-C O B-C I-C B-C I-C B-C I-C I-C I-C O O O O O,"2,4 T3|5,7 A1|7,9 T6|9,11 T6|9,12 T6|9,13 T6",taTApi saH Tatpurusha iva Avyayibhava Tatpurusha <<Tatpurusha-nirmARa>Tatpurusha-kArye>Tatpurusha vA AtmAnaM vyApArayan duHKaM vismarati,"[1, 1, 1, 3]","2,4 Tatpurusha|5,7 Avyayibhava|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha" 2000,<K1-varzARi>Bs5 araRye yApayitvA prati Agatya aham BavatA melizyAmi iti uktam rAmeRa,catuH daSa varzARi araRye yApayitvA prati Agatya aham BavatA melizyAmi iti uktam rAmeRa,B-C I-C I-C O O O O O O O O O O,"0,2 K1|0,3 Bs5",<Tatpurusha-varzARi>Bahuvrihi araRye yApayitvA prati Agatya aham BavatA melizyAmi iti uktam rAmeRa,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 2001,<<<<T3-go>K1-dohana>T6-K1-Ina-gamana>K1-ASrayaH>T6 iti boDam varRayanti,duhyamAna aBinna go dohana samAna kAla Ina gamana ASrayaH iti boDam varRayanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C O O O,"0,2 T3|0,3 K1|0,4 T6|0,8 K1|0,9 T6|4,6 K1",<<<<Tatpurusha-go>Tatpurusha-dohana>Tatpurusha-Tatpurusha-Ina-gamana>Tatpurusha-ASrayaH>Tatpurusha iti boDam varRayanti,[6],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,8 Tatpurusha|0,9 Tatpurusha|4,6 Tatpurusha" 2002,<<<<<T6-K1>T6-pratiyogitva>T6-anvayi>T7-ADeyatva>K1-vivakzayA>T6 Gawasya na iti T6 iti manyate,naY arTa eka deSa pratiyogitva anvayi ADeyatva vivakzayA Gawasya na iti prayoga ApattiH iti manyate,B-C I-C I-C I-C I-C I-C I-C I-C O O O B-C I-C O O,"0,2 T6|0,4 T6|0,5 T6|0,6 T7|0,7 K1|0,8 T6|2,4 K1|11,13 T6",<<<<<Tatpurusha-Tatpurusha>Tatpurusha-pratiyogitva>Tatpurusha-anvayi>Tatpurusha-ADeyatva>Tatpurusha-vivakzayA>Tatpurusha Gawasya na iti Tatpurusha iti manyate,"[7, 1]","0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|0,7 Tatpurusha|0,8 Tatpurusha|2,4 Tatpurusha|11,13 Tatpurusha" 2003,SrutiSravA avaSyam <T6-kArakasya>T6 rAjYa darSanam karizyAma,SrutiSravA avaSyam loka kalyARa kArakasya rAjYa darSanam karizyAma,O O B-C I-C I-C O O O,"2,4 T6|2,5 T6",SrutiSravA avaSyam <Tatpurusha-kArakasya>Tatpurusha rAjYa darSanam karizyAma,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2004,hezante U <T7-GawAH>T6 bfMhanti kariRaH,hezante mandura sTAH turaga vara GawAH bfMhanti kariRaH,O B-C I-C B-C I-C I-C O O,"1,3 U|3,5 T7|3,6 T6",hezante Tatpurusha <Tatpurusha-GawAH>Tatpurusha bfMhanti kariRaH,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2005,U>T6 kfzRadevarAyaH yadA yasmin pradeSe T4 vihartuM vA yAti sma,vijayanagara BU pAlaH kfzRadevarAyaH yadA yasmin pradeSe kArya arTaM vihartuM vA yAti sma,B-C I-C I-C O O O O B-C I-C O O O O,"0,3 T6|1,3 U|7,9 T4",Tatpurusha>Tatpurusha kfzRadevarAyaH yadA yasmin pradeSe Tatpurusha vihartuM vA yAti sma,"[1, 1]","0,3 Tatpurusha|1,3 Tatpurusha|7,9 Tatpurusha" 2006,anyaTA GawamAnayaiti vAkyAt <T6-vizayasya>T6 pawasyaapi T6,anyaTA GawamAnayaiti vAkyAt Sabda vftti vizayasya pawasyaapi boDa ApatteH,O O O B-C I-C I-C O B-C I-C,"3,5 T6|3,6 T6|7,9 T6",anyaTA GawamAnayaiti vAkyAt <Tatpurusha-vizayasya>Tatpurusha pawasyaapi Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 2007,na hi <T6>T6-saMprekzaRam>T6 iha viDitsitam,na hi sva nAsikA agra saMprekzaRam iha viDitsitam,O O B-C I-C I-C I-C O O,"2,5 T6|2,6 T6|3,5 T6",na hi <Tatpurusha>Tatpurusha-saMprekzaRam>Tatpurusha iha viDitsitam,[3],"2,5 Tatpurusha|2,6 Tatpurusha|3,5 Tatpurusha" 2008,T6 ca uttamAm <<K1-jYAna>T6-lakzaRAm>Bs6 Baktim ASritAH,asmad BaktAH ca uttamAm parama arTa jYAna lakzaRAm Baktim ASritAH,B-C I-C O O B-C I-C I-C I-C O O,"0,2 T6|4,6 K1|4,7 T6|4,8 Bs6",Tatpurusha ca uttamAm <<Tatpurusha-jYAna>Tatpurusha-lakzaRAm>Bahuvrihi Baktim ASritAH,"[1, 3]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi" 2009,atyantam U atra <T6-Tp>T6 yezAm T7 T6 SataSa CAtrAH dInAH api vidyAm arjayanti,atyantam puRya SAlinaH atra anna kzetra pari cAlakA yezAm sTAna kftena dravya vyayena SataSa CAtrAH dInAH api vidyAm arjayanti,O B-C I-C O B-C I-C I-C I-C O B-C I-C B-C I-C O O O O O O,"1,3 U|4,6 T6|4,8 T6|6,8 Tp|9,11 T7|11,13 T6",atyantam Tatpurusha atra <Tatpurusha-Tatpurusha>Tatpurusha yezAm Tatpurusha Tatpurusha SataSa CAtrAH dInAH api vidyAm arjayanti,"[1, 3, 1, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 2010,yAvat <<K6-ArohaRa>T6-samarTaH>T7 tAvat gfhasTena aDikftena kartavyam karma,yAvat DyAna yoga ArohaRa samarTaH tAvat gfhasTena aDikftena kartavyam karma,O B-C I-C I-C I-C O O O O O,"1,3 K6|1,4 T6|1,5 T7",yAvat <<Tatpurusha-ArohaRa>Tatpurusha-samarTaH>Tatpurusha tAvat gfhasTena aDikftena kartavyam karma,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2011,T6 sati <<K3-vastra>K1-pariDAnena>T6 kaH lABa sADAraRena vastreRa eva yadi kAryam calati cet tarhi vyarTam eva vartate K1 <<K3-vastra>K1-DAraRam>T6,prARa parityAge sati mahat arha vastra pariDAnena kaH lABa sADAraRena vastreRa eva yadi kAryam calati cet tarhi vyarTam eva vartate mfta SarIre mahat arha vastra DAraRam,B-C I-C O B-C I-C I-C I-C O O O O O O O O O O O O O B-C I-C B-C I-C I-C I-C,"0,2 T6|3,5 K3|3,6 K1|3,7 T6|20,22 K1|22,24 K3|22,25 K1|22,26 T6",Tatpurusha sati <<Tatpurusha-vastra>Tatpurusha-pariDAnena>Tatpurusha kaH lABa sADAraRena vastreRa eva yadi kAryam calati cet tarhi vyarTam eva vartate Tatpurusha <<Tatpurusha-vastra>Tatpurusha-DAraRam>Tatpurusha,"[1, 3, 1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|20,22 Tatpurusha|22,24 Tatpurusha|22,25 Tatpurusha|22,26 Tatpurusha" 2012,sa <T6-vAsiByaH>T7 Tp ekAM yuktiM prakaTya tataH nirgataH,sa sImA anta vAsiByaH su guptAm ekAM yuktiM prakaTya tataH nirgataH,O B-C I-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T7|4,6 Tp",sa <Tatpurusha-vAsiByaH>Tatpurusha Tatpurusha ekAM yuktiM prakaTya tataH nirgataH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 2013,T6 kasya guRatvam kasya prADAnyamiti vicikitsAyAm <<<T6-saMKyA>K1-Adi>Bs6-apekzayA>T6 BAvanAyAH prADAnyam boDayati T6 iti tu na yuktam,AKyAta arTezu kasya guRatvam kasya prADAnyamiti vicikitsAyAm AKyAta arTa saMKyA Adi apekzayA BAvanAyAH prADAnyam boDayati nirukta matam iti tu na yuktam,B-C I-C O O O O O B-C I-C I-C I-C I-C O O O B-C I-C O O O O,"0,2 T6|7,9 T6|7,10 K1|7,11 Bs6|7,12 T6|15,17 T6",Tatpurusha kasya guRatvam kasya prADAnyamiti vicikitsAyAm <<<Tatpurusha-saMKyA>Tatpurusha-Adi>Bahuvrihi-apekzayA>Tatpurusha BAvanAyAH prADAnyam boDayati Tatpurusha iti tu na yuktam,"[1, 4, 1]","0,2 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Bahuvrihi|7,12 Tatpurusha|15,17 Tatpurusha" 2014,T6 ante tEH <Km-T3>Bs6 <T6-patraM>T6 tasmE samarpitaM yena saH agre nirbADaM svIyaM T6 anuvartayet iti tezAm ASayaH AsIt,kArya kramasya ante tEH daSa sahasra qAlarmitamUlya yutaM deya AdeSa patraM tasmE samarpitaM yena saH agre nirbADaM svIyaM leKana kAryam anuvartayet iti tezAm ASayaH AsIt,B-C I-C O O B-C I-C I-C I-C B-C I-C I-C O O O O O O O B-C I-C O O O O O,"0,2 T6|4,6 Km|4,8 Bs6|6,8 T3|8,10 T6|8,11 T6|18,20 T6",Tatpurusha ante tEH <Tatpurusha-Tatpurusha>Bahuvrihi <Tatpurusha-patraM>Tatpurusha tasmE samarpitaM yena saH agre nirbADaM svIyaM Tatpurusha anuvartayet iti tezAm ASayaH AsIt,"[1, 3, 2, 1]","0,2 Tatpurusha|4,6 Tatpurusha|4,8 Bahuvrihi|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|18,20 Tatpurusha" 2015,kintu T7 BagavatA eva asmAkam <K1-puRyEH>T6 tasmAt mocitA vayam iti kaH ayam K1 mahASaya,kintu sarva vyApinA BagavatA eva asmAkam pUrva janma puRyEH tasmAt mocitA vayam iti kaH ayam viparIta nyAyaH mahASaya,O B-C I-C O O O B-C I-C I-C O O O O O O B-C I-C O,"1,3 T7|6,8 K1|6,9 T6|15,17 K1",kintu Tatpurusha BagavatA eva asmAkam <Tatpurusha-puRyEH>Tatpurusha tasmAt mocitA vayam iti kaH ayam Tatpurusha mahASaya,"[1, 2, 1]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|15,17 Tatpurusha" 2016,SrImAn <<T6-dyuti>T6-raYjita-aNgaH>Bb,SrImAn viBUzaRa maRi dyuti raYjita aNgaH,O B-C I-C I-C I-C I-C,"1,3 T6|1,4 T6|1,6 Bb",SrImAn <<Tatpurusha-dyuti>Tatpurusha-raYjita-aNgaH>Bahuvrihi,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,6 Bahuvrihi" 2017,<T4-rataH>T7 prajAnAM hite rataH,prajA hita rataH prajAnAM hite rataH,B-C I-C I-C O O O,"0,2 T4|0,3 T7",<Tatpurusha-rataH>Tatpurusha prajAnAM hite rataH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2018,evam Tn>Di Tn>Di uBayoH api dfzwaH upalabDaH antaH nirRayaH sat sat eva Tn Tn eva iti,evam Atman na AtmanoH sat na satoH uBayoH api dfzwaH upalabDaH antaH nirRayaH sat sat eva na sat na sat eva iti,O B-C I-C I-C B-C I-C I-C O O O O O O O O O B-C I-C B-C I-C O O,"1,4 Di|2,4 Tn|4,7 Di|5,7 Tn|16,18 Tn|18,20 Tn",evam Tatpurusha>Dvandva Tatpurusha>Dvandva uBayoH api dfzwaH upalabDaH antaH nirRayaH sat sat eva Tatpurusha Tatpurusha eva iti,"[2, 2, 1, 1]","1,4 Dvandva|2,4 Tatpurusha|4,7 Dvandva|5,7 Tatpurusha|16,18 Tatpurusha|18,20 Tatpurusha" 2019,sarvam eva Bs6 karma <<<<T3-Km-saMpradAna>T6-Adi>Bs6-kAraka>K1-budDimat>T6 <<T6-Pala>T6-aBisaMDimat>T6 ca dfzwam,sarvam eva agnihotra Adikam karma Sabda samarpita devatA viSeza saMpradAna Adi kAraka budDimat kartf aBimAna Pala aBisaMDimat ca dfzwam,O O B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C O O,"2,4 Bs6|5,7 T3|5,10 T6|5,11 Bs6|5,12 K1|5,13 T6|7,9 Km|13,15 T6|13,16 T6|13,17 T6",sarvam eva Bahuvrihi karma <<<<Tatpurusha-Tatpurusha-saMpradAna>Tatpurusha-Adi>Bahuvrihi-kAraka>Tatpurusha-budDimat>Tatpurusha <<Tatpurusha-Pala>Tatpurusha-aBisaMDimat>Tatpurusha ca dfzwam,"[1, 6, 3]","2,4 Bahuvrihi|5,7 Tatpurusha|5,10 Tatpurusha|5,11 Bahuvrihi|5,12 Tatpurusha|5,13 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha" 2020,T6 <K1-niHsAraRena>T6 eva ahaM jIveyam,muKa dvArA dUzita mala niHsAraRena eva ahaM jIveyam,B-C I-C B-C I-C I-C O O O,"0,2 T6|2,4 K1|2,5 T6",Tatpurusha <Tatpurusha-niHsAraRena>Tatpurusha eva ahaM jIveyam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2021,patnI mAlA T6 T6 <<T6-Adi>Bs6-kAryezu>K1 sAhAyyaM kftvA yatkiYcit prAptavatI,patnI mAlA sarva gfhezu jala siYcanam pAtra mArjana Adi kAryezu sAhAyyaM kftvA yatkiYcit prAptavatI,O O B-C I-C B-C I-C B-C I-C I-C I-C O O O O,"2,4 T6|4,6 T6|6,8 T6|6,9 Bs6|6,10 K1",patnI mAlA Tatpurusha Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-kAryezu>Tatpurusha sAhAyyaM kftvA yatkiYcit prAptavatI,"[1, 1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi|6,10 Tatpurusha" 2022,ayamca nizkarzaH <<T6-sAra>T6-kASikAyAm>T6 pradarSitaHasti,ayamca nizkarzaH vEyAkaraRa BUzaRa sAra kASikAyAm pradarSitaHasti,O O B-C I-C I-C I-C O,"2,4 T6|2,5 T6|2,6 T6",ayamca nizkarzaH <<Tatpurusha-sAra>Tatpurusha-kASikAyAm>Tatpurusha pradarSitaHasti,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 2023,na taTA <Di-AdInAm>Bs6 T6 na upalaByate,na taTA rAjan yajamAna AdInAm sva vyApAraH na upalaByate,O O B-C I-C I-C B-C I-C O O,"2,4 Di|2,5 Bs6|5,7 T6",na taTA <Dvandva-AdInAm>Bahuvrihi Tatpurusha na upalaByate,"[2, 1]","2,4 Dvandva|2,5 Bahuvrihi|5,7 Tatpurusha" 2024,<K7-vidaH>U rasikAH iti ca AlaMkArikAn dArSanikAHiti nEyAyikAnca vyavaharanti,rasana vidyA vidaH rasikAH iti ca AlaMkArikAn dArSanikAHiti nEyAyikAnca vyavaharanti,B-C I-C I-C O O O O O O O,"0,2 K7|0,3 U",<Tatpurusha-vidaH>Tatpurusha rasikAH iti ca AlaMkArikAn dArSanikAHiti nEyAyikAnca vyavaharanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2025,Di>Bs3 saMSoDanam Tn,tyakta vyAyAma cintAnAM saMSoDanam a kurvatAm,B-C I-C I-C O B-C I-C,"0,3 Bs3|1,3 Di|4,6 Tn",Dvandva>Bahuvrihi saMSoDanam Tatpurusha,"[2, 1]","0,3 Bahuvrihi|1,3 Dvandva|4,6 Tatpurusha" 2026,taTA <T6-prayojikAyAH>T6 tayoH,taTA anvaya boDa prayojikAyAH tayoH,O B-C I-C I-C O,"1,3 T6|1,4 T6",taTA <Tatpurusha-prayojikAyAH>Tatpurusha tayoH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2027,AmantritAnAm kfte <T6-Adi>Bs6 kam,AmantritAnAm kfte cAya pAna Adi kam,O O B-C I-C I-C O,"2,4 T6|2,5 Bs6",AmantritAnAm kfte <Tatpurusha-Adi>Bahuvrihi kam,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2028,pitari pramIte mADavasiMha K7 <T6-padam>T6 prApnot,pitari pramIte mADavasiMha gaQavAla rAjyasya senA pati padam prApnot,O O O B-C I-C B-C I-C I-C O,"3,5 K7|5,7 T6|5,8 T6",pitari pramIte mADavasiMha Tatpurusha <Tatpurusha-padam>Tatpurusha prApnot,"[1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2029,dayArAmaH yadA kamapi dInam bAlakam apaSyat tadA saH T6>T6 smarati sma,dayArAmaH yadA kamapi dInam bAlakam apaSyat tadA saH sva bAlya kAlam smarati sma,O O O O O O O O B-C I-C I-C O O,"8,11 T6|9,11 T6",dayArAmaH yadA kamapi dInam bAlakam apaSyat tadA saH Tatpurusha>Tatpurusha smarati sma,[2],"8,11 Tatpurusha|9,11 Tatpurusha" 2030,K1 ADikyasya kAraRAt T6>K1 nagare T6 karPyU GozaRA kftA,sAmpradAyika kalahasya ADikyasya kAraRAt rAjakIya AdeSa anusAraM nagare nizeDa AjYAyAH karPyU GozaRA kftA,B-C I-C O O B-C I-C I-C O B-C I-C O O O,"0,2 K1|4,7 K1|5,7 T6|8,10 T6",Tatpurusha ADikyasya kAraRAt Tatpurusha>Tatpurusha nagare Tatpurusha karPyU GozaRA kftA,"[1, 2, 1]","0,2 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 2031,<Tm-kftaH>T7 <Bs6-saMskAraH>K1 T6 aBivyaktaH svaBAvaH ucyate,janman antara kftaH Darma Adi saMskAraH maraRa kAle aBivyaktaH svaBAvaH ucyate,B-C I-C I-C B-C I-C I-C B-C I-C O O O,"0,2 Tm|0,3 T7|3,5 Bs6|3,6 K1|6,8 T6",<Tatpurusha-kftaH>Tatpurusha <Bahuvrihi-saMskAraH>Tatpurusha Tatpurusha aBivyaktaH svaBAvaH ucyate,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha|6,8 Tatpurusha" 2032,<K1-vrataM>K6 SrezWam ekA BAryA hi U,eka BAryA vrataM SrezWam ekA BAryA hi sOKya dA,B-C I-C I-C O O O O B-C I-C,"0,2 K1|0,3 K6|7,9 U",<Tatpurusha-vrataM>Tatpurusha SrezWam ekA BAryA hi Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|7,9 Tatpurusha" 2033,kintu ahaM <T6-nirataH>T7,kintu ahaM veda aByAsa nirataH,O O B-C I-C I-C,"2,4 T6|2,5 T7",kintu ahaM <Tatpurusha-nirataH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2034,tamuvAca BagavAnAtreyaH Di Bavanti T6 agniveSa saMgraheRaazwO K2,tamuvAca BagavAnAtreyaH DAnya Pala mUla sAra puzpa kARqa patra tvacaH Bavanti Asava yonayaH agniveSa saMgraheRaazwO SarkarA navamIkAH,O O B-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C O O B-C I-C,"2,10 Di|11,13 T6|15,17 K2",tamuvAca BagavAnAtreyaH Dvandva Bavanti Tatpurusha agniveSa saMgraheRaazwO Tatpurusha,"[1, 1, 1]","2,10 Dvandva|11,13 Tatpurusha|15,17 Tatpurusha" 2035,marIciH nAma marutAm <K7-BedAnAm>T6 asmi,marIciH nAma marutAm marut devatA BedAnAm asmi,O O O B-C I-C I-C O,"3,5 K7|3,6 T6",marIciH nAma marutAm <Tatpurusha-BedAnAm>Tatpurusha asmi,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2036,tatuktam samAse Kalu BinnAeva SaktiH <U-Sabda>K7 vat,tatuktam samAse Kalu BinnAeva SaktiH paNka ja Sabda vat,O O O O O B-C I-C I-C O,"5,7 U|5,8 K7",tatuktam samAse Kalu BinnAeva SaktiH <Tatpurusha-Sabda>Tatpurusha vat,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2037,<<K7-upasTita>T3-DUmena>K1 vahneHanumAtum Sakyatvena T3 tvAt,DUma pada upasTita DUmena vahneHanumAtum Sakyatvena anya laBya tvAt,B-C I-C I-C I-C O O B-C I-C O,"0,2 K7|0,3 T3|0,4 K1|6,8 T3",<<Tatpurusha-upasTita>Tatpurusha-DUmena>Tatpurusha vahneHanumAtum Sakyatvena Tatpurusha tvAt,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha" 2038,udarezuaTa caarSaHsu Di,udarezuaTa caarSaHsu gulmi kuzWi kilAsizu,O O B-C I-C I-C,"2,5 Di",udarezuaTa caarSaHsu Dvandva,[1],"2,5 Dvandva" 2039,<Di-parijYAnaM>T6,guRa aguRa parijYAnaM,B-C I-C I-C,"0,2 Di|0,3 T6",<Dvandva-parijYAnaM>Tatpurusha,[2],"0,2 Dvandva|0,3 Tatpurusha" 2040,aTa taTA etAm <Tn-prasarAm>K1 asya T6 taTA Darme Bs6 tAm <<T6-udGAwana>T6-viDura>Bs6 tAm ca Tn nitarAm Bs6 rAjA BUyo BUyaH asya T6 luloWa,aTa taTA etAm na pratirudDa prasarAm asya kavitva Saktim taTA Darme eka para tAm para rahasya udGAwana viDura tAm ca na lakzya nitarAm druta antaHkaraRa rAjA BUyo BUyaH asya pAda tale luloWa,O O O B-C I-C I-C O B-C I-C O O B-C I-C O B-C I-C I-C I-C O O B-C I-C O B-C I-C O O O O B-C I-C O,"3,5 Tn|3,6 K1|7,9 T6|11,13 Bs6|14,16 T6|14,17 T6|14,18 Bs6|20,22 Tn|23,25 Bs6|29,31 T6",aTa taTA etAm <Tatpurusha-prasarAm>Tatpurusha asya Tatpurusha taTA Darme Bahuvrihi tAm <<Tatpurusha-udGAwana>Tatpurusha-viDura>Bahuvrihi tAm ca Tatpurusha nitarAm Bahuvrihi rAjA BUyo BUyaH asya Tatpurusha luloWa,"[2, 1, 1, 3, 1, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|11,13 Bahuvrihi|14,16 Tatpurusha|14,17 Tatpurusha|14,18 Bahuvrihi|20,22 Tatpurusha|23,25 Bahuvrihi|29,31 Tatpurusha" 2041,vayam same api bAlA tasya <Di-guREH>k1 AkfzwA jijYAsava iva tasyAm gfham T6 kam akurma,vayam same api bAlA tasya rUpa SIla guREH AkfzwA jijYAsava iva tasyAm gfham gata Agati kam akurma,O O O O O B-C I-C I-C O O O O O B-C I-C O O,"5,7 Di|5,8 k1|13,15 T6",vayam same api bAlA tasya <Dvandva-guREH>Tatpurusha AkfzwA jijYAsava iva tasyAm gfham Tatpurusha kam akurma,"[2, 1]","5,7 Dvandva|5,8 Tatpurusha|13,15 Tatpurusha" 2042,ke Bs6 <Di-praBftayaH>Bs6,ke janaka AdayaH janaka aSvapati praBftayaH,O B-C I-C B-C I-C I-C,"1,3 Bs6|3,5 Di|3,6 Bs6",ke Bahuvrihi <Dvandva-praBftayaH>Bahuvrihi,"[1, 2]","1,3 Bahuvrihi|3,5 Dvandva|3,6 Bahuvrihi" 2043,iti T6>K1 upanizatsu T6 K7 <Di-saMvAde>T6 T6 nAma ekAdaSaH aDyAyaH,iti SrImat Bagavat gItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde viSvarUpa darSanam nAma ekAdaSaH aDyAyaH,O B-C I-C I-C O B-C I-C B-C I-C B-C I-C I-C B-C I-C O O O,"1,4 K1|2,4 T6|5,7 T6|7,9 K7|9,11 Di|9,12 T6|12,14 T6",iti Tatpurusha>Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha Tatpurusha nAma ekAdaSaH aDyAyaH,"[2, 1, 1, 2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha|12,14 Tatpurusha" 2044,prOQAvasTAyAm ca T6>U vivAhaH tasyAH samaBUt Bs6,prOQAvasTAyAm ca bahu kAla anantaram vivAhaH tasyAH samaBUt iti Adi,O O B-C I-C I-C O O O B-C I-C,"2,5 U|3,5 T6|8,10 Bs6",prOQAvasTAyAm ca Tatpurusha>Tatpurusha vivAhaH tasyAH samaBUt Bahuvrihi,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|8,10 Bahuvrihi" 2045,<U>K1-K5>K1 mArga sandarSita,vfdDa dEva jYa nara hariRA mArga sandarSita,B-C I-C I-C I-C I-C O O,"0,3 K1|0,5 K1|1,3 U|3,5 K5",<Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha mArga sandarSita,[4],"0,3 Tatpurusha|0,5 Tatpurusha|1,3 Tatpurusha|3,5 Tatpurusha" 2046,<K1-SiKAsu>T6 devIBiH T6 AhutiH dattA,prajvalita agni SiKAsu devIBiH sva prARAnAm AhutiH dattA,B-C I-C I-C O B-C I-C O O,"0,2 K1|0,3 T6|4,6 T6",<Tatpurusha-SiKAsu>Tatpurusha devIBiH Tatpurusha AhutiH dattA,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2047,<Tp-U>T3 pUrvam AsIH T6,ati bala suKa SAyI pUrvam AsIH hari indraH,B-C I-C I-C I-C O O B-C I-C,"0,2 Tp|0,4 T3|2,4 U|6,8 T6",<Tatpurusha-Tatpurusha>Tatpurusha pUrvam AsIH Tatpurusha,"[1, 1, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|6,8 Tatpurusha" 2048,<K1-mAlAm>Bs6 manasA api Bsp,mahat Urmi mAlAm manasA api dus tarAm,B-C I-C I-C O O B-C I-C,"0,2 K1|0,3 Bs6|5,7 Bsp",<Tatpurusha-mAlAm>Bahuvrihi manasA api Bahuvrihi,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Bahuvrihi" 2049,<T3-sarujaH>T3 api Bs3 padmAvatImapi taTAeva samarTayAmi,pUrva aBiGAta sarujaH api anuBUta duHKaH padmAvatImapi taTAeva samarTayAmi,B-C I-C I-C O B-C I-C O O O,"0,2 T3|0,3 T3|4,6 Bs3",<Tatpurusha-sarujaH>Tatpurusha api Bahuvrihi padmAvatImapi taTAeva samarTayAmi,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi" 2050,Di madyEHanyEHca tadviDEH,praduzwa bahu tIkzRa uzREH madyEHanyEHca tadviDEH,B-C I-C I-C I-C O O,"0,4 Di",Dvandva madyEHanyEHca tadviDEH,[1],"0,4 Dvandva" 2051,nanu <T6-vAraRe>T6 Bs3 nEyAyikAnAm <<K1-varRana>T6-padDatiH>T6 U api na T6,nanu prayoga atiprasaNga vAraRe datta dfzwInAm nEyAyikAnAm SAbda boDa varRana padDatiH vastu anuroDinI api na anuSAsana anuroDinI,O B-C I-C I-C B-C I-C O B-C I-C I-C I-C B-C I-C O O B-C I-C,"1,3 T6|1,4 T6|4,6 Bs3|7,9 K1|7,10 T6|7,11 T6|11,13 U|15,17 T6",nanu <Tatpurusha-vAraRe>Tatpurusha Bahuvrihi nEyAyikAnAm <<Tatpurusha-varRana>Tatpurusha-padDatiH>Tatpurusha Tatpurusha api na Tatpurusha,"[2, 1, 3, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|11,13 Tatpurusha|15,17 Tatpurusha" 2052,Bs7 <<K1-ambu>Di-Bojanam>Bs7,druma Alayam pakva Pala ambu Bojanam,B-C I-C B-C I-C I-C I-C,"0,2 Bs7|2,4 K1|2,5 Di|2,6 Bs7",Bahuvrihi <<Tatpurusha-ambu>Dvandva-Bojanam>Bahuvrihi,"[1, 3]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Dvandva|2,6 Bahuvrihi" 2053,K1 <<Di-camU>T6-vidrAvaRam>T6 rAvaRam,divya astrEH sura dEtya dAnava camU vidrAvaRam rAvaRam,B-C I-C B-C I-C I-C I-C I-C O,"0,2 K1|2,5 Di|2,6 T6|2,7 T6",Tatpurusha <<Dvandva-camU>Tatpurusha-vidrAvaRam>Tatpurusha rAvaRam,"[1, 3]","0,2 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha|2,7 Tatpurusha" 2054,yaTA sA <T6-arTaM>T4 palAyamAnA eva adfSyata iti,yaTA sA prARa rakzA arTaM palAyamAnA eva adfSyata iti,O O B-C I-C I-C O O O O,"2,4 T6|2,5 T4",yaTA sA <Tatpurusha-arTaM>Tatpurusha palAyamAnA eva adfSyata iti,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2055,<T6-sahAyaH>T6 <T6-pradIpaH>T6,yuvati jana sahAyaH rAjan mArga pradIpaH,B-C I-C I-C B-C I-C I-C,"0,2 T6|0,3 T6|3,5 T6|3,6 T6",<Tatpurusha-sahAyaH>Tatpurusha <Tatpurusha-pradIpaH>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2056,aBihitena T6 karaRena anvayaH T6 iti <T6-vAdam>K7 urarIkurvanti,aBihitena pada arTena karaRena anvayaH saMsarga boDaH iti aBihita anvaya vAdam urarIkurvanti,O B-C I-C O O B-C I-C O B-C I-C I-C O,"1,3 T6|5,7 T6|8,10 T6|8,11 K7",aBihitena Tatpurusha karaRena anvayaH Tatpurusha iti <Tatpurusha-vAdam>Tatpurusha urarIkurvanti,"[1, 1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2057,tatra <U-jYAnasya>K1 Bramatvam,tatra tad avagAhi jYAnasya Bramatvam,O B-C I-C I-C O,"1,3 U|1,4 K1",tatra <Tatpurusha-jYAnasya>Tatpurusha Bramatvam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2058,T6 ca GawaH jAyate iti <T6-prayogaH>T6 kaTamupapadyate iti T6 K1 pravfttam,tattva aBAve ca GawaH jAyate iti kartf AKyAta prayogaH kaTamupapadyate iti ASaNkA parihArAya tad sUtram pravfttam,B-C I-C O O O O B-C I-C I-C O O B-C I-C B-C I-C O,"0,2 T6|6,8 T6|6,9 T6|11,13 T6|13,15 K1",Tatpurusha ca GawaH jAyate iti <Tatpurusha-prayogaH>Tatpurusha kaTamupapadyate iti Tatpurusha Tatpurusha pravfttam,"[1, 2, 1, 1]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha" 2059,deveSaH ca T6 K1 dalena saha sarvadA jAgaruka Di-rakzaRam>T6 kartum udyukta Ds vyacarat,deveSaH ca SAnti senAyA sama viBaktena dalena saha sarvadA jAgaruka sva grAma nagara kzetra rakzaRam kartum udyukta divA niSam vyacarat,O O B-C I-C B-C I-C O O O O B-C I-C I-C I-C I-C O O B-C I-C O,"2,4 T6|4,6 K1|10,15 T6|11,14 Di|17,19 Ds",deveSaH ca Tatpurusha Tatpurusha dalena saha sarvadA jAgaruka Dvandva-rakzaRam>Tatpurusha kartum udyukta Dvandva vyacarat,"[1, 1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|10,15 Tatpurusha|11,14 Dvandva|17,19 Dvandva" 2060,SastraM SAstrARi salilaM <Di-pravfttaye>T6,SastraM SAstrARi salilaM guRa doza pravfttaye,O O O B-C I-C I-C,"3,5 Di|3,6 T6",SastraM SAstrARi salilaM <Dvandva-pravfttaye>Tatpurusha,[2],"3,5 Dvandva|3,6 Tatpurusha" 2061,taTAanyAH piqakAH santi Di,taTAanyAH piqakAH santi rakta pIta asita aruRAH,O O O B-C I-C I-C I-C,"3,7 Di",taTAanyAH piqakAH santi Dvandva,[1],"3,7 Dvandva" 2062,<<K6-kapila>K4-T6>K1>Bs6,vidyut latA kapila tuNga jawA kalApam,B-C I-C I-C I-C I-C I-C,"0,2 K6|0,3 K4|0,6 Bs6|3,6 K1|4,6 T6",<<Tatpurusha-kapila>Tatpurusha-Tatpurusha>Tatpurusha>Bahuvrihi,[5],"0,2 Tatpurusha|0,3 Tatpurusha|0,6 Bahuvrihi|3,6 Tatpurusha|4,6 Tatpurusha" 2063,<<Di-atiyoga>T6-ArtAH>T3 stamBanIyAH nidarSitAH,viza sveda atiyoga ArtAH stamBanIyAH nidarSitAH,B-C I-C I-C I-C O O,"0,2 Di|0,3 T6|0,4 T3",<<Dvandva-atiyoga>Tatpurusha-ArtAH>Tatpurusha stamBanIyAH nidarSitAH,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 2064,T6 SrImAn Bs6>K7 mama guruH iti K1 kftvA raMganATam samAliMgitavAn mukuMdaH,AcArya uttamaH SrImAn rAmacaMdra mahat udayaH mama guruH iti paraspara paricayam kftvA raMganATam samAliMgitavAn mukuMdaH,B-C I-C O B-C I-C I-C O O O B-C I-C O O O O,"0,2 T6|3,6 K7|4,6 Bs6|9,11 K1",Tatpurusha SrImAn Bahuvrihi>Tatpurusha mama guruH iti Tatpurusha kftvA raMganATam samAliMgitavAn mukuMdaH,"[1, 2, 1]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Bahuvrihi|9,11 Tatpurusha" 2065,tataH U apfcCat yadyevaM tarhi brUhi SiSirasya K1>K1 kiM nAma U baBAze SIte tu apUpAH,tataH nf paH apfcCat yadyevaM tarhi brUhi SiSirasya SrezWatama mizwa annasya kiM nAma puro hitaH baBAze SIte tu apUpAH,O B-C I-C O O O O O B-C I-C I-C O O B-C I-C O O O O,"1,3 U|8,11 K1|9,11 K1|13,15 U",tataH Tatpurusha apfcCat yadyevaM tarhi brUhi SiSirasya Tatpurusha>Tatpurusha kiM nAma Tatpurusha baBAze SIte tu apUpAH,"[1, 2, 1]","1,3 Tatpurusha|8,11 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha" 2066,tame varze kasmiMScit dine benyahUdaH T6 prAptavAn yat T6>T6 <Km-varzARAm>K1 anantaraM T7 <K6-BAzikaH>U SiSuH tasya gfhe jAtaH,tame varze kasmiMScit dine benyahUdaH SuBa vArtAM prAptavAn yat tadIya cintanA anusAraM dvi sahasra varzARAm anantaraM sarva praTamaH hIbrU mAtf BAzikaH SiSuH tasya gfhe jAtaH,O O O O O B-C I-C O O B-C I-C I-C B-C I-C I-C O B-C I-C B-C I-C I-C O O O O,"5,7 T6|9,12 T6|10,12 T6|12,14 Km|12,15 K1|16,18 T7|18,20 K6|18,21 U",tame varze kasmiMScit dine benyahUdaH Tatpurusha prAptavAn yat Tatpurusha>Tatpurusha <Tatpurusha-varzARAm>Tatpurusha anantaraM Tatpurusha <Tatpurusha-BAzikaH>Tatpurusha SiSuH tasya gfhe jAtaH,"[1, 2, 2, 1, 2]","5,7 Tatpurusha|9,12 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|16,18 Tatpurusha|18,20 Tatpurusha|18,21 Tatpurusha" 2067,<K1-pravfttiH>T6 ca saMvAdInIiti tayA <K1-jYAnam>T6 anumAtum Sakyate eva,maDyama vfdDa pravfttiH ca saMvAdInIiti tayA saMsfzwa arTa jYAnam anumAtum Sakyate eva,B-C I-C I-C O O O B-C I-C I-C O O O,"0,2 K1|0,3 T6|6,8 K1|6,9 T6",<Tatpurusha-pravfttiH>Tatpurusha ca saMvAdInIiti tayA <Tatpurusha-jYAnam>Tatpurusha anumAtum Sakyate eva,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2068,rahasye vivfte tO <T6-pUrvaM>T6 T6 cyAvitO aBUtAm,rahasye vivfte tO kaSA GAta pUrvaM sva padAt cyAvitO aBUtAm,O O O B-C I-C I-C B-C I-C O O,"3,5 T6|3,6 T6|6,8 T6",rahasye vivfte tO <Tatpurusha-pUrvaM>Tatpurusha Tatpurusha cyAvitO aBUtAm,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2069,na ca T6 iva arTe <T3-tva-jYAnAt>T6 iva <K1-udayena>T6 boDakatvamiva,na ca boDakatva jYAnAt iva arTe pada boDya tva jYAnAt iva SAbda boDa udayena boDakatvamiva,O O B-C I-C O O B-C I-C I-C I-C O B-C I-C I-C O,"2,4 T6|6,8 T3|6,10 T6|11,13 K1|11,14 T6",na ca Tatpurusha iva arTe <Tatpurusha-tva-jYAnAt>Tatpurusha iva <Tatpurusha-udayena>Tatpurusha boDakatvamiva,"[1, 2, 2]","2,4 Tatpurusha|6,8 Tatpurusha|6,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2070,jAgatIyaM <K1-DarA>U,jAgatIyaM nAnA veza DarA,O B-C I-C I-C,"1,3 K1|1,4 U",jAgatIyaM <Tatpurusha-DarA>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2071,mayi Bb <Di-Atmakam>Bs6 manaH,mayi arpita manas budDiH saMkalpa vikalpa Atmakam manaH,O B-C I-C I-C B-C I-C I-C O,"1,4 Bb|4,6 Di|4,7 Bs6",mayi Bahuvrihi <Dvandva-Atmakam>Bahuvrihi manaH,"[1, 2]","1,4 Bahuvrihi|4,6 Dvandva|4,7 Bahuvrihi" 2072,karmatayA K7 T6 K1>T3 tvam DAvanasya K7 tvam ca iti uBayam api sidDam Bavati,karmatayA darSana kriyAyAm anvaya svIkAreRa pada eka vAkya tvam DAvanasya darSana karma tvam ca iti uBayam api sidDam Bavati,O B-C I-C B-C I-C B-C I-C I-C O O B-C I-C O O O O O O O,"1,3 K7|3,5 T6|5,8 T3|6,8 K1|10,12 K7",karmatayA Tatpurusha Tatpurusha Tatpurusha>Tatpurusha tvam DAvanasya Tatpurusha tvam ca iti uBayam api sidDam Bavati,"[1, 1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha" 2073,Badre avahitA Bava <K1-nilayam>Bs6 malayam prayAsyAvaH,Badre avahitA Bava SIta candana nilayam malayam prayAsyAvaH,O O O B-C I-C I-C O O,"3,5 K1|3,6 Bs6",Badre avahitA Bava <Tatpurusha-nilayam>Bahuvrihi malayam prayAsyAvaH,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 2074,saH <K1>K1-U>T6 viSizyate saH eva paSyati iti,saH viBakta aneka Atma viparIta darSiByaH viSizyate saH eva paSyati iti,O B-C I-C I-C I-C I-C O O O O O,"1,4 K1|1,6 T6|2,4 K1|4,6 U",saH <Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha viSizyate saH eva paSyati iti,"[3, 1]","1,4 Tatpurusha|1,6 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha" 2075,taTA <K1>Tn-gozWIzu>T6 patizyasi patizyasi,taTA na sat jana gozWIzu patizyasi patizyasi,O B-C I-C I-C I-C O O,"1,4 Tn|1,5 T6|2,4 K1",taTA <Tatpurusha>Tatpurusha-gozWIzu>Tatpurusha patizyasi patizyasi,[3],"1,4 Tatpurusha|1,5 Tatpurusha|2,4 Tatpurusha" 2076,<<Di-guRa>T6-atirekAt>T6 kazAyaH iti,pavana pfTvI guRa atirekAt kazAyaH iti,B-C I-C I-C I-C O O,"0,2 Di|0,3 T6|0,4 T6",<<Dvandva-guRa>Tatpurusha-atirekAt>Tatpurusha kazAyaH iti,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 2077,putraH tarhi SAsakAH kiM kurvanti tezu kiM <T6-BAvanA>T6 na asti,putraH tarhi SAsakAH kiM kurvanti tezu kiM deSa rakzA BAvanA na asti,O O O O O O O B-C I-C I-C O O,"7,9 T6|7,10 T6",putraH tarhi SAsakAH kiM kurvanti tezu kiM <Tatpurusha-BAvanA>Tatpurusha na asti,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 2078,<T6-prasaMgena>T6 K1 uddIpayan sarvezAm api janAnAm manAMsi sa Avarjayati,rAsa lIlA prasaMgena vipralamBa SfNgAram uddIpayan sarvezAm api janAnAm manAMsi sa Avarjayati,B-C I-C I-C B-C I-C O O O O O O O,"0,2 T6|0,3 T6|3,5 K1",<Tatpurusha-prasaMgena>Tatpurusha Tatpurusha uddIpayan sarvezAm api janAnAm manAMsi sa Avarjayati,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2079,vidyADaraH sOdAmani puzpitAnAm nagAnAm <T6-grahaRam>T6 asmAkam DarmaH,vidyADaraH sOdAmani puzpitAnAm nagAnAm zaq BAga grahaRam asmAkam DarmaH,O O O O B-C I-C I-C O O,"4,6 T6|4,7 T6",vidyADaraH sOdAmani puzpitAnAm nagAnAm <Tatpurusha-grahaRam>Tatpurusha asmAkam DarmaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2080,te tu <T6-rahitAH>T3,te tu AlocanA Sakti rahitAH,O O B-C I-C I-C,"2,4 T6|2,5 T3",te tu <Tatpurusha-rahitAH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2081,tasmAt <Tn-utTitAM>T3 vidraDIM <Di-tulyAM>T3 Di ASuevaupakramet sarvaSaH gulmavatcaiti,tasmAt a cira utTitAM vidraDIM Sastra sarpa vidyut agni tulyAM sneha virecanEH ASuevaupakramet sarvaSaH gulmavatcaiti,O B-C I-C I-C O B-C I-C I-C I-C I-C B-C I-C O O O,"1,3 Tn|1,4 T3|5,9 Di|5,10 T3|10,12 Di",tasmAt <Tatpurusha-utTitAM>Tatpurusha vidraDIM <Dvandva-tulyAM>Tatpurusha Dvandva ASuevaupakramet sarvaSaH gulmavatcaiti,"[2, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,9 Dvandva|5,10 Tatpurusha|10,12 Dvandva" 2082,DftA <K1-rUpam>T6 <T6-gfhe>T6 vA nivasati,DftA anya strI rUpam kziti pati gfhe vA nivasati,O B-C I-C I-C B-C I-C I-C O O,"1,3 K1|1,4 T6|4,6 T6|4,7 T6",DftA <Tatpurusha-rUpam>Tatpurusha <Tatpurusha-gfhe>Tatpurusha vA nivasati,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2083,<<Tn-Pala>K1-hetoH>T6 ca nivartitaH asmi iti,na izwa Pala hetoH ca nivartitaH asmi iti,B-C I-C I-C I-C O O O O,"0,2 Tn|0,3 K1|0,4 T6",<<Tatpurusha-Pala>Tatpurusha-hetoH>Tatpurusha ca nivartitaH asmi iti,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2084,<K1-Svasanam>T6 kuru,riMkcara vAzpa Svasanam kuru,B-C I-C I-C O,"0,2 K1|0,3 T6",<Tatpurusha-Svasanam>Tatpurusha kuru,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2085,iti uktvA U <<Bs6-pAdapa>K1-viSezasya>K1 mUle sTApitam tasya K1 udDftya tasmE pradadO,iti uktvA samIpa vartinaH cinAra nAmaka pAdapa viSezasya mUle sTApitam tasya Ayata daRqam udDftya tasmE pradadO,O O B-C I-C B-C I-C I-C I-C O O O B-C I-C O O O,"2,4 U|4,6 Bs6|4,7 K1|4,8 K1|11,13 K1",iti uktvA Tatpurusha <<Bahuvrihi-pAdapa>Tatpurusha-viSezasya>Tatpurusha mUle sTApitam tasya Tatpurusha udDftya tasmE pradadO,"[1, 3, 1]","2,4 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|4,8 Tatpurusha|11,13 Tatpurusha" 2086,yogam ca <T6-lakzaRam>Bs6 anutizWa iti uktavAn,yogam ca karman anuzWAna lakzaRam anutizWa iti uktavAn,O O B-C I-C I-C O O O,"2,4 T6|2,5 Bs6",yogam ca <Tatpurusha-lakzaRam>Bahuvrihi anutizWa iti uktavAn,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2087,tasmAt Tn <Di-saMsargasya>T6 vizayatAeva T3 Bavatiiti na T3 jYAnam,tasmAt na jYAtasya viSezaRa viSezya saMsargasya vizayatAeva pramARa prayojyA Bavatiiti na pramARa janyam jYAnam,O B-C I-C B-C I-C I-C O B-C I-C O O B-C I-C O,"1,3 Tn|3,5 Di|3,6 T6|7,9 T3|11,13 T3",tasmAt Tatpurusha <Dvandva-saMsargasya>Tatpurusha vizayatAeva Tatpurusha Bavatiiti na Tatpurusha jYAnam,"[1, 2, 1, 1]","1,3 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha" 2088,<Tn-aBiBavAt>T6 kfzRa praduzyanti T6,na DarmaH aBiBavAt kfzRa praduzyanti kula striyaH,B-C I-C I-C O O B-C I-C,"0,2 Tn|0,3 T6|5,7 T6",<Tatpurusha-aBiBavAt>Tatpurusha kfzRa praduzyanti Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 2089,<<<Bs6-vyatirikta>T3-Atma>K1-darSinaH>U <<<<Di-Adi>Bs6-prahARa>T6-apekza>Bs6-<<Di-pravftti>T6-upaSamAt>T6>K1 mucyante iti na kenacit pratyAKyAtum Sakyam nyAyataH,deha Adi vyatirikta Atma darSinaH rAga dveza Adi prahARa apekza Darma aDarma pravftti upaSamAt mucyante iti na kenacit pratyAKyAtum Sakyam nyAyataH,B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O O O O,"0,2 Bs6|0,3 T3|0,4 K1|0,5 U|5,7 Di|5,8 Bs6|5,9 T6|5,10 Bs6|5,14 K1|10,12 Di|10,13 T6|10,14 T6",<<<Bahuvrihi-vyatirikta>Tatpurusha-Atma>Tatpurusha-darSinaH>Tatpurusha <<<<Dvandva-Adi>Bahuvrihi-prahARa>Tatpurusha-apekza>Bahuvrihi-<<Dvandva-pravftti>Tatpurusha-upaSamAt>Tatpurusha>Tatpurusha mucyante iti na kenacit pratyAKyAtum Sakyam nyAyataH,"[4, 8]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|5,7 Dvandva|5,8 Bahuvrihi|5,9 Tatpurusha|5,10 Bahuvrihi|5,14 Tatpurusha|10,12 Dvandva|10,13 Tatpurusha|10,14 Tatpurusha" 2090,evam nigadantyA mama <<T3-locana>K1-dvandvAt>T6 nisftA K1,evam nigadantyA mama roza arakta locana dvandvAt nisftA rakta sPuliNgA,O O O B-C I-C I-C I-C O B-C I-C,"3,5 T3|3,6 K1|3,7 T6|8,10 K1",evam nigadantyA mama <<Tatpurusha-locana>Tatpurusha-dvandvAt>Tatpurusha nisftA Tatpurusha,"[3, 1]","3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|8,10 Tatpurusha" 2091,vIramatiH tu T6 <T6-pravizwam>T7 iva matvA maDya eva tAm taTA atAqayat yaTA k1 latA iva sA sahasA iva BUmO apatat,vIramatiH tu sva svAminam mftyu muKa pravizwam iva matvA maDya eva tAm taTA atAqayat yaTA Cinna mUlA latA iva sA sahasA iva BUmO apatat,O O B-C I-C B-C I-C I-C O O O O O O O O B-C I-C O O O O O O O,"2,4 T6|4,6 T6|4,7 T7|15,17 k1",vIramatiH tu Tatpurusha <Tatpurusha-pravizwam>Tatpurusha iva matvA maDya eva tAm taTA atAqayat yaTA Tatpurusha latA iva sA sahasA iva BUmO apatat,"[1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|15,17 Tatpurusha" 2092,AsAM <Di-jAH>U paripakvAH sAnnipAtikI ca maraRAya,AsAM hfd nABi basti jAH paripakvAH sAnnipAtikI ca maraRAya,O B-C I-C I-C I-C O O O O,"1,4 Di|1,5 U",AsAM <Dvandva-jAH>Tatpurusha paripakvAH sAnnipAtikI ca maraRAya,[2],"1,4 Dvandva|1,5 Tatpurusha" 2093,sPijO yasya samAnAH saH Bs6>K1 iti kaTyate,sPijO yasya samAnAH saH sama viBakta aNgaH iti kaTyate,O O O O B-C I-C I-C O O,"4,7 K1|5,7 Bs6",sPijO yasya samAnAH saH Bahuvrihi>Tatpurusha iti kaTyate,[2],"4,7 Tatpurusha|5,7 Bahuvrihi" 2094,<K1>Km-rahitatvAt>T3 iti,SrOta nitya karma rahitatvAt iti,B-C I-C I-C I-C O,"0,3 Km|0,4 T3|1,3 K1",<Tatpurusha>Tatpurusha-rahitatvAt>Tatpurusha iti,[3],"0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha" 2095,T6 taH ahalyA Tm sevamAnA <Tn-rUpeRa>T6 eva vasantI ASrame U jAtA,SApa kAraRa taH ahalyA vAyu mAtram sevamAnA na dfSya rUpeRa eva vasantI ASrame samADi sTA jAtA,B-C I-C O O B-C I-C O B-C I-C I-C O O O B-C I-C O,"0,2 T6|4,6 Tm|7,9 Tn|7,10 T6|13,15 U",Tatpurusha taH ahalyA Tatpurusha sevamAnA <Tatpurusha-rUpeRa>Tatpurusha eva vasantI ASrame Tatpurusha jAtA,"[1, 1, 2, 1]","0,2 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|13,15 Tatpurusha" 2096,K7 pratizWitaH sAmAjikaH ayam T6>K1 saYcAlakaH saYjAtaH,baMga prAntasya pratizWitaH sAmAjikaH ayam Binna SikzaRa saMsTAnAm saYcAlakaH saYjAtaH,B-C I-C O O O B-C I-C I-C O O,"0,2 K7|5,8 K1|6,8 T6",Tatpurusha pratizWitaH sAmAjikaH ayam Tatpurusha>Tatpurusha saYcAlakaH saYjAtaH,"[1, 2]","0,2 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 2097,iha tu <T6-sAkzI>T6,iha tu puruzakAra sAra sAkzI,O O B-C I-C I-C,"2,4 T6|2,5 T6",iha tu <Tatpurusha-sAkzI>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2098,ezA mayA prakASyate iti <Di-prayojanam>T6,ezA mayA prakASyate iti kriyA kAraka prayojanam,O O O O B-C I-C I-C,"4,6 Di|4,7 T6",ezA mayA prakASyate iti <Dvandva-prayojanam>Tatpurusha,[2],"4,6 Dvandva|4,7 Tatpurusha" 2099,sAmAnyataH <Bs6-T6>K1 <<T6-janya>T3-T6>K1 T6,sAmAnyataH tad vizayaka SAbda boDe vftti jYAna janya tad upasTiteH hetutva svIkAre,O B-C I-C I-C I-C B-C I-C I-C I-C I-C B-C I-C,"1,3 Bs6|1,5 K1|3,5 T6|5,7 T6|5,8 T3|5,10 K1|8,10 T6|10,12 T6",sAmAnyataH <Bahuvrihi-Tatpurusha>Tatpurusha <<Tatpurusha-janya>Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha,"[3, 4, 1]","1,3 Bahuvrihi|1,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 2100,yadi hi ISvarasya T2 te matAH <Tn-darSitvAt>U,yadi hi ISvarasya Atman BUtAH te matAH na Beda darSitvAt,O O O B-C I-C O O B-C I-C I-C,"3,5 T2|7,9 Tn|7,10 U",yadi hi ISvarasya Tatpurusha te matAH <Tatpurusha-darSitvAt>Tatpurusha,"[1, 2]","3,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2101,<<<T3-tantu>K1-jAla>T6-nivizwA>T7 lUtA iva sA ekAkini eva yApayati dinam,Atman kalpita tantu jAla nivizwA lUtA iva sA ekAkini eva yApayati dinam,B-C I-C I-C I-C I-C O O O O O O O,"0,2 T3|0,3 K1|0,4 T6|0,5 T7",<<<Tatpurusha-tantu>Tatpurusha-jAla>Tatpurusha-nivizwA>Tatpurusha lUtA iva sA ekAkini eva yApayati dinam,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha" 2102,BavAn <T6-SIlaH>K6 K1-sAkzAtkAraH>T6>Bs3 ca vartate,BavAn Darma AcaraRa SIlaH kfta parama ISvara sAkzAtkAraH ca vartate,O B-C I-C I-C B-C I-C I-C I-C O O,"1,3 T6|1,4 K6|4,8 Bs3|5,7 K1|5,8 T6",BavAn <Tatpurusha-SIlaH>Tatpurusha Tatpurusha-sAkzAtkAraH>Tatpurusha>Bahuvrihi ca vartate,"[2, 3]","1,3 Tatpurusha|1,4 Tatpurusha|4,8 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha" 2103,T6 yadA <T7-arTaM>T4 K7 AgataH tadA agastyasya T4 tasya ASramaM gataH,daSaraTa putraH yadA vana vAsa arTaM daRqaka araRyam AgataH tadA agastyasya darSana arTaM tasya ASramaM gataH,B-C I-C O B-C I-C I-C B-C I-C O O O B-C I-C O O O,"0,2 T6|3,5 T7|3,6 T4|6,8 K7|11,13 T4",Tatpurusha yadA <Tatpurusha-arTaM>Tatpurusha Tatpurusha AgataH tadA agastyasya Tatpurusha tasya ASramaM gataH,"[1, 2, 1, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha" 2104,yaTA T7 T6 <K1-apAye>T6 sUryam eva gatvA na nivartate ca tena eva AtmanA gacCati,yaTA jala sUryakaH sUrya aMSaH jala nimitta apAye sUryam eva gatvA na nivartate ca tena eva AtmanA gacCati,O B-C I-C B-C I-C B-C I-C I-C O O O O O O O O O O,"1,3 T7|3,5 T6|5,7 K1|5,8 T6",yaTA Tatpurusha Tatpurusha <Tatpurusha-apAye>Tatpurusha sUryam eva gatvA na nivartate ca tena eva AtmanA gacCati,"[1, 1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2105,T6 <<Bsmn-pratyakza>K1-Atmankam>Bs6 Tn>T3 SvetaHaSvaH DAvati Bs6 K1 padam vinAapi jAyate iti T6 syAt,Gawatva aMSe nir vikalpaka pratyakza Atmankam vAkya na janyam SvetaHaSvaH DAvati iti AkArakam SAbda jYAnam padam vinAapi jAyate iti vyatireka vyaBicAraH syAt,B-C I-C B-C I-C I-C I-C B-C I-C I-C O O B-C I-C B-C I-C O O O O B-C I-C O,"0,2 T6|2,4 Bsmn|2,5 K1|2,6 Bs6|6,9 T3|7,9 Tn|11,13 Bs6|13,15 K1|19,21 T6",Tatpurusha <<Bahuvrihi-pratyakza>Tatpurusha-Atmankam>Bahuvrihi Tatpurusha>Tatpurusha SvetaHaSvaH DAvati Bahuvrihi Tatpurusha padam vinAapi jAyate iti Tatpurusha syAt,"[1, 3, 2, 1, 1, 1]","0,2 Tatpurusha|2,4 Bahuvrihi|2,5 Tatpurusha|2,6 Bahuvrihi|6,9 Tatpurusha|7,9 Tatpurusha|11,13 Bahuvrihi|13,15 Tatpurusha|19,21 Tatpurusha" 2106,nirIkzaRena viditam aBavat yat SAkAnAM pacane prayujyamAnAyAM rAjikAyAM <K1-T6>K1 miSraRam asti samrAje AdeSena rAjikAH vikretAraH viMSatiH ApaRikAH nigfhItAH aBavan,nirIkzaRena viditam aBavat yat SAkAnAM pacane prayujyamAnAyAM rAjikAyAM kfzRa varRa pAzARa cUrRasya miSraRam asti samrAje AdeSena rAjikAH vikretAraH viMSatiH ApaRikAH nigfhItAH aBavan,O O O O O O O O B-C I-C I-C I-C O O O O O O O O O O,"8,10 K1|8,12 K1|10,12 T6",nirIkzaRena viditam aBavat yat SAkAnAM pacane prayujyamAnAyAM rAjikAyAM <Tatpurusha-Tatpurusha>Tatpurusha miSraRam asti samrAje AdeSena rAjikAH vikretAraH viMSatiH ApaRikAH nigfhItAH aBavan,[3],"8,10 Tatpurusha|8,12 Tatpurusha|10,12 Tatpurusha" 2107,uBO api <T6-pUrvakaM>T6 kahoqam aBivAditavantO,uBO api pravara uccAraRa pUrvakaM kahoqam aBivAditavantO,O O B-C I-C I-C O O,"2,4 T6|2,5 T6",uBO api <Tatpurusha-pUrvakaM>Tatpurusha kahoqam aBivAditavantO,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2108,kim vA na naSyati Tn nirASrayaH he Bs6 vimUQaH san brahmaRaH paTi <T6-mArge>T6,kim vA na naSyati na pratizWaH nirASrayaH he mahat bAho vimUQaH san brahmaRaH paTi brahman prApti mArge,O O O O B-C I-C O O B-C I-C O O O O B-C I-C I-C,"4,6 Tn|8,10 Bs6|14,16 T6|14,17 T6",kim vA na naSyati Tatpurusha nirASrayaH he Bahuvrihi vimUQaH san brahmaRaH paTi <Tatpurusha-mArge>Tatpurusha,"[1, 1, 2]","4,6 Tatpurusha|8,10 Bahuvrihi|14,16 Tatpurusha|14,17 Tatpurusha" 2109,<<Di-BAva>T6-saMbanDena>K7 T3 puruzaH <<Di-BAva>T6-saMbanDena>K7 T3 iti T7 T6 BAryAyAHca iti na prayujyate,sva svAmin BAva saMbanDena rAjan viSizwaH puruzaH sva svAmin BAva saMbanDena BAryA viSizwaH iti boDa tAtparyeRa rAjan puruzaH BAryAyAHca iti na prayujyate,B-C I-C I-C I-C B-C I-C O B-C I-C I-C I-C B-C I-C O B-C I-C B-C I-C O O O O,"0,2 Di|0,3 T6|0,4 K7|4,6 T3|7,9 Di|7,10 T6|7,11 K7|11,13 T3|14,16 T7|16,18 T6",<<Dvandva-BAva>Tatpurusha-saMbanDena>Tatpurusha Tatpurusha puruzaH <<Dvandva-BAva>Tatpurusha-saMbanDena>Tatpurusha Tatpurusha iti Tatpurusha Tatpurusha BAryAyAHca iti na prayujyate,"[3, 1, 3, 1, 1, 1]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha|7,11 Tatpurusha|11,13 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha" 2110,dinakaravarmA tasya <Tm-putraH>K1,dinakaravarmA tasya eka mAtra putraH,O O B-C I-C I-C,"2,4 Tm|2,5 K1",dinakaravarmA tasya <Tatpurusha-putraH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2111,bAlye eva saH <Di-viyogam>T6 prAptavAn AsIt,bAlye eva saH mAtf pitf viyogam prAptavAn AsIt,O O O B-C I-C I-C O O,"3,5 Di|3,6 T6",bAlye eva saH <Dvandva-viyogam>Tatpurusha prAptavAn AsIt,[2],"3,5 Dvandva|3,6 Tatpurusha" 2112,nijasya tu muKaM T6 vEzamyam,nijasya tu muKaM vAta pitta SlezmaRAM vEzamyam,O O O B-C I-C I-C O,"3,6 T6",nijasya tu muKaM Tatpurusha vEzamyam,[1],"3,6 Tatpurusha" 2113,kukkuraH ca DAvitvA T4 niHsftAnAM <Di-AdInAM>Bs6 samIpe prAptaH,kukkuraH ca DAvitvA AKewa arTaM niHsftAnAM BIma arjuna AdInAM samIpe prAptaH,O O O B-C I-C O B-C I-C I-C O O,"3,5 T4|6,8 Di|6,9 Bs6",kukkuraH ca DAvitvA Tatpurusha niHsftAnAM <Dvandva-AdInAM>Bahuvrihi samIpe prAptaH,"[1, 2]","3,5 Tatpurusha|6,8 Dvandva|6,9 Bahuvrihi" 2114,tasya jYAnaM viSAlaM gamBIraM ca iti viditvA munayaH api T6 Agatya <Di-Adizu>Bs6 vizayezu T6 nivedya azwAvakrasya muKAt parihArAn labDvA santuzwAH gacCanti sma,tasya jYAnaM viSAlaM gamBIraM ca iti viditvA munayaH api tad ASramam Agatya Darma brahma dEva Adizu vizayezu sva saMSayAn nivedya azwAvakrasya muKAt parihArAn labDvA santuzwAH gacCanti sma,O O O O O O O O O B-C I-C O B-C I-C I-C I-C O B-C I-C O O O O O O O O,"9,11 T6|12,15 Di|12,16 Bs6|17,19 T6",tasya jYAnaM viSAlaM gamBIraM ca iti viditvA munayaH api Tatpurusha Agatya <Dvandva-Adizu>Bahuvrihi vizayezu Tatpurusha nivedya azwAvakrasya muKAt parihArAn labDvA santuzwAH gacCanti sma,"[1, 2, 1]","9,11 Tatpurusha|12,15 Dvandva|12,16 Bahuvrihi|17,19 Tatpurusha" 2115,<T7-rataH>T7 sarvezu BUtezu rataH,sarva BUta rataH sarvezu BUtezu rataH,B-C I-C I-C O O O,"0,2 T7|0,3 T7",<Tatpurusha-rataH>Tatpurusha sarvezu BUtezu rataH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2116,na caevam svIkurvanti AKyAtAt <T6-vAdinaH>U vEyAkaraRAH mImAMsakAH vA,na caevam svIkurvanti AKyAtAt kartf boDa vAdinaH vEyAkaraRAH mImAMsakAH vA,O O O O B-C I-C I-C O O O,"4,6 T6|4,7 U",na caevam svIkurvanti AKyAtAt <Tatpurusha-vAdinaH>Tatpurusha vEyAkaraRAH mImAMsakAH vA,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2117,iti <T6-viroDaH>T6 iti vAcyam,iti aBiyukta ukti viroDaH iti vAcyam,O B-C I-C I-C O O,"1,3 T6|1,4 T6",iti <Tatpurusha-viroDaH>Tatpurusha iti vAcyam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2118,na ca tIratvenaupasTite <T6-jYAnasya>T6 AvaSyakatvena Bs6 tIratvasyaaBAne kim niyAmakamiti vAcyam,na ca tIratvenaupasTite Sakya sambanDa jYAnasya AvaSyakatvena niyata upasTitikasya tIratvasyaaBAne kim niyAmakamiti vAcyam,O O O B-C I-C I-C O B-C I-C O O O O,"3,5 T6|3,6 T6|7,9 Bs6",na ca tIratvenaupasTite <Tatpurusha-jYAnasya>Tatpurusha AvaSyakatvena Bahuvrihi tIratvasyaaBAne kim niyAmakamiti vAcyam,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Bahuvrihi" 2119,kadAcit ayam <T6-anuyAyI>T6 U paRqitaH api ANgalIm BAzAm jAnAnaH Bavet iti SaMkA tu tayoH aBUt kintu T6 tO parasparam smitavantO,kadAcit ayam purARa paTa anuyAyI DOta DAra paRqitaH api ANgalIm BAzAm jAnAnaH Bavet iti SaMkA tu tayoH aBUt kintu sa AScaryam tO parasparam smitavantO,O O B-C I-C I-C B-C I-C O O O O O O O O O O O O B-C I-C O O O,"2,4 T6|2,5 T6|5,7 U|19,21 T6",kadAcit ayam <Tatpurusha-anuyAyI>Tatpurusha Tatpurusha paRqitaH api ANgalIm BAzAm jAnAnaH Bavet iti SaMkA tu tayoH aBUt kintu Tatpurusha tO parasparam smitavantO,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|19,21 Tatpurusha" 2120,Di anuzWIyamAnAnAm K1 T6 prAptasya Palasya parityAgaH <<K1-Pala>T6-tyAgaH>T6 tam prAhuH kaTayanti tyAgam <K7-arTam>T6 vicakzaRAH paRqitAH,nitya nEmittikAnAm anuzWIyamAnAnAm sarva karmaRAm Atman saMbanDitayA prAptasya Palasya parityAgaH sarva karma Pala tyAgaH tam prAhuH kaTayanti tyAgam tyAga Sabda arTam vicakzaRAH paRqitAH,B-C I-C O B-C I-C B-C I-C O O O B-C I-C I-C I-C O O O O B-C I-C I-C O O,"0,2 Di|3,5 K1|5,7 T6|10,12 K1|10,13 T6|10,14 T6|18,20 K7|18,21 T6",Dvandva anuzWIyamAnAnAm Tatpurusha Tatpurusha prAptasya Palasya parityAgaH <<Tatpurusha-Pala>Tatpurusha-tyAgaH>Tatpurusha tam prAhuH kaTayanti tyAgam <Tatpurusha-arTam>Tatpurusha vicakzaRAH paRqitAH,"[1, 1, 1, 3, 2]","0,2 Dvandva|3,5 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha|18,20 Tatpurusha|18,21 Tatpurusha" 2121,vedezu hi <<<<Tg-racita>T3-Tg>K1-viplAvita>K1-prAmARyezu>Bs6,vedezu hi ku tArkika racita ku tarka viplAvita prAmARyezu,O O B-C I-C I-C I-C I-C I-C I-C,"2,4 Tg|2,5 T3|2,7 K1|2,8 K1|2,9 Bs6|5,7 Tg",vedezu hi <<<<Tatpurusha-racita>Tatpurusha-Tatpurusha>Tatpurusha-viplAvita>Tatpurusha-prAmARyezu>Bahuvrihi,[6],"2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|2,8 Tatpurusha|2,9 Bahuvrihi|5,7 Tatpurusha" 2122,kftvA <T6-sadfSaM>T6 paramaM prayatnaM T5 iva Satrum Tn,kftvA sva vIrya sadfSaM paramaM prayatnaM krIqA mayUram iva Satrum a cintayitvA,O B-C I-C I-C O O B-C I-C O O B-C I-C,"1,3 T6|1,4 T6|6,8 T5|10,12 Tn",kftvA <Tatpurusha-sadfSaM>Tatpurusha paramaM prayatnaM Tatpurusha iva Satrum Tatpurusha,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha" 2123,<T6-samIpe>T6 eva tasya vAsAya rAjYA vyavasTA kalpitA,rAjan Bavana samIpe eva tasya vAsAya rAjYA vyavasTA kalpitA,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-samIpe>Tatpurusha eva tasya vAsAya rAjYA vyavasTA kalpitA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2124,Bs6>K1 yasya tat DanaM vartate saH puruzaH tat DanaM svIkartuM na eva aBilazati,guru mahat udaya yasya tat DanaM vartate saH puruzaH tat DanaM svIkartuM na eva aBilazati,B-C I-C I-C O O O O O O O O O O O O,"0,3 K1|1,3 Bs6",Bahuvrihi>Tatpurusha yasya tat DanaM vartate saH puruzaH tat DanaM svIkartuM na eva aBilazati,[2],"0,3 Tatpurusha|1,3 Bahuvrihi" 2125,<T6-jIvanam>T6 Danyam manyamAnAyA me vapuH harzeRa romAYcitam baBUva,sva nArI jIvanam Danyam manyamAnAyA me vapuH harzeRa romAYcitam baBUva,B-C I-C I-C O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-jIvanam>Tatpurusha Danyam manyamAnAyA me vapuH harzeRa romAYcitam baBUva,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2126,budDimatAM ca <<T3-yukti>Di-kuSalAnAm>T7 <Tn-jYAnAya>T6 iti,budDimatAM ca svAlakzaRya anumAna yukti kuSalAnAm an uktArTa jYAnAya iti,O O B-C I-C I-C I-C B-C I-C I-C O,"2,4 T3|2,5 Di|2,6 T7|6,8 Tn|6,9 T6",budDimatAM ca <<Tatpurusha-yukti>Dvandva-kuSalAnAm>Tatpurusha <Tatpurusha-jYAnAya>Tatpurusha iti,"[3, 2]","2,4 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2127,tezu ca T6 lajjayA vezwitA K1>Bs3 saralatAyA mUrtiH iva <<Tp-yOvana>K1-aMgI>Bs6 DUrjaweH ArADane T7 AparRA iva bAlA AsIt,tezu ca paMkti agre lajjayA vezwitA Dfta Sveta pariDAnA saralatAyA mUrtiH iva pra sPuwita yOvana aMgI DUrjaweH ArADane tapas lInA AparRA iva bAlA AsIt,O O B-C I-C O O B-C I-C I-C O O O B-C I-C I-C I-C O O B-C I-C O O O O,"2,4 T6|6,9 Bs3|7,9 K1|12,14 Tp|12,15 K1|12,16 Bs6|18,20 T7",tezu ca Tatpurusha lajjayA vezwitA Tatpurusha>Bahuvrihi saralatAyA mUrtiH iva <<Tatpurusha-yOvana>Tatpurusha-aMgI>Bahuvrihi DUrjaweH ArADane Tatpurusha AparRA iva bAlA AsIt,"[1, 2, 3, 1]","2,4 Tatpurusha|6,9 Bahuvrihi|7,9 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Bahuvrihi|18,20 Tatpurusha" 2128,<K1-upakrame>T6 prAyaSaH viBAvinI T6 eva aBavat T6,pArivArika vicAra upakrame prAyaSaH viBAvinI vivAha vizayaH eva aBavat carcA bindu,B-C I-C I-C O O B-C I-C O O B-C I-C,"0,2 K1|0,3 T6|5,7 T6|9,11 T6",<Tatpurusha-upakrame>Tatpurusha prAyaSaH viBAvinI Tatpurusha eva aBavat Tatpurusha,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha" 2129,sA vIramati <Di-aNkitA>T3,sA vIramati roma kaRwaka aNkitA,O O B-C I-C I-C,"2,4 Di|2,5 T3",sA vIramati <Dvandva-aNkitA>Tatpurusha,[2],"2,4 Dvandva|2,5 Tatpurusha" 2130,<T6-T6>T6>Di-samatvAt>T3,svapna marIci udaka mAyA ganDarva nagara samatvAt,B-C I-C I-C I-C I-C I-C I-C,"0,6 Di|0,7 T3|1,3 T6|3,6 T6|4,6 T6",<Tatpurusha-Tatpurusha>Tatpurusha>Dvandva-samatvAt>Tatpurusha,[5],"0,6 Dvandva|0,7 Tatpurusha|1,3 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha" 2131,vivAhasya <T6-anantaram>T6 T6 yat kimapi kftam tena <T6-guro>T6 raGuvaMSatftIyasargasTam,vivAhasya varza traya anantaram lalAwa lipyA yat kimapi kftam tena kavi kula guro raGuvaMSatftIyasargasTam,O B-C I-C I-C B-C I-C O O O O B-C I-C I-C O,"1,3 T6|1,4 T6|4,6 T6|10,12 T6|10,13 T6",vivAhasya <Tatpurusha-anantaram>Tatpurusha Tatpurusha yat kimapi kftam tena <Tatpurusha-guro>Tatpurusha raGuvaMSatftIyasargasTam,"[2, 1, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha" 2132,Tp <T6-hatAH>T3 pradIpAH,mandai Bavanti maRi dIpa hatAH pradIpAH,B-C I-C B-C I-C I-C O,"0,2 Tp|2,4 T6|2,5 T3",Tatpurusha <Tatpurusha-hatAH>Tatpurusha pradIpAH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2133,tApasI <T6>T6-vAsinI>T7,tApasI magaDa tapas vana vAsinI,O B-C I-C I-C I-C,"1,4 T6|1,5 T7|2,4 T6",tApasI <Tatpurusha>Tatpurusha-vAsinI>Tatpurusha,[3],"1,4 Tatpurusha|1,5 Tatpurusha|2,4 Tatpurusha" 2134,ekadA maMgalasiMhena vicAritam janA A1 <T6-arTam>T4 gacCanti,ekadA maMgalasiMhena vicAritam janA prati varzam tIrTa yAtrA arTam gacCanti,O O O O B-C I-C B-C I-C I-C O,"4,6 A1|6,8 T6|6,9 T4",ekadA maMgalasiMhena vicAritam janA Avyayibhava <Tatpurusha-arTam>Tatpurusha gacCanti,"[1, 2]","4,6 Avyayibhava|6,8 Tatpurusha|6,9 Tatpurusha" 2135,gaNgAyAm GozaH Bs6 <K7-upasTApitaH>T3 pravAhaH T6 tIram smArayati,gaNgAyAm GozaH iti AdO gaNgA pada upasTApitaH pravAhaH sva saMbanDin tIram smArayati,O O B-C I-C B-C I-C I-C O B-C I-C O O,"2,4 Bs6|4,6 K7|4,7 T3|8,10 T6",gaNgAyAm GozaH Bahuvrihi <Tatpurusha-upasTApitaH>Tatpurusha pravAhaH Tatpurusha tIram smArayati,"[1, 2, 1]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha" 2136,puruzA striyaH ca uBe api <K1-sADyAm>T3 <Di-dIkzAm>T6 BvS gfhItavanta,puruzA striyaH ca uBe api kaWora Srama sADyAm astra Sastra dIkzAm sa ullAsam gfhItavanta,O O O O O B-C I-C I-C B-C I-C I-C B-C I-C O,"5,7 K1|5,8 T3|8,10 Di|8,11 T6|11,13 BvS",puruzA striyaH ca uBe api <Tatpurusha-sADyAm>Tatpurusha <Dvandva-dIkzAm>Tatpurusha Bahuvrihi gfhItavanta,"[2, 2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|11,13 Bahuvrihi" 2137,rajjvA yayA ayam stamBe nyabaDyata tasyA granTIn nipuRam <<T6-ruha>T6-agrEH>T6 viSlaTayitum prAyatata,rajjvA yayA ayam stamBe nyabaDyata tasyA granTIn nipuRam sva kara ruha agrEH viSlaTayitum prAyatata,O O O O O O O O B-C I-C I-C I-C O O,"8,10 T6|8,11 T6|8,12 T6",rajjvA yayA ayam stamBe nyabaDyata tasyA granTIn nipuRam <<Tatpurusha-ruha>Tatpurusha-agrEH>Tatpurusha viSlaTayitum prAyatata,[3],"8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 2138,tAM SilAmaTa kurvIta <Di-saMstarAm>Bs6,tAM SilAmaTa kurvIta kOzeya Avika saMstarAm,O O O B-C I-C I-C,"3,5 Di|3,6 Bs6",tAM SilAmaTa kurvIta <Dvandva-saMstarAm>Bahuvrihi,[2],"3,5 Dvandva|3,6 Bahuvrihi" 2139,<Di>K1-dyutim>T6 Tn,dIpta anala arka dyutim na prameyam,B-C I-C I-C I-C B-C I-C,"0,3 K1|0,4 T6|1,3 Di|4,6 Tn",<Dvandva>Tatpurusha-dyutim>Tatpurusha Tatpurusha,"[3, 1]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Dvandva|4,6 Tatpurusha" 2140,na tasya <<<U-Bs6>Di-kartftva>T6-prAptiH>T6 asti,na tasya kAma Ipsutva bahula AyAsa kartftva prAptiH asti,O O B-C I-C I-C I-C I-C I-C O,"2,4 U|2,6 Di|2,7 T6|2,8 T6|4,6 Bs6",na tasya <<<Tatpurusha-Bahuvrihi>Dvandva-kartftva>Tatpurusha-prAptiH>Tatpurusha asti,[5],"2,4 Tatpurusha|2,6 Dvandva|2,7 Tatpurusha|2,8 Tatpurusha|4,6 Bahuvrihi" 2141,T6 manaHtApAt <Di-viparyayAt>T6,meGa AgamAt manaHtApAt deSa kAla viparyayAt,B-C I-C O B-C I-C I-C,"0,2 T6|3,5 Di|3,6 T6",Tatpurusha manaHtApAt <Dvandva-viparyayAt>Tatpurusha,"[1, 2]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 2142,<Tp>T6-vyAjena>T6 tEH <T6-grAmA>K1 DvastAH T6 vinASitAH tatratyA janatA ca atyAcArEH prapIqitA,sImA su rakzA vyAjena tEH sImA anta grAmA DvastAH kfzi BUmayaH vinASitAH tatratyA janatA ca atyAcArEH prapIqitA,B-C I-C I-C I-C O B-C I-C I-C O B-C I-C O O O O O O,"0,3 T6|0,4 T6|1,3 Tp|5,7 T6|5,8 K1|9,11 T6",<Tatpurusha>Tatpurusha-vyAjena>Tatpurusha tEH <Tatpurusha-grAmA>Tatpurusha DvastAH Tatpurusha vinASitAH tatratyA janatA ca atyAcArEH prapIqitA,"[3, 2, 1]","0,3 Tatpurusha|0,4 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha" 2143,patiH pratyuvAca param <K1-vfkze>K7 mA gacCa,patiH pratyuvAca param madIya badarI vfkze mA gacCa,O O O B-C I-C I-C O O,"3,5 K1|3,6 K7",patiH pratyuvAca param <Tatpurusha-vfkze>Tatpurusha mA gacCa,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2144,samIpe ca <K3-mudrayA>K1 kiSorI sTitA ekaH ca T4 kiSAryA K1 aDyAste,samIpe ca SAnta gamBIra mudrayA kiSorI sTitA ekaH ca rakzA puruza kiSAryA pfzWa deSam aDyAste,O O B-C I-C I-C O O O O B-C I-C O B-C I-C O,"2,4 K3|2,5 K1|9,11 T4|12,14 K1",samIpe ca <Tatpurusha-mudrayA>Tatpurusha kiSorI sTitA ekaH ca Tatpurusha kiSAryA Tatpurusha aDyAste,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha" 2145,ayam nanu T6>Bb,ayam nanu lalita gamBIra Akfti viSezaH,O O B-C I-C I-C I-C,"2,6 Bb|4,6 T6",ayam nanu Tatpurusha>Bahuvrihi,[2],"2,6 Bahuvrihi|4,6 Tatpurusha" 2146,tataHasO BikzuH tatkzaRAt <T2-kalaSaH>K4 Bavizyati,tataHasO BikzuH tatkzaRAt suvarRa pUrRa kalaSaH Bavizyati,O O O B-C I-C I-C O,"3,5 T2|3,6 K4",tataHasO BikzuH tatkzaRAt <Tatpurusha-kalaSaH>Tatpurusha Bavizyati,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2147,kim <Di-kulam>T6 parivartayAmi,kim meru mandara kulam parivartayAmi,O B-C I-C I-C O,"1,3 Di|1,4 T6",kim <Dvandva-kulam>Tatpurusha parivartayAmi,[2],"1,3 Dvandva|1,4 Tatpurusha" 2148,<<<Bs6-saMGAta>T6-T6>T7-T6>T3 tezAm,deha Adi saMGAta Atman darSana aBimAna aBAvAt tezAm,B-C I-C I-C I-C I-C I-C I-C O,"0,2 Bs6|0,3 T6|0,5 T7|0,7 T3|3,5 T6|5,7 T6",<<<Bahuvrihi-saMGAta>Tatpurusha-Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha tezAm,[6],"0,2 Bahuvrihi|0,3 Tatpurusha|0,5 Tatpurusha|0,7 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 2149,nErASyaM pratipannaH veNkawaH T6 prApya T6 tatparaH aBavat yena tasya <K1-upArjitaM>T3 dravyaM punaH prAptaM syAt,nErASyaM pratipannaH veNkawaH sva niketanaM prApya upAya cintane tatparaH aBavat yena tasya BUri Srama upArjitaM dravyaM punaH prAptaM syAt,O O O B-C I-C O B-C I-C O O O O B-C I-C I-C O O O O,"3,5 T6|6,8 T6|12,14 K1|12,15 T3",nErASyaM pratipannaH veNkawaH Tatpurusha prApya Tatpurusha tatparaH aBavat yena tasya <Tatpurusha-upArjitaM>Tatpurusha dravyaM punaH prAptaM syAt,"[1, 1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 2150,anicCan api kAle <T3-gatiH>K1 gacCAmi tvAm parityajya na ca nirgacCanti amI prARA,anicCan api kAle eka niyantrita gatiH gacCAmi tvAm parityajya na ca nirgacCanti amI prARA,O O O B-C I-C I-C O O O O O O O O,"3,5 T3|3,6 K1",anicCan api kAle <Tatpurusha-gatiH>Tatpurusha gacCAmi tvAm parityajya na ca nirgacCanti amI prARA,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2151,damanakaH T6 gatvAabravIt are vfzaBa ezaH rAjYA piNgalakena <T6-arTam>T4 niyuktaH T6 karawakaH samAjYApayati satvaramAgacCa,damanakaH saMjIvaka samIpam gatvAabravIt are vfzaBa ezaH rAjYA piNgalakena araRya rakzA arTam niyuktaH senA patiH karawakaH samAjYApayati satvaramAgacCa,O B-C I-C O O O O O O B-C I-C I-C O B-C I-C O O O,"1,3 T6|9,11 T6|9,12 T4|13,15 T6",damanakaH Tatpurusha gatvAabravIt are vfzaBa ezaH rAjYA piNgalakena <Tatpurusha-arTam>Tatpurusha niyuktaH Tatpurusha karawakaH samAjYApayati satvaramAgacCa,"[1, 2, 1]","1,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|13,15 Tatpurusha" 2152,etAni api BavadBiH <T6-maRqalAya>K7 dattAni leKanIM parAvartayan K7 udatarat T7 mama sapta U santi,etAni api BavadBiH loka sevA maRqalAya dattAni leKanIM parAvartayan waRqana mahAnuBAvaH udatarat banDu vara mama sapta Atman jAH santi,O O O B-C I-C I-C O O O B-C I-C O B-C I-C O O B-C I-C O,"3,5 T6|3,6 K7|9,11 K7|12,14 T7|16,18 U",etAni api BavadBiH <Tatpurusha-maRqalAya>Tatpurusha dattAni leKanIM parAvartayan Tatpurusha udatarat Tatpurusha mama sapta Tatpurusha santi,"[2, 1, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|16,18 Tatpurusha" 2153,mayA yadA <T6-patraM>T6 darSayitum uktaH,mayA yadA hIraka prApti patraM darSayitum uktaH,O O B-C I-C I-C O O,"2,4 T6|2,5 T6",mayA yadA <Tatpurusha-patraM>Tatpurusha darSayitum uktaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2154,evam T6 api <K7-prayojyA>T3 iti,evam go vizayatA api go pada prayojyA iti,O B-C I-C O B-C I-C I-C O,"1,3 T6|4,6 K7|4,7 T3",evam Tatpurusha api <Tatpurusha-prayojyA>Tatpurusha iti,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2155,pitA vatsa <T6-arTam>T4 ete T6 kurvanti,pitA vatsa deSa rakzA arTam ete bali dAnaM kurvanti,O O B-C I-C I-C O B-C I-C O,"2,4 T6|2,5 T4|6,8 T6",pitA vatsa <Tatpurusha-arTam>Tatpurusha ete Tatpurusha kurvanti,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 2156,brahmA eva tena gantavyam <K1-samADinA>Bs6,brahmA eva tena gantavyam brahma karma samADinA,O O O O B-C I-C I-C,"4,6 K1|4,7 Bs6",brahmA eva tena gantavyam <Tatpurusha-samADinA>Bahuvrihi,[2],"4,6 Tatpurusha|4,7 Bahuvrihi" 2157,amba pituH rogasya <Bvp-arTam>T4 Tm sTitasya K7 mUlam AvaSyakam,amba pituH rogasya apa nayana arTam vidyutsaYcAlitam dvIpe sTitasya tulasI sasyasya mUlam AvaSyakam,O O O B-C I-C I-C B-C I-C O B-C I-C O O,"3,5 Bvp|3,6 T4|6,8 Tm|9,11 K7",amba pituH rogasya <Bahuvrihi-arTam>Tatpurusha Tatpurusha sTitasya Tatpurusha mUlam AvaSyakam,"[2, 1, 1]","3,5 Bahuvrihi|3,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha" 2158,rAjASlAdyAm T6 sadfSIM U T6 punaH <K1-BAraH>T6,rAjASlAdyAm avanti nfpateH sadfSIM tanU jAM kAla krameRa punaH Agata dAra BAraH,O B-C I-C O B-C I-C B-C I-C O B-C I-C I-C,"1,3 T6|4,6 U|6,8 T6|9,11 K1|9,12 T6",rAjASlAdyAm Tatpurusha sadfSIM Tatpurusha Tatpurusha punaH <Tatpurusha-BAraH>Tatpurusha,"[1, 1, 1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2159,<Di-bahulAni>Bs7 ApyAni,drava snigDa SIta manda mfdu picCila rasa guRa bahulAni ApyAni,B-C I-C I-C I-C I-C I-C I-C I-C I-C O,"0,8 Di|0,9 Bs7",<Dvandva-bahulAni>Bahuvrihi ApyAni,[2],"0,8 Dvandva|0,9 Bahuvrihi" 2160,K1>Bs3 api hasasi,darSita unmatta kftyaH api hasasi,B-C I-C I-C O O,"0,3 Bs3|1,3 K1",Tatpurusha>Bahuvrihi api hasasi,[2],"0,3 Bahuvrihi|1,3 Tatpurusha" 2161,<K1-boDAya>T6 taTA <T6-SudDaye>T6,vyutpitsu jana boDAya taTA sva mati SudDaye,B-C I-C I-C O B-C I-C I-C,"0,2 K1|0,3 T6|4,6 T6|4,7 T6",<Tatpurusha-boDAya>Tatpurusha taTA <Tatpurusha-SudDaye>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2162,<K1-aByAsaH>T6 hi DAtUnAM T6 iti,samAna guRa aByAsaH hi DAtUnAM vfdDi kAraRam iti,B-C I-C I-C O O B-C I-C O,"0,2 K1|0,3 T6|5,7 T6",<Tatpurusha-aByAsaH>Tatpurusha hi DAtUnAM Tatpurusha iti,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 2163,Di iti daSaimAni jvaraharARi Bavanti,sArivA SarkarA pAWA maYjizWA drAkzA pIlu parUzaka aBayA Amalaka biBItakAni iti daSaimAni jvaraharARi Bavanti,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O O,"0,10 Di",Dvandva iti daSaimAni jvaraharARi Bavanti,[1],"0,10 Dvandva" 2164,T6>T6 ekA garBiRI gfDrI api kenacit bARena AhatA nyapatat,mahABArata yudDa sTale ekA garBiRI gfDrI api kenacit bARena AhatA nyapatat,B-C I-C I-C O O O O O O O O,"0,3 T6|1,3 T6",Tatpurusha>Tatpurusha ekA garBiRI gfDrI api kenacit bARena AhatA nyapatat,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2165,T6 T6 iva <T6-ramAM>Km prati eva T6 jAtaH paraM K1 iva pratIyamAnaM tasya kzIRatvam Tn eva,maru sTale maru udyAnam iva manas ramA ramAM prati eva nayana vikzepaH jAtaH paraM Suzka sEkatam iva pratIyamAnaM tasya kzIRatvam na dfzwam eva,B-C I-C B-C I-C O B-C I-C I-C O O B-C I-C O O B-C I-C O O O O B-C I-C O,"0,2 T6|2,4 T6|5,7 T6|5,8 Km|10,12 T6|14,16 K1|20,22 Tn",Tatpurusha Tatpurusha iva <Tatpurusha-ramAM>Tatpurusha prati eva Tatpurusha jAtaH paraM Tatpurusha iva pratIyamAnaM tasya kzIRatvam Tatpurusha eva,"[1, 1, 2, 1, 1, 1]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha|20,22 Tatpurusha" 2166,tam <<Tn-Adi>Bs6-gaRam>T6 T6 <K7-vAcyam>T3 vidaDAti BagavAn,tam na mAnitva Adi gaRam jYAna sADanatvAt jYAna Sabda vAcyam vidaDAti BagavAn,O B-C I-C I-C I-C B-C I-C B-C I-C I-C O O,"1,3 Tn|1,4 Bs6|1,5 T6|5,7 T6|7,9 K7|7,10 T3",tam <<Tatpurusha-Adi>Bahuvrihi-gaRam>Tatpurusha Tatpurusha <Tatpurusha-vAcyam>Tatpurusha vidaDAti BagavAn,"[3, 1, 2]","1,3 Tatpurusha|1,4 Bahuvrihi|1,5 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2167,<T6-anukUlAm>T6 sAwikAm daDAnAm tvam svayam eva AdarSaya,asmat ruci anukUlAm sAwikAm daDAnAm tvam svayam eva AdarSaya,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-anukUlAm>Tatpurusha sAwikAm daDAnAm tvam svayam eva AdarSaya,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2168,tasmAt Di>BvS tvam,tasmAt sa putra dAraH tvam,O B-C I-C I-C O,"1,4 BvS|2,4 Di",tasmAt Dvandva>Bahuvrihi tvam,[2],"1,4 Bahuvrihi|2,4 Dvandva" 2169,dvitIyaH abravIt etayA U kati mUzakAH mUzikAH ca <U-kftA>Tg iti gaRayituM na Sakyate,dvitIyaH abravIt etayA pApi zWayA kati mUzakAH mUzikAH ca udara sTI kftA iti gaRayituM na Sakyate,O O O B-C I-C O O O O B-C I-C I-C O O O O,"3,5 U|9,11 U|9,12 Tg",dvitIyaH abravIt etayA Tatpurusha kati mUzakAH mUzikAH ca <Tatpurusha-kftA>Tatpurusha iti gaRayituM na Sakyate,"[1, 2]","3,5 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2170,yat asmin T6 U U kalAyAH sammAnaH Bavizyati tat nirmitAM K7 pratimAM <T6-udyAnasya>T6 K1 pratizwApayizyAmaH,yat asmin varza utsave vana vAsinaH mUrti kArasya kalAyAH sammAnaH Bavizyati tat nirmitAM vfzwi devyAH pratimAM rAjan Bavana udyAnasya maDya vedikAyAM pratizwApayizyAmaH,O O B-C I-C B-C I-C B-C I-C O O O O O B-C I-C O B-C I-C I-C B-C I-C O,"2,4 T6|4,6 U|6,8 U|13,15 K7|16,18 T6|16,19 T6|19,21 K1",yat asmin Tatpurusha Tatpurusha Tatpurusha kalAyAH sammAnaH Bavizyati tat nirmitAM Tatpurusha pratimAM <Tatpurusha-udyAnasya>Tatpurusha Tatpurusha pratizwApayizyAmaH,"[1, 1, 1, 1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|13,15 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|19,21 Tatpurusha" 2171,<K1-gate>T2 T2 gAyanti kecit sTitAH,vfnda araRya gate sama pramuditA gAyanti kecit sTitAH,B-C I-C I-C B-C I-C O O O,"0,2 K1|0,3 T2|3,5 T2",<Tatpurusha-gate>Tatpurusha Tatpurusha gAyanti kecit sTitAH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2172,maDyAhne dAsA dAsyaH ca <T6-arTam>T4 T6 gatA,maDyAhne dAsA dAsyaH ca kfzi kArya arTam kzetra BUmim gatA,O O O O B-C I-C I-C B-C I-C O,"4,6 T6|4,7 T4|7,9 T6",maDyAhne dAsA dAsyaH ca <Tatpurusha-arTam>Tatpurusha Tatpurusha gatA,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha" 2173,<K1-rUpeRa>T6 BavAn SvapAkaH,brahma fzi rUpeRa BavAn SvapAkaH,B-C I-C I-C O O,"0,2 K1|0,3 T6",<Tatpurusha-rUpeRa>Tatpurusha BavAn SvapAkaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2174,K1>K7 SAsane sarvepi ItidUrAH T5 suKena jIvanti sma,janaka mahat rAjasya SAsane sarvepi ItidUrAH BIti muktAH suKena jIvanti sma,B-C I-C I-C O O O B-C I-C O O O,"0,3 K7|1,3 K1|6,8 T5",Tatpurusha>Tatpurusha SAsane sarvepi ItidUrAH Tatpurusha suKena jIvanti sma,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|6,8 Tatpurusha" 2175,tava pitA nitarAM T7 aDunA tu nirataH syAt anyasya T3>Bvp leKasya sajjIkaraRe,tava pitA nitarAM kArya vyApftaH aDunA tu nirataH syAt anyasya dur vicAra pUrRasya leKasya sajjIkaraRe,O O O B-C I-C O O O O O B-C I-C I-C O O,"3,5 T7|10,13 Bvp|11,13 T3",tava pitA nitarAM Tatpurusha aDunA tu nirataH syAt anyasya Tatpurusha>Bahuvrihi leKasya sajjIkaraRe,"[1, 2]","3,5 Tatpurusha|10,13 Bahuvrihi|11,13 Tatpurusha" 2176,yat T6 kramaSaH tadAnIntana <T6-karRO>T6 api aspfSan,yat SOrya kIrtaya kramaSaH tadAnIntana dillI ISvara karRO api aspfSan,O B-C I-C O O B-C I-C I-C O O,"1,3 T6|5,7 T6|5,8 T6",yat Tatpurusha kramaSaH tadAnIntana <Tatpurusha-karRO>Tatpurusha api aspfSan,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2177,Bs6 vivekAnandaH Bs6 <T6-dakzaH>T7 ca,sarasa hfdayaH vivekAnandaH karuRA mUrtiH kArya AcaraRa dakzaH ca,B-C I-C O B-C I-C B-C I-C I-C O,"0,2 Bs6|3,5 Bs6|5,7 T6|5,8 T7",Bahuvrihi vivekAnandaH Bahuvrihi <Tatpurusha-dakzaH>Tatpurusha ca,"[1, 1, 2]","0,2 Bahuvrihi|3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha" 2178,<Di-haraM>U <Di-vinASanam>T6,kaPa Sukra anila haraM kaRqU koWa vinASanam,B-C I-C I-C I-C B-C I-C I-C,"0,3 Di|0,4 U|4,6 Di|4,7 T6",<Dvandva-haraM>Tatpurusha <Dvandva-vinASanam>Tatpurusha,"[2, 2]","0,3 Dvandva|0,4 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 2179,tadA <T6-gataH>T2 vetAlaH avadat he rAjan BavAn kasmEcit kiYcana T6 kftavAn asti iti mama BAti,tadA Sava anta gataH vetAlaH avadat he rAjan BavAn kasmEcit kiYcana vAk dAnam kftavAn asti iti mama BAti,O B-C I-C I-C O O O O O O O B-C I-C O O O O O,"1,3 T6|1,4 T2|11,13 T6",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat he rAjan BavAn kasmEcit kiYcana Tatpurusha kftavAn asti iti mama BAti,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|11,13 Tatpurusha" 2180,K1 mama kiM vA prayojanam <T6-arTaM>T4 yAvat AvaSyakaM tAvat eva paryAptam,aDika Danena mama kiM vA prayojanam guru dakziRA arTaM yAvat AvaSyakaM tAvat eva paryAptam,B-C I-C O O O O B-C I-C I-C O O O O O,"0,2 K1|6,8 T6|6,9 T4",Tatpurusha mama kiM vA prayojanam <Tatpurusha-arTaM>Tatpurusha yAvat AvaSyakaM tAvat eva paryAptam,"[1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2181,prAtaH T6 taH prasTAya <T1-samaye>T6 tO ekam araRyam pravizwavantO,prAtaH Darma SAlA taH prasTAya sAyaM kAla samaye tO ekam araRyam pravizwavantO,O B-C I-C O O B-C I-C I-C O O O O,"1,3 T6|5,7 T1|5,8 T6",prAtaH Tatpurusha taH prasTAya <Tatpurusha-samaye>Tatpurusha tO ekam araRyam pravizwavantO,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2182,taTA ca T6 tayAapi T6 <K1-kAraRa>T6 tve K7 na <T6-janakam>T6 iti jAnataH <<<K7-janya>T3-T6>K1-vizayaH>T6 GawaH iti jYAnAt <K1-ApattiH>T6 iti vAcyam,taTA ca itara viSezaRa tayAapi boDakatva jYAnasya SAbda boDa kAraRa tve Gawa padam na Gawa DI janakam iti jAnataH Gawa pada janya mEtra jYAna vizayaH GawaH iti jYAnAt SAbda boDa ApattiH iti vAcyam,O O B-C I-C O B-C I-C B-C I-C I-C O B-C I-C O B-C I-C I-C O O B-C I-C I-C I-C I-C I-C O O O B-C I-C I-C O O,"2,4 T6|5,7 T6|7,9 K1|7,10 T6|11,13 K7|14,16 T6|14,17 T6|19,21 K7|19,22 T3|19,24 K1|19,25 T6|22,24 T6|28,30 K1|28,31 T6",taTA ca Tatpurusha tayAapi Tatpurusha <Tatpurusha-kAraRa>Tatpurusha tve Tatpurusha na <Tatpurusha-janakam>Tatpurusha iti jAnataH <<<Tatpurusha-janya>Tatpurusha-Tatpurusha>Tatpurusha-vizayaH>Tatpurusha GawaH iti jYAnAt <Tatpurusha-ApattiH>Tatpurusha iti vAcyam,"[1, 1, 2, 1, 2, 5, 2]","2,4 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha|19,24 Tatpurusha|19,25 Tatpurusha|22,24 Tatpurusha|28,30 Tatpurusha|28,31 Tatpurusha" 2183,K1>T6 SikzayizyAmi,sva gupta kalAm SikzayizyAmi,B-C I-C I-C O,"0,3 T6|1,3 K1",Tatpurusha>Tatpurusha SikzayizyAmi,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2184,yadi K7 <K1-viSizwaH>T3 GawaH vAcyaH tadA K7 eva K1 boDanAt K1 Tn iti nyAyena astiiti prayogaH na syAt,yadi Gawa Sabdasya bAhya sattA viSizwaH GawaH vAcyaH tadA Gawa Sabdena eva bAhya sattAyAH boDanAt ukta arTAnAm na prayogaH iti nyAyena astiiti prayogaH na syAt,O B-C I-C B-C I-C I-C O O O B-C I-C O B-C I-C O B-C I-C B-C I-C O O O O O O,"1,3 K7|3,5 K1|3,6 T3|9,11 K7|12,14 K1|15,17 K1|17,19 Tn",yadi Tatpurusha <Tatpurusha-viSizwaH>Tatpurusha GawaH vAcyaH tadA Tatpurusha eva Tatpurusha boDanAt Tatpurusha Tatpurusha iti nyAyena astiiti prayogaH na syAt,"[1, 2, 1, 1, 1, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|15,17 Tatpurusha|17,19 Tatpurusha" 2185,taTA duHKezu <Di-nimittezu>Bs6,taTA duHKezu aDyAtman aDiBUta aDidEva nimittezu,O O B-C I-C I-C I-C,"2,5 Di|2,6 Bs6",taTA duHKezu <Dvandva-nimittezu>Bahuvrihi,[2],"2,5 Dvandva|2,6 Bahuvrihi" 2186,he K1 SvaH <T6-viSezAn>T6 mahyam A1 vinivedayantu,he mahat mantrin SvaH dyUta krIqA viSezAn mahyam anu kzaRaM vinivedayantu,O B-C I-C O B-C I-C I-C O B-C I-C O,"1,3 K1|4,6 T6|4,7 T6|8,10 A1",he Tatpurusha SvaH <Tatpurusha-viSezAn>Tatpurusha mahyam Avyayibhava vinivedayantu,"[1, 2, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Avyayibhava" 2187,kintu BavataH ezA <T6-vfttiH>T6 mahyam na rocate,kintu BavataH ezA vastra kzAlana vfttiH mahyam na rocate,O O O B-C I-C I-C O O O,"3,5 T6|3,6 T6",kintu BavataH ezA <Tatpurusha-vfttiH>Tatpurusha mahyam na rocate,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2188,iti K1 upanizatsu T6 K7 <Di-saMvAde>T6 <T6-yogaH>K7 nAma praTamaH aDyAyaH,iti SrImad BagavadgItAsu upanizatsu brahma vidyAyAm yoga SAstre SrIkfzRa arjuna saMvAde arjuna vizAda yogaH nAma praTamaH aDyAyaH,O B-C I-C O B-C I-C B-C I-C B-C I-C I-C B-C I-C I-C O O O,"1,3 K1|4,6 T6|6,8 K7|8,10 Di|8,11 T6|11,13 T6|11,14 K7",iti Tatpurusha upanizatsu Tatpurusha Tatpurusha <Dvandva-saMvAde>Tatpurusha <Tatpurusha-yogaH>Tatpurusha nAma praTamaH aDyAyaH,"[1, 1, 1, 2, 2]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2189,<T6-samaye>T6 asmABiH tuByaM ye varAH anugfhItAH te varAH agre te atIva upayuktAH Bavizyanti,tvat prayARa samaye asmABiH tuByaM ye varAH anugfhItAH te varAH agre te atIva upayuktAH Bavizyanti,B-C I-C I-C O O O O O O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-samaye>Tatpurusha asmABiH tuByaM ye varAH anugfhItAH te varAH agre te atIva upayuktAH Bavizyanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2190,yat balam <Di-vivarjitam>T3 ESvaram rUpam T6 pfTivyAm Avizwam yena pfTivI gurvI na aDaH patati na vidIryate ca,yat balam kAma rAga vivarjitam ESvaram rUpam jagat viDAraRAya pfTivyAm Avizwam yena pfTivI gurvI na aDaH patati na vidIryate ca,O O B-C I-C I-C O O B-C I-C O O O O O O O O O O O,"2,4 Di|2,5 T3|7,9 T6",yat balam <Dvandva-vivarjitam>Tatpurusha ESvaram rUpam Tatpurusha pfTivyAm Avizwam yena pfTivI gurvI na aDaH patati na vidIryate ca,"[2, 1]","2,4 Dvandva|2,5 Tatpurusha|7,9 Tatpurusha" 2191,tayA ca tasya <K1-SAyitvam>T7 avagatya T3 Bavanasya dvAre gatvA T6 Sabdam akarot,tayA ca tasya uparitana Bavana SAyitvam avagatya vIramati samaDizWitasya Bavanasya dvAre gatvA tat udGAwanAya Sabdam akarot,O O O B-C I-C I-C O B-C I-C O O O B-C I-C O O,"3,5 K1|3,6 T7|7,9 T3|12,14 T6",tayA ca tasya <Tatpurusha-SAyitvam>Tatpurusha avagatya Tatpurusha Bavanasya dvAre gatvA Tatpurusha Sabdam akarot,"[2, 1, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha" 2192,kasmAt kAryate pravartyate hi yasmAt Tn eva Tn eva karma sarvaH prARI U prakftitaH jAtEH Di guREH,kasmAt kAryate pravartyate hi yasmAt na vaSaH eva na svatantraH eva karma sarvaH prARI prakfti jEH prakftitaH jAtEH sattva rajas tamoBiH guREH,O O O O O B-C I-C O B-C I-C O O O O B-C I-C O O B-C I-C I-C O,"5,7 Tn|8,10 Tn|14,16 U|18,21 Di",kasmAt kAryate pravartyate hi yasmAt Tatpurusha eva Tatpurusha eva karma sarvaH prARI Tatpurusha prakftitaH jAtEH Dvandva guREH,"[1, 1, 1, 1]","5,7 Tatpurusha|8,10 Tatpurusha|14,16 Tatpurusha|18,21 Dvandva" 2193,<T6-upasTitO>T6 <T6-T6>Di api pratyekam T6 ca gOravam,pada arTa upasTitO Sakti jYAna lakzaRA jYAnayoH api pratyekam kAraRatva kalpanayA ca gOravam,B-C I-C I-C B-C I-C I-C I-C O O B-C I-C O O,"0,2 T6|0,3 T6|3,5 T6|3,7 Di|5,7 T6|9,11 T6",<Tatpurusha-upasTitO>Tatpurusha <Tatpurusha-Tatpurusha>Dvandva api pratyekam Tatpurusha ca gOravam,"[2, 3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,7 Dvandva|5,7 Tatpurusha|9,11 Tatpurusha" 2194,ayaM K1>K7 janmanA eva vErAgyaM prAptavAn,ayaM Suka mahat fziH janmanA eva vErAgyaM prAptavAn,O B-C I-C I-C O O O O,"1,4 K7|2,4 K1",ayaM Tatpurusha>Tatpurusha janmanA eva vErAgyaM prAptavAn,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2195,rAjA yaSoDare kim tvayA <T6-praveSaH>T6 na dfzwaH,rAjA yaSoDare kim tvayA mAtaNgI jana praveSaH na dfzwaH,O O O O B-C I-C I-C O O,"4,6 T6|4,7 T6",rAjA yaSoDare kim tvayA <Tatpurusha-praveSaH>Tatpurusha na dfzwaH,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2196,klEbyaM Tn>T6 ca Bs6 lakzaRam,klEbyaM Sukra a visargaH ca kzIRa Sukrasya lakzaRam,O B-C I-C I-C O B-C I-C O,"1,4 T6|2,4 Tn|5,7 Bs6",klEbyaM Tatpurusha>Tatpurusha ca Bahuvrihi lakzaRam,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|5,7 Bahuvrihi" 2197,tatra ekaM viSAlaM <Bs6-mandiram>T6,tatra ekaM viSAlaM virUpa akza mandiram,O O O B-C I-C I-C,"3,5 Bs6|3,6 T6",tatra ekaM viSAlaM <Bahuvrihi-mandiram>Tatpurusha,[2],"3,5 Bahuvrihi|3,6 Tatpurusha" 2198,Di>Bs6 sUcakAH Bs6,pApa vftta vacaH sattvAH sUcakAH kalaha priyAH,B-C I-C I-C I-C O B-C I-C,"0,4 Bs6|1,4 Di|5,7 Bs6",Dvandva>Bahuvrihi sUcakAH Bahuvrihi,"[2, 1]","0,4 Bahuvrihi|1,4 Dvandva|5,7 Bahuvrihi" 2199,<T6-nATaH>T6 <T6-hantA>U,sura indra nATaH asura vIrya hantA,B-C I-C I-C B-C I-C I-C,"0,2 T6|0,3 T6|3,5 T6|3,6 U",<Tatpurusha-nATaH>Tatpurusha <Tatpurusha-hantA>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2200,<T6-tyAgaH>T6 eva sAttvikatvena guRena <Bs6-apekzayA>T6 saMnyAsaH ucyate,karman Pala tyAgaH eva sAttvikatvena guRena tAmasatva Adi apekzayA saMnyAsaH ucyate,B-C I-C I-C O O O B-C I-C I-C O O,"0,2 T6|0,3 T6|6,8 Bs6|6,9 T6",<Tatpurusha-tyAgaH>Tatpurusha eva sAttvikatvena guRena <Bahuvrihi-apekzayA>Tatpurusha saMnyAsaH ucyate,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 2201,T6>K1 sarvARi dfzwAni,purAtana tAqa patrARi sarvARi dfzwAni,B-C I-C I-C O O,"0,3 K1|1,3 T6",Tatpurusha>Tatpurusha sarvARi dfzwAni,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2202,<T6-vAsinaH>T7 eva prazwavyAH,sImA anta vAsinaH eva prazwavyAH,B-C I-C I-C O O,"0,2 T6|0,3 T7",<Tatpurusha-vAsinaH>Tatpurusha eva prazwavyAH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2203,dvOetO <Di-arTO>T4 proktO <T6-ASrayO>T6,dvOetO prARa deha arTO proktO vEdya guRa ASrayO,O B-C I-C I-C O B-C I-C I-C,"1,3 Di|1,4 T4|5,7 T6|5,8 T6",dvOetO <Dvandva-arTO>Tatpurusha proktO <Tatpurusha-ASrayO>Tatpurusha,"[2, 2]","1,3 Dvandva|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2204,<T4-kft>U Bs6 T6 T3,asmad karma kft asmad paramaH asmad BaktaH saNga varjitaH,B-C I-C I-C B-C I-C B-C I-C B-C I-C,"0,2 T4|0,3 U|3,5 Bs6|5,7 T6|7,9 T3",<Tatpurusha-kft>Tatpurusha Bahuvrihi Tatpurusha Tatpurusha,"[2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|5,7 Tatpurusha|7,9 Tatpurusha" 2205,<Di-vijYAnAt>T6 api gORAt Palasya Tn,karman akarma vijYAnAt api gORAt Palasya na SravaRAt,B-C I-C I-C O O O B-C I-C,"0,2 Di|0,3 T6|6,8 Tn",<Dvandva-vijYAnAt>Tatpurusha api gORAt Palasya Tatpurusha,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|6,8 Tatpurusha" 2206,tarhi <T6-paramaH>Bs6 Bava T4 karma T6 Bs6 <T6-paramaH>Bs6,tarhi asmad karma paramaH Bava asmad arTam karma asmad karma tad paramaH asmad karma paramaH,O B-C I-C I-C O B-C I-C O B-C I-C B-C I-C B-C I-C I-C,"1,3 T6|1,4 Bs6|5,7 T4|8,10 T6|10,12 Bs6|12,14 T6|12,15 Bs6",tarhi <Tatpurusha-paramaH>Bahuvrihi Bava Tatpurusha karma Tatpurusha Bahuvrihi <Tatpurusha-paramaH>Bahuvrihi,"[2, 1, 1, 1, 2]","1,3 Tatpurusha|1,4 Bahuvrihi|5,7 Tatpurusha|8,10 Tatpurusha|10,12 Bahuvrihi|12,14 Tatpurusha|12,15 Bahuvrihi" 2207,U <K1-darSivat>U ityarTaH,viparIta darSitvAt aneka candra darSivat ityarTaH,B-C I-C B-C I-C I-C O,"0,2 U|2,4 K1|2,5 U",Tatpurusha <Tatpurusha-darSivat>Tatpurusha ityarTaH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2208,Di samudBavam <Di-samudBavam>Bs6,tfzRA saNgayoH samudBavam tfzRA AsaNga samudBavam,B-C I-C O B-C I-C I-C,"0,2 Di|3,5 Di|3,6 Bs6",Dvandva samudBavam <Dvandva-samudBavam>Bahuvrihi,"[1, 2]","0,2 Dvandva|3,5 Dvandva|3,6 Bahuvrihi" 2209,evaM prakAreRa duryoDanena punaH pARqavAH <T6-arTam>T4 AhUya parABUtAH,evaM prakAreRa duryoDanena punaH pARqavAH dyUta krIqA arTam AhUya parABUtAH,O O O O O B-C I-C I-C O O,"5,7 T6|5,8 T4",evaM prakAreRa duryoDanena punaH pARqavAH <Tatpurusha-arTam>Tatpurusha AhUya parABUtAH,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2210,Di>Bs3 muniH Bs6,yata indriya manas budDiH muniH mokza parAyaRaH,B-C I-C I-C I-C O B-C I-C,"0,4 Bs3|1,4 Di|5,7 Bs6",Dvandva>Bahuvrihi muniH Bahuvrihi,"[2, 1]","0,4 Bahuvrihi|1,4 Dvandva|5,7 Bahuvrihi" 2211,<Di-apaham>U,vAta pitta viza unmAda Soza alakzmI jvara apaham,B-C I-C I-C I-C I-C I-C I-C I-C,"0,7 Di|0,8 U",<Dvandva-apaham>Tatpurusha,[2],"0,7 Dvandva|0,8 Tatpurusha" 2212,SrIvasizWasya <K1-kzamatAM>T6 cEtanyasya sPuliMgam ca dfzwvA saH svam T6 tasmE samarpitavAn,SrIvasizWasya nava nirmARa kzamatAM cEtanyasya sPuliMgam ca dfzwvA saH svam AcArya padaM tasmE samarpitavAn,O B-C I-C I-C O O O O O O B-C I-C O O,"1,3 K1|1,4 T6|10,12 T6",SrIvasizWasya <Tatpurusha-kzamatAM>Tatpurusha cEtanyasya sPuliMgam ca dfzwvA saH svam Tatpurusha tasmE samarpitavAn,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|10,12 Tatpurusha" 2213,taTA ca <<K1-tA-avacCedaka>T6-kowO>T6 <<<T6>K1-aBeda>T3-boDa>T6-Binna>T5 tvam deyamiti U tAtparyAt,taTA ca nirukta kArya tA avacCedaka kowO lAkzaRika vyakti viSeza aBeda boDa Binna tvam deyamiti granTa kftAm tAtparyAt,O O B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C I-C O O B-C I-C O,"2,4 K1|2,6 T6|2,7 T6|7,10 K1|7,11 T3|7,12 T6|7,13 T5|8,10 T6|15,17 U",taTA ca <<Tatpurusha-tA-avacCedaka>Tatpurusha-kowO>Tatpurusha <<<Tatpurusha>Tatpurusha-aBeda>Tatpurusha-boDa>Tatpurusha-Binna>Tatpurusha tvam deyamiti Tatpurusha tAtparyAt,"[3, 5, 1]","2,4 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|7,12 Tatpurusha|7,13 Tatpurusha|8,10 Tatpurusha|15,17 Tatpurusha" 2214,drOpadI sEranDrI BUtvA T6 akarot <Tn-vAsasya>K1 ante tEH T6 T6>K7 dattaH,drOpadI sEranDrI BUtvA dAsI kAryam akarot na jYAta vAsasya ante tEH sva paricayaH virAw mahat rAjAya dattaH,O O O B-C I-C O B-C I-C I-C O O B-C I-C B-C I-C I-C O,"3,5 T6|6,8 Tn|6,9 K1|11,13 T6|13,16 K7|14,16 T6",drOpadI sEranDrI BUtvA Tatpurusha akarot <Tatpurusha-vAsasya>Tatpurusha ante tEH Tatpurusha Tatpurusha>Tatpurusha dattaH,"[1, 2, 1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|11,13 Tatpurusha|13,16 Tatpurusha|14,16 Tatpurusha" 2215,<T7-K1>Bs6 <K1-ketuH>Bs6,mUrDA aYcita eka caraRaH cala bAhu ketuH,B-C I-C I-C I-C B-C I-C I-C,"0,2 T7|0,4 Bs6|2,4 K1|4,6 K1|4,7 Bs6",<Tatpurusha-Tatpurusha>Bahuvrihi <Tatpurusha-ketuH>Bahuvrihi,"[3, 2]","0,2 Tatpurusha|0,4 Bahuvrihi|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi" 2216,Tg ca haranti prasaBam prasahya prakASam eva paSyataH <Di-yuktam>T3 manaH,Akulai kftya ca haranti prasaBam prasahya prakASam eva paSyataH viveka vijYAna yuktam manaH,B-C I-C O O O O O O O B-C I-C I-C O,"0,2 Tg|9,11 Di|9,12 T3",Tatpurusha ca haranti prasaBam prasahya prakASam eva paSyataH <Dvandva-yuktam>Tatpurusha manaH,"[1, 2]","0,2 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha" 2217,tam taTA kfpayA Avizwam <T3-Akula-IkzaRam>Bb,tam taTA kfpayA Avizwam aSru pUrRa Akula IkzaRam,O O O O B-C I-C I-C I-C,"4,6 T3|4,8 Bb",tam taTA kfpayA Avizwam <Tatpurusha-Akula-IkzaRam>Bahuvrihi,[2],"4,6 Tatpurusha|4,8 Bahuvrihi" 2218,yat saH adyapraBfti asmAkaM Bs6>K1 api BvS paSyatu,yat saH adyapraBfti asmAkaM priya na tiTim api sa sammAnaM paSyatu,O O O O B-C I-C I-C O B-C I-C O,"4,7 K1|5,7 Bs6|8,10 BvS",yat saH adyapraBfti asmAkaM Bahuvrihi>Tatpurusha api Bahuvrihi paSyatu,"[2, 1]","4,7 Tatpurusha|5,7 Bahuvrihi|8,10 Bahuvrihi" 2219,nidAGasya K1 rAjaDAnyAH T6>K1 iva mArgAH yadA Tp Bavanti tadA tezu K3 kA vArtA tAn prati T6 api K7 Bavati,nidAGasya pratapta Atape rAjaDAnyAH pratapta lOha pAtrARi iva mArgAH yadA su taptAH Bavanti tadA tezu gamana Agamanasya kA vArtA tAn prati cakzuz unmIlanam api asiDArA vrataM Bavati,O B-C I-C O B-C I-C I-C O O O B-C I-C O O O B-C I-C O O O O B-C I-C O B-C I-C O,"1,3 K1|4,7 K1|5,7 T6|10,12 Tp|15,17 K3|21,23 T6|24,26 K7",nidAGasya Tatpurusha rAjaDAnyAH Tatpurusha>Tatpurusha iva mArgAH yadA Tatpurusha Bavanti tadA tezu Tatpurusha kA vArtA tAn prati Tatpurusha api Tatpurusha Bavati,"[1, 2, 1, 1, 1, 1]","1,3 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha|15,17 Tatpurusha|21,23 Tatpurusha|24,26 Tatpurusha" 2220,paSyAmi tvAM <K1-vaktram>T6,paSyAmi tvAM dIpta hutASa vaktram,O O B-C I-C I-C,"2,4 K1|2,5 T6",paSyAmi tvAM <Tatpurusha-vaktram>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2221,SabdAtamumarTam pratyemiiti pratIteH T6 <T3-tva-Tn>U tayA <T6-budDeH>T6 T3 tAeva prAmARikI,SabdAtamumarTam pratyemiiti pratIteH bADaka BAvena Sabda janya tva na avagAhi tayA vAkya arTa budDeH Sabda janya tAeva prAmARikI,O O O B-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C B-C I-C O O,"3,5 T6|5,7 T3|5,10 U|8,10 Tn|11,13 T6|11,14 T6|14,16 T3",SabdAtamumarTam pratyemiiti pratIteH Tatpurusha <Tatpurusha-tva-Tatpurusha>Tatpurusha tayA <Tatpurusha-budDeH>Tatpurusha Tatpurusha tAeva prAmARikI,"[1, 3, 2, 1]","3,5 Tatpurusha|5,7 Tatpurusha|5,10 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Tatpurusha" 2222,saBAyAM <T6-DvanayaH>T6 ca SrUyate,saBAyAM kara tala DvanayaH ca SrUyate,O B-C I-C I-C O O,"1,3 T6|1,4 T6",saBAyAM <Tatpurusha-DvanayaH>Tatpurusha ca SrUyate,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2223,tataH ca T6 <T6-paravaSena>T6 rAyamahodayena dvitIya udvAha Aracita,tataH ca parijana vargasya haWa prArTanA paravaSena rAyamahodayena dvitIya udvAha Aracita,O O B-C I-C B-C I-C I-C O O O O,"2,4 T6|4,6 T6|4,7 T6",tataH ca Tatpurusha <Tatpurusha-paravaSena>Tatpurusha rAyamahodayena dvitIya udvAha Aracita,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2224,<T6-samakAlam>T6 eva gadADaraH BagavAn yamaH prakawitaH aBavat,tat kaTana samakAlam eva gadADaraH BagavAn yamaH prakawitaH aBavat,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-samakAlam>Tatpurusha eva gadADaraH BagavAn yamaH prakawitaH aBavat,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2225,evaYca <<<Bv-arTa>T6-K1-ka>Bs6-boDasya>T6 sidDatvAt sarvatraeva tasya K1 tayA BAnamucitamiti cet,evaYca praTamA anta arTa muKya viSezya ka boDasya sidDatvAt sarvatraeva tasya muKya viSezya tayA BAnamucitamiti cet,O B-C I-C I-C I-C I-C I-C I-C O O O B-C I-C O O O,"1,3 Bv|1,4 T6|1,7 Bs6|1,8 T6|4,6 K1|11,13 K1",evaYca <<<Bahuvrihi-arTa>Tatpurusha-Tatpurusha-ka>Bahuvrihi-boDasya>Tatpurusha sidDatvAt sarvatraeva tasya Tatpurusha tayA BAnamucitamiti cet,"[5, 1]","1,3 Bahuvrihi|1,4 Tatpurusha|1,7 Bahuvrihi|1,8 Tatpurusha|4,6 Tatpurusha|11,13 Tatpurusha" 2226,<T6-avasAne>T6 U tenAlIrAmam uvAca asmin alpIyasi T6 mantriRA kIdfSaM duzkaraM karma sampAditam,rAjan saBA avasAne nf paH tenAlIrAmam uvAca asmin alpIyasi kAla avaDO mantriRA kIdfSaM duzkaraM karma sampAditam,B-C I-C I-C B-C I-C O O O O B-C I-C O O O O O,"0,2 T6|0,3 T6|3,5 U|9,11 T6",<Tatpurusha-avasAne>Tatpurusha Tatpurusha tenAlIrAmam uvAca asmin alpIyasi Tatpurusha mantriRA kIdfSaM duzkaraM karma sampAditam,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|9,11 Tatpurusha" 2227,T6 SrutAm <<Di-yudDa>T6-kaTAm>T6 asmarat ayam,SESava avasTAyAm SrutAm siMha sUkara yudDa kaTAm asmarat ayam,B-C I-C O B-C I-C I-C I-C O O,"0,2 T6|3,5 Di|3,6 T6|3,7 T6",Tatpurusha SrutAm <<Dvandva-yudDa>Tatpurusha-kaTAm>Tatpurusha asmarat ayam,"[1, 3]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha" 2228,GawamAnaya Bs6 bAlena praTamataH <K7-viSeza>T6>K1-anvite>T3 T6 api paScAt T6,GawamAnaya iti AdO bAlena praTamataH gfhIta Anayana kArya viSeza anvite Sakti grahe api paScAt kArya viSeze,O B-C I-C O O B-C I-C I-C I-C I-C B-C I-C O O B-C I-C,"1,3 Bs6|5,9 K1|5,10 T3|6,8 K7|6,9 T6|10,12 T6|14,16 T6",GawamAnaya Bahuvrihi bAlena praTamataH <Tatpurusha-viSeza>Tatpurusha>Tatpurusha-anvite>Tatpurusha Tatpurusha api paScAt Tatpurusha,"[1, 4, 1, 1]","1,3 Bahuvrihi|5,9 Tatpurusha|5,10 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha" 2229,tatra <T7-janAnAM>K1 saNGawanam karaRIyam,tatra rAzwra nizWa janAnAM saNGawanam karaRIyam,O B-C I-C I-C O O,"1,3 T7|1,4 K1",tatra <Tatpurusha-janAnAM>Tatpurusha saNGawanam karaRIyam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2230,T6>T6 dvitvamapiiti <Bs6-anuBavaH>T6 api SAbdaH eva natuanyatarasyaapi Tn kalpanIyam,AKyAta dvi vacanAt dvitvamapiiti uBaya viDa anuBavaH api SAbdaH eva natuanyatarasyaapi na SAbdatvam kalpanIyam,B-C I-C I-C O B-C I-C I-C O O O O B-C I-C O,"0,3 T6|1,3 T6|4,6 Bs6|4,7 T6|11,13 Tn",Tatpurusha>Tatpurusha dvitvamapiiti <Bahuvrihi-anuBavaH>Tatpurusha api SAbdaH eva natuanyatarasyaapi Tatpurusha kalpanIyam,"[2, 2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha|11,13 Tatpurusha" 2231,<Di-saMyuktAH>T3 <<Di-bala>T6-anvitAH>T3,damBa ahaNkAra saMyuktAH kAma rAga bala anvitAH,B-C I-C I-C B-C I-C I-C I-C,"0,2 Di|0,3 T3|3,5 Di|3,6 T6|3,7 T3",<Dvandva-saMyuktAH>Tatpurusha <<Dvandva-bala>Tatpurusha-anvitAH>Tatpurusha,"[2, 3]","0,2 Dvandva|0,3 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha" 2232,U AtmanaH yATAtmyam tattvam vetti iti U <K1-darSi>U ityarTaH,tattva vit AtmanaH yATAtmyam tattvam vetti iti tattva vit parama arTa darSi ityarTaH,B-C I-C O O O O O B-C I-C B-C I-C I-C O,"0,2 U|7,9 U|9,11 K1|9,12 U",Tatpurusha AtmanaH yATAtmyam tattvam vetti iti Tatpurusha <Tatpurusha-darSi>Tatpurusha ityarTaH,"[1, 1, 2]","0,2 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2233,kim tat <K1-tattvam>T6 Bs6 vizayaH,kim tat parama arTa tattvam sTita prajYasya vizayaH,O O B-C I-C I-C B-C I-C O,"2,4 K1|2,5 T6|5,7 Bs6",kim tat <Tatpurusha-tattvam>Tatpurusha Bahuvrihi vizayaH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Bahuvrihi" 2234,T6 <Tn-vAsaH>K1 AsIt,tad anantaram na jYAta vAsaH AsIt,B-C I-C B-C I-C I-C O,"0,2 T6|2,4 Tn|2,5 K1",Tatpurusha <Tatpurusha-vAsaH>Tatpurusha AsIt,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2235,<K1-ante>T6 samAyAtaM Tp patiM nirIkzya duzwA ramAbAI muditA ajAyata,bahu dina ante samAyAtaM su puzwagAtraM patiM nirIkzya duzwA ramAbAI muditA ajAyata,B-C I-C I-C O B-C I-C O O O O O O,"0,2 K1|0,3 T6|4,6 Tp",<Tatpurusha-ante>Tatpurusha samAyAtaM Tatpurusha patiM nirIkzya duzwA ramAbAI muditA ajAyata,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2236,tElaM <Di-praSamanAnAM>T6,tElaM vAta Slezma praSamanAnAM,O B-C I-C I-C,"1,3 Di|1,4 T6",tElaM <Dvandva-praSamanAnAM>Tatpurusha,[2],"1,3 Dvandva|1,4 Tatpurusha" 2237,<<K3-saMsargaka>Bs6-boDe>T6 <<Di-samaBivyAhAra>K1-jYAnasya>T6 hetutvam kalpanIyamiti anantAH <Di-BAvAH>T6 prasajyante eva T6 sarvatra saMbanDaH K1 eva T6 BAsate,tad tad saMsargaka boDe tAdfSa tAdfSa samaBivyAhAra jYAnasya hetutvam kalpanIyamiti anantAH kArya kAraRa BAvAH prasajyante eva SAbda boDe sarvatra saMbanDaH viSeza rUpeRa eva saMsarga maryAdayA BAsate,B-C I-C I-C I-C B-C I-C I-C I-C O O O B-C I-C I-C O O B-C I-C O O B-C I-C O B-C I-C O,"0,2 K3|0,3 Bs6|0,4 T6|4,6 Di|4,7 K1|4,8 T6|11,13 Di|11,14 T6|16,18 T6|20,22 K1|23,25 T6",<<Tatpurusha-saMsargaka>Bahuvrihi-boDe>Tatpurusha <<Dvandva-samaBivyAhAra>Tatpurusha-jYAnasya>Tatpurusha hetutvam kalpanIyamiti anantAH <Dvandva-BAvAH>Tatpurusha prasajyante eva Tatpurusha sarvatra saMbanDaH Tatpurusha eva Tatpurusha BAsate,"[3, 3, 2, 1, 1, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|0,4 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha|4,8 Tatpurusha|11,13 Dvandva|11,14 Tatpurusha|16,18 Tatpurusha|20,22 Tatpurusha|23,25 Tatpurusha" 2238,dvandvEH vimuktAH <Di-saYjYEH>Bs6,dvandvEH vimuktAH suKa duHKa saYjYEH,O O B-C I-C I-C,"2,4 Di|2,5 Bs6",dvandvEH vimuktAH <Dvandva-saYjYEH>Bahuvrihi,[2],"2,4 Dvandva|2,5 Bahuvrihi" 2239,Ds na tyAjyam iti ca Tn,yajYa dAna tapa karma na tyAjyam iti ca na pare,B-C I-C I-C I-C O O O O B-C I-C,"0,4 Ds|8,10 Tn",Dvandva na tyAjyam iti ca Tatpurusha,"[1, 1]","0,4 Dvandva|8,10 Tatpurusha" 2240,<T6-AdInAm>Bs6 karaRe yadi api kazwam Bavati sma,gfha kArya AdInAm karaRe yadi api kazwam Bavati sma,B-C I-C I-C O O O O O O,"0,2 T6|0,3 Bs6",<Tatpurusha-AdInAm>Bahuvrihi karaRe yadi api kazwam Bavati sma,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 2241,yaTA <<Bs6-upADi>K1-paricCinnaH>T3 <Bs6-AkASaH>K1 T6 san <<Bs6-nimitta>K1-apAye>T6 AkASam prApya na nivartate,yaTA Gawa Adi upADi paricCinnaH Gawa Adi AkASaH AkASa aMSaH san Gawa Adi nimitta apAye AkASam prApya na nivartate,O B-C I-C I-C I-C B-C I-C I-C B-C I-C O B-C I-C I-C I-C O O O O,"1,3 Bs6|1,4 K1|1,5 T3|5,7 Bs6|5,8 K1|8,10 T6|11,13 Bs6|11,14 K1|11,15 T6",yaTA <<Bahuvrihi-upADi>Tatpurusha-paricCinnaH>Tatpurusha <Bahuvrihi-AkASaH>Tatpurusha Tatpurusha san <<Bahuvrihi-nimitta>Tatpurusha-apAye>Tatpurusha AkASam prApya na nivartate,"[3, 2, 1, 3]","1,3 Bahuvrihi|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Bahuvrihi|5,8 Tatpurusha|8,10 Tatpurusha|11,13 Bahuvrihi|11,14 Tatpurusha|11,15 Tatpurusha" 2242,<Di-vibanDezu>T6 rasaHtasyaupadiSyate,vAta Slezma vibanDezu rasaHtasyaupadiSyate,B-C I-C I-C O,"0,2 Di|0,3 T6",<Dvandva-vibanDezu>Tatpurusha rasaHtasyaupadiSyate,[2],"0,2 Dvandva|0,3 Tatpurusha" 2243,tatra ca ekasmAt sajjanAt leKanIM gfhItvA cEkapatraM <<T6-maRqala>K7-nAmnA>T6 deyaM liKitavAn,tatra ca ekasmAt sajjanAt leKanIM gfhItvA cEkapatraM loka sevA maRqala nAmnA deyaM liKitavAn,O O O O O O O B-C I-C I-C I-C O O,"7,9 T6|7,10 K7|7,11 T6",tatra ca ekasmAt sajjanAt leKanIM gfhItvA cEkapatraM <<Tatpurusha-maRqala>Tatpurusha-nAmnA>Tatpurusha deyaM liKitavAn,[3],"7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha" 2244,yat gfhe <Di-AdayaH>Bs6 na milanti saH kiM na Bavati,yat gfhe gItA rAmAyaRa AdayaH na milanti saH kiM na Bavati,O O B-C I-C I-C O O O O O O,"2,4 Di|2,5 Bs6",yat gfhe <Dvandva-AdayaH>Bahuvrihi na milanti saH kiM na Bavati,[2],"2,4 Dvandva|2,5 Bahuvrihi" 2245,tadA vfttim vinAapi T6 <<T6-T6>Di-nirvAhAt>T6 naanvaye vfttiH kalpyate,tadA vfttim vinAapi AkAMkzA balena tAtparya jYAna anvaya boDa nirvAhAt naanvaye vfttiH kalpyate,O O O B-C I-C B-C I-C I-C I-C I-C O O O,"3,5 T6|5,7 T6|5,9 Di|5,10 T6|7,9 T6",tadA vfttim vinAapi Tatpurusha <<Tatpurusha-Tatpurusha>Dvandva-nirvAhAt>Tatpurusha naanvaye vfttiH kalpyate,"[1, 4]","3,5 Tatpurusha|5,7 Tatpurusha|5,9 Dvandva|5,10 Tatpurusha|7,9 Tatpurusha" 2246,vatsAyA <<<Tn-guRa>K1-Akfzwa>T3-hfdayaH>K1 taTA <K1-BArAt>T6 nata vismayasya parAm kowim ArUQaH tAm Alokayan sAmiparimlAnasmftiparamparayA BfSam AkulaH aBUt,vatsAyA na parimita guRa Akfzwa hfdayaH taTA mita upakAra BArAt nata vismayasya parAm kowim ArUQaH tAm Alokayan sAmiparimlAnasmftiparamparayA BfSam AkulaH aBUt,O B-C I-C I-C I-C I-C O B-C I-C I-C O O O O O O O O O O O,"1,3 Tn|1,4 K1|1,5 T3|1,6 K1|7,9 K1|7,10 T6",vatsAyA <<<Tatpurusha-guRa>Tatpurusha-Akfzwa>Tatpurusha-hfdayaH>Tatpurusha taTA <Tatpurusha-BArAt>Tatpurusha nata vismayasya parAm kowim ArUQaH tAm Alokayan sAmiparimlAnasmftiparamparayA BfSam AkulaH aBUt,"[4, 2]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2247,tasyAHca <K1-grahAt>T6 eva jAtatvena,tasyAHca Sakya saMbanDa grahAt eva jAtatvena,O B-C I-C I-C O O,"1,3 K1|1,4 T6",tasyAHca <Tatpurusha-grahAt>Tatpurusha eva jAtatvena,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2248,janAnAM Sirasi saH <K1-parvataH>K1 Catram iva aBavat,janAnAM Sirasi saH viSAla kAya parvataH Catram iva aBavat,O O O B-C I-C I-C O O O,"3,5 K1|3,6 K1",janAnAM Sirasi saH <Tatpurusha-parvataH>Tatpurusha Catram iva aBavat,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2249,tatyaTA Di AdIni,tatyaTA sraMsa BraMSa vyAsa saNga Beda sAda harza tarza kampa varta cAla toda vyaTA cezwA AdIni,O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"1,15 Di",tatyaTA Dvandva AdIni,[1],"1,15 Dvandva" 2250,vizRuH vA <K1-netraH>Bsu,vizRuH vA vikasita puRqarIka netraH,O O B-C I-C I-C,"2,4 K1|2,5 Bsu",vizRuH vA <Tatpurusha-netraH>Bahuvrihi,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2251,Di,vamI atIsAra hfdroga visUcI alasaka jvarAH,B-C I-C I-C I-C I-C I-C,"0,6 Di",Dvandva,[1],"0,6 Dvandva" 2252,yadi taTA Bavati tarhi kimanena <T6-nirUpaRena>T6 asmAkam,yadi taTA Bavati tarhi kimanena svAmin cezwA nirUpaRena asmAkam,O O O O O B-C I-C I-C O,"5,7 T6|5,8 T6",yadi taTA Bavati tarhi kimanena <Tatpurusha-nirUpaRena>Tatpurusha asmAkam,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2253,tatAKyAtamiti K1 iti naetasya <T6-viSezya>T6 tve pramARatAiti vAcyam,tatAKyAtamiti nirukta arTaH iti naetasya DAtu arTa viSezya tve pramARatAiti vAcyam,O B-C I-C O O B-C I-C I-C O O O,"1,3 K1|5,7 T6|5,8 T6",tatAKyAtamiti Tatpurusha iti naetasya <Tatpurusha-viSezya>Tatpurusha tve pramARatAiti vAcyam,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2254,etena preritA anye <Tp-janA>K1 api yat kiYcit samarpayizyanti,etena preritA anye sam upasTi janA api yat kiYcit samarpayizyanti,O O O B-C I-C I-C O O O O,"3,5 Tp|3,6 K1",etena preritA anye <Tatpurusha-janA>Tatpurusha api yat kiYcit samarpayizyanti,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2255,etAvatA K7 <T6-padDatiH>T6 kiYcitiva cintitA,etAvatA gadADara BawwAcAryARAm SAbda nirUpaRa padDatiH kiYcitiva cintitA,O B-C I-C B-C I-C I-C O O,"1,3 K7|3,5 T6|3,6 T6",etAvatA Tatpurusha <Tatpurusha-padDatiH>Tatpurusha kiYcitiva cintitA,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2256,ammo iyam Tp>BvS dfzwyA kena api manuzyeRa pibanti iva saha mantrayamARA tizWati,ammo iyam sa ati snigDayA dfzwyA kena api manuzyeRa pibanti iva saha mantrayamARA tizWati,O O B-C I-C I-C O O O O O O O O O,"2,5 BvS|3,5 Tp",ammo iyam Tatpurusha>Bahuvrihi dfzwyA kena api manuzyeRa pibanti iva saha mantrayamARA tizWati,[2],"2,5 Bahuvrihi|3,5 Tatpurusha" 2257,kim kuryAt tapasvinI kutra milet ramBAyA gfham api <Tn-saMkulam>T6,kim kuryAt tapasvinI kutra milet ramBAyA gfham api na tiTi saMkulam,O O O O O O O O B-C I-C I-C,"8,10 Tn|8,11 T6",kim kuryAt tapasvinI kutra milet ramBAyA gfham api <Tatpurusha-saMkulam>Tatpurusha,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 2258,<T6-karmaRA>T6 ekaH prativeSI keByaScit dineByaH ekAkI eva T6 saha Tm gataH AsIt,kArya Alaya karmaRA ekaH prativeSI keByaScit dineByaH ekAkI eva sva aDikAriRA saha nagara antaraM gataH AsIt,B-C I-C I-C O O O O O O B-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|9,11 T6|12,14 Tm",<Tatpurusha-karmaRA>Tatpurusha ekaH prativeSI keByaScit dineByaH ekAkI eva Tatpurusha saha Tatpurusha gataH AsIt,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha" 2259,saH U <K1-vidyAlaye>K1 T6 AsIt,saH mukuwa DArI uttara mADyamika vidyAlaye saMskfta pravaktA AsIt,O B-C I-C B-C I-C I-C B-C I-C O,"1,3 U|3,5 K1|3,6 K1|6,8 T6",saH Tatpurusha <Tatpurusha-vidyAlaye>Tatpurusha Tatpurusha AsIt,"[1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2260,<T6-dakzaH>T7 taTA AdarSaBUtaH rAjA AsIt,prajA hita dakzaH taTA AdarSaBUtaH rAjA AsIt,B-C I-C I-C O O O O,"0,2 T6|0,3 T7",<Tatpurusha-dakzaH>Tatpurusha taTA AdarSaBUtaH rAjA AsIt,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2261,tat niSamya T6 Aha priye yadi kaScit kzudraH api janaH kasmEcit kiYcit dadAti tarhi saH api <T6-dattam>T3 vastu pratyAdAtum lajjate,tat niSamya nara patiH Aha priye yadi kaScit kzudraH api janaH kasmEcit kiYcit dadAti tarhi saH api sva hasta dattam vastu pratyAdAtum lajjate,O O B-C I-C O O O O O O O O O O O O O B-C I-C I-C O O O,"2,4 T6|17,19 T6|17,20 T3",tat niSamya Tatpurusha Aha priye yadi kaScit kzudraH api janaH kasmEcit kiYcit dadAti tarhi saH api <Tatpurusha-dattam>Tatpurusha vastu pratyAdAtum lajjate,"[1, 2]","2,4 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha" 2262,BoH suKaM Kalu Bs6 Tp>T6,BoH suKaM Kalu niH kalatrARAM kAntAra pra veSaH,O O O B-C I-C B-C I-C I-C,"3,5 Bs6|5,8 T6|6,8 Tp",BoH suKaM Kalu Bahuvrihi Tatpurusha>Tatpurusha,"[1, 2]","3,5 Bahuvrihi|5,8 Tatpurusha|6,8 Tatpurusha" 2263,tatra <Di-samfdDeH>T3 tARqavaM pratyakzam AsIt,tatra Dana DAnya samfdDeH tARqavaM pratyakzam AsIt,O B-C I-C I-C O O O,"1,3 Di|1,4 T3",tatra <Dvandva-samfdDeH>Tatpurusha tARqavaM pratyakzam AsIt,[2],"1,3 Dvandva|1,4 Tatpurusha" 2264,vilokya uditaH BagavAn <<K1-sAmAnya>T6-pradIpaH>Bs6 candraH,vilokya uditaH BagavAn sarva jana sAmAnya pradIpaH candraH,O O O B-C I-C I-C I-C O,"3,5 K1|3,6 T6|3,7 Bs6",vilokya uditaH BagavAn <<Tatpurusha-sAmAnya>Tatpurusha-pradIpaH>Bahuvrihi candraH,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Bahuvrihi" 2265,tadA tvacA jYAtam <Bs6-<K1-sTale>T6>K1 api <<K7-Sakya>T6-carmaRA>K1 <Tn>K1-Tn>T6 prayojanasya saMBavAt tatra <T6-kaTanam>T6 asaMgatamiti cet,tadA tvacA jYAtam iti Adi nirUQa lakzaRA sTale api tvac Sabda Sakya carmaRA atyanta na Beda na pratIteH prayojanasya saMBavAt tatra prayojana aBAva kaTanam asaMgatamiti cet,O O O B-C I-C I-C I-C I-C O B-C I-C I-C I-C B-C I-C I-C I-C I-C O O O B-C I-C I-C O O,"3,5 Bs6|3,8 K1|5,7 K1|5,8 T6|9,11 K7|9,12 T6|9,13 K1|13,16 K1|13,18 T6|14,16 Tn|16,18 Tn|21,23 T6|21,24 T6",tadA tvacA jYAtam <Bahuvrihi-<Tatpurusha-sTale>Tatpurusha>Tatpurusha api <<Tatpurusha-Sakya>Tatpurusha-carmaRA>Tatpurusha <Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha prayojanasya saMBavAt tatra <Tatpurusha-kaTanam>Tatpurusha asaMgatamiti cet,"[4, 3, 4, 2]","3,5 Bahuvrihi|3,8 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|13,16 Tatpurusha|13,18 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha|21,23 Tatpurusha|21,24 Tatpurusha" 2266,<T6-GAte>T6 kuSalAH duzwAH kimapi kimapi kurvanti,para hita GAte kuSalAH duzwAH kimapi kimapi kurvanti,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-GAte>Tatpurusha kuSalAH duzwAH kimapi kimapi kurvanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2267,arizwarzaBaH tena hi gfhyatAm <T6-sadfSam>T3 praharaRam,arizwarzaBaH tena hi gfhyatAm sva jAti sadfSam praharaRam,O O O O B-C I-C I-C O,"4,6 T6|4,7 T3",arizwarzaBaH tena hi gfhyatAm <Tatpurusha-sadfSam>Tatpurusha praharaRam,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2268,ahamapi tAvat <T6-arTaM>T4 eva gacCAmi Kalu,ahamapi tAvat damayantI svayaMvara arTaM eva gacCAmi Kalu,O O B-C I-C I-C O O O,"2,4 T6|2,5 T4",ahamapi tAvat <Tatpurusha-arTaM>Tatpurusha eva gacCAmi Kalu,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2269,U>Tn U>Tn yajYaH T3 <T6-dfzwaH>T3 yaH yajYaH ijyate nirvartyate,na Pala AkANkziBiH na Pala arTiBiH yajYaH viDi dfzwaH SAstra codanA dfzwaH yaH yajYaH ijyate nirvartyate,B-C I-C I-C B-C I-C I-C O B-C I-C B-C I-C I-C O O O O,"0,3 Tn|1,3 U|3,6 Tn|4,6 U|7,9 T3|9,11 T6|9,12 T3",Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha yajYaH Tatpurusha <Tatpurusha-dfzwaH>Tatpurusha yaH yajYaH ijyate nirvartyate,"[1, 1, 1, 2]","0,3 Tatpurusha|1,3 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2270,kacCapaH Di>T6 prasArya vyomni tartum acezwata,kacCapaH sva hasta pAdAn prasArya vyomni tartum acezwata,O B-C I-C I-C O O O O,"1,4 T6|2,4 Di",kacCapaH Dvandva>Tatpurusha prasArya vyomni tartum acezwata,[2],"1,4 Tatpurusha|2,4 Dvandva" 2271,yadi Kalu tava darpaH <T6-K1>Bs6,yadi Kalu tava darpaH mAtf pakzaH ugra rUpaH,O O O O B-C I-C I-C I-C,"4,6 T6|4,8 Bs6|6,8 K1",yadi Kalu tava darpaH <Tatpurusha-Tatpurusha>Bahuvrihi,[3],"4,6 Tatpurusha|4,8 Bahuvrihi|6,8 Tatpurusha" 2272,<T6-kAraRatvAt>T6 iti,saMsAra pravftti kAraRatvAt iti,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-kAraRatvAt>Tatpurusha iti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2273,evam tAm BaktimatIm T7 ca avalokya <Di-praBftIn>Bs6 sarvAn janAn ApfcCaya,evam tAm BaktimatIm Agraha ArUQAm ca avalokya SvaSura SyAla praBftIn sarvAn janAn ApfcCaya,O O O B-C I-C O O B-C I-C I-C O O O,"3,5 T7|7,9 Di|7,10 Bs6",evam tAm BaktimatIm Tatpurusha ca avalokya <Dvandva-praBftIn>Bahuvrihi sarvAn janAn ApfcCaya,"[1, 2]","3,5 Tatpurusha|7,9 Dvandva|7,10 Bahuvrihi" 2274,punaH anvezwuM parAvfttaH saH SyAmaM vfkze nilInaM dfzwvA BvS tataH nirgatya sarvAn api <<Bss-T6-sadasyAn>T6>K1 siMhAn tatra AnItavAn,punaH anvezwuM parAvfttaH saH SyAmaM vfkze nilInaM dfzwvA sa mOnaM tataH nirgatya sarvAn api daSa dvAdaSa sva parivAra sadasyAn siMhAn tatra AnItavAn,O O O O O O O O B-C I-C O O O O B-C I-C I-C I-C I-C O O O,"8,10 BvS|14,16 Bss|14,19 K1|14,19 T6|16,18 T6",punaH anvezwuM parAvfttaH saH SyAmaM vfkze nilInaM dfzwvA Bahuvrihi tataH nirgatya sarvAn api <<Bahuvrihi-Tatpurusha-sadasyAn>Tatpurusha>Tatpurusha siMhAn tatra AnItavAn,"[1, 4]","8,10 Bahuvrihi|14,16 Bahuvrihi|14,19 Tatpurusha|14,19 Tatpurusha|16,18 Tatpurusha" 2275,U alAbUni Di ca,varcaH BedIni alAbUni rUkza SIta gurURi ca,B-C I-C O B-C I-C I-C O,"0,2 U|3,6 Di",Tatpurusha alAbUni Dvandva ca,"[1, 1]","0,2 Tatpurusha|3,6 Dvandva" 2276,na ca <K1-vizayaiRyAm>Bs6 ekasyAm T6 pawaHapi viSezyaH taTA ca,na ca vidyamAna sarva vizayaiRyAm ekasyAm ISvara icCAyAm pawaHapi viSezyaH taTA ca,O O B-C I-C I-C O B-C I-C O O O O,"2,4 K1|2,5 Bs6|6,8 T6",na ca <Tatpurusha-vizayaiRyAm>Bahuvrihi ekasyAm Tatpurusha pawaHapi viSezyaH taTA ca,"[2, 1]","2,4 Tatpurusha|2,5 Bahuvrihi|6,8 Tatpurusha" 2277,tataH <T5-Agatya>T5 T4 nAma bakaH K6,tataH kutaScit deSAt Agatya dIrGasya muKaH nAma bakaH praRamya upavizwaH,O B-C I-C I-C B-C I-C O O B-C I-C,"1,3 T5|1,4 T5|4,6 T4|8,10 K6",tataH <Tatpurusha-Agatya>Tatpurusha Tatpurusha nAma bakaH Tatpurusha,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha" 2278,<T6-arTam>T4 ca K1 T3 kftajYatAm muhuH muhuH T6 samudErayat,sva rakzaRa arTam ca parama Atmani DanyavAda purasaram kftajYatAm muhuH muhuH hfd antare samudErayat,B-C I-C I-C O B-C I-C B-C I-C O O O B-C I-C O,"0,2 T6|0,3 T4|4,6 K1|6,8 T3|11,13 T6",<Tatpurusha-arTam>Tatpurusha ca Tatpurusha Tatpurusha kftajYatAm muhuH muhuH Tatpurusha samudErayat,"[2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha" 2279,<<T3-BIzaRa>K1-kesariRyA>K1 garjanam iva T6,bARa vidDa BIzaRa kesariRyA garjanam iva asmat muKAta,B-C I-C I-C I-C O O B-C I-C,"0,2 T3|0,3 K1|0,4 K1|6,8 T6",<<Tatpurusha-BIzaRa>Tatpurusha-kesariRyA>Tatpurusha garjanam iva Tatpurusha,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha" 2280,Di>Bs6 yogaH Bavati U,yukta svapna avaboDasya yogaH Bavati duHKa hA,B-C I-C I-C O O B-C I-C,"0,3 Bs6|1,3 Di|5,7 U",Dvandva>Bahuvrihi yogaH Bavati Tatpurusha,"[2, 1]","0,3 Bahuvrihi|1,3 Dvandva|5,7 Tatpurusha" 2281,<K1-viroDena>T6 astreRa sarvAn pakzAn nirAkurvanti,mahat BAzya viroDena astreRa sarvAn pakzAn nirAkurvanti,B-C I-C I-C O O O O,"0,2 K1|0,3 T6",<Tatpurusha-viroDena>Tatpurusha astreRa sarvAn pakzAn nirAkurvanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2282,yadi <<T6-viSizwa>T3-GawaH>K1 vAcyaH,yadi budDi sattA viSizwa GawaH vAcyaH,O B-C I-C I-C I-C O,"1,3 T6|1,4 T3|1,5 K1",yadi <<Tatpurusha-viSizwa>Tatpurusha-GawaH>Tatpurusha vAcyaH,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2283,K1>K7 indraM maDurEH SabdEH pfzwavAn BoH devendra,daDIci mahat frziH indraM maDurEH SabdEH pfzwavAn BoH devendra,B-C I-C I-C O O O O O O,"0,3 K7|1,3 K1",Tatpurusha>Tatpurusha indraM maDurEH SabdEH pfzwavAn BoH devendra,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2284,T6>K1 api na ahaM supraBAM vismarAmi,samasta BUmaRqala ADipatyena api na ahaM supraBAM vismarAmi,B-C I-C I-C O O O O O,"0,3 K1|1,3 T6",Tatpurusha>Tatpurusha api na ahaM supraBAM vismarAmi,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2285,tayoHtu pratyayaH prADAnyena iti <<T6-arTa>K1-kalpanAyAH>T6 Tn tvAt,tayoHtu pratyayaH prADAnyena iti etad virudDa arTa kalpanAyAH na yukta tvAt,O O O O B-C I-C I-C I-C B-C I-C O,"4,6 T6|4,7 K1|4,8 T6|8,10 Tn",tayoHtu pratyayaH prADAnyena iti <<Tatpurusha-arTa>Tatpurusha-kalpanAyAH>Tatpurusha Tatpurusha tvAt,"[3, 1]","4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|8,10 Tatpurusha" 2286,<<Bs6-tva-aBAva>T6-viSizwe>T3 yAge Bs6 tvasya caanvayamupagamya,yava karaRaka tva aBAva viSizwe yAge vrIhi karaRa tvasya caanvayamupagamya,B-C I-C I-C I-C I-C O B-C I-C O O,"0,2 Bs6|0,4 T6|0,5 T3|6,8 Bs6",<<Bahuvrihi-tva-aBAva>Tatpurusha-viSizwe>Tatpurusha yAge Bahuvrihi tvasya caanvayamupagamya,"[3, 1]","0,2 Bahuvrihi|0,4 Tatpurusha|0,5 Tatpurusha|6,8 Bahuvrihi" 2287,<T6-SabdaH>K1 tu tatratye koSa eva na liKita,nizeDa vAcaka SabdaH tu tatratye koSa eva na liKita,B-C I-C I-C O O O O O O,"0,2 T6|0,3 K1",<Tatpurusha-SabdaH>Tatpurusha tu tatratye koSa eva na liKita,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2288,balaM balavatAM ca ahaM <Di-vivarjitam>T3,balaM balavatAM ca ahaM kAma rAga vivarjitam,O O O O B-C I-C I-C,"4,6 Di|4,7 T3",balaM balavatAM ca ahaM <Dvandva-vivarjitam>Tatpurusha,[2],"4,6 Dvandva|4,7 Tatpurusha" 2289,K1 <T6-svAminaH>T6 kiM kaTitavantaH,maharzi ramaRaM girijA gfha svAminaH kiM kaTitavantaH,B-C I-C B-C I-C I-C O O,"0,2 K1|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-svAminaH>Tatpurusha kiM kaTitavantaH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2290,asO vijayanagarasya U>T6 sAkaM T6>K1 akArzIt,asO vijayanagarasya rAjan jyoti rvidA sAkaM gupta patra vyavahAram akArzIt,O O B-C I-C I-C O B-C I-C I-C O,"2,5 T6|3,5 U|6,9 K1|7,9 T6",asO vijayanagarasya Tatpurusha>Tatpurusha sAkaM Tatpurusha>Tatpurusha akArzIt,"[1, 2]","2,5 Tatpurusha|3,5 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 2291,tasmAt <<T6-<T6-<T6>Di-saMbanDa>K1>K1>K1-rUpA>Bs6 vfttiH <Di-Bedena>T6 Bs6 evaiti,tasmAt SAbda hetu padArTa upasTApaka pada tad arTa saMbanDa rUpA vfttiH muKya jaGanya Bedena dvi viDA evaiti,O B-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C B-C I-C O,"1,3 T6|1,9 K1|1,10 Bs6|3,5 T6|3,9 K1|5,8 Di|5,9 K1|6,8 T6|11,13 Di|11,14 T6|14,16 Bs6",tasmAt <<Tatpurusha-<Tatpurusha-<Tatpurusha>Dvandva-saMbanDa>Tatpurusha>Tatpurusha>Tatpurusha-rUpA>Bahuvrihi vfttiH <Dvandva-Bedena>Tatpurusha Bahuvrihi evaiti,"[8, 2, 1]","1,3 Tatpurusha|1,9 Tatpurusha|1,10 Bahuvrihi|3,5 Tatpurusha|3,9 Tatpurusha|5,8 Dvandva|5,9 Tatpurusha|6,8 Tatpurusha|11,13 Dvandva|11,14 Tatpurusha|14,16 Bahuvrihi" 2292,paredyavi yadA te sammilitAH tadA benJiyonasya <T6-pUrvameva>T6 anyaH bAlaH uktavAn mitra BavAn jAnAti kiM yat beran roTscElqvaryaH K7 Agamizyati iti,paredyavi yadA te sammilitAH tadA benJiyonasya muKa udGAwanAt pUrvameva anyaH bAlaH uktavAn mitra BavAn jAnAti kiM yat beran roTscElqvaryaH jerUsaleM nagaram Agamizyati iti,O O O O O O B-C I-C I-C O O O O O O O O O O B-C I-C O O,"6,8 T6|6,9 T6|19,21 K7",paredyavi yadA te sammilitAH tadA benJiyonasya <Tatpurusha-pUrvameva>Tatpurusha anyaH bAlaH uktavAn mitra BavAn jAnAti kiM yat beran roTscElqvaryaH Tatpurusha Agamizyati iti,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|19,21 Tatpurusha" 2293,Tp>T6 eva DArayati me jIvanam,yuzmat anu smftiH eva DArayati me jIvanam,B-C I-C I-C O O O O,"0,3 T6|1,3 Tp",Tatpurusha>Tatpurusha eva DArayati me jIvanam,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2294,pratyuta <d-kAraRAni>K1 eva tasya mftyO niradiSat,pratyuta Binna Binna kAraRAni eva tasya mftyO niradiSat,O B-C I-C I-C O O O O,"1,3 d|1,4 K1",pratyuta <Dvandva-kAraRAni>Tatpurusha eva tasya mftyO niradiSat,[2],"1,3 Dvandva|1,4 Tatpurusha" 2295,<<K1-T6>K1-boDaka>T6 tvasyaaBAvAt,praDAnaI BUta pratyaya arTa boDaka tvasyaaBAvAt,B-C I-C I-C I-C I-C O,"0,2 K1|0,4 K1|0,5 T6|2,4 T6",<<Tatpurusha-Tatpurusha>Tatpurusha-boDaka>Tatpurusha tvasyaaBAvAt,[4],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|2,4 Tatpurusha" 2296,saptakaHayaM sadOrbalyaH <T6-saMgrahaH>T6,saptakaHayaM sadOrbalyaH SoPa upadrava saMgrahaH,O O B-C I-C I-C,"2,4 T6|2,5 T6",saptakaHayaM sadOrbalyaH <Tatpurusha-saMgrahaH>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2297,sarve BrAtaraH ca <D-kArye>T6 tAdfg vyApftA aBUvan,sarve BrAtaraH ca sva sva kArye tAdfg vyApftA aBUvan,O O O B-C I-C I-C O O O,"3,5 D|3,6 T6",sarve BrAtaraH ca <Dvandva-kArye>Tatpurusha tAdfg vyApftA aBUvan,[2],"3,5 Dvandva|3,6 Tatpurusha" 2298,yasmiMn <<K1-aBiGAta>T6-janitaH>T3 SabdaH samuttizWati,yasmiMn caRqa gada aBiGAta janitaH SabdaH samuttizWati,O B-C I-C I-C I-C O O,"1,3 K1|1,4 T6|1,5 T3",yasmiMn <<Tatpurusha-aBiGAta>Tatpurusha-janitaH>Tatpurusha SabdaH samuttizWati,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2299,Bs6 puruzasya T6 <<<<K1>K1-K1>T6-Adi>Bs6-saMskAra>K1-ASrayaH>T6,kzara AKyasya puruzasya utpatti bIjam aneka saMsArin jantu kAma karma Adi saMskAra ASrayaH,B-C I-C O B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C,"0,2 Bs6|3,5 T6|5,8 K1|5,10 T6|5,11 Bs6|5,12 K1|5,13 T6|6,8 K1|8,10 K1",Bahuvrihi puruzasya Tatpurusha <<<<Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha-Adi>Bahuvrihi-saMskAra>Tatpurusha-ASrayaH>Tatpurusha,"[1, 1, 7]","0,2 Bahuvrihi|3,5 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|5,11 Bahuvrihi|5,12 Tatpurusha|5,13 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha" 2300,<T6-BvS>T6 evaaBiDAyAH upayogAt vyaNgye <T6-aBAvena>T6 sutarAm aBiDayA T6,saMketa graha sa apekzAyAH evaaBiDAyAH upayogAt vyaNgye saMketa graha aBAvena sutarAm aBiDayA nirvAha asaMBavAt,B-C I-C I-C I-C O O O B-C I-C I-C O O B-C I-C,"0,2 T6|0,4 T6|2,4 BvS|7,9 T6|7,10 T6|12,14 T6",<Tatpurusha-Bahuvrihi>Tatpurusha evaaBiDAyAH upayogAt vyaNgye <Tatpurusha-aBAvena>Tatpurusha sutarAm aBiDayA Tatpurusha,"[3, 2, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|12,14 Tatpurusha" 2301,idampadam <K1-boDakam>T6 Bavatu iti saMkete boDakatvam vizayaH,idampadam etad arTa boDakam Bavatu iti saMkete boDakatvam vizayaH,O B-C I-C I-C O O O O O,"1,3 K1|1,4 T6",idampadam <Tatpurusha-boDakam>Tatpurusha Bavatu iti saMkete boDakatvam vizayaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2302,na K3 virudDayoH Tn>Di ekatraayogAt itiASaNkya,na sat asat virudDayoH sattva na sattvayoH ekatraayogAt itiASaNkya,O B-C I-C O B-C I-C I-C O O,"1,3 K3|4,7 Di|5,7 Tn",na Tatpurusha virudDayoH Tatpurusha>Dvandva ekatraayogAt itiASaNkya,"[1, 2]","1,3 Tatpurusha|4,7 Dvandva|5,7 Tatpurusha" 2303,<K3-vastrasya>K1 yA vyavasTA K1 kftA AsIt T6 k1 k1 karRe ca akaTayat BavAn anuBavI amAtyaH vartate,mahat arha vastrasya yA vyavasTA mahat rAjena kftA AsIt tat sambanDe yuva rAja praDAna amAtyasya karRe ca akaTayat BavAn anuBavI amAtyaH vartate,B-C I-C I-C O O B-C I-C O O B-C I-C B-C I-C B-C I-C O O O O O O O,"0,2 K3|0,3 K1|5,7 K1|9,11 T6|11,13 k1|13,15 k1",<Tatpurusha-vastrasya>Tatpurusha yA vyavasTA Tatpurusha kftA AsIt Tatpurusha Tatpurusha Tatpurusha karRe ca akaTayat BavAn anuBavI amAtyaH vartate,"[2, 1, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha" 2304,yaH BuNkte <T6-indriyARi>T6 eva tarpayati stenaH eva taskaraH eva saH <Bs6-U>T6,yaH BuNkte sva deha indriyARi eva tarpayati stenaH eva taskaraH eva saH deva Adi sva apahArI,O O B-C I-C I-C O O O O O O O B-C I-C I-C I-C,"2,4 T6|2,5 T6|12,14 Bs6|12,16 T6|14,16 U",yaH BuNkte <Tatpurusha-indriyARi>Tatpurusha eva tarpayati stenaH eva taskaraH eva saH <Bahuvrihi-Tatpurusha>Tatpurusha,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|12,14 Bahuvrihi|12,16 Tatpurusha|14,16 Tatpurusha" 2305,tadA <T6-gataH>T2 vetAlaH avadat he rAjan etAdfSe anDakAre BavatA kim sADanIyam iti K1 svIkftA iti aMSaH mayA tu na jYAyate,tadA Sava anta gataH vetAlaH avadat he rAjan etAdfSe anDakAre BavatA kim sADanIyam iti kaWora dIkzA svIkftA iti aMSaH mayA tu na jYAyate,O B-C I-C I-C O O O O O O O O O O B-C I-C O O O O O O O,"1,3 T6|1,4 T2|14,16 K1",tadA <Tatpurusha-gataH>Tatpurusha vetAlaH avadat he rAjan etAdfSe anDakAre BavatA kim sADanIyam iti Tatpurusha svIkftA iti aMSaH mayA tu na jYAyate,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|14,16 Tatpurusha" 2306,<T6-saMBAzA>T6 U,tad vidyajYa saMBAzA budDi varDanAnAm,B-C I-C I-C B-C I-C,"0,2 T6|0,3 T6|3,5 U",<Tatpurusha-saMBAzA>Tatpurusha Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2307,purAtanAni CinnAni ca Bss vastrARi ekasya upari ekam iti krameRa DftvA T6>T6 kaTamapi SEtyaM soQavantaH,purAtanAni CinnAni ca paYcan zARi vastrARi ekasya upari ekam iti krameRa DftvA tad parivAra janAH kaTamapi SEtyaM soQavantaH,O O O B-C I-C O O O O O O O B-C I-C I-C O O O,"3,5 Bss|12,15 T6|13,15 T6",purAtanAni CinnAni ca Bahuvrihi vastrARi ekasya upari ekam iti krameRa DftvA Tatpurusha>Tatpurusha kaTamapi SEtyaM soQavantaH,"[1, 2]","3,5 Bahuvrihi|12,15 Tatpurusha|13,15 Tatpurusha" 2308,<K1-DaraH>U vyAGraH api mezEH saha vraje niruDdaH aBavat,pracCanna vezaH DaraH vyAGraH api mezEH saha vraje niruDdaH aBavat,B-C I-C I-C O O O O O O O,"0,2 K1|0,3 U",<Tatpurusha-DaraH>Tatpurusha vyAGraH api mezEH saha vraje niruDdaH aBavat,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2309,T4 ca Tn tulyatvAt viduzaH <K1-pratizeDaH>T6 eva T6 aBipretaH BagavatA,hetu arTasya ca na vikriyatvasya tulyatvAt viduzaH sarva karma pratizeDaH eva prakaraRa arTaH aBipretaH BagavatA,B-C I-C O B-C I-C O O B-C I-C I-C O B-C I-C O O,"0,2 T4|3,5 Tn|7,9 K1|7,10 T6|11,13 T6",Tatpurusha ca Tatpurusha tulyatvAt viduzaH <Tatpurusha-pratizeDaH>Tatpurusha eva Tatpurusha aBipretaH BagavatA,"[1, 1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha" 2310,tataHasO <T6-vaSAt>T6 Bvp kawakam pravizwaH,tataHasO sva karma vaSAt nir ASaH kawakam pravizwaH,O B-C I-C I-C B-C I-C O O,"1,3 T6|1,4 T6|4,6 Bvp",tataHasO <Tatpurusha-vaSAt>Tatpurusha Bahuvrihi kawakam pravizwaH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Bahuvrihi" 2311,Km sTitaH aBimanyuH ekAkI eva T6 vidyamAnAnAM <T7-K1>K1 T6 kftavAn,cakra vyUhe sTitaH aBimanyuH ekAkI eva Satru pakze vidyamAnAnAM sarva SrezWa mahat raTinAM garva BaNgaM kftavAn,B-C I-C O O O O B-C I-C O B-C I-C I-C I-C B-C I-C O,"0,2 Km|6,8 T6|9,11 T7|9,13 K1|11,13 K1|13,15 T6",Tatpurusha sTitaH aBimanyuH ekAkI eva Tatpurusha vidyamAnAnAM <Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha kftavAn,"[1, 1, 3, 1]","0,2 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,13 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha" 2312,kiMrUpametatvada Badra tasya <Di-jYaH>U sadfSaM prapatsye,kiMrUpametatvada Badra tasya guRa aguRa jYaH sadfSaM prapatsye,O O O B-C I-C I-C O O,"3,5 Di|3,6 U",kiMrUpametatvada Badra tasya <Dvandva-jYaH>Tatpurusha sadfSaM prapatsye,[2],"3,5 Dvandva|3,6 Tatpurusha" 2313,sarasvatyAH <U-putra>K1,sarasvatyAH vara da putra,O B-C I-C I-C,"1,3 U|1,4 K1",sarasvatyAH <Tatpurusha-putra>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2314,Di AdayaH,vibanDa gOrava udgAra hfllAsa arocaka AdayaH,B-C I-C I-C I-C I-C O,"0,5 Di",Dvandva AdayaH,[1],"0,5 Dvandva" 2315,parantu saH smftavAn yat adya tu tAtaH <T6-vizaye>T6 vyastaH T6 tizWati iti,parantu saH smftavAn yat adya tu tAtaH patrikA mudraRa vizaye vyastaH mudraRa Alaye tizWati iti,O O O O O O O B-C I-C I-C O B-C I-C O O,"7,9 T6|7,10 T6|11,13 T6",parantu saH smftavAn yat adya tu tAtaH <Tatpurusha-vizaye>Tatpurusha vyastaH Tatpurusha tizWati iti,"[2, 1]","7,9 Tatpurusha|7,10 Tatpurusha|11,13 Tatpurusha" 2316,<<Di-gfhIta>T3-Gawe>Bs7 aBizeke Catre svayaM nfpatinA rudatA gfhite,SatruGna lakzmaRa gfhIta Gawe aBizeke Catre svayaM nfpatinA rudatA gfhite,B-C I-C I-C I-C O O O O O O,"0,2 Di|0,3 T3|0,4 Bs7",<<Dvandva-gfhIta>Tatpurusha-Gawe>Bahuvrihi aBizeke Catre svayaM nfpatinA rudatA gfhite,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Bahuvrihi" 2317,<T6-aDipatinA>t6 banDanAd vimocya saH ajYApta mA Bavizyati evam kArzI,kArA gfha aDipatinA banDanAd vimocya saH ajYApta mA Bavizyati evam kArzI,B-C I-C I-C O O O O O O O O,"0,2 T6|0,3 t6",<Tatpurusha-aDipatinA>Tatpurusha banDanAd vimocya saH ajYApta mA Bavizyati evam kArzI,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2318,smarAmi tAm rAtrim yadA <K1-kakze>T6 aDIyAnasya mama pArSve samAgatya revatI sahasA provAca samIra,smarAmi tAm rAtrim yadA svakIya aDyayana kakze aDIyAnasya mama pArSve samAgatya revatI sahasA provAca samIra,O O O O B-C I-C I-C O O O O O O O O,"4,6 K1|4,7 T6",smarAmi tAm rAtrim yadA <Tatpurusha-kakze>Tatpurusha aDIyAnasya mama pArSve samAgatya revatI sahasA provAca samIra,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2319,ete <Di-vfdDAH>T7 Bs3 K1,ete Sruta vayo vfdDAH jita AtmAnaH mahA fzayaH,O B-C I-C I-C B-C I-C B-C I-C,"1,3 Di|1,4 T7|4,6 Bs3|6,8 K1",ete <Dvandva-vfdDAH>Tatpurusha Bahuvrihi Tatpurusha,"[2, 1, 1]","1,3 Dvandva|1,4 Tatpurusha|4,6 Bahuvrihi|6,8 Tatpurusha" 2320,idam tu jYeyam Tp <Km>K1-gamyatvAt>T3 na Bs6 vat <<<K7-anugata>T2-pratyaya>K1-vizayam>T6 ityataH na sat tat na asat iti ucyate,idam tu jYeyam ati indriyatvena Sabda eka pramARa gamyatvAt na Gawa Adi vat uBaya budDi anugata pratyaya vizayam ityataH na sat tat na asat iti ucyate,O O O B-C I-C B-C I-C I-C I-C O B-C I-C O B-C I-C I-C I-C I-C O O O O O O O O,"3,5 Tp|5,8 K1|5,9 T3|6,8 Km|10,12 Bs6|13,15 K7|13,16 T2|13,17 K1|13,18 T6",idam tu jYeyam Tatpurusha <Tatpurusha>Tatpurusha-gamyatvAt>Tatpurusha na Bahuvrihi vat <<<Tatpurusha-anugata>Tatpurusha-pratyaya>Tatpurusha-vizayam>Tatpurusha ityataH na sat tat na asat iti ucyate,"[1, 3, 1, 4]","3,5 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|6,8 Tatpurusha|10,12 Bahuvrihi|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha|13,18 Tatpurusha" 2321,<T6-sTale>T6 <T6-aBAve>T6 api T6 eva <K1-utpattyA>T6 vyaBicAreRa T6 Tn>T6 na boDakatvam SaktiH,ADunika saMketa sTale boDakatva jYAna aBAve api saMketa jYAnAt eva SAbda boDa utpattyA vyaBicAreRa boDakatva jYAnasya kAraRatva na samBavAt na boDakatvam SaktiH,B-C I-C I-C B-C I-C I-C O B-C I-C O B-C I-C I-C O B-C I-C B-C I-C I-C O O O,"0,2 T6|0,3 T6|3,5 T6|3,6 T6|7,9 T6|10,12 K1|10,13 T6|14,16 T6|16,19 T6|17,19 Tn",<Tatpurusha-sTale>Tatpurusha <Tatpurusha-aBAve>Tatpurusha api Tatpurusha eva <Tatpurusha-utpattyA>Tatpurusha vyaBicAreRa Tatpurusha Tatpurusha>Tatpurusha na boDakatvam SaktiH,"[2, 2, 1, 2, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|14,16 Tatpurusha|16,19 Tatpurusha|17,19 Tatpurusha" 2322,saH yogI Di>Bs6 Di samAni yasya saH Di>Bs6,saH yogI sama lozwa aSman kAYcanaH lozwa aSman kAYcanAni samAni yasya saH sama lozwa aSman kAYcanaH,O O B-C I-C I-C I-C B-C I-C I-C O O O B-C I-C I-C I-C,"2,6 Bs6|3,6 Di|6,9 Di|12,16 Bs6|13,16 Di",saH yogI Dvandva>Bahuvrihi Dvandva samAni yasya saH Dvandva>Bahuvrihi,"[2, 1, 2]","2,6 Bahuvrihi|3,6 Dvandva|6,9 Dvandva|12,16 Bahuvrihi|13,16 Dvandva" 2323,T3 SokaHca <Di-vinigrahaH>T6,kriyA atiyogaH SokaHca vega nidrA vinigrahaH,B-C I-C O B-C I-C I-C,"0,2 T3|3,5 Di|3,6 T6",Tatpurusha SokaHca <Dvandva-vinigrahaH>Tatpurusha,"[1, 2]","0,2 Tatpurusha|3,5 Dvandva|3,6 Tatpurusha" 2324,he SrIhare iti vadanam anyataH parivftya etena <<Tn-kfta>T3-pApena>K1 mama T6 T3 jAtaM iti manye,he SrIhare iti vadanam anyataH parivftya etena na nicCA kfta pApena mama rAjan makuwaM kalA vihInaM jAtaM iti manye,O O O O O O O B-C I-C I-C I-C O B-C I-C B-C I-C O O O,"7,9 Tn|7,10 T3|7,11 K1|12,14 T6|14,16 T3",he SrIhare iti vadanam anyataH parivftya etena <<Tatpurusha-kfta>Tatpurusha-pApena>Tatpurusha mama Tatpurusha Tatpurusha jAtaM iti manye,"[3, 1, 1]","7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha" 2325,Baveasmin <<T4-vIci>K2-viBramaBaNgure>T6,Baveasmin pavano dDAnta vIci viBramaBaNgure,O B-C I-C I-C I-C,"1,3 T4|1,4 K2|1,5 T6",Baveasmin <<Tatpurusha-vIci>Tatpurusha-viBramaBaNgure>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2326,na <<Bv-arTa>T6-K1-kaH>Bs6,na praTamA anta arTa muKya viSezya kaH,O B-C I-C I-C I-C I-C I-C,"1,3 Bv|1,4 T6|1,7 Bs6|4,6 K1",na <<Bahuvrihi-arTa>Tatpurusha-Tatpurusha-kaH>Bahuvrihi,[4],"1,3 Bahuvrihi|1,4 Tatpurusha|1,7 Bahuvrihi|4,6 Tatpurusha" 2327,<T6-pUrvasya>T6 eva vArtA pratIyate,dina dvaya pUrvasya eva vArtA pratIyate,B-C I-C I-C O O O,"0,2 T6|0,3 T6",<Tatpurusha-pUrvasya>Tatpurusha eva vArtA pratIyate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2328,tAByAm Di tfptaH K7>Bs6 AtmA antaHkaraRam yasya saH <Di-tfpta-AtmA>Bb,tAByAm jYAna vijYAnAByAm tfptaH saMjAta alam pratyayaH AtmA antaHkaraRam yasya saH jYAna vijYAna tfpta AtmA,O B-C I-C O B-C I-C I-C O O O O B-C I-C I-C I-C,"1,3 Di|4,7 Bs6|5,7 K7|11,13 Di|11,15 Bb",tAByAm Dvandva tfptaH Tatpurusha>Bahuvrihi AtmA antaHkaraRam yasya saH <Dvandva-tfpta-AtmA>Bahuvrihi,"[1, 2, 2]","1,3 Dvandva|4,7 Bahuvrihi|5,7 Tatpurusha|11,13 Dvandva|11,15 Bahuvrihi" 2329,iti <K7-aBiprAyakaH>Bs6,iti BAgari smfti aBiprAyakaH,O B-C I-C I-C,"1,3 K7|1,4 Bs6",iti <Tatpurusha-aBiprAyakaH>Bahuvrihi,[2],"1,3 Tatpurusha|1,4 Bahuvrihi" 2330,anantaram ca pratyAsanne T6 svayam eva T6 mudrApya samagrezu BAratezu T6 <T6-dvAreRa>T6 rAmadayAluH tAni vitaritavAn,anantaram ca pratyAsanne aBinandana dine svayam eva nimantraRa patrARi mudrApya samagrezu BAratezu vidvas samAje patra Alaya dvAreRa rAmadayAluH tAni vitaritavAn,O O O B-C I-C O O B-C I-C O O O B-C I-C B-C I-C I-C O O O,"3,5 T6|7,9 T6|12,14 T6|14,16 T6|14,17 T6",anantaram ca pratyAsanne Tatpurusha svayam eva Tatpurusha mudrApya samagrezu BAratezu Tatpurusha <Tatpurusha-dvAreRa>Tatpurusha rAmadayAluH tAni vitaritavAn,"[1, 1, 1, 2]","3,5 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha" 2331,<K7-samiteH>T6 sadasyAH BAratam Agatya T6 eva tasmE puraskAraM dattavantaH,Askara puraskAra samiteH sadasyAH BAratam Agatya rugRa Alaye eva tasmE puraskAraM dattavantaH,B-C I-C I-C O O O B-C I-C O O O O,"0,2 K7|0,3 T6|6,8 T6",<Tatpurusha-samiteH>Tatpurusha sadasyAH BAratam Agatya Tatpurusha eva tasmE puraskAraM dattavantaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha" 2332,T6>Bs3 Di>Bs6,calita kakuda vAlaH prasPurat pAda karRaH,B-C I-C I-C B-C I-C I-C,"0,3 Bs3|1,3 T6|3,6 Bs6|4,6 Di",Tatpurusha>Bahuvrihi Dvandva>Bahuvrihi,"[2, 2]","0,3 Bahuvrihi|1,3 Tatpurusha|3,6 Bahuvrihi|4,6 Dvandva" 2333,<<T7-pada>T6-Tp>T3,mUrKa rAjan pada vi BUzitaH,B-C I-C I-C I-C I-C,"0,2 T7|0,3 T6|0,5 T3|3,5 Tp",<<Tatpurusha-pada>Tatpurusha-Tatpurusha>Tatpurusha,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|3,5 Tatpurusha" 2334,vayam iva Bava <T3-netraH>Bs6,vayam iva Bava harza bAzpa netraH,O O O B-C I-C I-C,"3,5 T3|3,6 Bs6",vayam iva Bava <Tatpurusha-netraH>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 2335,tasya K7 <K7-arTe>T6 anvayaH,tasya aBeda sambanDena Gawa pada arTe anvayaH,O B-C I-C B-C I-C I-C O,"1,3 K7|3,5 K7|3,6 T6",tasya Tatpurusha <Tatpurusha-arTe>Tatpurusha anvayaH,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2336,mArge svAmI mAm avadat yadi tvam idaM <T6-vfttaM>T6 kasyacit na prakASayeH,mArge svAmI mAm avadat yadi tvam idaM hIraka lABa vfttaM kasyacit na prakASayeH,O O O O O O O B-C I-C I-C O O O,"7,9 T6|7,10 T6",mArge svAmI mAm avadat yadi tvam idaM <Tatpurusha-vfttaM>Tatpurusha kasyacit na prakASayeH,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 2337,tadAnIm bAhyAyAH BuvaHaBAvena K1 eva <T6-pUrvakam>Bs6 hiraRyagarBasya <K1-boDaH>T6 iti,tadAnIm bAhyAyAH BuvaHaBAvena bOdDa pfTivyAm eva Sakti graha pUrvakam hiraRyagarBasya bOdDa pfTivI boDaH iti,O O O B-C I-C O B-C I-C I-C O B-C I-C I-C O,"3,5 K1|6,8 T6|6,9 Bs6|10,12 K1|10,13 T6",tadAnIm bAhyAyAH BuvaHaBAvena Tatpurusha eva <Tatpurusha-pUrvakam>Bahuvrihi hiraRyagarBasya <Tatpurusha-boDaH>Tatpurusha iti,"[1, 2, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi|10,12 Tatpurusha|10,13 Tatpurusha" 2338,<<K1-Bs6>T3-jYAna>K1 vataH T6 Bramavattvam naApAdayitum Sakyate,SAbda boDa samAna AkAra jYAna vataH veda kartuH Bramavattvam naApAdayitum Sakyate,B-C I-C I-C I-C I-C O B-C I-C O O O,"0,2 K1|0,4 T3|0,5 K1|2,4 Bs6|6,8 T6",<<Tatpurusha-Bahuvrihi>Tatpurusha-jYAna>Tatpurusha vataH Tatpurusha Bramavattvam naApAdayitum Sakyate,"[4, 1]","0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|2,4 Bahuvrihi|6,8 Tatpurusha" 2339,<T6-arTaM>T4 kiM karaRIyam,suKa prAptya arTaM kiM karaRIyam,B-C I-C I-C O O,"0,2 T6|0,3 T4",<Tatpurusha-arTaM>Tatpurusha kiM karaRIyam,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2340,sAmpratam T3 grAmyA api na smaranti <Di-BAvam>T6,sAmpratam vitta vimUQA grAmyA api na smaranti guru laGu BAvam,O B-C I-C O O O O B-C I-C I-C,"1,3 T3|7,9 Di|7,10 T6",sAmpratam Tatpurusha grAmyA api na smaranti <Dvandva-BAvam>Tatpurusha,"[1, 2]","1,3 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha" 2341,T6 tu <<K4-candrikA>T6-upagamanam>T6 iti T6 Bavanti,yoga ADikyena tu Penila rakta candrikA upagamanam iti atiyoga lakzaRAni Bavanti,B-C I-C O B-C I-C I-C I-C O B-C I-C O,"0,2 T6|3,5 K4|3,6 T6|3,7 T6|8,10 T6",Tatpurusha tu <<Tatpurusha-candrikA>Tatpurusha-upagamanam>Tatpurusha iti Tatpurusha Bavanti,"[1, 3, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|8,10 Tatpurusha" 2342,na ca Bs6 <<T6-niyama>T6-nirvAhAya>T6 T6 AvaSyakamiti vAcyam,na ca pratyakza AdO vizayatA BAna niyama nirvAhAya pada BAnam AvaSyakamiti vAcyam,O O B-C I-C B-C I-C I-C I-C B-C I-C O O,"2,4 Bs6|4,6 T6|4,7 T6|4,8 T6|8,10 T6",na ca Bahuvrihi <<Tatpurusha-niyama>Tatpurusha-nirvAhAya>Tatpurusha Tatpurusha AvaSyakamiti vAcyam,"[1, 3, 1]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|8,10 Tatpurusha" 2343,<<Bvp-arTa>K1-boDaka>T6 tve <<<<<<Tn-prayojana>K1-vat-arTa>K1-boDaka>T6-tva-lakzaRa>Bs6-prAmARya>K1-anupapattyA>T6 prASastye lakzaRAaNgIkriyate,nir prayojana arTa boDaka tve na jYAta prayojana vat arTa boDaka tva lakzaRa prAmARya anupapattyA prASastye lakzaRAaNgIkriyate,B-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O,"0,2 Bvp|0,3 K1|0,4 T6|5,7 Tn|5,8 K1|5,10 K1|5,11 T6|5,13 Bs6|5,14 K1|5,15 T6",<<Bahuvrihi-arTa>Tatpurusha-boDaka>Tatpurusha tve <<<<<<Tatpurusha-prayojana>Tatpurusha-vat-arTa>Tatpurusha-boDaka>Tatpurusha-tva-lakzaRa>Bahuvrihi-prAmARya>Tatpurusha-anupapattyA>Tatpurusha prASastye lakzaRAaNgIkriyate,"[3, 7]","0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|5,11 Tatpurusha|5,13 Bahuvrihi|5,14 Tatpurusha|5,15 Tatpurusha" 2344,<Bvs-nayanA>Bs6 aham T6 Tn,sa lajja nayanA aham tat samIpam na gamanam,B-C I-C I-C O B-C I-C B-C I-C,"0,2 Bvs|0,3 Bs6|4,6 T6|6,8 Tn",<Bahuvrihi-nayanA>Bahuvrihi aham Tatpurusha Tatpurusha,"[2, 1, 1]","0,2 Bahuvrihi|0,3 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha" 2345,na caetat saMBavati <T6-anuroDinAm>U U,na caetat saMBavati anvita aBiDAna anuroDinAm aKyAti vAdinAm,O O O B-C I-C I-C B-C I-C,"3,5 T6|3,6 U|6,8 U",na caetat saMBavati <Tatpurusha-anuroDinAm>Tatpurusha Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2346,Bs6 anena upadeSena Bs6 puruzaH Tds>BvS taM praRamya tUzRIM gfhaM prati prasTitaH,mahat AtmanaH anena upadeSena SAnta manAH puruzaH sa azwan aNgaM taM praRamya tUzRIM gfhaM prati prasTitaH,B-C I-C O O B-C I-C O B-C I-C I-C O O O O O O,"0,2 Bs6|4,6 Bs6|7,10 BvS|8,10 Tds",Bahuvrihi anena upadeSena Bahuvrihi puruzaH Tatpurusha>Bahuvrihi taM praRamya tUzRIM gfhaM prati prasTitaH,"[1, 1, 2]","0,2 Bahuvrihi|4,6 Bahuvrihi|7,10 Bahuvrihi|8,10 Tatpurusha" 2347,Sva T6>T6 K1 deyam syAt,Sva CAtrAvAsa Bojana Alaye mAsika Sulkam deyam syAt,O B-C I-C I-C B-C I-C O O,"1,4 T6|2,4 T6|4,6 K1",Sva Tatpurusha>Tatpurusha Tatpurusha deyam syAt,"[2, 1]","1,4 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha" 2348,<<T6-sUcita>T3-rUpaH>Bs6 saH eva idAnIm ezaH,dIpa Aloka sUcita rUpaH saH eva idAnIm ezaH,B-C I-C I-C I-C O O O O,"0,2 T6|0,3 T3|0,4 Bs6",<<Tatpurusha-sUcita>Tatpurusha-rUpaH>Bahuvrihi saH eva idAnIm ezaH,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Bahuvrihi" 2349,T6>T6 tu tasyAH AsIt eva,patrikA sampAdana kAryaM tu tasyAH AsIt eva,B-C I-C I-C O O O O,"0,3 T6|1,3 T6",Tatpurusha>Tatpurusha tu tasyAH AsIt eva,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2350,<T6-kartA>T6 yaH narakaM saH aDigacCati,viSvAsa GAta kartA yaH narakaM saH aDigacCati,B-C I-C I-C O O O O,"0,2 T6|0,3 T6",<Tatpurusha-kartA>Tatpurusha yaH narakaM saH aDigacCati,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2351,na ca lakzyasyaapi <T6-rUpeRa>Bs6 eva T6 SakyAtanyena rUpeRa jYAte Bavati lakzaRA,na ca lakzyasyaapi SakyatA avacCedaka rUpeRa eva boDa svIkAre SakyAtanyena rUpeRa jYAte Bavati lakzaRA,O O O B-C I-C I-C O B-C I-C O O O O O,"3,5 T6|3,6 Bs6|7,9 T6",na ca lakzyasyaapi <Tatpurusha-rUpeRa>Bahuvrihi eva Tatpurusha SakyAtanyena rUpeRa jYAte Bavati lakzaRA,"[2, 1]","3,5 Tatpurusha|3,6 Bahuvrihi|7,9 Tatpurusha" 2352,saH tyAgaH nityakarmasu <Di-parityAgaH>T6 sAttvikaH T3 mataH aBipretaH,saH tyAgaH nityakarmasu saNga Pala parityAgaH sAttvikaH sattva nirvfttaH mataH aBipretaH,O O O B-C I-C I-C O B-C I-C O O,"3,5 Di|3,6 T6|7,9 T3",saH tyAgaH nityakarmasu <Dvandva-parityAgaH>Tatpurusha sAttvikaH Tatpurusha mataH aBipretaH,"[2, 1]","3,5 Dvandva|3,6 Tatpurusha|7,9 Tatpurusha" 2353,<<Bs6-mat-pada>K1-jYAne>T6 eva T6 T6 T6 iti Di>K1 sattvAt,AkAMkzA Adi mat pada jYAne eva saMsarga DIH tad aBAve tad aBAvaH iti svatantra anvaya vyatirekayoH sattvAt,B-C I-C I-C I-C I-C O B-C I-C B-C I-C B-C I-C O B-C I-C I-C O,"0,2 Bs6|0,4 K1|0,5 T6|6,8 T6|8,10 T6|10,12 T6|13,16 K1|14,16 Di",<<Bahuvrihi-mat-pada>Tatpurusha-jYAne>Tatpurusha eva Tatpurusha Tatpurusha Tatpurusha iti Dvandva>Tatpurusha sattvAt,"[3, 1, 1, 1, 2]","0,2 Bahuvrihi|0,4 Tatpurusha|0,5 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha|13,16 Tatpurusha|14,16 Dvandva" 2354,T6 <T6-pArSvam>T6 AgataH,BU svAmI sva prAsAda pArSvam AgataH,B-C I-C B-C I-C I-C O,"0,2 T6|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-pArSvam>Tatpurusha AgataH,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2355,tad <T3-Ds>K1 kiyantam K1 atItya tasya T6 K1 SAKAsu badDAn turaNgamAn adrAkzIt,tad darSana utpanna harza prakarzaH kiyantam cida aDvAnam atItya tasya vawa vfkzasya sudUra prasftAsu SAKAsu badDAn turaNgamAn adrAkzIt,O B-C I-C I-C I-C O B-C I-C O O B-C I-C B-C I-C O O O O,"1,3 T3|1,5 K1|3,5 Ds|6,8 K1|10,12 T6|12,14 K1",tad <Tatpurusha-Dvandva>Tatpurusha kiyantam Tatpurusha atItya tasya Tatpurusha Tatpurusha SAKAsu badDAn turaNgamAn adrAkzIt,"[3, 1, 1, 1]","1,3 Tatpurusha|1,5 Tatpurusha|3,5 Dvandva|6,8 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha" 2356,<T6-nirUpaRAya>T6 T6 nirmitaH svAtantryeRa,pada vftti nirUpaRAya Sakti vAdaH nirmitaH svAtantryeRa,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 T6",<Tatpurusha-nirUpaRAya>Tatpurusha Tatpurusha nirmitaH svAtantryeRa,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2357,na ca taTA T6 dampatyoH <Bv-kartftvam>K1 na syAt,na ca taTA na aNgIkAre dampatyoH vyAsajya vftti kartftvam na syAt,O O O B-C I-C O B-C I-C I-C O O,"3,5 T6|6,8 Bv|6,9 K1",na ca taTA Tatpurusha dampatyoH <Bahuvrihi-kartftvam>Tatpurusha na syAt,"[1, 2]","3,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 2358,T6 vedasya Tn tvena <Bs6-tva-aBAvAt>T6,tad mate vedasya na pOruzeya tvena ISvara kartfka tva aBAvAt,B-C I-C O B-C I-C O B-C I-C I-C I-C,"0,2 T6|3,5 Tn|6,8 Bs6|6,10 T6",Tatpurusha vedasya Tatpurusha tvena <Bahuvrihi-tva-aBAvAt>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|6,8 Bahuvrihi|6,10 Tatpurusha" 2359,<T5-vacanAt>K1 ca gfhasTasya cet karmiRaH yogaH vihitaH zazWe aDyAye,yoga viBrazwa vacanAt ca gfhasTasya cet karmiRaH yogaH vihitaH zazWe aDyAye,B-C I-C I-C O O O O O O O O,"0,2 T5|0,3 K1",<Tatpurusha-vacanAt>Tatpurusha ca gfhasTasya cet karmiRaH yogaH vihitaH zazWe aDyAye,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2360,na caanEkAntikAnAm <T6-AdInAm>Bs6 kaTam vyaYjakatvamiti vAcyam,na caanEkAntikAnAm candana cyavana AdInAm kaTam vyaYjakatvamiti vAcyam,O O B-C I-C I-C O O O,"2,4 T6|2,5 Bs6",na caanEkAntikAnAm <Tatpurusha-AdInAm>Bahuvrihi kaTam vyaYjakatvamiti vAcyam,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2361,te <T6-nirmuktA>T3 Bajante mAM Bs6,te dvandva moha nirmuktA Bajante mAM dfQa vratAH,O B-C I-C I-C O O B-C I-C,"1,3 T6|1,4 T3|6,8 Bs6",te <Tatpurusha-nirmuktA>Tatpurusha Bajante mAM Bahuvrihi,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Bahuvrihi" 2362,evaYca <<<<<<<T6-nizWa>Bv-prakAratA>K1-nirUpita>T3-<Bv-viSezyatA>K1>K1-SAlin>U-boDa>K1-janakam>T6 AKyAtamiti Palitam,evaYca DAtu arTa nizWa prakAratA nirUpita BAvanA nizWa viSezyatA SAlin boDa janakam AKyAtamiti Palitam,O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O,"1,3 T6|1,4 Bv|1,5 K1|1,6 T3|1,9 K1|1,10 U|1,11 K1|1,12 T6|6,8 Bv|6,9 K1",evaYca <<<<<<<Tatpurusha-nizWa>Bahuvrihi-prakAratA>Tatpurusha-nirUpita>Tatpurusha-<Bahuvrihi-viSezyatA>Tatpurusha>Tatpurusha-SAlin>Tatpurusha-boDa>Tatpurusha-janakam>Tatpurusha AKyAtamiti Palitam,[10],"1,3 Tatpurusha|1,4 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|1,9 Tatpurusha|1,10 Tatpurusha|1,11 Tatpurusha|1,12 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha" 2363,kim anyat jagataH kAraRam na kiYcit adfzwam <Di-Adi>Bs6 Tm vidyate jagataH kAmaH eva prARinAm kAraRam iti K1 iyam,kim anyat jagataH kAraRam na kiYcit adfzwam Darma aDarma Adi kAraRa antaram vidyate jagataH kAmaH eva prARinAm kAraRam iti lokAyatika dfzwiH iyam,O O O O O O O B-C I-C I-C B-C I-C O O O O O O O B-C I-C O,"7,9 Di|7,10 Bs6|10,12 Tm|19,21 K1",kim anyat jagataH kAraRam na kiYcit adfzwam <Dvandva-Adi>Bahuvrihi Tatpurusha vidyate jagataH kAmaH eva prARinAm kAraRam iti Tatpurusha iyam,"[2, 1, 1]","7,9 Dvandva|7,10 Bahuvrihi|10,12 Tatpurusha|19,21 Tatpurusha" 2364,tatra <T6>K1-vyutpatteH>T6,tatra anvita pada arTaH vyutpatteH,O B-C I-C I-C I-C,"1,4 K1|1,5 T6|2,4 T6",tatra <Tatpurusha>Tatpurusha-vyutpatteH>Tatpurusha,[3],"1,4 Tatpurusha|1,5 Tatpurusha|2,4 Tatpurusha" 2365,K1 <T6-vyApAre>K1,vartamAna kAlaH DAtu arTa vyApAre,B-C I-C B-C I-C I-C,"0,2 K1|2,4 T6|2,5 K1",Tatpurusha <Tatpurusha-vyApAre>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2366,sarve T6 hi <T6-kanyAm>T6,sarve nara indrAH hi nara indra kanyAm,O B-C I-C O B-C I-C I-C,"1,3 T6|4,6 T6|4,7 T6",sarve Tatpurusha hi <Tatpurusha-kanyAm>Tatpurusha,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2367,tataH T1 etasya nApitasya vaDUHdUtI punaHtAm gopImupetyaavadat tava <K6-dagDaH>T3 asO <T6-jarjaritaH>T3 mumUrzuHiva vartate Bs6,tataH arDa rAtre etasya nApitasya vaDUHdUtI punaHtAm gopImupetyaavadat tava viraha anala dagDaH asO smara Sara jarjaritaH mumUrzuHiva vartate mahat anuBAvaH,O B-C I-C O O O O O O B-C I-C I-C O B-C I-C I-C O O B-C I-C,"1,3 T1|9,11 K6|9,12 T3|13,15 T6|13,16 T3|18,20 Bs6",tataH Tatpurusha etasya nApitasya vaDUHdUtI punaHtAm gopImupetyaavadat tava <Tatpurusha-dagDaH>Tatpurusha asO <Tatpurusha-jarjaritaH>Tatpurusha mumUrzuHiva vartate Bahuvrihi,"[1, 2, 2, 1]","1,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|18,20 Bahuvrihi" 2368,pracuraM Di gfhItvA <Di-sahitaH>T3 rAjA <K1-AvAsaM>T6 prAptaH,pracuraM Dana DAnyaM gfhItvA dala bala sahitaH rAjA tat paRqita AvAsaM prAptaH,O B-C I-C O B-C I-C I-C O B-C I-C I-C O,"1,3 Di|4,6 Di|4,7 T3|8,10 K1|8,11 T6",pracuraM Dvandva gfhItvA <Dvandva-sahitaH>Tatpurusha rAjA <Tatpurusha-AvAsaM>Tatpurusha prAptaH,"[1, 2, 2]","1,3 Dvandva|4,6 Dvandva|4,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2369,anvaye T6 <T6-janyAt>T3 upasTiteH kAraRasyaaBAvAt tasya <K1-vizaya>T6 tA na saMBavati,anvaye vftti svIkAre vftti jYAna janyAt upasTiteH kAraRasyaaBAvAt tasya SAbda anuBava vizaya tA na saMBavati,O B-C I-C B-C I-C I-C O O O B-C I-C I-C O O O,"1,3 T6|3,5 T6|3,6 T3|9,11 K1|9,12 T6",anvaye Tatpurusha <Tatpurusha-janyAt>Tatpurusha upasTiteH kAraRasyaaBAvAt tasya <Tatpurusha-vizaya>Tatpurusha tA na saMBavati,"[1, 2, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2370,maDu <Di-praSamanAnAM>T6,maDu Slezma pitta praSamanAnAM,O B-C I-C I-C,"1,3 Di|1,4 T6",maDu <Dvandva-praSamanAnAM>Tatpurusha,[2],"1,3 Dvandva|1,4 Tatpurusha" 2371,vAlI <T6-aBimarSanena>T6 Bs6 aham eva daRqitaH na sugrIvaH,vAlI BrAtf dArA aBimarSanena tulya dozayoH aham eva daRqitaH na sugrIvaH,O B-C I-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T6|4,6 Bs6",vAlI <Tatpurusha-aBimarSanena>Tatpurusha Bahuvrihi aham eva daRqitaH na sugrIvaH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Bahuvrihi" 2372,gfhaM gfhasya sarvaM T6 ca vikrIya yAtrAyE DanaM saMcitya <Di-sahitaH>T6 prasTAnam akArzIt,gfhaM gfhasya sarvaM vastu jAtaM ca vikrIya yAtrAyE DanaM saMcitya putra dAra mAtf sahitaH prasTAnam akArzIt,O O O B-C I-C O O O O O B-C I-C I-C I-C O O,"3,5 T6|10,13 Di|10,14 T6",gfhaM gfhasya sarvaM Tatpurusha ca vikrIya yAtrAyE DanaM saMcitya <Dvandva-sahitaH>Tatpurusha prasTAnam akArzIt,"[1, 2]","3,5 Tatpurusha|10,13 Dvandva|10,14 Tatpurusha" 2373,yaH sarvatra Bsmn tat tat prApya Tn>Ds,yaH sarvatra na aBisnehaH tat tat prApya SuBa na SuBam,O O B-C I-C O O O B-C I-C I-C,"2,4 Bsmn|7,10 Ds|8,10 Tn",yaH sarvatra Bahuvrihi tat tat prApya Tatpurusha>Dvandva,"[1, 2]","2,4 Bahuvrihi|7,10 Dvandva|8,10 Tatpurusha" 2374,ekena K1 <K1-karaRAya>T6 rAjYe <T6>Tp pradattA,ekena vfdDa mantriRA divya parIkzA karaRAya rAjYe sva sammati pradattA,O B-C I-C B-C I-C I-C O B-C I-C O,"1,3 K1|3,5 K1|3,6 T6|7,9 T6|7,9 Tp",ekena Tatpurusha <Tatpurusha-karaRAya>Tatpurusha rAjYe <Tatpurusha>Tatpurusha pradattA,"[1, 2, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,9 Tatpurusha" 2375,Akfzwe ca kIlake T6>Bs6 paYcatvam gataH,Akfzwe ca kIlake cUrRita aRqa dvayaH paYcatvam gataH,O O O B-C I-C I-C O O,"3,6 Bs6|4,6 T6",Akfzwe ca kIlake Tatpurusha>Bahuvrihi paYcatvam gataH,[2],"3,6 Bahuvrihi|4,6 Tatpurusha" 2376,Tn>T6 tve nazwaH eva puruzaH Bavati,tat na yogya tve nazwaH eva puruzaH Bavati,B-C I-C I-C O O O O O,"0,3 T6|1,3 Tn",Tatpurusha>Tatpurusha tve nazwaH eva puruzaH Bavati,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2377,<Tp-vapuH>Bs6 ahaM siMhaM hantuM Saknomi,su dIrGa vapuH ahaM siMhaM hantuM Saknomi,B-C I-C I-C O O O O,"0,2 Tp|0,3 Bs6",<Tatpurusha-vapuH>Bahuvrihi ahaM siMhaM hantuM Saknomi,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 2378,evam eva <<Tn>Di-viveka>T6-jYAnena>T6 T6 vidyayA <Tn-rUpayA>K1 eva K1 Tn eva AtmA vidvAn ucyate,evam eva Atman na Atma viveka jYAnena budDi vfttyA vidyayA na satya rUpayA eva parama arTataH na vikriyaH eva AtmA vidvAn ucyate,O O B-C I-C I-C I-C I-C B-C I-C O B-C I-C I-C O B-C I-C B-C I-C O O O O,"2,5 Di|2,6 T6|2,7 T6|3,5 Tn|7,9 T6|10,12 Tn|10,13 K1|14,16 K1|16,18 Tn",evam eva <<Tatpurusha>Dvandva-viveka>Tatpurusha-jYAnena>Tatpurusha Tatpurusha vidyayA <Tatpurusha-rUpayA>Tatpurusha eva Tatpurusha Tatpurusha eva AtmA vidvAn ucyate,"[4, 1, 2, 1, 1]","2,5 Dvandva|2,6 Tatpurusha|2,7 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha" 2379,aBiDAyAH jYAtAyAH eva <T6-anukUla>T6 tvAt <T3-nizWa>Bv tvena pUrvam <T6-aBAvena>T6 tayA taTA T6,aBiDAyAH jYAtAyAH eva arTa pratipatti anukUla tvAt vyaNgyatva aBimata nizWa tvena pUrvam tad jYAna aBAvena tayA taTA boDa saMBavAt,O O O B-C I-C I-C O B-C I-C I-C O O B-C I-C I-C O O B-C I-C,"3,5 T6|3,6 T6|7,9 T3|7,10 Bv|12,14 T6|12,15 T6|17,19 T6",aBiDAyAH jYAtAyAH eva <Tatpurusha-anukUla>Tatpurusha tvAt <Tatpurusha-nizWa>Bahuvrihi tvena pUrvam <Tatpurusha-aBAvena>Tatpurusha tayA taTA Tatpurusha,"[2, 2, 2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Bahuvrihi|12,14 Tatpurusha|12,15 Tatpurusha|17,19 Tatpurusha" 2380,vikramasya <K1-ante>T6 hURAnAm BayaNkaram T7 AkramaRam samaBUt,vikramasya tftIya Sataka ante hURAnAm BayaNkaram itihAsa prasidDam AkramaRam samaBUt,O B-C I-C I-C O O B-C I-C O O,"1,3 K1|1,4 T6|6,8 T7",vikramasya <Tatpurusha-ante>Tatpurusha hURAnAm BayaNkaram Tatpurusha AkramaRam samaBUt,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 2381,T3 Tn K1>K1 K1>K1 vidveziRaH,pada upasTApitAnAm na ekaDA eka SAbda boDa Iya sAMsargika vizayatAyAm vidveziRaH,B-C I-C B-C I-C B-C I-C I-C B-C I-C I-C O,"0,2 T3|2,4 Tn|4,7 K1|5,7 K1|7,10 K1|8,10 K1",Tatpurusha Tatpurusha Tatpurusha>Tatpurusha Tatpurusha>Tatpurusha vidveziRaH,"[1, 1, 2, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 2382,vfdDasya T6 anantaram eva sarve yuvAna <T3-antakaraRAH>Bs6 tasya caraRayoH nipetu,vfdDasya vacana virAmasam anantaram eva sarve yuvAna paScAttApa vigalita antakaraRAH tasya caraRayoH nipetu,O B-C I-C O O O O B-C I-C I-C O O O,"1,3 T6|7,9 T3|7,10 Bs6",vfdDasya Tatpurusha anantaram eva sarve yuvAna <Tatpurusha-antakaraRAH>Bahuvrihi tasya caraRayoH nipetu,"[1, 2]","1,3 Tatpurusha|7,9 Tatpurusha|7,10 Bahuvrihi" 2383,te eva janAH T6 Tn kartum asamarTAH santaH etAH Tp>T6 hatavantaH,te eva janAH go svAminAm na izwaM kartum asamarTAH santaH etAH viza pra dAnena hatavantaH,O O O B-C I-C B-C I-C O O O O B-C I-C I-C O,"3,5 T6|5,7 Tn|11,14 T6|12,14 Tp",te eva janAH Tatpurusha Tatpurusha kartum asamarTAH santaH etAH Tatpurusha>Tatpurusha hatavantaH,"[1, 1, 2]","3,5 Tatpurusha|5,7 Tatpurusha|11,14 Tatpurusha|12,14 Tatpurusha" 2384,<T6-AvizkaraRAya>T6 anekEH T6-T6>Di-nyAyam>T6>Bs6 api <K1-K1>K1 tvena lOkikEH gfhyamARam upalaBya aham vivekataH <T6-arTam>T4 saMkzepataH vivaraRam karizyAmi,tat arTa AvizkaraRAya anekEH vivfta pada pada arTa vAkya arTa nyAyam api atyanta virudDa aneka arTa tvena lOkikEH gfhyamARam upalaBya aham vivekataH arTa nirDAraRa arTam saMkzepataH vivaraRam karizyAmi,B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C I-C O O O O O O B-C I-C I-C O O O,"0,2 T6|0,3 T6|4,11 Bs6|5,10 Di|5,11 T6|6,8 T6|8,10 T6|12,14 K1|12,16 K1|14,16 K1|22,24 T6|22,25 T4",<Tatpurusha-AvizkaraRAya>Tatpurusha anekEH Tatpurusha-Tatpurusha>Dvandva-nyAyam>Tatpurusha>Bahuvrihi api <Tatpurusha-Tatpurusha>Tatpurusha tvena lOkikEH gfhyamARam upalaBya aham vivekataH <Tatpurusha-arTam>Tatpurusha saMkzepataH vivaraRam karizyAmi,"[2, 5, 3, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,11 Bahuvrihi|5,10 Dvandva|5,11 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|12,14 Tatpurusha|12,16 Tatpurusha|14,16 Tatpurusha|22,24 Tatpurusha|22,25 Tatpurusha" 2385,vidurasya Tn duryoDanaH DftarAzwrAt pARqavAn <T6-arTam>T4 AhvAtum AjYAM prAptavAn,vidurasya na upasTitO duryoDanaH DftarAzwrAt pARqavAn dyUta krIqa arTam AhvAtum AjYAM prAptavAn,O B-C I-C O O O B-C I-C I-C O O O,"1,3 Tn|6,8 T6|6,9 T4",vidurasya Tatpurusha duryoDanaH DftarAzwrAt pARqavAn <Tatpurusha-arTam>Tatpurusha AhvAtum AjYAM prAptavAn,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2386,tatra kaScit eva sahasrezu <<T6-Adi>Bs6-paraH>Bs6 Bv Bavati,tatra kaScit eva sahasrezu deva pUjA Adi paraH sattva nizWaH Bavati,O O O O B-C I-C I-C I-C B-C I-C O,"4,6 T6|4,7 Bs6|4,8 Bs6|8,10 Bv",tatra kaScit eva sahasrezu <<Tatpurusha-Adi>Bahuvrihi-paraH>Bahuvrihi Bahuvrihi Bavati,"[3, 1]","4,6 Tatpurusha|4,7 Bahuvrihi|4,8 Bahuvrihi|8,10 Bahuvrihi" 2387,T6 upasaMhftya punaH anvAramBeRa yogasya kartavyatA ucyate Di <<T6-viDAna>T6-arTam>T4,yoga Palam upasaMhftya punaH anvAramBeRa yogasya kartavyatA ucyate niScaya anirvedayoH yoga sADanatva viDAna arTam,B-C I-C O O O O O O B-C I-C B-C I-C I-C I-C,"0,2 T6|8,10 Di|10,12 T6|10,13 T6|10,14 T4",Tatpurusha upasaMhftya punaH anvAramBeRa yogasya kartavyatA ucyate Dvandva <<Tatpurusha-viDAna>Tatpurusha-arTam>Tatpurusha,"[1, 1, 3]","0,2 Tatpurusha|8,10 Dvandva|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha" 2388,cEtraH taRqulam pacati ityatra <K7-arTaH>T6 T4 karmatve,cEtraH taRqulam pacati ityatra taRqula prAtipadika arTaH dvitIyA arTe karmatve,O O O O B-C I-C I-C B-C I-C O,"4,6 K7|4,7 T6|7,9 T4",cEtraH taRqulam pacati ityatra <Tatpurusha-arTaH>Tatpurusha Tatpurusha karmatve,"[2, 1]","4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha" 2389,idAnIm avasaraM prApya mantriRA tasmE <T6-kAryaM>T6 T6 Tp DanaM ca dApitam,idAnIm avasaraM prApya mantriRA tasmE kUpa Kanana kAryaM rAjan kozAt pra BUtaM DanaM ca dApitam,O O O O O B-C I-C I-C B-C I-C B-C I-C O O O,"5,7 T6|5,8 T6|8,10 T6|10,12 Tp",idAnIm avasaraM prApya mantriRA tasmE <Tatpurusha-kAryaM>Tatpurusha Tatpurusha Tatpurusha DanaM ca dApitam,"[2, 1, 1]","5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 2390,etO Di tAm dfzwvA lajjAyamAnO <T6-antarhita-muKO>Bb sTitO,etO AcArya pitAmahO tAm dfzwvA lajjAyamAnO pawa anta antarhita muKO sTitO,O B-C I-C O O O B-C I-C I-C I-C O,"1,3 Di|6,8 T6|6,10 Bb",etO Dvandva tAm dfzwvA lajjAyamAnO <Tatpurusha-antarhita-muKO>Bahuvrihi sTitO,"[1, 2]","1,3 Dvandva|6,8 Tatpurusha|6,10 Bahuvrihi" 2391,na ca tasya prAtipadikenaeva lABAt praTamAyAH T6 A1 <T6-anuvAdaka>T6 tAiti yuktam,na ca tasya prAtipadikenaeva lABAt praTamAyAH tad arTe sADutva arTam tad arTa anuvAdaka tAiti yuktam,O O O O O O B-C I-C B-C I-C B-C I-C I-C O O,"6,8 T6|8,10 A1|10,12 T6|10,13 T6",na ca tasya prAtipadikenaeva lABAt praTamAyAH Tatpurusha Avyayibhava <Tatpurusha-anuvAdaka>Tatpurusha tAiti yuktam,"[1, 1, 2]","6,8 Tatpurusha|8,10 Avyayibhava|10,12 Tatpurusha|10,13 Tatpurusha" 2392,tena ca daSamIm yAvatprapUjayet Bs6 <K7-yoge>T6 dvitIyA siDyati,tena ca daSamIm yAvatprapUjayet iti AdO yAvat Sabda yoge dvitIyA siDyati,O O O O B-C I-C B-C I-C I-C O O,"4,6 Bs6|6,8 K7|6,9 T6",tena ca daSamIm yAvatprapUjayet Bahuvrihi <Tatpurusha-yoge>Tatpurusha dvitIyA siDyati,"[1, 2]","4,6 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha" 2393,<K1-CAyAm>Bs6 pfTivIm samAjYApayati Bsp kaMsaH,eka Catra CAyAm pfTivIm samAjYApayati dur AtmA kaMsaH,B-C I-C I-C O O B-C I-C O,"0,2 K1|0,3 Bs6|5,7 Bsp",<Tatpurusha-CAyAm>Bahuvrihi pfTivIm samAjYApayati Bahuvrihi kaMsaH,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Bahuvrihi" 2394,tasya BaktyA prItA BagavatI kAlI <K1-Di>K1 tatpurataH prakawitA aBavat,tasya BaktyA prItA BagavatI kAlI Dfta sahasra vikarAla vadanA tatpurataH prakawitA aBavat,O O O O O B-C I-C I-C I-C O O O,"5,7 K1|5,9 K1|7,9 Di",tasya BaktyA prItA BagavatI kAlI <Tatpurusha-Dvandva>Tatpurusha tatpurataH prakawitA aBavat,[3],"5,7 Tatpurusha|5,9 Tatpurusha|7,9 Dvandva" 2395,viSvajiti yajYe Bs3 U api raGuH taM T6 uzitvA <Bss-dinAni>K1 pratIkzituM prArTayata,viSvajiti yajYe vitIrRa sarvasvaH akiYcanI BUtaH api raGuH taM yajYa SAlAyAm uzitvA dvi tri dinAni pratIkzituM prArTayata,O O B-C I-C B-C I-C O O O B-C I-C O B-C I-C I-C O O,"2,4 Bs3|4,6 U|9,11 T6|12,14 Bss|12,15 K1",viSvajiti yajYe Bahuvrihi Tatpurusha api raGuH taM Tatpurusha uzitvA <Bahuvrihi-dinAni>Tatpurusha pratIkzituM prArTayata,"[1, 1, 1, 2]","2,4 Bahuvrihi|4,6 Tatpurusha|9,11 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha" 2396,iti cintayata SrIkaRWasya api hfdayam atIva <Tp-taptam>T3 aBUt,iti cintayata SrIkaRWasya api hfdayam atIva anu tApa taptam aBUt,O O O O O O B-C I-C I-C O,"6,8 Tp|6,9 T3",iti cintayata SrIkaRWasya api hfdayam atIva <Tatpurusha-taptam>Tatpurusha aBUt,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 2397,vastutaHtu rUpiRam vinA rUpasya Darmasya pratipattiHnaastiitieva na T6 K1 <T6-himam>K1 <T-nI-kftya>Tg api <T6-udayAt>T6,vastutaHtu rUpiRam vinA rUpasya Darmasya pratipattiHnaastiitieva na hemanta kAle tvac indriyeRa SEtya ASraya himam na vizaya nI kftya api SEtya pratyakza udayAt,O O O O O O O B-C I-C B-C I-C B-C I-C I-C B-C I-C I-C I-C O B-C I-C I-C,"7,9 T6|9,11 K1|11,13 T6|11,14 K1|14,16 T|14,18 Tg|19,21 T6|19,22 T6",vastutaHtu rUpiRam vinA rUpasya Darmasya pratipattiHnaastiitieva na Tatpurusha Tatpurusha <Tatpurusha-himam>Tatpurusha <Tatpurusha-nI-kftya>Tatpurusha api <Tatpurusha-udayAt>Tatpurusha,"[1, 1, 4, 2]","7,9 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Tatpurusha|14,18 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha" 2398,<T6-arTam>T4 eva na,puraskAra prApti arTam eva na,B-C I-C I-C O O,"0,2 T6|0,3 T4",<Tatpurusha-arTam>Tatpurusha eva na,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2399,tasyAH tat T6 rUpaM T6>T6 dfzwvA agastyaH praTamaM Bs6 anantaraM T3 aBavat,tasyAH tat Pena DavalaM rUpaM jala tuzAra sekaM dfzwvA agastyaH praTamaM hata budDaH anantaraM Soka AkulaH aBavat,O O B-C I-C O B-C I-C I-C O O O B-C I-C O B-C I-C O,"2,4 T6|5,8 T6|6,8 T6|11,13 Bs6|14,16 T3",tasyAH tat Tatpurusha rUpaM Tatpurusha>Tatpurusha dfzwvA agastyaH praTamaM Bahuvrihi anantaraM Tatpurusha aBavat,"[1, 2, 1, 1]","2,4 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha|11,13 Bahuvrihi|14,16 Tatpurusha" 2400,BAvanAyAH kfteH Bv Bv ca BinnatayA Bv <T6-kftO>K1 <T5-Bsmn>T7 tvasya Tn tvAt,BAvanAyAH kfteH cEtra nizWAyAH mEtra nizWAyAH ca BinnatayA cEtra nizWAyAm pAka anukUla kftO cEtra anya na vftti tvasya na bADita tvAt,O O B-C I-C B-C I-C O O B-C I-C B-C I-C I-C B-C I-C I-C I-C O B-C I-C O,"2,4 Bv|4,6 Bv|8,10 Bv|10,12 T6|10,13 K1|13,15 T5|13,17 T7|15,17 Bsmn|18,20 Tn",BAvanAyAH kfteH Bahuvrihi Bahuvrihi ca BinnatayA Bahuvrihi <Tatpurusha-kftO>Tatpurusha <Tatpurusha-Bahuvrihi>Tatpurusha tvasya Tatpurusha tvAt,"[1, 1, 1, 2, 3, 1]","2,4 Bahuvrihi|4,6 Bahuvrihi|8,10 Bahuvrihi|10,12 Tatpurusha|10,13 Tatpurusha|13,15 Tatpurusha|13,17 Tatpurusha|15,17 Bahuvrihi|18,20 Tatpurusha" 2401,tasmAt K1>K7 saha kuberaH api yudDaM kartuM na izwavAn,tasmAt raGu mahat rAjana saha kuberaH api yudDaM kartuM na izwavAn,O B-C I-C I-C O O O O O O O,"1,4 K7|2,4 K1",tasmAt Tatpurusha>Tatpurusha saha kuberaH api yudDaM kartuM na izwavAn,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2402,<T6-janakasya>T6 T6 <<T6-antara>Tm-apekzaRAt>T6 anvayasya BvS-tvAt>T6,anvaya avaboDa janakasya pada arTasya pada arTa antara apekzaRAt anvayasya pratiyogi sa apekza tvAt,B-C I-C I-C B-C I-C B-C I-C I-C I-C O B-C I-C I-C I-C,"0,2 T6|0,3 T6|3,5 T6|5,7 T6|5,8 Tm|5,9 T6|10,14 T6|11,13 BvS",<Tatpurusha-janakasya>Tatpurusha Tatpurusha <<Tatpurusha-antara>Tatpurusha-apekzaRAt>Tatpurusha anvayasya Bahuvrihi-tvAt>Tatpurusha,"[2, 1, 3, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|10,14 Tatpurusha|11,13 Bahuvrihi" 2403,<Bss-varzIyaH>K1 AsIt,dvi tra varzIyaH AsIt,B-C I-C I-C O,"0,2 Bss|0,3 K1",<Bahuvrihi-varzIyaH>Tatpurusha AsIt,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 2404,ataH tezu <Tn-bAlakezu>K1 sarve snihyanti sma,ataH tezu a lOkika bAlakezu sarve snihyanti sma,O O B-C I-C I-C O O O,"2,4 Tn|2,5 K1",ataH tezu <Tatpurusha-bAlakezu>Tatpurusha sarve snihyanti sma,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2405,ekadA K1 parIkzitum eva kecana <T6-svAminaH>T6 pfzwavantaH Srutam asti,ekadA maharzi ramaRaM parIkzitum eva kecana girijA gfha svAminaH pfzwavantaH Srutam asti,O B-C I-C O O O B-C I-C I-C O O O,"1,3 K1|6,8 T6|6,9 T6",ekadA Tatpurusha parIkzitum eva kecana <Tatpurusha-svAminaH>Tatpurusha pfzwavantaH Srutam asti,"[1, 2]","1,3 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2406,Ds>K1 Ds>Tp,jihma vyAyAma SayanAt ati BAra aDva mETunAt,B-C I-C I-C I-C I-C I-C I-C,"0,3 K1|1,3 Ds|3,7 Tp|4,7 Ds",Dvandva>Tatpurusha Dvandva>Tatpurusha,[4],"0,3 Tatpurusha|1,3 Dvandva|3,7 Tatpurusha|4,7 Dvandva" 2407,tatra vizRuH <K1>K1-sahitaH>T3 san kfzRaH iti nAmnA vilasati,tatra vizRuH gAQa nIla varRa sahitaH san kfzRaH iti nAmnA vilasati,O O B-C I-C I-C I-C O O O O O,"2,5 K1|2,6 T3|3,5 K1",tatra vizRuH <Tatpurusha>Tatpurusha-sahitaH>Tatpurusha san kfzRaH iti nAmnA vilasati,[3],"2,5 Tatpurusha|2,6 Tatpurusha|3,5 Tatpurusha" 2408,Bs6 <<T6-kara>U-svaBAvaH>Bs6,hiMsa AtmakaH para pIqA kara svaBAvaH,B-C I-C B-C I-C I-C I-C,"0,2 Bs6|2,4 T6|2,5 U|2,6 Bs6",Bahuvrihi <<Tatpurusha-kara>Tatpurusha-svaBAvaH>Bahuvrihi,"[1, 3]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Bahuvrihi" 2409,nAgI iva yAsi <<T6-Baya>T5-aBiBUtA>T3,nAgI iva yAsi pataga indra Baya aBiBUtA,O O O B-C I-C I-C I-C,"3,5 T6|3,6 T5|3,7 T3",nAgI iva yAsi <<Tatpurusha-Baya>Tatpurusha-aBiBUtA>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2410,na tu <<T6-Gawita>T3-T3>K1 BAvanAyAm,na tu DAtu arTa Gawita paramparA saMbanDena BAvanAyAm,O O B-C I-C I-C I-C I-C O,"2,4 T6|2,5 T3|2,7 K1|5,7 T3",na tu <<Tatpurusha-Gawita>Tatpurusha-Tatpurusha>Tatpurusha BAvanAyAm,[4],"2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|5,7 Tatpurusha" 2411,<T6-U>T2 rAjA putreRa saha Bvs T6 prasTita,vastu sTiti aBi jYaH rAjA putreRa saha saha parivAra sADu darSanAya prasTita,B-C I-C I-C I-C O O O B-C I-C B-C I-C O,"0,2 T6|0,4 T2|2,4 U|7,9 Bvs|9,11 T6",<Tatpurusha-Tatpurusha>Tatpurusha rAjA putreRa saha Bahuvrihi Tatpurusha prasTita,"[1, 1, 1, 1]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|7,9 Bahuvrihi|9,11 Tatpurusha" 2412,mama <T4>T4 sya ahaNkArasya ca kAraRataH K1 pravfttam iti T6 vadan paScAttApam anuBUtavAn saH,mama sva arTa sya ahaNkArasya ca kAraRataH etat sarvam pravfttam iti sva gatam vadan paScAttApam anuBUtavAn saH,O B-C I-C O O O O B-C I-C O O B-C I-C O O O O,"1,3 T4|1,3 T4|7,9 K1|11,13 T6",mama <Tatpurusha>Tatpurusha sya ahaNkArasya ca kAraRataH Tatpurusha pravfttam iti Tatpurusha vadan paScAttApam anuBUtavAn saH,"[2, 1, 1]","1,3 Tatpurusha|1,3 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha" 2413,vfdDaH dvijaH <U-Tp>T6 saH ezaH,vfdDaH dvijaH niSi cara anu caraH saH ezaH,O O B-C I-C I-C I-C O O,"2,4 U|2,6 T6|4,6 Tp",vfdDaH dvijaH <Tatpurusha-Tatpurusha>Tatpurusha saH ezaH,[3],"2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha" 2414,<<T3-Sakti>T7-vAdinaH>U mImAMsakAH <<<<<T6-Sakti>K1-mat-liN>K1-Adi>Bs6-samaBivyAhAra>T6-BAve>T6 T6 apalapanti,kArya anvita Sakti vAdinaH mImAMsakAH kAryatA smAraka Sakti mat liN Adi samaBivyAhAra BAve anvaya boDam apalapanti,B-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C O,"0,2 T3|0,3 T7|0,4 U|5,7 T6|5,8 K1|5,10 K1|5,11 Bs6|5,12 T6|5,13 T6|13,15 T6",<<Tatpurusha-Sakti>Tatpurusha-vAdinaH>Tatpurusha mImAMsakAH <<<<<Tatpurusha-Sakti>Tatpurusha-mat-liN>Tatpurusha-Adi>Bahuvrihi-samaBivyAhAra>Tatpurusha-BAve>Tatpurusha Tatpurusha apalapanti,"[3, 6, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,10 Tatpurusha|5,11 Bahuvrihi|5,12 Tatpurusha|5,13 Tatpurusha|13,15 Tatpurusha" 2415,ayam kaH iti na jAnAmi Bs6 K7 <<<<<<<K1-pratipAdya>T3-<T6-T6>K1>K1-vizayaka>Bs6-Tn>T3-jYAna>K1-aBAva>T6-vAhanam>T6 iti boDaH Bavatiiti T6,ayam kaH iti na jAnAmi iti AdO iti SabdaH samaBivyAhfta vAkya pratipAdya jijYAsA vizaya Darma viSeza vizayaka na Binna jYAna aBAva vAhanam iti boDaH Bavatiiti vastu sTitiH,O O O O O B-C I-C B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O O B-C I-C,"5,7 Bs6|7,9 K7|9,11 K1|9,12 T3|9,16 K1|9,17 Bs6|9,19 T3|9,20 K1|9,21 T6|9,22 T6|12,14 T6|12,16 K1|14,16 T6|17,19 Tn|25,27 T6",ayam kaH iti na jAnAmi Bahuvrihi Tatpurusha <<<<<<<Tatpurusha-pratipAdya>Tatpurusha-<Tatpurusha-Tatpurusha>Tatpurusha>Tatpurusha-vizayaka>Bahuvrihi-Tatpurusha>Tatpurusha-jYAna>Tatpurusha-aBAva>Tatpurusha-vAhanam>Tatpurusha iti boDaH Bavatiiti Tatpurusha,"[1, 1, 12, 1]","5,7 Bahuvrihi|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,16 Tatpurusha|9,17 Bahuvrihi|9,19 Tatpurusha|9,20 Tatpurusha|9,21 Tatpurusha|9,22 Tatpurusha|12,14 Tatpurusha|12,16 Tatpurusha|14,16 Tatpurusha|17,19 Tatpurusha|25,27 Tatpurusha" 2416,etam prastAvam SrutvA nitarAm krudDaH K1 avadat Di vivAhaH kadAcid api Bavitum na arhati,etam prastAvam SrutvA nitarAm krudDaH mahat rAjaH avadat yuvan rAjan maDUlikayoH vivAhaH kadAcid api Bavitum na arhati,O O O O O B-C I-C O B-C I-C I-C O O O O O O,"5,7 K1|8,11 Di",etam prastAvam SrutvA nitarAm krudDaH Tatpurusha avadat Dvandva vivAhaH kadAcid api Bavitum na arhati,"[1, 1]","5,7 Tatpurusha|8,11 Dvandva" 2417,rAmanATasya putrAn dfzwvA sundarAH bAlAH ete iti praSaMsitavAn saH <T6-anantaram>T6 sarvaTA <Tp-parAH>T3 bAlAH ete iti ninditavAn,rAmanATasya putrAn dfzwvA sundarAH bAlAH ete iti praSaMsitavAn saH kzaRa kAla anantaram sarvaTA dus cezwA parAH bAlAH ete iti ninditavAn,O O O O O O O O O B-C I-C I-C O B-C I-C I-C O O O O,"9,11 T6|9,12 T6|13,15 Tp|13,16 T3",rAmanATasya putrAn dfzwvA sundarAH bAlAH ete iti praSaMsitavAn saH <Tatpurusha-anantaram>Tatpurusha sarvaTA <Tatpurusha-parAH>Tatpurusha bAlAH ete iti ninditavAn,"[2, 2]","9,11 Tatpurusha|9,12 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha" 2418,kutaH saMsAraH syAt yadA punaH <Di-<Di-rUpeRa>T6>T6 <Di-AtmanA>T6 pariRatayA prakftyA BogyayA puruzasya T6 Boktftve na Bs6 saMyogaH syAt,kutaH saMsAraH syAt yadA punaH kArya karaRa suKa duHKa rUpeRa hetu Pala AtmanA pariRatayA prakftyA BogyayA puruzasya tad viparItasya Boktftve na avidyA rUpaH saMyogaH syAt,O O O O O B-C I-C I-C I-C I-C B-C I-C I-C O O O O B-C I-C O O B-C I-C O O,"5,7 Di|5,10 T6|7,9 Di|7,10 T6|10,12 Di|10,13 T6|17,19 T6|21,23 Bs6",kutaH saMsAraH syAt yadA punaH <Dvandva-<Dvandva-rUpeRa>Tatpurusha>Tatpurusha <Dvandva-AtmanA>Tatpurusha pariRatayA prakftyA BogyayA puruzasya Tatpurusha Boktftve na Bahuvrihi saMyogaH syAt,"[4, 2, 1, 1]","5,7 Dvandva|5,10 Tatpurusha|7,9 Dvandva|7,10 Tatpurusha|10,12 Dvandva|10,13 Tatpurusha|17,19 Tatpurusha|21,23 Bahuvrihi" 2419,<T6-sTale>T6 Agneyam Bs6 <Di-arTayoH>T6 T6 T6 tvAt,devatA tadDita sTale Agneyam iti AdO prakfti pratyaya arTayoH aBeda anvayasya sarva sidDa tvAt,B-C I-C I-C O B-C I-C B-C I-C I-C B-C I-C B-C I-C O,"0,2 T6|0,3 T6|4,6 Bs6|6,8 Di|6,9 T6|9,11 T6|11,13 T6",<Tatpurusha-sTale>Tatpurusha Agneyam Bahuvrihi <Dvandva-arTayoH>Tatpurusha Tatpurusha Tatpurusha tvAt,"[2, 1, 2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi|6,8 Dvandva|6,9 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 2420,te sarve paraM muditAH aBavan avadan ca T7 yadi U tava kfpayA nityam evaM <T6-dfzwyA>T6 vIkzitaH syAt,te sarve paraM muditAH aBavan avadan ca mitra vara yadi nf paH tava kfpayA nityam evaM Sani kopa dfzwyA vIkzitaH syAt,O O O O O O O B-C I-C O B-C I-C O O O O B-C I-C I-C O O,"7,9 T7|10,12 U|16,18 T6|16,19 T6",te sarve paraM muditAH aBavan avadan ca Tatpurusha yadi Tatpurusha tava kfpayA nityam evaM <Tatpurusha-dfzwyA>Tatpurusha vIkzitaH syAt,"[1, 1, 2]","7,9 Tatpurusha|10,12 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha" 2421,tadA rAjA pfzwavAn kim aBavat sA avadat ezA aparAjitA nAma OzaDiH asya <T6-samaye>T6 BagavatA mArIcena dattA,tadA rAjA pfzwavAn kim aBavat sA avadat ezA aparAjitA nAma OzaDiH asya jAta karma samaye BagavatA mArIcena dattA,O O O O O O O O O O O O B-C I-C I-C O O O,"12,14 T6|12,15 T6",tadA rAjA pfzwavAn kim aBavat sA avadat ezA aparAjitA nAma OzaDiH asya <Tatpurusha-samaye>Tatpurusha BagavatA mArIcena dattA,[2],"12,14 Tatpurusha|12,15 Tatpurusha" 2422,<<<K7-arTa>T6-K1>T6-Gawatve>K1 <T6-tAtparyeRa>T6 nityaH GawaH iti T6 avaSyam svIkaraRIyAyAH padArTaH T6 anveti na T6 iti vyuptatteHviroDAteva sidDam,Gawa pada arTa eka deSa Gawatve nityatva anvaya tAtparyeRa nityaH GawaH iti prayoga vAraRAya avaSyam svIkaraRIyAyAH padArTaH pada arTena anveti na tad ekadeSena iti vyuptatteHviroDAteva sidDam,B-C I-C I-C I-C I-C I-C B-C I-C I-C O O O B-C I-C O O O B-C I-C O O B-C I-C O O O,"0,2 K7|0,3 T6|0,5 T6|0,6 K1|3,5 K1|6,8 T6|6,9 T6|12,14 T6|17,19 T6|21,23 T6",<<<Tatpurusha-arTa>Tatpurusha-Tatpurusha>Tatpurusha-Gawatve>Tatpurusha <Tatpurusha-tAtparyeRa>Tatpurusha nityaH GawaH iti Tatpurusha avaSyam svIkaraRIyAyAH padArTaH Tatpurusha anveti na Tatpurusha iti vyuptatteHviroDAteva sidDam,"[5, 2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|12,14 Tatpurusha|17,19 Tatpurusha|21,23 Tatpurusha" 2423,tEH saha K7 K7 ca <K1-vizaye>T6 svIyAnAM svapnAnAM vinimaye ca aDikaM kAlam anayat,tEH saha isrel deSasya hIbrU BAzAyAH ca nava utTAna vizaye svIyAnAM svapnAnAM vinimaye ca aDikaM kAlam anayat,O O B-C I-C B-C I-C O B-C I-C I-C O O O O O O O,"2,4 K7|4,6 K7|7,9 K1|7,10 T6",tEH saha Tatpurusha Tatpurusha ca <Tatpurusha-vizaye>Tatpurusha svIyAnAM svapnAnAM vinimaye ca aDikaM kAlam anayat,"[1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2424,evam <<T6-rahita>T3-sTale>K1 niyamena <<K7-aDyAhAra>T6-vAdiBiH>U api,evam kriyA pada rahita sTale niyamena asti pada aDyAhAra vAdiBiH api,O B-C I-C I-C I-C O B-C I-C I-C I-C O,"1,3 T6|1,4 T3|1,5 K1|6,8 K7|6,9 T6|6,10 U",evam <<Tatpurusha-rahita>Tatpurusha-sTale>Tatpurusha niyamena <<Tatpurusha-aDyAhAra>Tatpurusha-vAdiBiH>Tatpurusha api,"[3, 3]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 2425,na tu tat Bs6 iti ekAntataH <T6-upAyaH>T6,na tu tat SradDAvattva AdO iti ekAntataH jYAna labDi upAyaH,O O O B-C I-C O O B-C I-C I-C,"3,5 Bs6|7,9 T6|7,10 T6",na tu tat Bahuvrihi iti ekAntataH <Tatpurusha-upAyaH>Tatpurusha,"[1, 2]","3,5 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha" 2426,T6 AgataH AsIt SeKaraH tasya haste T6 dadatI apfcCat SeKara yadi <<T6-awana>T4-sTAne>T6 kaYcit grAmaM gacCeva,kArya AlayAt AgataH AsIt SeKaraH tasya haste cAya cazakaM dadatI apfcCat SeKara yadi BArata darSana awana sTAne kaYcit grAmaM gacCeva,B-C I-C O O O O O B-C I-C O O O O B-C I-C I-C I-C O O O,"0,2 T6|7,9 T6|13,15 T6|13,16 T4|13,17 T6",Tatpurusha AgataH AsIt SeKaraH tasya haste Tatpurusha dadatI apfcCat SeKara yadi <<Tatpurusha-awana>Tatpurusha-sTAne>Tatpurusha kaYcit grAmaM gacCeva,"[1, 1, 3]","0,2 Tatpurusha|7,9 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha" 2427,ataeva <T6-koSezu>K1 apaBraMSAH,ataeva Sakti grAhaka koSezu apaBraMSAH,O B-C I-C I-C O,"1,3 T6|1,4 K1",ataeva <Tatpurusha-koSezu>Tatpurusha apaBraMSAH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2428,tasmin K6 apare anye U yajYam <K7-vAcyaH>T3 AtmA,tasmin brahma agnO apare anye brahma vidaH yajYam yajYa Sabda vAcyaH AtmA,O B-C I-C O O B-C I-C O B-C I-C I-C O,"1,3 K6|5,7 U|8,10 K7|8,11 T3",tasmin Tatpurusha apare anye Tatpurusha yajYam <Tatpurusha-vAcyaH>Tatpurusha AtmA,"[1, 1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2429,<<Tn-pUrva>K1-vftti>Bv>T6-<Di-anyatara>T6-ka>Bs6 tvasya eva Bs6 tvAt,kArya na vyavahita pUrva vftti sva vyApAra anyatara ka tvasya eva kAraRatA rUpa tvAt,B-C I-C I-C I-C I-C I-C I-C I-C I-C O O B-C I-C O,"0,5 Bv|0,5 T6|0,9 Bs6|1,3 Tn|1,4 K1|5,7 Di|5,8 T6|11,13 Bs6",<<Tatpurusha-pUrva>Tatpurusha-vftti>Bahuvrihi>Tatpurusha-<Dvandva-anyatara>Tatpurusha-ka>Bahuvrihi tvasya eva Bahuvrihi tvAt,"[7, 1]","0,5 Tatpurusha|0,5 Bahuvrihi|0,9 Bahuvrihi|1,3 Tatpurusha|1,4 Tatpurusha|5,7 Dvandva|5,8 Tatpurusha|11,13 Bahuvrihi" 2430,ityAdOiva <K1-sTale>T6 api Tn>Di arTayoH SaktyAeva boDe T6,ityAdOiva nAnA arTa sTale api prakfta na prakftayoH arTayoH SaktyAeva boDe bADaka aBAvAt,O B-C I-C I-C O B-C I-C I-C O O O B-C I-C,"1,3 K1|1,4 T6|5,8 Di|6,8 Tn|11,13 T6",ityAdOiva <Tatpurusha-sTale>Tatpurusha api Tatpurusha>Dvandva arTayoH SaktyAeva boDe Tatpurusha,"[2, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,8 Dvandva|6,8 Tatpurusha|11,13 Tatpurusha" 2431,<Di-saMsargAt>T6 SvayaTuH syAt <Tds-jaH>U,nidAna Akfti saMsargAt SvayaTuH syAt dvi doza jaH,B-C I-C I-C O O B-C I-C I-C,"0,2 Di|0,3 T6|5,7 Tds|5,8 U",<Dvandva-saMsargAt>Tatpurusha SvayaTuH syAt <Tatpurusha-jaH>Tatpurusha,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2432,taTA <Di-varRaH>Bs6 BvU vA,taTA SyAma aruRa varRaH prakfti varRaH vA,O B-C I-C I-C B-C I-C O,"1,3 Di|1,4 Bs6|4,6 BvU",taTA <Dvandva-varRaH>Bahuvrihi Bahuvrihi vA,"[2, 1]","1,3 Dvandva|1,4 Bahuvrihi|4,6 Bahuvrihi" 2433,gaNgAyAm GozaH ityatra <K7-K1>T6 pravAhasya <T6-anvayaH>T6 naupapadyate,gaNgAyAm GozaH ityatra gaNgA pada Sakya arTasya pravAhasya vAkya arTa anvayaH naupapadyate,O O O B-C I-C I-C I-C O B-C I-C I-C O,"3,5 K7|3,7 T6|5,7 K1|8,10 T6|8,11 T6",gaNgAyAm GozaH ityatra <Tatpurusha-Tatpurusha>Tatpurusha pravAhasya <Tatpurusha-anvayaH>Tatpurusha naupapadyate,"[3, 2]","3,5 Tatpurusha|3,7 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2434,vizam BuNkzvaityatraapi K1 <T6-Bojane>T7,vizam BuNkzvaityatraapi eka padasya dvizat anna Bojane,O O B-C I-C B-C I-C I-C,"2,4 K1|4,6 T6|4,7 T7",vizam BuNkzvaityatraapi Tatpurusha <Tatpurusha-Bojane>Tatpurusha,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2435,yaTA <K1-maDye>T6 vicarataH kasyacit Tn anDasya karAt kopi yazwikAm Aharet taTEva T3>T6 tasya putrasya viSlezaH tAm aKedayat,yaTA gahana vana maDye vicarataH kasyacit na SaraRasya anDasya karAt kopi yazwikAm Aharet taTEva jIvana ADAra BUtasya tasya putrasya viSlezaH tAm aKedayat,O B-C I-C I-C O O B-C I-C O O O O O O B-C I-C I-C O O O O O,"1,3 K1|1,4 T6|6,8 Tn|14,17 T6|15,17 T3",yaTA <Tatpurusha-maDye>Tatpurusha vicarataH kasyacit Tatpurusha anDasya karAt kopi yazwikAm Aharet taTEva Tatpurusha>Tatpurusha tasya putrasya viSlezaH tAm aKedayat,"[2, 1, 2]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha|14,17 Tatpurusha|15,17 Tatpurusha" 2436,<Di-paraH>T6 K1 Tn apiasti iti T6 eva <Bv-padasya>K1 <T6-BvS>T3 tve pramARatvAt,asti BavantI paraH praTama puruzaH na prayujyamAnaH apiasti iti kAtyAyana smaraRasya eva praTamA anta padasya kriyA pada sa AkAMkza tve pramARatvAt,B-C I-C I-C B-C I-C B-C I-C O O B-C I-C O B-C I-C I-C B-C I-C I-C I-C O O,"0,2 Di|0,3 T6|3,5 K1|5,7 Tn|9,11 T6|12,14 Bv|12,15 K1|15,17 T6|15,19 T3|17,19 BvS",<Dvandva-paraH>Tatpurusha Tatpurusha Tatpurusha apiasti iti Tatpurusha eva <Bahuvrihi-padasya>Tatpurusha <Tatpurusha-Bahuvrihi>Tatpurusha tve pramARatvAt,"[2, 1, 1, 1, 2, 3]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|9,11 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha|15,17 Tatpurusha|15,19 Tatpurusha|17,19 Bahuvrihi" 2437,<Di-Tm>T6,mAtrA kAla kriyA BUmi deha doza guRA antaram,B-C I-C I-C I-C I-C I-C I-C I-C,"0,6 Di|0,8 T6|6,8 Tm",<Dvandva-Tatpurusha>Tatpurusha,[3],"0,6 Dvandva|0,8 Tatpurusha|6,8 Tatpurusha" 2438,evam <T6-balAt>T6 ekAgrIBUtam <Km-kalpam>T3 sat,evam yoga aByAsa balAt ekAgrIBUtam nivAta pradIpa kalpam sat,O B-C I-C I-C O B-C I-C I-C O,"1,3 T6|1,4 T6|5,7 Km|5,8 T3",evam <Tatpurusha-balAt>Tatpurusha ekAgrIBUtam <Tatpurusha-kalpam>Tatpurusha sat,"[2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2439,devadattasya <T7-jYAnAt>T6 <T7-jYAnam>T6 iva <K7-janyA>T3 SvetaHaSvaH DAvatiiti pratipattiH,devadattasya gfha aBAva jYAnAt bahis sattva jYAnam iva arTApatti pramARa janyA SvetaHaSvaH DAvatiiti pratipattiH,O B-C I-C I-C B-C I-C I-C O B-C I-C I-C O O O,"1,3 T7|1,4 T6|4,6 T7|4,7 T6|8,10 K7|8,11 T3",devadattasya <Tatpurusha-jYAnAt>Tatpurusha <Tatpurusha-jYAnam>Tatpurusha iva <Tatpurusha-janyA>Tatpurusha SvetaHaSvaH DAvatiiti pratipattiH,"[2, 2, 2]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2440,Bs6>T6 eva K1 provAca yadi rAjYaH mastake K7 sTApyeta tarhi rAjA Bvp Bavizyati,darSana sama kAlam eva bOdDa BikzuH provAca yadi rAjYaH mastake nArebu hIrakam sTApyeta tarhi rAjA nir rogaH Bavizyati,B-C I-C I-C O B-C I-C O O O O B-C I-C O O O B-C I-C O,"0,3 T6|1,3 Bs6|4,6 K1|10,12 K7|15,17 Bvp",Bahuvrihi>Tatpurusha eva Tatpurusha provAca yadi rAjYaH mastake Tatpurusha sTApyeta tarhi rAjA Bahuvrihi Bavizyati,"[2, 1, 1, 1]","0,3 Tatpurusha|1,3 Bahuvrihi|4,6 Tatpurusha|10,12 Tatpurusha|15,17 Bahuvrihi" 2441,<T6-pAnena>T6 sarvezAM biqAlyaH sTUlAH puzwANgAH ca Asan kintu tenAlIrAmasya biqAlI K1 durbalA ca AsIt,go dugDa pAnena sarvezAM biqAlyaH sTUlAH puzwANgAH ca Asan kintu tenAlIrAmasya biqAlI kfSa kAyAH durbalA ca AsIt,B-C I-C I-C O O O O O O O O O B-C I-C O O O,"0,2 T6|0,3 T6|12,14 K1",<Tatpurusha-pAnena>Tatpurusha sarvezAM biqAlyaH sTUlAH puzwANgAH ca Asan kintu tenAlIrAmasya biqAlI Tatpurusha durbalA ca AsIt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|12,14 Tatpurusha" 2442,A1>Tn AramBaH T6>K7 yAvatnamAM pariRayati tAvatahaM tametat <T6-sTam>U eva sevamAnA kAlamativAhayAmi,a yaTA balam AramBaH nizaDa rAjan kumAraH yAvatnamAM pariRayati tAvatahaM tametat citra pawa sTam eva sevamAnA kAlamativAhayAmi,B-C I-C I-C O B-C I-C I-C O O O O B-C I-C I-C O O O,"0,3 Tn|1,3 A1|4,7 K7|5,7 T6|11,13 T6|11,14 U",Avyayibhava>Tatpurusha AramBaH Tatpurusha>Tatpurusha yAvatnamAM pariRayati tAvatahaM tametat <Tatpurusha-sTam>Tatpurusha eva sevamAnA kAlamativAhayAmi,"[2, 2, 2]","0,3 Tatpurusha|1,3 Avyayibhava|4,7 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2443,tadA tatra sTale <T5-dravyasya>K1 T6,tadA tatra sTale aSva atirikta dravyasya BAva niScaye,O O O B-C I-C I-C B-C I-C,"3,5 T5|3,6 K1|6,8 T6",tadA tatra sTale <Tatpurusha-dravyasya>Tatpurusha Tatpurusha,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2444,T6 api yasya ca BAvena T6 iti <T6-vicAre>T6,vyutpatti vAde api yasya ca BAvena BAva lakzaRam iti sUtra arTa vicAre,B-C I-C O O O O B-C I-C O B-C I-C I-C,"0,2 T6|6,8 T6|9,11 T6|9,12 T6",Tatpurusha api yasya ca BAvena Tatpurusha iti <Tatpurusha-vicAre>Tatpurusha,"[1, 1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2445,<T6-anuguRaM>T6 samADAnaM yaH dadyAt saH eva nalaH iti jYAtuM Sakyate,tat sandeSa anuguRaM samADAnaM yaH dadyAt saH eva nalaH iti jYAtuM Sakyate,B-C I-C I-C O O O O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-anuguRaM>Tatpurusha samADAnaM yaH dadyAt saH eva nalaH iti jYAtuM Sakyate,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2446,svasya <T6-vizaye>T6 T6 ca pUrRaH viSvAsaH AsIt rAjYaH,svasya vyavahAra jYAna vizaye viveka vizaye ca pUrRaH viSvAsaH AsIt rAjYaH,O B-C I-C I-C B-C I-C O O O O O,"1,3 T6|1,4 T6|4,6 T6",svasya <Tatpurusha-vizaye>Tatpurusha Tatpurusha ca pUrRaH viSvAsaH AsIt rAjYaH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 2447,Bs6 <<Bs6-vAcaka>T6-tA-boDaka>T6 tvamiti <Bs6-sUtrARAm>K1 <<Bs6-tva-svIkAra>T6-ApattiH>T6,iti AdinA kartf Adi vAcaka tA boDaka tvamiti samAna AkAra sUtrARAm viBanna arTaka tva svIkAra ApattiH,B-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C B-C I-C I-C I-C I-C,"0,2 Bs6|2,4 Bs6|2,5 T6|2,7 T6|8,10 Bs6|8,11 K1|11,13 Bs6|11,15 T6|11,16 T6",Bahuvrihi <<Bahuvrihi-vAcaka>Tatpurusha-tA-boDaka>Tatpurusha tvamiti <Bahuvrihi-sUtrARAm>Tatpurusha <<Bahuvrihi-tva-svIkAra>Tatpurusha-ApattiH>Tatpurusha,"[1, 3, 2, 3]","0,2 Bahuvrihi|2,4 Bahuvrihi|2,5 Tatpurusha|2,7 Tatpurusha|8,10 Bahuvrihi|8,11 Tatpurusha|11,13 Bahuvrihi|11,15 Tatpurusha|11,16 Tatpurusha" 2448,ete ca <T6-vyAKyAne>T6 api prasaNgAt <K1-OpayikAn>T6 T6 T6 ca BvS varRayanti,ete ca anumAna dIDiti vyAKyAne api prasaNgAt SAbda boDa OpayikAn vyutpatti viSezAn anvaya boDAn ca sa udAharaRam varRayanti,O O B-C I-C I-C O O B-C I-C I-C B-C I-C B-C I-C O B-C I-C O,"2,4 T6|2,5 T6|7,9 K1|7,10 T6|10,12 T6|12,14 T6|15,17 BvS",ete ca <Tatpurusha-vyAKyAne>Tatpurusha api prasaNgAt <Tatpurusha-OpayikAn>Tatpurusha Tatpurusha Tatpurusha ca Bahuvrihi varRayanti,"[2, 2, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha|15,17 Bahuvrihi" 2449,<K1-sidDO>T6 eva Bv vizayasya T6 <T6-avasare>T6 sidDavat <Di-BAva>T6>K1-upanyAsasya>T6 asaMgatatvAt,bOdDa arTa sidDO eva jYAna sAmAnye vizayasya kAraRatva samBavAt tad sADana avasare sidDavat tAdfSa kArya kAraRa BAva upanyAsasya asaMgatatvAt,B-C I-C I-C O B-C I-C O B-C I-C B-C I-C I-C O B-C I-C I-C I-C I-C O,"0,2 K1|0,3 T6|4,6 Bv|7,9 T6|9,11 T6|9,12 T6|13,17 K1|13,18 T6|14,16 Di|14,17 T6",<Tatpurusha-sidDO>Tatpurusha eva Bahuvrihi vizayasya Tatpurusha <Tatpurusha-avasare>Tatpurusha sidDavat <Dvandva-BAva>Tatpurusha>Tatpurusha-upanyAsasya>Tatpurusha asaMgatatvAt,"[2, 1, 1, 2, 4]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|13,17 Tatpurusha|13,18 Tatpurusha|14,16 Dvandva|14,17 Tatpurusha" 2450,fju trikozAPalitaM <<T6-agra>T6-pramARitam>T3,fju trikozAPalitaM kola asTi agra pramARitam,O O B-C I-C I-C I-C,"2,4 T6|2,5 T6|2,6 T3",fju trikozAPalitaM <<Tatpurusha-agra>Tatpurusha-pramARitam>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 2451,nArI <<K3-T5>K1-lagna-hastA>Bb,nArI nava amala jala udBava lagna hastA,O B-C I-C I-C I-C I-C I-C,"1,3 K3|1,5 K1|1,7 Bb|3,5 T5",nArI <<Tatpurusha-Tatpurusha>Tatpurusha-lagna-hastA>Bahuvrihi,[4],"1,3 Tatpurusha|1,5 Tatpurusha|1,7 Bahuvrihi|3,5 Tatpurusha" 2452,yaH tu <K1-darSI>U saH,yaH tu parama arTa darSI saH,O O B-C I-C I-C O,"2,4 K1|2,5 U",yaH tu <Tatpurusha-darSI>Tatpurusha saH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2453,hanta te kaTayizyAmi divyA hi Tp>T6,hanta te kaTayizyAmi divyA hi Atma vi BUtayaH,O O O O O B-C I-C I-C,"5,8 T6|6,8 Tp",hanta te kaTayizyAmi divyA hi Tatpurusha>Tatpurusha,[2],"5,8 Tatpurusha|6,8 Tatpurusha" 2454,<T6-rAjAH>T6 ca sarvaTA pratIkzante sma,gajapati vaMSa rAjAH ca sarvaTA pratIkzante sma,B-C I-C I-C O O O O,"0,2 T6|0,3 T6",<Tatpurusha-rAjAH>Tatpurusha ca sarvaTA pratIkzante sma,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2455,K7 <<<<<K1-janya>T3-boDa>K1-vizaya>T6-tva-prakAraka>Bs6-T6>K1 vattvam <K1-vAcya>T3 tvam,viSezyatA saMbanDena tad pada janya boDa vizaya tva prakAraka ISvara icCA vattvam tad pada vAcya tvam,B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C O,"0,2 K7|2,4 K1|2,5 T3|2,6 K1|2,7 T6|2,9 Bs6|2,11 K1|9,11 T6|12,14 K1|12,15 T3",Tatpurusha <<<<<Tatpurusha-janya>Tatpurusha-boDa>Tatpurusha-vizaya>Tatpurusha-tva-prakAraka>Bahuvrihi-Tatpurusha>Tatpurusha vattvam <Tatpurusha-vAcya>Tatpurusha tvam,"[1, 7, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|2,9 Bahuvrihi|2,11 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 2456,niyatam saMbanDamavalambyaeva SabdaH <T6-vyaYjakaH>T6 iti U api vaktavyam,niyatam saMbanDamavalambyaeva SabdaH arTa viSeza vyaYjakaH iti vyakti vAdinA api vaktavyam,O O O B-C I-C I-C O B-C I-C O O,"3,5 T6|3,6 T6|7,9 U",niyatam saMbanDamavalambyaeva SabdaH <Tatpurusha-vyaYjakaH>Tatpurusha iti Tatpurusha api vaktavyam,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha" 2457,tenAlIrAmaH <K1-kozAt>T6 T6>K1 nizkAsya tam avadat yadi T6 gfhe K1 taTyAni tvaM prakawayeH,tenAlIrAmaH nija cOla kozAt daSa svarRa mudrAH nizkAsya tam avadat yadi rAjan guroH gfhe gupta mantraRAyAH taTyAni tvaM prakawayeH,O B-C I-C I-C B-C I-C I-C O O O O B-C I-C O B-C I-C O O O,"1,3 K1|1,4 T6|4,7 K1|5,7 T6|11,13 T6|14,16 K1",tenAlIrAmaH <Tatpurusha-kozAt>Tatpurusha Tatpurusha>Tatpurusha nizkAsya tam avadat yadi Tatpurusha gfhe Tatpurusha taTyAni tvaM prakawayeH,"[2, 2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha|14,16 Tatpurusha" 2458,carati pulinezu haMsI <K5-vAsinI>U susaMhfzwA,carati pulinezu haMsI kASA aMSuka vAsinI susaMhfzwA,O O O B-C I-C I-C O,"3,5 K5|3,6 U",carati pulinezu haMsI <Tatpurusha-vAsinI>Tatpurusha susaMhfzwA,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2459,<T6-arTaM>T4 tapaH kurvantaH fzayaH tatra nivasanti sma,ISvara prApti arTaM tapaH kurvantaH fzayaH tatra nivasanti sma,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T4",<Tatpurusha-arTaM>Tatpurusha tapaH kurvantaH fzayaH tatra nivasanti sma,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2460,K1 <K1-AdiBiH>Bs6 tava T6 tozaya,yogya satkAreRa mfdu pravartana AdiBiH tava banDu hfdayAni tozaya,B-C I-C B-C I-C I-C O B-C I-C O,"0,2 K1|2,4 K1|2,5 Bs6|6,8 T6",Tatpurusha <Tatpurusha-AdiBiH>Bahuvrihi tava Tatpurusha tozaya,"[1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi|6,8 Tatpurusha" 2461,sAttvikI T3 <<T6-Adi>Bs6-vizayA>Bs6,sAttvikI sattva nirvfttA deva pUjA Adi vizayA,O B-C I-C B-C I-C I-C I-C,"1,3 T3|3,5 T6|3,6 Bs6|3,7 Bs6",sAttvikI Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-vizayA>Bahuvrihi,"[1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|3,7 Bahuvrihi" 2462,parantu Tk yat kriyate tat vIrasya U na iti <T3-svareRa>K1 uccEH vadan vfkzataH avataran aDaH patitavAn,parantu ku yuktyA yat kriyate tat vIrasya SoBA karam na iti kroDa miSrita svareRa uccEH vadan vfkzataH avataran aDaH patitavAn,O B-C I-C O O O O B-C I-C O O B-C I-C I-C O O O O O O,"1,3 Tk|7,9 U|11,13 T3|11,14 K1",parantu Tatpurusha yat kriyate tat vIrasya Tatpurusha na iti <Tatpurusha-svareRa>Tatpurusha uccEH vadan vfkzataH avataran aDaH patitavAn,"[1, 1, 2]","1,3 Tatpurusha|7,9 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2463,SaNkarasya T6 jayadraTaH <<Km-praveSa>T6-dvAre>T6 eva pARqavAn avaruRadDi sma,SaNkarasya vara praBAveRa jayadraTaH cakra vyUha praveSa dvAre eva pARqavAn avaruRadDi sma,O B-C I-C O B-C I-C I-C I-C O O O O,"1,3 T6|4,6 Km|4,7 T6|4,8 T6",SaNkarasya Tatpurusha jayadraTaH <<Tatpurusha-praveSa>Tatpurusha-dvAre>Tatpurusha eva pARqavAn avaruRadDi sma,"[1, 3]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 2464,tatyaTA paktim Tn darSanam Tn Di tvamUzmaRaH <Di-varRO>K1 SOryaM BayaM kroDaM harzaM mohaM prasAdamitievamAdIni caaparARi dvandvAniiti,tatyaTA paktim a paktiM darSanam a darSanaM mAtra amAtra tvamUzmaRaH prakfti vikfti varRO SOryaM BayaM kroDaM harzaM mohaM prasAdamitievamAdIni caaparARi dvandvAniiti,O O B-C I-C O B-C I-C B-C I-C O B-C I-C I-C O O O O O O O O,"2,4 Tn|5,7 Tn|7,9 Di|10,12 Di|10,13 K1",tatyaTA paktim Tatpurusha darSanam Tatpurusha Dvandva tvamUzmaRaH <Dvandva-varRO>Tatpurusha SOryaM BayaM kroDaM harzaM mohaM prasAdamitievamAdIni caaparARi dvandvAniiti,"[1, 1, 1, 2]","2,4 Tatpurusha|5,7 Tatpurusha|7,9 Dvandva|10,12 Dvandva|10,13 Tatpurusha" 2465,benyahUdasya <K1-kAraRataH>T6 saH Di vihAya anyezAM darSanam api viralatayA eva prApnoti sma,benyahUdasya kaWora anuSAsana kAraRataH saH mAtA pitarO vihAya anyezAM darSanam api viralatayA eva prApnoti sma,O B-C I-C I-C O B-C I-C O O O O O O O O,"1,3 K1|1,4 T6|5,7 Di",benyahUdasya <Tatpurusha-kAraRataH>Tatpurusha saH Dvandva vihAya anyezAM darSanam api viralatayA eva prApnoti sma,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Dvandva" 2466,<K1-paryantaM>T6 cintanaM kftvA saH uktavAn Bavatu ahaM Bavate BojanarUpeRa anyat kimapi dAsyAmi,bahu kAla paryantaM cintanaM kftvA saH uktavAn Bavatu ahaM Bavate BojanarUpeRa anyat kimapi dAsyAmi,B-C I-C I-C O O O O O O O O O O O,"0,2 K1|0,3 T6",<Tatpurusha-paryantaM>Tatpurusha cintanaM kftvA saH uktavAn Bavatu ahaM Bavate BojanarUpeRa anyat kimapi dAsyAmi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2467,kocInasTitam Tp-kendram>Tp api garuqa nAmnA alaMkftam,kocInasTitam BAratIya vAyusenA pra SikzaRa kendram api garuqa nAmnA alaMkftam,O B-C I-C I-C I-C I-C O O O O,"1,6 Tp|3,5 Tp",kocInasTitam Tatpurusha-kendram>Tatpurusha api garuqa nAmnA alaMkftam,[2],"1,6 Tatpurusha|3,5 Tatpurusha" 2468,<<K1-atikrAnta>T3-Tds>Bs3 nArAyaRaH Kalu atraBavAn,tri caraRa atikrAnta tri lokaH nArAyaRaH Kalu atraBavAn,B-C I-C I-C I-C I-C O O O,"0,2 K1|0,3 T3|0,5 Bs3|3,5 Tds",<<Tatpurusha-atikrAnta>Tatpurusha-Tatpurusha>Bahuvrihi nArAyaRaH Kalu atraBavAn,[4],"0,2 Tatpurusha|0,3 Tatpurusha|0,5 Bahuvrihi|3,5 Tatpurusha" 2469,<T6-K1>T6 tu lOkikEH K1 <T4-AdO>Bs6 karmaRi kartA Bavati,loka vyavahAra sAmAnya darSanena tu lOkikEH Aropita kartftve BikzA awana AdO karmaRi kartA Bavati,B-C I-C I-C I-C O O B-C I-C B-C I-C I-C O O O,"0,2 T6|0,4 T6|2,4 K1|6,8 K1|8,10 T4|8,11 Bs6",<Tatpurusha-Tatpurusha>Tatpurusha tu lOkikEH Tatpurusha <Tatpurusha-AdO>Bahuvrihi karmaRi kartA Bavati,"[3, 1, 2]","0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 2470,<<T6-awana>T4-sTAne>T6 kaYcit grAmaM gatvA tatra T6 samIcInam amanyata,BArata darSana awana sTAne kaYcit grAmaM gatvA tatra sevA karaRaM samIcInam amanyata,B-C I-C I-C I-C O O O O B-C I-C O O,"0,2 T6|0,3 T4|0,4 T6|8,10 T6",<<Tatpurusha-awana>Tatpurusha-sTAne>Tatpurusha kaYcit grAmaM gatvA tatra Tatpurusha samIcInam amanyata,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|8,10 Tatpurusha" 2471,ataH vArtikam dfzwvA <Bs6-vacanasya>K1 naavasaraH,ataH vArtikam dfzwvA iti Adi vacanasya naavasaraH,O O O B-C I-C I-C O,"3,5 Bs6|3,6 K1",ataH vArtikam dfzwvA <Bahuvrihi-vacanasya>Tatpurusha naavasaraH,[2],"3,5 Bahuvrihi|3,6 Tatpurusha" 2472,aTa dUrAteva sAdaram rAjYA praveSitaH <Km>BvS-pAtam>T3 praRipatyaupavizwaH,aTa dUrAteva sAdaram rAjYA praveSitaH sa azwan aNga pAtam praRipatyaupavizwaH,O O O O O B-C I-C I-C I-C O,"5,8 BvS|5,9 T3|6,8 Km",aTa dUrAteva sAdaram rAjYA praveSitaH <Tatpurusha>Bahuvrihi-pAtam>Tatpurusha praRipatyaupavizwaH,[3],"5,8 Bahuvrihi|5,9 Tatpurusha|6,8 Tatpurusha" 2473,AyAtAkArA K7 sarvataH aDikam ca grIzme api Ds>Bb,AyAtAkArA vanya pradeSA sarvataH aDikam ca grIzme api sama SIta uzRatvam,O B-C I-C O O O O O B-C I-C I-C,"1,3 K7|8,11 Bb|9,11 Ds",AyAtAkArA Tatpurusha sarvataH aDikam ca grIzme api Dvandva>Bahuvrihi,"[1, 2]","1,3 Tatpurusha|8,11 Bahuvrihi|9,11 Dvandva" 2474,evaYca <<<<<<Bv-kfti>K1-janya>T3-vyApAra>K1-janya>T3-T6>K1-ASrayaH>T6 taRqulaH iti <<K1-arTa>T6-boDaH>T6,evaYca cEtra nizWa kfti janya vyApAra janya rUpa parAvftti ASrayaH taRqulaH iti tad vAkya arTa boDaH,O B-C I-C I-C I-C I-C I-C I-C I-C I-C O O B-C I-C I-C I-C,"1,3 Bv|1,4 K1|1,5 T3|1,6 K1|1,7 T3|1,9 K1|1,10 T6|7,9 T6|12,14 K1|12,15 T6|12,16 T6",evaYca <<<<<<Bahuvrihi-kfti>Tatpurusha-janya>Tatpurusha-vyApAra>Tatpurusha-janya>Tatpurusha-Tatpurusha>Tatpurusha-ASrayaH>Tatpurusha taRqulaH iti <<Tatpurusha-arTa>Tatpurusha-boDaH>Tatpurusha,"[8, 3]","1,3 Bahuvrihi|1,4 Tatpurusha|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|1,9 Tatpurusha|1,10 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha" 2475,arjunasya Tn>T6 ca,arjunasya praSna na upapatteH ca,O B-C I-C I-C O,"1,4 T6|2,4 Tn",arjunasya Tatpurusha>Tatpurusha ca,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2476,tataH K1 Tn tvam <<Tn>K1-anubanDin>T6-tva-rUpam>Bs6 anuminoti iti T6 <<<T6-Bojana>T7-nivftti>T5-tAtparyaka>Bs6 tvam,tataH tAdfSa Bojanasya na kartavya tvam balavat na izwa anubanDin tva rUpam anuminoti iti anumAna paramparayA Satru gfha Bojana nivftti tAtparyaka tvam,O B-C I-C B-C I-C O B-C I-C I-C I-C I-C I-C O O B-C I-C B-C I-C I-C I-C I-C O,"1,3 K1|3,5 Tn|6,9 K1|6,10 T6|6,12 Bs6|7,9 Tn|14,16 T6|16,18 T6|16,19 T7|16,20 T5|16,21 Bs6",tataH Tatpurusha Tatpurusha tvam <<Tatpurusha>Tatpurusha-anubanDin>Tatpurusha-tva-rUpam>Bahuvrihi anuminoti iti Tatpurusha <<<Tatpurusha-Bojana>Tatpurusha-nivftti>Tatpurusha-tAtparyaka>Bahuvrihi tvam,"[1, 1, 4, 1, 4]","1,3 Tatpurusha|3,5 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|6,12 Bahuvrihi|7,9 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha|16,19 Tatpurusha|16,20 Tatpurusha|16,21 Bahuvrihi" 2477,<Di-BAvam>T6 Tn kaTam T6,aNga aNgi BAvam na jYAtvA kaTam sAmarTya nirRayaH,B-C I-C I-C B-C I-C O B-C I-C,"0,2 Di|0,3 T6|3,5 Tn|6,8 T6",<Dvandva-BAvam>Tatpurusha Tatpurusha kaTam Tatpurusha,"[2, 1, 1]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha" 2478,T6 T6 aBAvAt T6 gatvA nizWayA <ds-mantraM>K1 japati sma,nArada hfdaye vivAha icCAyAH aBAvAt hima AlayaM gatvA nizWayA azwa akzarI mantraM japati sma,B-C I-C B-C I-C O B-C I-C O O B-C I-C I-C O O,"0,2 T6|2,4 T6|5,7 T6|9,11 ds|9,12 K1",Tatpurusha Tatpurusha aBAvAt Tatpurusha gatvA nizWayA <Dvandva-mantraM>Tatpurusha japati sma,"[1, 1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|5,7 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha" 2479,tasyA T6 BUmO patitvA <K7-rUpe>T6 pariRatA,tasyA aSru bindavaH BUmO patitvA muktA Pala rUpe pariRatA,O B-C I-C O O B-C I-C I-C O,"1,3 T6|5,7 K7|5,8 T6",tasyA Tatpurusha BUmO patitvA <Tatpurusha-rUpe>Tatpurusha pariRatA,"[1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2480,Di ca asO Di>T6 sarvaTA atikramate sma,SIla sOjanyAByAm ca asO grAma dvija striya sarvaTA atikramate sma,B-C I-C O O B-C I-C I-C O O O,"0,2 Di|4,7 T6|5,7 Di",Dvandva ca asO Dvandva>Tatpurusha sarvaTA atikramate sma,"[1, 2]","0,2 Dvandva|4,7 Tatpurusha|5,7 Dvandva" 2481,sImni pravizwamAtra eva sa sarvam avagatavAn yat <T6>Di-praBftayaH>K1 T6 Danam Ahftya Ahftya nijaM T6 sameDayanti,sImni pravizwamAtra eva sa sarvam avagatavAn yat mantrin senA pati praBftayaH rAjan kozAt Danam Ahftya Ahftya nijaM Dana kozaM sameDayanti,O O O O O O O B-C I-C I-C I-C B-C I-C O O O O B-C I-C O,"7,10 Di|7,11 K1|8,10 T6|11,13 T6|17,19 T6",sImni pravizwamAtra eva sa sarvam avagatavAn yat <Tatpurusha>Dvandva-praBftayaH>Tatpurusha Tatpurusha Danam Ahftya Ahftya nijaM Tatpurusha sameDayanti,"[3, 1, 1]","7,10 Dvandva|7,11 Tatpurusha|8,10 Tatpurusha|11,13 Tatpurusha|17,19 Tatpurusha" 2482,udGAwya pewikAm nizkAsitAni Tp>T4 bahUni Bs6,udGAwya pewikAm nizkAsitAni jana dur laBAni bahUni mOktika AdIni,O O O B-C I-C I-C O B-C I-C,"3,6 T4|4,6 Tp|7,9 Bs6",udGAwya pewikAm nizkAsitAni Tatpurusha>Tatpurusha bahUni Bahuvrihi,"[2, 1]","3,6 Tatpurusha|4,6 Tatpurusha|7,9 Bahuvrihi" 2483,akarmaRi ca <<T6-vyApAra>T6-uparame>T6 karmavat Atmani aDyAropite,akarmaRi ca kArya karaRa vyApAra uparame karmavat Atmani aDyAropite,O O B-C I-C I-C I-C O O O,"2,4 T6|2,5 T6|2,6 T6",akarmaRi ca <<Tatpurusha-vyApAra>Tatpurusha-uparame>Tatpurusha karmavat Atmani aDyAropite,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 2484,<T6-nivAsinI>T7 SfgAlI pratyahaM T6 Kanati,taru tala nivAsinI SfgAlI pratyahaM vfkza mUlaM Kanati,B-C I-C I-C O O B-C I-C O,"0,2 T6|0,3 T7|5,7 T6",<Tatpurusha-nivAsinI>Tatpurusha SfgAlI pratyahaM Tatpurusha Kanati,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 2485,tasmAt karmaRi aDikftAn prati eva ezaH <Di-vikalpaH>T6,tasmAt karmaRi aDikftAn prati eva ezaH saMnyAsa tyAga vikalpaH,O O O O O O B-C I-C I-C,"6,8 Di|6,9 T6",tasmAt karmaRi aDikftAn prati eva ezaH <Dvandva-vikalpaH>Tatpurusha,[2],"6,8 Dvandva|6,9 Tatpurusha" 2486,<Di-niyama>T6-Tg>T3,nalagiriH mantra OzaDi niyama saM BftaH,B-C I-C I-C I-C I-C I-C,"0,4 T6|0,6 T3|1,3 Di|4,6 Tg",<Dvandva-niyama>Tatpurusha-Tatpurusha>Tatpurusha,[4],"0,4 Tatpurusha|0,6 Tatpurusha|1,3 Dvandva|4,6 Tatpurusha" 2487,Di tu Di eva <K1-aDyAsaH>T6,deha AtmanoH tu jYeya jYAtroH eva itara itara aDyAsaH,B-C I-C O B-C I-C O B-C I-C I-C,"0,2 Di|3,5 Di|6,8 K1|6,9 T6",Dvandva tu Dvandva eva <Tatpurusha-aDyAsaH>Tatpurusha,"[1, 1, 2]","0,2 Dvandva|3,5 Dvandva|6,8 Tatpurusha|6,9 Tatpurusha" 2488,<T6-rUpeRa>T6 T6 avatIrRA,tulasI sasya rUpeRa BU lokam avatIrRA,B-C I-C I-C B-C I-C O,"0,2 T6|0,3 T6|3,5 T6",<Tatpurusha-rUpeRa>Tatpurusha Tatpurusha avatIrRA,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2489,na tezAM <K1-upapAdanAya>T6 samutTAnaviSezaH naasti,na tezAM saMpUrRa Bezaja upapAdanAya samutTAnaviSezaH naasti,O O B-C I-C I-C O O,"2,4 K1|2,5 T6",na tezAM <Tatpurusha-upapAdanAya>Tatpurusha samutTAnaviSezaH naasti,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2490,sADAraRaH janaH T6>T6 K1 kim adadAt,sADAraRaH janaH sva janma dine sampanna janAya kim adadAt,O O B-C I-C I-C B-C I-C O O,"2,5 T6|3,5 T6|5,7 K1",sADAraRaH janaH Tatpurusha>Tatpurusha Tatpurusha kim adadAt,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 2491,T6 saMtataH <Tn-pratyayaH>K1 DyAnam,tEla DArAvat saMtataH na vicCinna pratyayaH DyAnam,B-C I-C O B-C I-C I-C O,"0,2 T6|3,5 Tn|3,6 K1",Tatpurusha saMtataH <Tatpurusha-pratyayaH>Tatpurusha DyAnam,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2492,Tn <T7-rahitam>T3,na saktam Pala AsaNga rahitam,B-C I-C B-C I-C I-C,"0,2 Tn|2,4 T7|2,5 T3",Tatpurusha <Tatpurusha-rahitam>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2493,namaH Bagavate <Tdt-kAraRAya>T6 nArAyaRAya,namaH Bagavate trE lokya kAraRAya nArAyaRAya,O O B-C I-C I-C O,"2,4 Tdt|2,5 T6",namaH Bagavate <Tatpurusha-kAraRAya>Tatpurusha nArAyaRAya,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2494,T6 <T6-cCalena>T6 SiSoH samIpaM prApya T6 vinA tasya kaRWaM nizpIqya SvAsaM niruDya SiSuM mAritavAn,deva dUtaH ASIrvAda karaRa cCalena SiSoH samIpaM prApya anya darSanaM vinA tasya kaRWaM nizpIqya SvAsaM niruDya SiSuM mAritavAn,B-C I-C B-C I-C I-C O O O B-C I-C O O O O O O O O,"0,2 T6|2,4 T6|2,5 T6|8,10 T6",Tatpurusha <Tatpurusha-cCalena>Tatpurusha SiSoH samIpaM prApya Tatpurusha vinA tasya kaRWaM nizpIqya SvAsaM niruDya SiSuM mAritavAn,"[1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha" 2495,yataH na tena Atmani <Bs6-aBAva>T6 kadApi anuBUta,yataH na tena Atmani sa hfdayatva aBAva kadApi anuBUta,O O O O B-C I-C I-C O O,"4,6 Bs6|4,7 T6",yataH na tena Atmani <Bahuvrihi-aBAva>Tatpurusha kadApi anuBUta,[2],"4,6 Bahuvrihi|4,7 Tatpurusha" 2496,amba paredyuH sAyaMkAle asmAkaM T6 <T6-AGozaH>T6 asti,amba paredyuH sAyaMkAle asmAkaM varga SikzikAyAH janma dina AGozaH asti,O O O O B-C I-C B-C I-C I-C O,"4,6 T6|6,8 T6|6,9 T6",amba paredyuH sAyaMkAle asmAkaM Tatpurusha <Tatpurusha-AGozaH>Tatpurusha asti,"[1, 2]","4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2497,samBrAntAH K1>Bs6 <T3-vyAhftAH>Bs6,samBrAntAH galita uttarIya vasanAH trAsa Akula vyAhftAH,O B-C I-C I-C B-C I-C I-C,"1,4 Bs6|2,4 K1|4,6 T3|4,7 Bs6",samBrAntAH Tatpurusha>Bahuvrihi <Tatpurusha-vyAhftAH>Bahuvrihi,"[2, 2]","1,4 Bahuvrihi|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi" 2498,samBrAntaH manmaTaH ca <Tn-gatikatayA>Bs6 tataH DAvitavantO,samBrAntaH manmaTaH ca na anya gatikatayA tataH DAvitavantO,O O O B-C I-C I-C O O,"3,5 Tn|3,6 Bs6",samBrAntaH manmaTaH ca <Tatpurusha-gatikatayA>Bahuvrihi tataH DAvitavantO,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 2499,cEtreRa svApaH kriyate ityatra tu <T6-nirUpitam>T3 eva kartftvam Bs6 tftIyayA boDyate,cEtreRa svApaH kriyate ityatra tu kfY arTa nirUpitam eva kartftvam ASrayatva rUpam tftIyayA boDyate,O O O O O B-C I-C I-C O O B-C I-C O O,"5,7 T6|5,8 T3|10,12 Bs6",cEtreRa svApaH kriyate ityatra tu <Tatpurusha-nirUpitam>Tatpurusha eva kartftvam Bahuvrihi tftIyayA boDyate,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|10,12 Bahuvrihi" 2500,Bb <<K1-darSana>T6-lakzaRena>Bs6 yogena saMnyastAni karmARi yena <K1-darSinA>U <Di-AKyAni>Bs6 tam Bb,yoga saMnyasta karmARam parama arTa darSana lakzaRena yogena saMnyastAni karmARi yena parama arTa darSinA Darma aDarma AKyAni tam yoga saMnyasta karmARam,B-C I-C I-C B-C I-C I-C I-C O O O O B-C I-C I-C B-C I-C I-C O B-C I-C I-C,"0,3 Bb|3,5 K1|3,6 T6|3,7 Bs6|11,13 K1|11,14 U|14,16 Di|14,17 Bs6|18,21 Bb",Bahuvrihi <<Tatpurusha-darSana>Tatpurusha-lakzaRena>Bahuvrihi yogena saMnyastAni karmARi yena <Tatpurusha-darSinA>Tatpurusha <Dvandva-AKyAni>Bahuvrihi tam Bahuvrihi,"[1, 3, 2, 2, 1]","0,3 Bahuvrihi|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Bahuvrihi|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Dvandva|14,17 Bahuvrihi|18,21 Bahuvrihi" 2501,BUtAnAm prakftiH Bs6 <Tn-AKyA>Bs6,BUtAnAm prakftiH avidyA lakzaRA na vyakta AKyA,O O B-C I-C B-C I-C I-C,"2,4 Bs6|4,6 Tn|4,7 Bs6",BUtAnAm prakftiH Bahuvrihi <Tatpurusha-AKyA>Bahuvrihi,"[1, 2]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Bahuvrihi" 2502,ata Kalu <T6-mUlam>T6 suKam jIvet iti hi asmAkam sidDAnta,ata Kalu sva arTa mUlam suKam jIvet iti hi asmAkam sidDAnta,O O B-C I-C I-C O O O O O O,"2,4 T6|2,5 T6",ata Kalu <Tatpurusha-mUlam>Tatpurusha suKam jIvet iti hi asmAkam sidDAnta,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2503,tataH <T6-anusAreRa>T6 kahoqaH bandipaRqitAya samarpitaH,tataH vAda niyama anusAreRa kahoqaH bandipaRqitAya samarpitaH,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",tataH <Tatpurusha-anusAreRa>Tatpurusha kahoqaH bandipaRqitAya samarpitaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2504,tatvat <K1-upalamBAt>T6 AturAH,tatvat saMpUrRa Bezaja upalamBAt AturAH,O B-C I-C I-C O,"1,3 K1|1,4 T6",tatvat <Tatpurusha-upalamBAt>Tatpurusha AturAH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2505,ataH rukmiRyA T6>K1 SrIkfzRaH santuzwaH aBavat,ataH rukmiRyA samarpita tulasI dalena SrIkfzRaH santuzwaH aBavat,O O B-C I-C I-C O O O,"2,5 K1|3,5 T6",ataH rukmiRyA Tatpurusha>Tatpurusha SrIkfzRaH santuzwaH aBavat,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 2506,T6>Di saMbanDasya sAmAnyataH T6,pada tad arTayoH saMbanDasya sAmAnyataH DAtu arTasya,B-C I-C I-C O O B-C I-C,"0,3 Di|1,3 T6|5,7 T6",Tatpurusha>Dvandva saMbanDasya sAmAnyataH Tatpurusha,"[2, 1]","0,3 Dvandva|1,3 Tatpurusha|5,7 Tatpurusha" 2507,yat T4>T6 svayam eva prayatitavyam,yat sva surakzA arTam svayam eva prayatitavyam,O B-C I-C I-C O O O,"1,4 T6|2,4 T4",yat Tatpurusha>Tatpurusha svayam eva prayatitavyam,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2508,tataH tu te tasya vaDena dAruRAH manasvinaH <Tm-bAnDavAH>T6,tataH tu te tasya vaDena dAruRAH manasvinaH nErfta rAjan bAnDavAH,O O O O O O O B-C I-C I-C,"7,9 Tm|7,10 T6",tataH tu te tasya vaDena dAruRAH manasvinaH <Tatpurusha-bAnDavAH>Tatpurusha,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 2509,<T6-rUpeRa>K1 <T6-BAne>T6 vfkzatvenaeva <K1-pratipAdyasya>T3 boDAt,SakyatA avacCedaka rUpeRa lakzya arTa BAne vfkzatvenaeva tad pada pratipAdyasya boDAt,B-C I-C I-C B-C I-C I-C O B-C I-C I-C O,"0,2 T6|0,3 K1|3,5 T6|3,6 T6|7,9 K1|7,10 T3",<Tatpurusha-rUpeRa>Tatpurusha <Tatpurusha-BAne>Tatpurusha vfkzatvenaeva <Tatpurusha-pratipAdyasya>Tatpurusha boDAt,"[2, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2510,SaSaGnI maDuhA BAsaH Di,SaSaGnI maDuhA BAsaH gfDra ulUka kuliNgakAH,O O O B-C I-C I-C,"3,6 Di",SaSaGnI maDuhA BAsaH Dvandva,[1],"3,6 Dvandva" 2511,tasya gfhaM Di Di ca paripUrRaM Bavizyati,tasya gfhaM svarRa rajata ratnEH Dana DAnyEH ca paripUrRaM Bavizyati,O O B-C I-C I-C B-C I-C O O O,"2,5 Di|5,7 Di",tasya gfhaM Dvandva Dvandva ca paripUrRaM Bavizyati,"[1, 1]","2,5 Dvandva|5,7 Dvandva" 2512,sarve <T6-anusAram>T6 samADAnam pradattavanta,sarve sva anuBava anusAram samADAnam pradattavanta,O B-C I-C I-C O O,"1,3 T6|1,4 T6",sarve <Tatpurusha-anusAram>Tatpurusha samADAnam pradattavanta,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2513,<K1-anantaram>T6 T6 Danika saYjAta,katipaya varza anantaram kAzWa vikretA Danika saYjAta,B-C I-C I-C B-C I-C O O,"0,2 K1|0,3 T6|3,5 T6",<Tatpurusha-anantaram>Tatpurusha Tatpurusha Danika saYjAta,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha" 2514,U>T6 tvaritam ekA yojanA niramIyata,mantri saha carEH tvaritam ekA yojanA niramIyata,B-C I-C I-C O O O O,"0,3 T6|1,3 U",Tatpurusha>Tatpurusha tvaritam ekA yojanA niramIyata,[1],"0,3 Tatpurusha|1,3 Tatpurusha" 2515,evam ekA T6 asti yat SrIkfzRaH garBavatI suBadrAM <T6-samaye>T6 T6 praveSaH kaTaM karaRIyaH iti avadat,evam ekA danta kaTA asti yat SrIkfzRaH garBavatI suBadrAM dvArakA Anayana samaye cakra vyUhasya praveSaH kaTaM karaRIyaH iti avadat,O O B-C I-C O O O O O B-C I-C I-C B-C I-C O O O O O,"2,4 T6|9,11 T6|9,12 T6|12,14 T6",evam ekA Tatpurusha asti yat SrIkfzRaH garBavatI suBadrAM <Tatpurusha-samaye>Tatpurusha Tatpurusha praveSaH kaTaM karaRIyaH iti avadat,"[1, 2, 1]","2,4 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha" 2516,Di,vAtAma aBizuka akzowa mukUlaka nikocakAH,B-C I-C I-C I-C I-C,"0,5 Di",Dvandva,[1],"0,5 Dvandva" 2517,ataHca <U-naYaH>K1 T6 api K1 praviSatievaiti vAcyam,ataHca tad vAci naYaH Sakya kowO api pratiyogi sambanDaH praviSatievaiti vAcyam,O B-C I-C I-C B-C I-C O B-C I-C O O,"1,3 U|1,4 K1|4,6 T6|7,9 K1",ataHca <Tatpurusha-naYaH>Tatpurusha Tatpurusha api Tatpurusha praviSatievaiti vAcyam,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha" 2518,T3 tvAt <<K7-prayoga>T6-AnarTakyam>T6 itiucyate,anya laBya tvAt asti pada prayoga AnarTakyam itiucyate,B-C I-C O B-C I-C I-C I-C O,"0,2 T3|3,5 K7|3,6 T6|3,7 T6",Tatpurusha tvAt <<Tatpurusha-prayoga>Tatpurusha-AnarTakyam>Tatpurusha itiucyate,"[1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2519,arjunaH tu <<Di-Sabda>K7-arTayoH>T6 eva T3 uvAca,arjunaH tu saMnyAsa tyAga Sabda arTayoH eva viSeza buButsuH uvAca,O O B-C I-C I-C I-C O B-C I-C O,"2,4 Di|2,5 K7|2,6 T6|7,9 T3",arjunaH tu <<Dvandva-Sabda>Tatpurusha-arTayoH>Tatpurusha eva Tatpurusha uvAca,"[3, 1]","2,4 Dvandva|2,5 Tatpurusha|2,6 Tatpurusha|7,9 Tatpurusha" 2520,pitA ca mama <T6-anantaraM>T6 dvitIyaH vivAhaH kftaH,pitA ca mama varza dvaya anantaraM dvitIyaH vivAhaH kftaH,O O O B-C I-C I-C O O O,"3,5 T6|3,6 T6",pitA ca mama <Tatpurusha-anantaraM>Tatpurusha dvitIyaH vivAhaH kftaH,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2521,tat idAniM T6 SrIharim eva prAsAdayituM <T6-SiKaraM>T6 vayaM prayAmaH,tat idAniM tapas dvArA SrIharim eva prAsAdayituM hima giri SiKaraM vayaM prayAmaH,O O B-C I-C O O O B-C I-C I-C O O,"2,4 T6|7,9 T6|7,10 T6",tat idAniM Tatpurusha SrIharim eva prAsAdayituM <Tatpurusha-SiKaraM>Tatpurusha vayaM prayAmaH,"[1, 2]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha" 2522,yadi SvEtyam T6 <T6-SabdaH>T6 ca sparUpataH evaavasitAH,yadi SvEtyam hrezA SabdaH Kura vikzapa SabdaH ca sparUpataH evaavasitAH,O O B-C I-C B-C I-C I-C O O O,"2,4 T6|4,6 T6|4,7 T6",yadi SvEtyam Tatpurusha <Tatpurusha-SabdaH>Tatpurusha ca sparUpataH evaavasitAH,"[1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2523,tataH praviSati <T6-parivftaH>T3 dAmodaraH saNkarzaRaH ca,tataH praviSati gopa jana parivftaH dAmodaraH saNkarzaRaH ca,O O B-C I-C I-C O O O,"2,4 T6|2,5 T3",tataH praviSati <Tatpurusha-parivftaH>Tatpurusha dAmodaraH saNkarzaRaH ca,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2524,<<K1-jawA>Di-DArI>T6 rAmaH Bavatu tApasaH,cIra ajina jawA DArI rAmaH Bavatu tApasaH,B-C I-C I-C I-C O O O,"0,2 K1|0,3 Di|0,4 T6",<<Tatpurusha-jawA>Dvandva-DArI>Tatpurusha rAmaH Bavatu tApasaH,[3],"0,2 Tatpurusha|0,3 Dvandva|0,4 Tatpurusha" 2525,<Km-varzARAm>K1 anantaraM nirmIyamARaM praTamaM T6 Bavizyati asmAkam,dvi sahasra varzARAm anantaraM nirmIyamARaM praTamaM hIbrU gfhaM Bavizyati asmAkam,B-C I-C I-C O O O B-C I-C O O,"0,2 Km|0,3 K1|6,8 T6",<Tatpurusha-varzARAm>Tatpurusha anantaraM nirmIyamARaM praTamaM Tatpurusha Bavizyati asmAkam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha" 2526,<Di-tvak>K1 tAM ye ca kANkzanti dehinaH,snigDa SlakzRa tanu tvak tAM ye ca kANkzanti dehinaH,B-C I-C I-C I-C O O O O O,"0,3 Di|0,4 K1",<Dvandva-tvak>Tatpurusha tAM ye ca kANkzanti dehinaH,[2],"0,3 Dvandva|0,4 Tatpurusha" 2527,vayaM ca samantAt <T6-pAtraM>T6 BavAmaH,vayaM ca samantAt lokA apavAda pAtraM BavAmaH,O O O B-C I-C I-C O,"3,5 T6|3,6 T6",vayaM ca samantAt <Tatpurusha-pAtraM>Tatpurusha BavAmaH,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2528,kaTam ca tam saMpAtya sa svayam api saMBram Tp>Tn samaBavat,kaTam ca tam saMpAtya sa svayam api saMBram na vi mUQa samaBavat,O O O O O O O O B-C I-C I-C O,"8,11 Tn|9,11 Tp",kaTam ca tam saMpAtya sa svayam api saMBram Tatpurusha>Tatpurusha samaBavat,[2],"8,11 Tatpurusha|9,11 Tatpurusha" 2529,imaM vfttAntaM <K1-virAwAya>Km nivedayizyAmaH,imaM vfttAntaM mahat rAja virAwAya nivedayizyAmaH,O O B-C I-C I-C O,"2,4 K1|2,5 Km",imaM vfttAntaM <Tatpurusha-virAwAya>Tatpurusha nivedayizyAmaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2530,Tn mAM nivartante <T6-vartmani>T6,na prApya mAM nivartante mftyu saMsAra vartmani,B-C I-C O O B-C I-C I-C,"0,2 Tn|4,6 T6|4,7 T6",Tatpurusha mAM nivartante <Tatpurusha-vartmani>Tatpurusha,"[1, 2]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2531,<Di-lakzaRAH>Bs6 punaH Di saMvatsaraH,SIta uzRa varza lakzaRAH punaH hemanta grIzma varzAH saMvatsaraH,B-C I-C I-C I-C O B-C I-C I-C O,"0,3 Di|0,4 Bs6|5,8 Di",<Dvandva-lakzaRAH>Bahuvrihi punaH Dvandva saMvatsaraH,"[2, 1]","0,3 Dvandva|0,4 Bahuvrihi|5,8 Dvandva" 2532,iti sandarBeRa <T6-nirUpaRasya>T6 prATamye nimittam varRayantaH <T6-kArAH>U <T6-SUnyam>T3 api vAkakyamaByupagacCanti,iti sandarBeRa DAtu arTa nirUpaRasya prATamye nimittam varRayantaH vEyAkaraRa BUzaRa kArAH tiN anta SUnyam api vAkakyamaByupagacCanti,O O B-C I-C I-C O O O B-C I-C I-C B-C I-C I-C O O,"2,4 T6|2,5 T6|8,10 T6|8,11 U|11,13 T6|11,14 T3",iti sandarBeRa <Tatpurusha-nirUpaRasya>Tatpurusha prATamye nimittam varRayantaH <Tatpurusha-kArAH>Tatpurusha <Tatpurusha-SUnyam>Tatpurusha api vAkakyamaByupagacCanti,"[2, 2, 2]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2533,naYA lakzaRayA <Bv-aBAvaH>T6 boDyate,naYA lakzaRayA cEtra nizWa aBAvaH boDyate,O O B-C I-C I-C O,"2,4 Bv|2,5 T6",naYA lakzaRayA <Bahuvrihi-aBAvaH>Tatpurusha boDyate,[2],"2,4 Bahuvrihi|2,5 Tatpurusha" 2534,T6 <T6-K1>T6 <<T3-upasTiti>T6-prakAreRa>T6 anvayasya Tn tvAt,pada arTasya pada arTa eka deSena pada janya upasTiti prakAreRa anvayasya na vyutpanna tvAt,B-C I-C B-C I-C I-C I-C B-C I-C I-C I-C O B-C I-C O,"0,2 T6|2,4 T6|2,6 T6|4,6 K1|6,8 T3|6,9 T6|6,10 T6|11,13 Tn",Tatpurusha <Tatpurusha-Tatpurusha>Tatpurusha <<Tatpurusha-upasTiti>Tatpurusha-prakAreRa>Tatpurusha anvayasya Tatpurusha tvAt,"[1, 3, 3, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,6 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|11,13 Tatpurusha" 2535,grAmasya bAlakA parasparam Bs3 mUkasya Tp>T6 T7 vartante,grAmasya bAlakA parasparam badDa hastA mUkasya vivAha upa lakzye nftya ratAH vartante,O O O B-C I-C O B-C I-C I-C B-C I-C O,"3,5 Bs3|6,9 T6|7,9 Tp|9,11 T7",grAmasya bAlakA parasparam Bahuvrihi mUkasya Tatpurusha>Tatpurusha Tatpurusha vartante,"[1, 2, 1]","3,5 Bahuvrihi|6,9 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 2536,<T6-parAyaRA>T7 jagati kim kim na kurvanti,sva arTa parAyaRA jagati kim kim na kurvanti,B-C I-C I-C O O O O O,"0,2 T6|0,3 T7",<Tatpurusha-parAyaRA>Tatpurusha jagati kim kim na kurvanti,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2537,SrIkaRWa BAmatyA <T6-prahAreRa>T6 <Tp-garvitaH>T3 <T3-Anana>Bs6 iva mOnam tasTO,SrIkaRWa BAmatyA praRaya vedanA prahAreRa vi KaRqita garvitaH lajjA vilambita Anana iva mOnam tasTO,O O B-C I-C I-C B-C I-C I-C B-C I-C I-C O O O,"2,4 T6|2,5 T6|5,7 Tp|5,8 T3|8,10 T3|8,11 Bs6",SrIkaRWa BAmatyA <Tatpurusha-prahAreRa>Tatpurusha <Tatpurusha-garvitaH>Tatpurusha <Tatpurusha-Anana>Bahuvrihi iva mOnam tasTO,"[2, 2, 2]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 2538,T6 ca BojanaM kArayitvA K1>K1 api mahattvam aboDayat iti,udara pUraM ca BojanaM kArayitvA sAmAnya Suzka rowikAyAH api mahattvam aboDayat iti,B-C I-C O O O B-C I-C I-C O O O O,"0,2 T6|5,8 K1|6,8 K1",Tatpurusha ca BojanaM kArayitvA Tatpurusha>Tatpurusha api mahattvam aboDayat iti,"[1, 2]","0,2 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 2539,<T6-arTam>T4 alpaH T6 apekzyate,uqqayana aByAsa arTam alpaH kAla avaDiH apekzyate,B-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T4|4,6 T6",<Tatpurusha-arTam>Tatpurusha alpaH Tatpurusha apekzyate,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2540,K1 K7 <K7-param>T6 iti prAcInAH vadanti,nirukta vyavahAre karmatva padam karman saMjYA param iti prAcInAH vadanti,B-C I-C B-C I-C B-C I-C I-C O O O,"0,2 K1|2,4 K7|4,6 K7|4,7 T6",Tatpurusha Tatpurusha <Tatpurusha-param>Tatpurusha iti prAcInAH vadanti,"[1, 1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2541,<Bs6-K1>K1 T6 K7 samAptim nItaH,praTamA Adi sup viBaktInAm arTa vicAreRa BAwwarahasya granTaH samAptim nItaH,B-C I-C I-C I-C I-C I-C B-C I-C O O,"0,2 Bs6|0,4 K1|2,4 K1|4,6 T6|6,8 K7",<Bahuvrihi-Tatpurusha>Tatpurusha Tatpurusha Tatpurusha samAptim nItaH,"[3, 1, 1]","0,2 Bahuvrihi|0,4 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha" 2542,tatra ca <T6-kowO>T6 Bs6 tvam na niveSanIyam,tatra ca kAryatA avacCedaka kowO vizaya vizayaka tvam na niveSanIyam,O O B-C I-C I-C B-C I-C O O O,"2,4 T6|2,5 T6|5,7 Bs6",tatra ca <Tatpurusha-kowO>Tatpurusha Bahuvrihi tvam na niveSanIyam,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Bahuvrihi" 2543,<T6-AdIn>Bs6 Bs6 sPowAn viSadIkftyaante <Bsmn-<Di-sPowam>T6>K1 T6 iRamuktvA,varRa sPowa AdIn azwa viDAn sPowAn viSadIkftyaante na KaRqa vAkya jAti sPowam brahma rUpa iRamuktvA,B-C I-C I-C B-C I-C O O B-C I-C I-C I-C I-C B-C I-C O,"0,2 T6|0,3 Bs6|3,5 Bs6|7,9 Bsmn|7,12 K1|9,11 Di|9,12 T6|12,14 T6",<Tatpurusha-AdIn>Bahuvrihi Bahuvrihi sPowAn viSadIkftyaante <Bahuvrihi-<Dvandva-sPowam>Tatpurusha>Tatpurusha Tatpurusha iRamuktvA,"[2, 1, 4, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Bahuvrihi|7,9 Bahuvrihi|7,12 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha|12,14 Tatpurusha" 2544,CAtrA <T6-cyutA>T5 vipaTam urIcakru,CAtrA paWana paTa cyutA vipaTam urIcakru,O B-C I-C I-C O O,"1,3 T6|1,4 T5",CAtrA <Tatpurusha-cyutA>Tatpurusha vipaTam urIcakru,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2545,<<K1-arTa>T6-vettA>T6 U>T7 ca BUtvA taM K7 vAde jezyAmi,sarva SAstra arTa vettA vAda marma jYaH ca BUtvA taM bandi paRqitaM vAde jezyAmi,B-C I-C I-C I-C B-C I-C I-C O O O B-C I-C O O,"0,2 K1|0,3 T6|0,4 T6|4,7 T7|5,7 U|10,12 K7",<<Tatpurusha-arTa>Tatpurusha-vettA>Tatpurusha Tatpurusha>Tatpurusha ca BUtvA taM Tatpurusha vAde jezyAmi,"[3, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,7 Tatpurusha|5,7 Tatpurusha|10,12 Tatpurusha" 2546,tezAm ca maDye kaScana yuvA suzamayA <K1-ari>T6,tezAm ca maDye kaScana yuvA suzamayA vijita Sambara ari,O O O O O O B-C I-C I-C,"6,8 K1|6,9 T6",tezAm ca maDye kaScana yuvA suzamayA <Tatpurusha-ari>Tatpurusha,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 2547,atra <T6-padam>K7 <T6-param>T6 <T6-tva-padam>K7 ca <<T6-hetuka>Bs6-tva-param>T6 boDyam,atra vAkya arTa padam tad avagama param tad hetu tva padam ca pada arTa hetuka tva param boDyam,O B-C I-C I-C B-C I-C I-C B-C I-C I-C I-C O B-C I-C I-C I-C I-C O,"1,3 T6|1,4 K7|4,6 T6|4,7 T6|7,9 T6|7,11 K7|12,14 T6|12,15 Bs6|12,17 T6",atra <Tatpurusha-padam>Tatpurusha <Tatpurusha-param>Tatpurusha <Tatpurusha-tva-padam>Tatpurusha ca <<Tatpurusha-hetuka>Bahuvrihi-tva-param>Tatpurusha boDyam,"[2, 2, 2, 3]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|7,11 Tatpurusha|12,14 Tatpurusha|12,15 Bahuvrihi|12,17 Tatpurusha" 2548,tena tava <T6-prAptiH>T6 Bavati,tena tava Atma rUpa prAptiH Bavati,O O B-C I-C I-C O,"2,4 T6|2,5 T6",tena tava <Tatpurusha-prAptiH>Tatpurusha Bavati,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2549,kiYcit kAlaM yAvat vane itaH tataH awan T6>T6 prAptavAn,kiYcit kAlaM yAvat vane itaH tataH awan rAkzasa AvAsa sTAnaM prAptavAn,O O O O O O O B-C I-C I-C O,"7,10 T6|8,10 T6",kiYcit kAlaM yAvat vane itaH tataH awan Tatpurusha>Tatpurusha prAptavAn,[2],"7,10 Tatpurusha|8,10 Tatpurusha" 2550,d Danam aDigantum Tn>Di sADanAni ASrayate,aDika aDikam Danam aDigantum ucita na ucitAni sADanAni ASrayate,B-C I-C O O B-C I-C I-C O O,"0,2 d|4,7 Di|5,7 Tn",Dvandva Danam aDigantum Tatpurusha>Dvandva sADanAni ASrayate,"[1, 2]","0,2 Dvandva|4,7 Dvandva|5,7 Tatpurusha" 2551,<T6-parivItam>T3 Bs6 SarIram,Sara vara parivItam SAnta vegam SarIram,B-C I-C I-C B-C I-C O,"0,2 T6|0,3 T3|3,5 Bs6",<Tatpurusha-parivItam>Tatpurusha Bahuvrihi SarIram,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi" 2552,ASrayaHca <<<Bv-ASrayatva>K1-nirUpaka>T6-tva-saMbanDena>K7 <Bs6-Pale>K1,ASrayaHca sva vftti ASrayatva nirUpaka tva saMbanDena viklfpti rUpa Pale,O B-C I-C I-C I-C I-C I-C B-C I-C I-C,"1,3 Bv|1,4 K1|1,5 T6|1,7 K7|7,9 Bs6|7,10 K1",ASrayaHca <<<Bahuvrihi-ASrayatva>Tatpurusha-nirUpaka>Tatpurusha-tva-saMbanDena>Tatpurusha <Bahuvrihi-Pale>Tatpurusha,"[4, 2]","1,3 Bahuvrihi|1,4 Tatpurusha|1,5 Tatpurusha|1,7 Tatpurusha|7,9 Bahuvrihi|7,10 Tatpurusha" 2553,<T6-paryantaM>T6 sakft api parivftya na dfzwaM tena,gfha prApti paryantaM sakft api parivftya na dfzwaM tena,B-C I-C I-C O O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-paryantaM>Tatpurusha sakft api parivftya na dfzwaM tena,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2554,SrI SrI K1>K7 parAk iti GozaRA SrutA,SrI SrI janaka mahat rAja parAk iti GozaRA SrutA,O O B-C I-C I-C O O O O,"2,5 K7|3,5 K1",SrI SrI Tatpurusha>Tatpurusha parAk iti GozaRA SrutA,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 2555,<T6-viyuktaM>T3 T6 eva vilokayan pramattaH iva T6 K1 aBiramate,tad pAda viyuktaM pAda trARam eva vilokayan pramattaH iva rAjan putraH sarva kAlam aBiramate,B-C I-C I-C B-C I-C O O O O B-C I-C B-C I-C O,"0,2 T6|0,3 T3|3,5 T6|9,11 T6|11,13 K1",<Tatpurusha-viyuktaM>Tatpurusha Tatpurusha eva vilokayan pramattaH iva Tatpurusha Tatpurusha aBiramate,"[2, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha" 2556,nalaH Atmagatam etat T6 saKInAM <BvS-samBAzaREH>K1 <BvS-samBAzaREH>K1 iva BAti,nalaH Atmagatam etat antaHpura udyAnam saKInAM sa rasa samBAzaREH sa rasa samBAzaREH iva BAti,O O O B-C I-C O B-C I-C I-C B-C I-C I-C O O,"3,5 T6|6,8 BvS|6,9 K1|9,11 BvS|9,12 K1",nalaH Atmagatam etat Tatpurusha saKInAM <Bahuvrihi-samBAzaREH>Tatpurusha <Bahuvrihi-samBAzaREH>Tatpurusha iva BAti,"[1, 2, 2]","3,5 Tatpurusha|6,8 Bahuvrihi|6,9 Tatpurusha|9,11 Bahuvrihi|9,12 Tatpurusha" 2557,tasya Bsmn tvam <<<<T6-anvayi>T3-arTaka>Bs6-viBakti>K1-na-prakfti>Bb tvam,tasya nir Dana tvam sva arTa anvayi arTaka viBakti na prakfti tvam,O B-C I-C O B-C I-C I-C I-C I-C I-C I-C O,"1,3 Bsmn|4,6 T6|4,7 T3|4,8 Bs6|4,9 K1|4,11 Bb",tasya Bahuvrihi tvam <<<<Tatpurusha-anvayi>Tatpurusha-arTaka>Bahuvrihi-viBakti>Tatpurusha-na-prakfti>Bahuvrihi tvam,"[1, 5]","1,3 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Bahuvrihi|4,9 Tatpurusha|4,11 Bahuvrihi" 2558,alakzayat cate <Di-gatI>K1 ete rudDvA niruDya Bs6 T7,alakzayat cate prARa apAna gatI ete rudDvA niruDya prARAyAma parAyaRAH prARAyAma tatparAH,O O B-C I-C I-C O O O B-C I-C B-C I-C,"2,4 Di|2,5 K1|8,10 Bs6|10,12 T7",alakzayat cate <Dvandva-gatI>Tatpurusha ete rudDvA niruDya Bahuvrihi Tatpurusha,"[2, 1, 1]","2,4 Dvandva|2,5 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha" 2559,<U-viBAgena>T6 yat A1 prastutaM tat T6 AsIt,gupta cara viBAgena yat prati vedanaM prastutaM tat udvega janakam AsIt,B-C I-C I-C O B-C I-C O O B-C I-C O,"0,2 U|0,3 T6|4,6 A1|8,10 T6",<Tatpurusha-viBAgena>Tatpurusha yat Avyayibhava prastutaM tat Tatpurusha AsIt,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Avyayibhava|8,10 Tatpurusha" 2560,Tn <T6-prakawIkaraRam>T6 damBitvam,na damBitvam sva Darma prakawIkaraRam damBitvam,B-C I-C B-C I-C I-C O,"0,2 Tn|2,4 T6|2,5 T6",Tatpurusha <Tatpurusha-prakawIkaraRam>Tatpurusha damBitvam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2561,T6>K1 etAdfSezu avasarezu T6 kftvA svakIyaM rozaM prakawayanti sma,prativeSi vasati vAsinaH etAdfSezu avasarezu mArga avaroDaM kftvA svakIyaM rozaM prakawayanti sma,B-C I-C I-C O O B-C I-C O O O O O,"0,3 K1|1,3 T6|5,7 T6",Tatpurusha>Tatpurusha etAdfSezu avasarezu Tatpurusha kftvA svakIyaM rozaM prakawayanti sma,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha" 2562,<K1-anantaram>T6 yuvakaH ayam tasmin eva nagare gataH SramikaH BUtvA catvare samupavizwaH,katipaya dina anantaram yuvakaH ayam tasmin eva nagare gataH SramikaH BUtvA catvare samupavizwaH,B-C I-C I-C O O O O O O O O O O,"0,2 K1|0,3 T6",<Tatpurusha-anantaram>Tatpurusha yuvakaH ayam tasmin eva nagare gataH SramikaH BUtvA catvare samupavizwaH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2563,taTApi yatra <T6-pUrvam>T6 T6 apekzyate tatraeva <<Di-saMbanDa>T6-jYAnam>T6 kAraRam,taTApi yatra boDya pramA pUrvam boDya upasTitiH apekzyate tatraeva boDya boDaka saMbanDa jYAnam kAraRam,O O B-C I-C I-C B-C I-C O O B-C I-C I-C I-C O,"2,4 T6|2,5 T6|5,7 T6|9,11 Di|9,12 T6|9,13 T6",taTApi yatra <Tatpurusha-pUrvam>Tatpurusha Tatpurusha apekzyate tatraeva <<Dvandva-saMbanDa>Tatpurusha-jYAnam>Tatpurusha kAraRam,"[2, 1, 3]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha|9,11 Dvandva|9,12 Tatpurusha|9,13 Tatpurusha" 2564,rAjA prasannena cetasA provAca T6 <<Tdu-dAna>T6-patram>T6 liKAmi,rAjA prasannena cetasA provAca tat kfte zazwi grAma dAna patram liKAmi,O O O O B-C I-C B-C I-C I-C I-C O,"4,6 T6|6,8 Tdu|6,9 T6|6,10 T6",rAjA prasannena cetasA provAca Tatpurusha <<Tatpurusha-dAna>Tatpurusha-patram>Tatpurusha liKAmi,"[1, 3]","4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 2565,na <T6-nimittam>T6 duHKam sAMKyAH Atmani paSyanti,na kAya kleSa nimittam duHKam sAMKyAH Atmani paSyanti,O B-C I-C I-C O O O O,"1,3 T6|1,4 T6",na <Tatpurusha-nimittam>Tatpurusha duHKam sAMKyAH Atmani paSyanti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2566,Di tulyaH tulyaH <Di-pakzayoH>T6,mAna apamAnayoH tulyaH tulyaH mitra ari pakzayoH,B-C I-C O O B-C I-C I-C,"0,2 Di|4,6 Di|4,7 T6",Dvandva tulyaH tulyaH <Dvandva-pakzayoH>Tatpurusha,"[1, 2]","0,2 Dvandva|4,6 Dvandva|4,7 Tatpurusha" 2567,api ca akzErmA dIvyaH ityAdikam T6 Tn-PalaM>T6>T6 ca dfzwvEva proktam,api ca akzErmA dIvyaH ityAdikam akza krIqAM tad na izwa PalaM ca dfzwvEva proktam,O O O O O B-C I-C B-C I-C I-C I-C O O O,"5,7 T6|7,11 T6|8,10 Tn|8,11 T6",api ca akzErmA dIvyaH ityAdikam Tatpurusha Tatpurusha-PalaM>Tatpurusha>Tatpurusha ca dfzwvEva proktam,"[1, 3]","5,7 Tatpurusha|7,11 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2568,tatkaTaM <T6-samAnaM>T6 Bavitum arhati iti,tatkaTaM guru dakziRA samAnaM Bavitum arhati iti,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",tatkaTaM <Tatpurusha-samAnaM>Tatpurusha Bavitum arhati iti,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2569,vayam tu kevalam priyadarSanA lalanA grahIzyAma <T6-aDikArI>T6 BvS udaGozayat,vayam tu kevalam priyadarSanA lalanA grahIzyAma pAka sEnya aDikArI sa awwahAsam udaGozayat,O O O O O O B-C I-C I-C B-C I-C O,"6,8 T6|6,9 T6|9,11 BvS",vayam tu kevalam priyadarSanA lalanA grahIzyAma <Tatpurusha-aDikArI>Tatpurusha Bahuvrihi udaGozayat,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|9,11 Bahuvrihi" 2570,<K7-T6>K1,JaraJara nipatat jala DArA,B-C I-C I-C I-C,"0,2 K7|0,4 K1|2,4 T6",<Tatpurusha-Tatpurusha>Tatpurusha,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 2571,<T6-nityatvam>T6 <Bs6-vizayam>Bs6 jYAnam T6,aDyAtman jYAna nityatvam Atman Adi vizayam jYAnam aDyAtman jYAnam,B-C I-C I-C B-C I-C I-C O B-C I-C,"0,2 T6|0,3 T6|3,5 Bs6|3,6 Bs6|7,9 T6",<Tatpurusha-nityatvam>Tatpurusha <Bahuvrihi-vizayam>Bahuvrihi jYAnam Tatpurusha,"[2, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi|3,6 Bahuvrihi|7,9 Tatpurusha" 2572,<<T6-kowi>T6-kiraREH>T6 Kam iva AliKan ca,SfNga agra kowi kiraREH Kam iva AliKan ca,B-C I-C I-C I-C O O O O,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-kowi>Tatpurusha-kiraREH>Tatpurusha Kam iva AliKan ca,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2573,tat SAstram <A1-arTam>K1 budDvA budDimAn syAt Bavet na anyaTA Bs3 ca BArata kftam kftyam kartavyam yena saH Bs3,tat SAstram yaTA darSita arTam budDvA budDimAn syAt Bavet na anyaTA kfta kftyaH ca BArata kftam kftyam kartavyam yena saH kfta kftyaH,O O B-C I-C I-C O O O O O O B-C I-C O O O O O O O B-C I-C,"2,4 A1|2,5 K1|11,13 Bs3|20,22 Bs3",tat SAstram <Avyayibhava-arTam>Tatpurusha budDvA budDimAn syAt Bavet na anyaTA Bahuvrihi ca BArata kftam kftyam kartavyam yena saH Bahuvrihi,"[2, 1, 1]","2,4 Avyayibhava|2,5 Tatpurusha|11,13 Bahuvrihi|20,22 Bahuvrihi" 2574,yaTA saNkalpitam Ds Bs6 vA rAjYA,yaTA saNkalpitam raTa aSva gajam ratna Adikam vA rAjYA,O O B-C I-C I-C B-C I-C O O,"2,5 Ds|5,7 Bs6",yaTA saNkalpitam Dvandva Bahuvrihi vA rAjYA,"[1, 1]","2,5 Dvandva|5,7 Bahuvrihi" 2575,<K1-saMnyAsI>U sarvAn saMkalpAn iha <Di-hetUn>T6 saMnyasitum SIlam asya iti <K1-saMnyAsI>U,sarva saNkalpa saMnyAsI sarvAn saMkalpAn iha amutra arTa kAma hetUn saMnyasitum SIlam asya iti sarva saNkalpa saMnyAsI,B-C I-C I-C O O O B-C I-C I-C I-C O O O O B-C I-C I-C,"0,2 K1|0,3 U|6,9 Di|6,10 T6|14,16 K1|14,17 U",<Tatpurusha-saMnyAsI>Tatpurusha sarvAn saMkalpAn iha <Dvandva-hetUn>Tatpurusha saMnyasitum SIlam asya iti <Tatpurusha-saMnyAsI>Tatpurusha,"[2, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,9 Dvandva|6,10 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha" 2576,saMpratipattiH <T6-prayojanAnAm>T6,saMpratipattiH kAla jYAna prayojanAnAm,O B-C I-C I-C,"1,3 T6|1,4 T6",saMpratipattiH <Tatpurusha-prayojanAnAm>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2577,<K1-sahAyaH>Bs6 cintyatAm T7,taruRa jana sahAyaH cintyatAm veSa vAsaH,B-C I-C I-C O B-C I-C,"0,2 K1|0,3 Bs6|4,6 T7",<Tatpurusha-sahAyaH>Bahuvrihi cintyatAm Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Tatpurusha" 2578,<K6-yuktena>T3 mayi <<T6-vizaya>T6-BUte>T2 kasmin <<K1-vftti>K1-lakzaRaH>Bs6 <K1-Tn>T3 aByAsaH saH ca aByAsaH yogaH tena yuktam tatra eva vyApftam yoginaH cetaH tena,aByAsa yoga yuktena mayi citta samarpaRa vizaya BUte kasmin tulya pratyayA vftti lakzaRaH vilakzaRa pratyaya na antaritaH aByAsaH saH ca aByAsaH yogaH tena yuktam tatra eva vyApftam yoginaH cetaH tena,B-C I-C I-C O B-C I-C I-C I-C O B-C I-C I-C I-C B-C I-C I-C I-C O O O O O O O O O O O O O,"0,2 K6|0,3 T3|4,6 T6|4,7 T6|4,8 T2|9,11 K1|9,12 K1|9,13 Bs6|13,15 K1|13,17 T3|15,17 Tn",<Tatpurusha-yuktena>Tatpurusha mayi <<Tatpurusha-vizaya>Tatpurusha-BUte>Tatpurusha kasmin <<Tatpurusha-vftti>Tatpurusha-lakzaRaH>Bahuvrihi <Tatpurusha-Tatpurusha>Tatpurusha aByAsaH saH ca aByAsaH yogaH tena yuktam tatra eva vyApftam yoginaH cetaH tena,"[2, 3, 3, 3]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Bahuvrihi|13,15 Tatpurusha|13,17 Tatpurusha|15,17 Tatpurusha" 2579,devA api asya rUpasya <K1-AkANkziRaH>U,devA api asya rUpasya nityaM darSana AkANkziRaH,O O O O B-C I-C I-C,"4,6 K1|4,7 U",devA api asya rUpasya <Tatpurusha-AkANkziRaH>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2580,<Di-parijYAne>T6,SuBA SuBa parijYAne,B-C I-C I-C,"0,2 Di|0,3 T6",<Dvandva-parijYAne>Tatpurusha,[2],"0,2 Dvandva|0,3 Tatpurusha" 2581,<Di-SabdayoH>K7 viniyogaH uktaH aTa idAnIm K7 viniyogaH kaTyate,om tat SabdayoH viniyogaH uktaH aTa idAnIm sat Sabdasya viniyogaH kaTyate,B-C I-C I-C O O O O B-C I-C O O,"0,2 Di|0,3 K7|7,9 K7",<Dvandva-SabdayoH>Tatpurusha viniyogaH uktaH aTa idAnIm Tatpurusha viniyogaH kaTyate,"[2, 1]","0,2 Dvandva|0,3 Tatpurusha|7,9 Tatpurusha" 2582,<K3-KaqgAH>Bs6 <T3-akzAH>Bs3,niSita vimala KaqgAH kroDa visPArita akzAH,B-C I-C I-C B-C I-C I-C,"0,2 K3|0,3 Bs6|3,5 T3|3,6 Bs3",<Tatpurusha-KaqgAH>Bahuvrihi <Tatpurusha-akzAH>Bahuvrihi,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|3,6 Bahuvrihi" 2583,<T3-jyotsnA>Bs6 rAtriH vartate Bs6,durdina vinazwa jyotsnA rAtriH vartate nimIlitA AkArA,B-C I-C I-C O O B-C I-C,"0,2 T3|0,3 Bs6|5,7 Bs6",<Tatpurusha-jyotsnA>Bahuvrihi rAtriH vartate Bahuvrihi,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|5,7 Bahuvrihi" 2584,tasya <BvS-kArasya>Bs6 K1 T6 ahaM BavizyAmi iti BAgyam,tasya sa guRa kArasya parama ISvarasya kula guruH ahaM BavizyAmi iti BAgyam,O B-C I-C I-C B-C I-C B-C I-C O O O O,"1,3 BvS|1,4 Bs6|4,6 K1|6,8 T6",tasya <Bahuvrihi-kArasya>Bahuvrihi Tatpurusha Tatpurusha ahaM BavizyAmi iti BAgyam,"[2, 1, 1]","1,3 Bahuvrihi|1,4 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha" 2585,<T6-samanantaraM>T6 Jawiti unnataM T6 piDAya argalaM yojitavAn benyahUdaH,prANgaRa praveSa samanantaraM Jawiti unnataM prAkAra dvAraM piDAya argalaM yojitavAn benyahUdaH,B-C I-C I-C O O B-C I-C O O O O,"0,2 T6|0,3 T6|5,7 T6",<Tatpurusha-samanantaraM>Tatpurusha Jawiti unnataM Tatpurusha piDAya argalaM yojitavAn benyahUdaH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Tatpurusha" 2586,<<<<<T7-kriyA>K1-janya>T3-Pala>K1-SAlin>U-tva-K3>T3 Bsmn karmatvam manyante,para samaveta kriyA janya Pala SAlin tva sama niyatam na KaRqam karmatvam manyante,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O O,"0,2 T7|0,3 K1|0,4 T3|0,5 K1|0,6 U|0,9 T3|7,9 K3|9,11 Bsmn",<<<<<Tatpurusha-kriyA>Tatpurusha-janya>Tatpurusha-Pala>Tatpurusha-SAlin>Tatpurusha-tva-Tatpurusha>Tatpurusha Bahuvrihi karmatvam manyante,"[7, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|0,9 Tatpurusha|7,9 Tatpurusha|9,11 Bahuvrihi" 2587,SyAmasya vizaye tasya Di <T6-U>T6 kiM kaTitavAn,SyAmasya vizaye tasya mAtA pitarO cikitsA Alaya karma cArI kiM kaTitavAn,O O O B-C I-C B-C I-C I-C I-C O O,"3,5 Di|5,7 T6|5,9 T6|7,9 U",SyAmasya vizaye tasya Dvandva <Tatpurusha-Tatpurusha>Tatpurusha kiM kaTitavAn,"[1, 1, 1]","3,5 Dvandva|5,7 Tatpurusha|5,9 Tatpurusha|7,9 Tatpurusha" 2588,aTavA <T6-arTam>T4 Tn api satyam paSyAmi,aTavA kumAra rakzaRa arTam na ftam api satyam paSyAmi,O B-C I-C I-C B-C I-C O O O,"1,3 T6|1,4 T4|4,6 Tn",aTavA <Tatpurusha-arTam>Tatpurusha Tatpurusha api satyam paSyAmi,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 2589,<<T6-nASa>T6-kare>U raTe viBAti,diti suta nASa kare raTe viBAti,B-C I-C I-C I-C O O,"0,2 T6|0,3 T6|0,4 U",<<Tatpurusha-nASa>Tatpurusha-kare>Tatpurusha raTe viBAti,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2590,<K1-Tn>T6 iti vAcyam,AhArya parokza na prasidDeH iti vAcyam,B-C I-C I-C I-C O O,"0,2 K1|0,4 T6|2,4 Tn",<Tatpurusha-Tatpurusha>Tatpurusha iti vAcyam,[3],"0,2 Tatpurusha|0,4 Tatpurusha|2,4 Tatpurusha" 2591,pUrvaM <<Di-jYAna>T6-hetoH>T6 uktaM yatOzaDam,pUrvaM mUla Pala jYAna hetoH uktaM yatOzaDam,O B-C I-C I-C I-C O O,"1,3 Di|1,4 T6|1,5 T6",pUrvaM <<Dvandva-jYAna>Tatpurusha-hetoH>Tatpurusha uktaM yatOzaDam,[3],"1,3 Dvandva|1,4 Tatpurusha|1,5 Tatpurusha" 2592,tatra ca na <<<Di-BAva>T6-kalpanA>T6-gOravam>T6,tatra ca na kArya kAraRa BAva kalpanA gOravam,O O O B-C I-C I-C I-C I-C,"3,5 Di|3,6 T6|3,7 T6|3,8 T6",tatra ca na <<<Dvandva-BAva>Tatpurusha-kalpanA>Tatpurusha-gOravam>Tatpurusha,[4],"3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha" 2593,<<T6-T6>K1-jYAnam>T6 kaveH padAni janayantiiti na yujyate,kAvya hetu vAkya arTa jYAnam kaveH padAni janayantiiti na yujyate,B-C I-C I-C I-C I-C O O O O O,"0,2 T6|0,4 K1|0,5 T6|2,4 T6",<<Tatpurusha-Tatpurusha>Tatpurusha-jYAnam>Tatpurusha kaveH padAni janayantiiti na yujyate,[4],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|2,4 Tatpurusha" 2594,<T6-nyAyena>T6 <<T5-anuSAsana>T6-udDAraH>T6 pradarSyate,sTAlI pulAka nyAyena pARinIya itara anuSAsana udDAraH pradarSyate,B-C I-C I-C B-C I-C I-C I-C O,"0,2 T6|0,3 T6|3,5 T5|3,6 T6|3,7 T6",<Tatpurusha-nyAyena>Tatpurusha <<Tatpurusha-anuSAsana>Tatpurusha-udDAraH>Tatpurusha pradarSyate,"[2, 3]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2595,T6 <K3-vizayam>Bs6 pratyakzam,tad apekzayA sTUla bahu vizayam pratyakzam,B-C I-C B-C I-C I-C O,"0,2 T6|2,4 K3|2,5 Bs6",Tatpurusha <Tatpurusha-vizayam>Bahuvrihi pratyakzam,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi" 2596,<<<<<U-samaya>T6-GozaRA>T6-Aqambara>T6-<<Tn-rUpa>K1-kriyA>K1>K1-jfmBakAH>T6 T6,jala da samaya GozaRA Aqambara na eka rUpa kriyA jfmBakAH vajraBft gfzwayaH,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C,"0,2 U|0,3 T6|0,4 T6|0,5 T6|0,9 K1|0,10 T6|5,7 Tn|5,8 K1|5,9 K1|10,12 T6",<<<<<Tatpurusha-samaya>Tatpurusha-GozaRA>Tatpurusha-Aqambara>Tatpurusha-<<Tatpurusha-rUpa>Tatpurusha-kriyA>Tatpurusha>Tatpurusha-jfmBakAH>Tatpurusha Tatpurusha,"[9, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,9 Tatpurusha|0,10 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|10,12 Tatpurusha" 2597,sat sat eva asat asat eva iti Tn>T6,sat sat eva asat asat eva iti niScaya na upapatteH,O O O O O O O B-C I-C I-C,"7,10 T6|8,10 Tn",sat sat eva asat asat eva iti Tatpurusha>Tatpurusha,[2],"7,10 Tatpurusha|8,10 Tatpurusha" 2598,K1 K1>T6 samAptiM gatam,anantara varze viSva mahat yudDaM samAptiM gatam,B-C I-C B-C I-C I-C O O,"0,2 K1|2,5 T6|3,5 K1",Tatpurusha Tatpurusha>Tatpurusha samAptiM gatam,"[1, 2]","0,2 Tatpurusha|2,5 Tatpurusha|3,5 Tatpurusha" 2599,mUtrARAM triPalAyAHca <T6-Bezajam>T6,mUtrARAM triPalAyAHca sneha vyApatti Bezajam,O O B-C I-C I-C,"2,4 T6|2,5 T6",mUtrARAM triPalAyAHca <Tatpurusha-Bezajam>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2600,<T6-Adi>Bs6 T6 yAvat sampAdita sarvaH api T6,gaRapati pUjana Adi mArkaRqeya pUjanam yAvat sampAdita sarvaH api SAstra viDi,B-C I-C I-C B-C I-C O O O O B-C I-C,"0,2 T6|0,3 Bs6|3,5 T6|9,11 T6",<Tatpurusha-Adi>Bahuvrihi Tatpurusha yAvat sampAdita sarvaH api Tatpurusha,"[2, 1, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|9,11 Tatpurusha" 2601,na ca evam T6 eva <T6-hetu>T6 tve,na ca evam pada viSezasya eva anvaya budDi hetu tve,O O O B-C I-C O B-C I-C I-C O,"3,5 T6|6,8 T6|6,9 T6",na ca evam Tatpurusha eva <Tatpurusha-hetu>Tatpurusha tve,"[1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2602,taM vidyAt <T6-viyogaM>T5 k1,taM vidyAt duHKa saMyoga viyogaM yoga saYjYitam,O O B-C I-C I-C B-C I-C,"2,4 T6|2,5 T5|5,7 k1",taM vidyAt <Tatpurusha-viyogaM>Tatpurusha Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 2603,yataH na <T6-vAdinaH>U T6 eva nizeDanti,yataH na lakzaRA nAstitvaQ vAdinaH Sakya saMbanDam eva nizeDanti,O O B-C I-C I-C B-C I-C O O,"2,4 T6|2,5 U|5,7 T6",yataH na <Tatpurusha-vAdinaH>Tatpurusha Tatpurusha eva nizeDanti,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 2604,yudDe T6 <<K1-vega>T6-pratisPAlinA>T3,yudDe vESravaRa Alaye acala SilA vega pratisPAlinA,O B-C I-C B-C I-C I-C I-C,"1,3 T6|3,5 K1|3,6 T6|3,7 T3",yudDe Tatpurusha <<Tatpurusha-vega>Tatpurusha-pratisPAlinA>Tatpurusha,"[1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2605,<Di-nityAH>B grIzme ca bfMhaRIyAH narAH smftAH,strI madya nityAH grIzme ca bfMhaRIyAH narAH smftAH,B-C I-C I-C O O O O O,"0,2 Di|0,3 B",<Dvandva-nityAH>Bahuvrihi grIzme ca bfMhaRIyAH narAH smftAH,[2],"0,2 Dvandva|0,3 Bahuvrihi" 2606,grAmaH <Tn-karman>K1,grAmaH na praDAna karman,O B-C I-C I-C,"1,3 Tn|1,4 K1",grAmaH <Tatpurusha-karman>Tatpurusha,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2607,itaH <K1-parimite>T3 dUre Tp kaScana T6 asti,itaH tri yojana parimite dUre ati prAcInaH kaScana Siva AlayaH asti,O B-C I-C I-C O B-C I-C O B-C I-C O,"1,3 K1|1,4 T3|5,7 Tp|8,10 T6",itaH <Tatpurusha-parimite>Tatpurusha dUre Tatpurusha kaScana Tatpurusha asti,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha" 2608,teByaH daSavArzikaH <T6-daRqaH>T6 AdizwaH T6,teByaH daSavArzikaH kArA vAsa daRqaH AdizwaH BU patinA,O O B-C I-C I-C O B-C I-C,"2,4 T6|2,5 T6|6,8 T6",teByaH daSavArzikaH <Tatpurusha-daRqaH>Tatpurusha AdizwaH Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha" 2609,na kevalam <<T6-kIrti>Di-parityAgaH>T6,na kevalam sva Darma kIrti parityAgaH,O O B-C I-C I-C I-C,"2,4 T6|2,5 Di|2,6 T6",na kevalam <<Tatpurusha-kIrti>Dvandva-parityAgaH>Tatpurusha,[3],"2,4 Tatpurusha|2,5 Dvandva|2,6 Tatpurusha" 2610,ayaM tuatra viSezaH Di AdiBiHvAyuH prakupitaH Di AdIniaBiBUya SoPaM janayati,ayaM tuatra viSezaH SIta rUkza laGu viSada Srama upavAsa atikarSana kzapaRa AdiBiHvAyuH prakupitaH tvak mAMsa SoRita AdIniaBiBUya SoPaM janayati,O O O B-C I-C I-C I-C I-C I-C I-C I-C O O B-C I-C I-C O O O,"3,11 Di|13,16 Di",ayaM tuatra viSezaH Dvandva AdiBiHvAyuH prakupitaH Dvandva AdIniaBiBUya SoPaM janayati,"[1, 1]","3,11 Dvandva|13,16 Dvandva" 2611,<Di-vacasA>K1 kopi BagavantaM stavIta cet,dIna Arta vacasA kopi BagavantaM stavIta cet,B-C I-C I-C O O O O,"0,2 Di|0,3 K1",<Dvandva-vacasA>Tatpurusha kopi BagavantaM stavIta cet,[2],"0,2 Dvandva|0,3 Tatpurusha" 2612,Di dvayoH api viSAlaM jYAnaM praSnAtItam iti rAjA T6 ca samyag jYAtavantaH,saMhitA brAhmaRa AraRyakezu dvayoH api viSAlaM jYAnaM praSnAtItam iti rAjA saBA sadaH ca samyag jYAtavantaH,B-C I-C I-C O O O O O O O B-C I-C O O O,"0,3 Di|10,12 T6",Dvandva dvayoH api viSAlaM jYAnaM praSnAtItam iti rAjA Tatpurusha ca samyag jYAtavantaH,"[1, 1]","0,3 Dvandva|10,12 Tatpurusha" 2613,catvAraH divasAH vyatiyAnti <K1-arTam>T6 K7 asmABiH gantavyam asti,catvAraH divasAH vyatiyAnti zaw divasa arTam masUrI nagaram asmABiH gantavyam asti,O O O B-C I-C I-C B-C I-C O O O,"3,5 K1|3,6 T6|6,8 K7",catvAraH divasAH vyatiyAnti <Tatpurusha-arTam>Tatpurusha Tatpurusha asmABiH gantavyam asti,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2614,BavAdfSE K1 mama <T6-nirmARAya>T6 T6 T6 ca ya saNkalpa DAritaH tena na ayam mama aBinandanam api tu T6 iti vicArya momudyate me mana,BavAdfSE sat SizyEH mama aBinandana granTa nirmARAya tat mudraRAya tat prakASanAya ca ya saNkalpa DAritaH tena na ayam mama aBinandanam api tu sura sarasvatyA iti vicArya momudyate me mana,O B-C I-C O B-C I-C I-C B-C I-C B-C I-C O O O O O O O O O O O B-C I-C O O O O O,"1,3 K1|4,6 T6|4,7 T6|7,9 T6|9,11 T6|22,24 T6",BavAdfSE Tatpurusha mama <Tatpurusha-nirmARAya>Tatpurusha Tatpurusha Tatpurusha ca ya saNkalpa DAritaH tena na ayam mama aBinandanam api tu Tatpurusha iti vicArya momudyate me mana,"[1, 2, 1, 1, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|22,24 Tatpurusha" 2615,<K1-anantaram>T6 T6 deveSa T6 avApya kArAgAre svakIyam Bsmn>T6 mitram SerasiMham sAkzAtkartum Tn agamat,katipaya mAsa anantaram cikitsA Alaye deveSa svAsTya lABam avApya kArAgAre svakIyam hfdaya a Binnam mitram SerasiMham sAkzAtkartum na sakft agamat,B-C I-C I-C B-C I-C O B-C I-C O O O B-C I-C I-C O O O B-C I-C O,"0,2 K1|0,3 T6|3,5 T6|6,8 T6|11,14 T6|12,14 Bsmn|17,19 Tn",<Tatpurusha-anantaram>Tatpurusha Tatpurusha deveSa Tatpurusha avApya kArAgAre svakIyam Bahuvrihi>Tatpurusha mitram SerasiMham sAkzAtkartum Tatpurusha agamat,"[2, 1, 1, 2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|11,14 Tatpurusha|12,14 Bahuvrihi|17,19 Tatpurusha" 2616,yat ezaH vyADiH KAdyezu Tp>T3 pratIyate,yat ezaH vyADiH KAdyezu apamiSraRa sama udBavaH pratIyate,O O O O B-C I-C I-C O,"4,7 T3|5,7 Tp",yat ezaH vyADiH KAdyezu Tatpurusha>Tatpurusha pratIyate,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 2617,samam paSyan upalaBamAnaH hi yasmAt sarvatra K1 samavasTitam tulyatayA avasTitam ISvaram <<<K1-Sloka>K1-ukta>T3-lakzaRam>Bs6 ityarTaH,samam paSyan upalaBamAnaH hi yasmAt sarvatra sarva BUtezu samavasTitam tulyatayA avasTitam ISvaram atIta anantara Sloka ukta lakzaRam ityarTaH,O O O O O O B-C I-C O O O O B-C I-C I-C I-C I-C O,"6,8 K1|12,14 K1|12,15 K1|12,16 T3|12,17 Bs6",samam paSyan upalaBamAnaH hi yasmAt sarvatra Tatpurusha samavasTitam tulyatayA avasTitam ISvaram <<<Tatpurusha-Sloka>Tatpurusha-ukta>Tatpurusha-lakzaRam>Bahuvrihi ityarTaH,"[1, 4]","6,8 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|12,16 Tatpurusha|12,17 Bahuvrihi" 2618,prasannena K1 tenAlIrAmAya <T6-pUritaM>T3 sTAlakaM pradattam rAjyasya T6 ca tasya niyuktiH vihitA,prasannena mahat rAjena tenAlIrAmAya svarRa mudrA pUritaM sTAlakaM pradattam rAjyasya vidUzaka pade ca tasya niyuktiH vihitA,O B-C I-C O B-C I-C I-C O O O B-C I-C O O O O,"1,3 K1|4,6 T6|4,7 T3|10,12 T6",prasannena Tatpurusha tenAlIrAmAya <Tatpurusha-pUritaM>Tatpurusha sTAlakaM pradattam rAjyasya Tatpurusha ca tasya niyuktiH vihitA,"[1, 2, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|10,12 Tatpurusha" 2619,SItam pravfdDam AvAm ca T7>T6 T2 T6 samAgatO,SItam pravfdDam AvAm ca sva pAnTin AvAsAd gavyUti paryantam kroSa dvayam samAgatO,O O O O B-C I-C I-C B-C I-C B-C I-C O,"4,7 T6|5,7 T7|7,9 T2|9,11 T6",SItam pravfdDam AvAm ca Tatpurusha>Tatpurusha Tatpurusha Tatpurusha samAgatO,"[2, 1, 1]","4,7 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 2620,<<Tm-viSezaRa>T6-tA-ApannAyAm>T2 ca kriyAyAm K7 anvayaH nIlaH GawaH Bavati,kartftva antara viSezaRa tA ApannAyAm ca kriyAyAm kartftva saMbanDena anvayaH nIlaH GawaH Bavati,B-C I-C I-C I-C I-C O O B-C I-C O O O O,"0,2 Tm|0,3 T6|0,5 T2|7,9 K7",<<Tatpurusha-viSezaRa>Tatpurusha-tA-ApannAyAm>Tatpurusha ca kriyAyAm Tatpurusha anvayaH nIlaH GawaH Bavati,"[3, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|7,9 Tatpurusha" 2621,nanu K7 <T6-tva-sattvAt>T6 <T6-tva-ApattyA>T6 K7 tIre lakzaRAyAH T6 cet na,nanu gaNgA pade tIra boDaka tva sattvAt tIra vAcaka tva ApattyA gaNgA padasya tIre lakzaRAyAH ucCeda prasaNgaH cet na,O B-C I-C B-C I-C I-C I-C B-C I-C I-C I-C B-C I-C O O B-C I-C O O,"1,3 K7|3,5 T6|3,7 T6|7,9 T6|7,11 T6|11,13 K7|15,17 T6",nanu Tatpurusha <Tatpurusha-tva-sattvAt>Tatpurusha <Tatpurusha-tva-ApattyA>Tatpurusha Tatpurusha tIre lakzaRAyAH Tatpurusha cet na,"[1, 2, 2, 1, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|7,9 Tatpurusha|7,11 Tatpurusha|11,13 Tatpurusha|15,17 Tatpurusha" 2622,<<<T3-U>K1-raYjita>T3-K1>Bs6,vidDa kzarat kzata ja raYjita sarva gAtram,B-C I-C I-C I-C I-C I-C I-C,"0,2 T3|0,4 K1|0,5 T3|0,7 Bs6|2,4 U|5,7 K1",<<<Tatpurusha-Tatpurusha>Tatpurusha-raYjita>Tatpurusha-Tatpurusha>Bahuvrihi,[6],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,7 Bahuvrihi|2,4 Tatpurusha|5,7 Tatpurusha" 2623,T6 he damayanti asmin divase T6 <U-samAje>T6 kaHapi sudevaH nAma brAhmaRaH tvAM drazwum icCati dUrataH dfzwvA saH ezaH BUsuraH itaH eva AgacCati,rAjan mAtA he damayanti asmin divase puRyAhavAcana samaye veda vit samAje kaHapi sudevaH nAma brAhmaRaH tvAM drazwum icCati dUrataH dfzwvA saH ezaH BUsuraH itaH eva AgacCati,B-C I-C O O O O B-C I-C B-C I-C I-C O O O O O O O O O O O O O O O,"0,2 T6|6,8 T6|8,10 U|8,11 T6",Tatpurusha he damayanti asmin divase Tatpurusha <Tatpurusha-samAje>Tatpurusha kaHapi sudevaH nAma brAhmaRaH tvAM drazwum icCati dUrataH dfzwvA saH ezaH BUsuraH itaH eva AgacCati,"[1, 1, 2]","0,2 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2624,na vA <T6-avasaraH>T6 ca,na vA tat samBAvanA avasaraH ca,O O B-C I-C I-C O,"2,4 T6|2,5 T6",na vA <Tatpurusha-avasaraH>Tatpurusha ca,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2625,Di>Bs6 <T6-santataH>Bs7,Suzka sPig udara grIvaH DamanI jAla santataH,B-C I-C I-C I-C B-C I-C I-C,"0,4 Bs6|1,4 Di|4,6 T6|4,7 Bs7",Dvandva>Bahuvrihi <Tatpurusha-santataH>Bahuvrihi,"[2, 2]","0,4 Bahuvrihi|1,4 Dvandva|4,6 Tatpurusha|4,7 Bahuvrihi" 2626,kasmiMScit yAyage T6 T6 <K1-caritrasya>K1 K1 kanyAtvena Bs3 viBAvinI mahatA saMramBeRa Tp Tp ca niKilEH T6,kasmiMScit yAyage dvija kule vinaya pratirUpasya nitAnta udAra caritrasya sarvadeva aBiDasya kanyAtvena labDa janiH viBAvinI mahatA saMramBeRa su pAlitA sam upalAlitA ca niKilEH kula janE,O O B-C I-C B-C I-C B-C I-C I-C B-C I-C O B-C I-C O O O B-C I-C B-C I-C O O B-C I-C,"2,4 T6|4,6 T6|6,8 K1|6,9 K1|9,11 K1|12,14 Bs3|17,19 Tp|19,21 Tp|23,25 T6",kasmiMScit yAyage Tatpurusha Tatpurusha <Tatpurusha-caritrasya>Tatpurusha Tatpurusha kanyAtvena Bahuvrihi viBAvinI mahatA saMramBeRa Tatpurusha Tatpurusha ca niKilEH Tatpurusha,"[1, 1, 2, 1, 1, 1, 1, 1]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|12,14 Bahuvrihi|17,19 Tatpurusha|19,21 Tatpurusha|23,25 Tatpurusha" 2627,kiYca anyat Tn Tn ca karma <K1-Palam>T6,kiYca anyat na vihitam na pratizidDam ca karma tad kAla Palam,O O B-C I-C B-C I-C O O B-C I-C I-C,"2,4 Tn|4,6 Tn|8,10 K1|8,11 T6",kiYca anyat Tatpurusha Tatpurusha ca karma <Tatpurusha-Palam>Tatpurusha,"[1, 1, 2]","2,4 Tatpurusha|4,6 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2628,cintAdInAH <T3-dehAH>Bs6 vikroSantaM pArTivaM garhayanti,cintAdInAH Soka saMdagDa dehAH vikroSantaM pArTivaM garhayanti,O B-C I-C I-C O O O,"1,3 T3|1,4 Bs6",cintAdInAH <Tatpurusha-dehAH>Bahuvrihi vikroSantaM pArTivaM garhayanti,[2],"1,3 Tatpurusha|1,4 Bahuvrihi" 2629,ekadA niBftam SfgAlaH brUtesaKe asmin Km>T6 <T3-kzetram>K1 asti,ekadA niBftam SfgAlaH brUtesaKe asmin vana eka deSe sasya pUrRa kzetram asti,O O O O O B-C I-C I-C B-C I-C I-C O,"5,8 T6|6,8 Km|8,10 T3|8,11 K1",ekadA niBftam SfgAlaH brUtesaKe asmin Tatpurusha>Tatpurusha <Tatpurusha-kzetram>Tatpurusha asti,"[2, 2]","5,8 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2630,param tava manaH tu <Bvp-sahAnuBUtinA>K1 Tp AsIt,param tava manaH tu nir vyAja sahAnuBUtinA A pUritam AsIt,O O O O B-C I-C I-C B-C I-C O,"4,6 Bvp|4,7 K1|7,9 Tp",param tava manaH tu <Bahuvrihi-sahAnuBUtinA>Tatpurusha Tatpurusha AsIt,"[2, 1]","4,6 Bahuvrihi|4,7 Tatpurusha|7,9 Tatpurusha" 2631,vastutaH lakzaRAyAH aNgIkAreapi na <<<<Di-BAva>T6-antara>Tm-kalpanA>T6-gOravam>T3,vastutaH lakzaRAyAH aNgIkAreapi na kArya kAraRa BAva antara kalpanA gOravam,O O O O B-C I-C I-C I-C I-C I-C,"4,6 Di|4,7 T6|4,8 Tm|4,9 T6|4,10 T3",vastutaH lakzaRAyAH aNgIkAreapi na <<<<Dvandva-BAva>Tatpurusha-antara>Tatpurusha-kalpanA>Tatpurusha-gOravam>Tatpurusha,[5],"4,6 Dvandva|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|4,10 Tatpurusha" 2632,pAkaHca <<T6-kfti>K1-anvayI>T7,pAkaHca AKyAta arTa kfti anvayI,O B-C I-C I-C I-C,"1,3 T6|1,4 K1|1,5 T7",pAkaHca <<Tatpurusha-kfti>Tatpurusha-anvayI>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2633,ataH eva T6>K1>Bs6 puruzaH,ataH eva avagata nirukta vAkya arTaH puruzaH,O O B-C I-C I-C I-C O,"2,6 Bs6|3,6 K1|4,6 T6",ataH eva Tatpurusha>Tatpurusha>Bahuvrihi puruzaH,[3],"2,6 Bahuvrihi|3,6 Tatpurusha|4,6 Tatpurusha" 2634,taM DAvantaM dfzwvA sarve brAhmaRAH T6 ca <T3-Tp-K1>Di>Bs3 tam anvaDAvan,taM DAvantaM dfzwvA sarve brAhmaRAH rAjan guruH ca kara Dfta su tapta SaMKa lOha cakrAH tam anvaDAvan,O O O O O B-C I-C O B-C I-C I-C I-C I-C I-C I-C O O,"5,7 T6|8,10 T3|8,15 Bs3|10,12 Tp|12,15 Di|13,15 K1",taM DAvantaM dfzwvA sarve brAhmaRAH Tatpurusha ca <Tatpurusha-Tatpurusha-Tatpurusha>Dvandva>Bahuvrihi tam anvaDAvan,"[1, 5]","5,7 Tatpurusha|8,10 Tatpurusha|8,15 Bahuvrihi|10,12 Tatpurusha|12,15 Dvandva|13,15 Tatpurusha" 2635,iti T6 <<T6-granTa>K1-avatAraH>T6 caetamarTamupodbalayati,iti SaNkA nirAsAya lakzaRA nirUpaka granTa avatAraH caetamarTamupodbalayati,O B-C I-C B-C I-C I-C I-C O,"1,3 T6|3,5 T6|3,6 K1|3,7 T6",iti Tatpurusha <<Tatpurusha-granTa>Tatpurusha-avatAraH>Tatpurusha caetamarTamupodbalayati,"[1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2636,kim punaH atra T6 nanu etat eva ezAm anyatamasya <<K1-sADanatva>T6-avaDAraRam>T6,kim punaH atra mImAMsA Palam nanu etat eva ezAm anyatamasya parama niHSreyasa sADanatva avaDAraRam,O O O B-C I-C O O O O O B-C I-C I-C I-C,"3,5 T6|10,12 K1|10,13 T6|10,14 T6",kim punaH atra Tatpurusha nanu etat eva ezAm anyatamasya <<Tatpurusha-sADanatva>Tatpurusha-avaDAraRam>Tatpurusha,"[1, 3]","3,5 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|10,14 Tatpurusha" 2637,<T6-boDe>T6 Bs6 tvasya tantratvAt,aBeda anvaya boDe samAna viBaktika tvasya tantratvAt,B-C I-C I-C B-C I-C O O,"0,2 T6|0,3 T6|3,5 Bs6",<Tatpurusha-boDe>Tatpurusha Bahuvrihi tvasya tantratvAt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Bahuvrihi" 2638,api tu <<<Bs6-K1>K1-vizaya>T6-tva-avagAhI>U iti na <Tn-tva-jYAnena>T6 pratibaDyate,api tu tad prakAraka anyadIya jYAna vizaya tva avagAhI iti na na upapadyamAna tva jYAnena pratibaDyate,O O B-C I-C I-C I-C I-C I-C I-C O O B-C I-C I-C I-C O,"2,4 Bs6|2,6 K1|2,7 T6|2,9 U|4,6 K1|11,13 Tn|11,15 T6",api tu <<<Bahuvrihi-Tatpurusha>Tatpurusha-vizaya>Tatpurusha-tva-avagAhI>Tatpurusha iti na <Tatpurusha-tva-jYAnena>Tatpurusha pratibaDyate,"[5, 2]","2,4 Bahuvrihi|2,6 Tatpurusha|2,7 Tatpurusha|2,9 Tatpurusha|4,6 Tatpurusha|11,13 Tatpurusha|11,15 Tatpurusha" 2639,kiMtu deva yadiapi mahAmantriRA gfDreRa saMDAnamupanyastam taTAapi tena rAjYA saMprati <T3-darpAt>K3 na mantavyam,kiMtu deva yadiapi mahAmantriRA gfDreRa saMDAnamupanyastam taTAapi tena rAjYA saMprati BUta jaya darpAt na mantavyam,O O O O O O O O O O B-C I-C I-C O O,"10,12 T3|10,13 K3",kiMtu deva yadiapi mahAmantriRA gfDreRa saMDAnamupanyastam taTAapi tena rAjYA saMprati <Tatpurusha-darpAt>Tatpurusha na mantavyam,[2],"10,12 Tatpurusha|10,13 Tatpurusha" 2640,tadIyam vEBavam T6 ca vilokya brahmacAriRA K1 <T6-tulanayA>T6 <T6-nEyUnyam>T6 iva pratItam <T6-BaktAH>T6 T6 taTA na paripAlayanti yaTA K1 asya sevakA,tadIyam vEBavam dAsa vargam ca vilokya brahmacAriRA nirmala Anandena tat suKa tulanayA sva suKa nEyUnyam iva pratItam hanUmat mandira BaktAH tat AjYAm taTA na paripAlayanti yaTA mahat Danikasya asya sevakA,O O B-C I-C O O O B-C I-C B-C I-C I-C B-C I-C I-C O O B-C I-C I-C B-C I-C O O O O B-C I-C O O,"2,4 T6|7,9 K1|9,11 T6|9,12 T6|12,14 T6|12,15 T6|17,19 T6|17,20 T6|20,22 T6|26,28 K1",tadIyam vEBavam Tatpurusha ca vilokya brahmacAriRA Tatpurusha <Tatpurusha-tulanayA>Tatpurusha <Tatpurusha-nEyUnyam>Tatpurusha iva pratItam <Tatpurusha-BaktAH>Tatpurusha Tatpurusha taTA na paripAlayanti yaTA Tatpurusha asya sevakA,"[1, 1, 2, 2, 2, 1, 1]","2,4 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|20,22 Tatpurusha|26,28 Tatpurusha" 2641,SrAntatAm vismftya <K7-tIre>T6 kaTAm SrfRotu iti,SrAntatAm vismftya kOSikI nadyAH tIre kaTAm SrfRotu iti,O O B-C I-C I-C O O O,"2,4 K7|2,5 T6",SrAntatAm vismftya <Tatpurusha-tIre>Tatpurusha kaTAm SrfRotu iti,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2642,kevalaM <T6-anvezaRe>T6 lagnEH brAhmaREHeva samBAze,kevalaM mama BartA anvezaRe lagnEH brAhmaREHeva samBAze,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",kevalaM <Tatpurusha-anvezaRe>Tatpurusha lagnEH brAhmaREHeva samBAze,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2643,<Di>K1-gatena>T7 tava prasAdAt,nAnA nadI nada gatena tava prasAdAt,B-C I-C I-C I-C O O,"0,3 K1|0,4 T7|1,3 Di",<Dvandva>Tatpurusha-gatena>Tatpurusha tava prasAdAt,[3],"0,3 Tatpurusha|0,4 Tatpurusha|1,3 Dvandva" 2644,rAtrim api <T6-antAm>Bs6 Bs6 eva,rAtrim api yuga sahasra antAm ahan parimARAm eva,O O B-C I-C I-C B-C I-C O,"2,4 T6|2,5 Bs6|5,7 Bs6",rAtrim api <Tatpurusha-antAm>Bahuvrihi Bahuvrihi eva,"[2, 1]","2,4 Tatpurusha|2,5 Bahuvrihi|5,7 Bahuvrihi" 2645,tadA <T5-rasikEH>K1 T6>BvS tasmE T6 arpitaH,tadA lakzA Dika rasikEH sa aSru nayanEH tasmE SradDA aYjaliH arpitaH,O B-C I-C I-C B-C I-C I-C O B-C I-C O,"1,3 T5|1,4 K1|4,7 BvS|5,7 T6|8,10 T6",tadA <Tatpurusha-rasikEH>Tatpurusha Tatpurusha>Bahuvrihi tasmE Tatpurusha arpitaH,"[2, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,7 Bahuvrihi|5,7 Tatpurusha|8,10 Tatpurusha" 2646,kintu T6 <Tn-SaktimAn>K1,kintu jagat kartA na parimita SaktimAn,O B-C I-C B-C I-C I-C,"1,3 T6|3,5 Tn|3,6 K1",kintu Tatpurusha <Tatpurusha-SaktimAn>Tatpurusha,"[1, 2]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2647,sarvezAmeva BAvAnAM Di naantareRa Di samupalaByete,sarvezAmeva BAvAnAM BAva aBAvO naantareRa yoga ayoga atiyoga miTyAyogAn samupalaByete,O O B-C I-C O B-C I-C I-C I-C O,"2,4 Di|5,9 Di",sarvezAmeva BAvAnAM Dvandva naantareRa Dvandva samupalaByete,"[1, 1]","2,4 Dvandva|5,9 Dvandva" 2648,yaH <<K1-vicAra>T6-virahitaH>T3,yaH SAbda boDa vicAra virahitaH,O B-C I-C I-C I-C,"1,3 K1|1,4 T6|1,5 T3",yaH <<Tatpurusha-vicAra>Tatpurusha-virahitaH>Tatpurusha,[3],"1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha" 2649,<<K1-arTa>T6-boDaH>T6 <T6-avagAhi>T6 iva jAyate,mahat vAkya arTa boDaH viSizwa vESizwya avagAhi iva jAyate,B-C I-C I-C I-C B-C I-C I-C O O,"0,2 K1|0,3 T6|0,4 T6|4,6 T6|4,7 T6",<<Tatpurusha-arTa>Tatpurusha-boDaH>Tatpurusha <Tatpurusha-avagAhi>Tatpurusha iva jAyate,"[3, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2650,somaHca K1>Tn SiSirABiH BABiHApUrayaM jagat ApyAyayati SaSvat,somaHca a vyAhata balaH SiSirABiH BABiHApUrayaM jagat ApyAyayati SaSvat,O B-C I-C I-C O O O O O,"1,4 Tn|2,4 K1",somaHca Tatpurusha>Tatpurusha SiSirABiH BABiHApUrayaM jagat ApyAyayati SaSvat,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2651,vaDvA upari ca varadfzwi <K1-anumatA>T6 patati,vaDvA upari ca varadfzwi vEdika saMskAra anumatA patati,O O O O B-C I-C I-C O,"4,6 K1|4,7 T6",vaDvA upari ca varadfzwi <Tatpurusha-anumatA>Tatpurusha patati,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2652,sa tu <K1-mudra>T6 Agatya fze K1 upavizwa fziH ca T6 T6 niDAya T6 prAkawayat,sa tu SAnta muKa mudra Agatya fze vAma BAge upavizwa fziH ca sva hastam tat Sirasi niDAya sva prema prAkawayat,O O B-C I-C I-C O O B-C I-C O O O B-C I-C B-C I-C O B-C I-C O,"2,4 K1|2,5 T6|7,9 K1|12,14 T6|14,16 T6|17,19 T6",sa tu <Tatpurusha-mudra>Tatpurusha Agatya fze Tatpurusha upavizwa fziH ca Tatpurusha Tatpurusha niDAya Tatpurusha prAkawayat,"[2, 1, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|17,19 Tatpurusha" 2653,he raMga kalASAlAyAm T6 <T6-Atma>Bs6 kaH kAlaH K1 iva atItaH,he raMga kalASAlAyAm vidyA vyAsaMge vatsara traya Atma kaH kAlaH kzaRa kAlaH iva atItaH,O O O B-C I-C B-C I-C I-C O O B-C I-C O O,"3,5 T6|5,7 T6|5,8 Bs6|10,12 K1",he raMga kalASAlAyAm Tatpurusha <Tatpurusha-Atma>Bahuvrihi kaH kAlaH Tatpurusha iva atItaH,"[1, 2, 1]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Bahuvrihi|10,12 Tatpurusha" 2654,Km vicintya saH saBAsadaH paSyan K1 avadat etam aham <<K1-nir-mUlana>T6-viBAgasya>T6 muKyam kftavAn asmi iti,kzaRa kAlam vicintya saH saBAsadaH paSyan dfQa svareRa avadat etam aham Brazwa AcAra nir mUlana viBAgasya muKyam kftavAn asmi iti,B-C I-C O O O O B-C I-C O O O B-C I-C I-C I-C I-C O O O O,"0,2 Km|6,8 K1|11,13 K1|11,15 T6|11,16 T6",Tatpurusha vicintya saH saBAsadaH paSyan Tatpurusha avadat etam aham <<Tatpurusha-nir-mUlana>Tatpurusha-viBAgasya>Tatpurusha muKyam kftavAn asmi iti,"[1, 1, 3]","0,2 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha|11,15 Tatpurusha|11,16 Tatpurusha" 2655,ahaM cintayAmi yat adya asmAkaM mahatI AvaSyakatA asti ADunikasya T6>T6,ahaM cintayAmi yat adya asmAkaM mahatI AvaSyakatA asti ADunikasya hIbrU Sabda kozasya,O O O O O O O O O B-C I-C I-C,"9,12 T6|10,12 T6",ahaM cintayAmi yat adya asmAkaM mahatI AvaSyakatA asti ADunikasya Tatpurusha>Tatpurusha,[2],"9,12 Tatpurusha|10,12 Tatpurusha" 2656,damayantI svamin aham aDunA eva tvAM <T6-sAkzitvena>T6 pariRayAmi iti mama aBilAzaH,damayantI svamin aham aDunA eva tvAM dik pAlaka sAkzitvena pariRayAmi iti mama aBilAzaH,O O O O O O B-C I-C I-C O O O O,"6,8 T6|6,9 T6",damayantI svamin aham aDunA eva tvAM <Tatpurusha-sAkzitvena>Tatpurusha pariRayAmi iti mama aBilAzaH,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 2657,mayA sarvatra <K1-viBAgezu>T6 T6 vijYaptInAm uttare,mayA sarvatra rAjakIya SikzA viBAgezu lokasevA Ayogasya vijYaptInAm uttare,O O B-C I-C I-C B-C I-C O O,"2,4 K1|2,5 T6|5,7 T6",mayA sarvatra <Tatpurusha-viBAgezu>Tatpurusha Tatpurusha vijYaptInAm uttare,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|5,7 Tatpurusha" 2658,<Di-saMSudDiH>T6 laGutvaM SirasaH SamaH,hft kaRWa indriya saMSudDiH laGutvaM SirasaH SamaH,B-C I-C I-C I-C O O O,"0,3 Di|0,4 T6",<Dvandva-saMSudDiH>Tatpurusha laGutvaM SirasaH SamaH,[2],"0,3 Dvandva|0,4 Tatpurusha" 2659,kaveH <T6-prayojakam>T6 T6 kaTam BavetSabdasyaaBAvAt,kaveH kAvya karaRa prayojakam saMsarga jYAnam kaTam BavetSabdasyaaBAvAt,O B-C I-C I-C B-C I-C O O,"1,3 T6|1,4 T6|4,6 T6",kaveH <Tatpurusha-prayojakam>Tatpurusha Tatpurusha kaTam BavetSabdasyaaBAvAt,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Tatpurusha" 2660,tena hi ucyatAm <T6-nyaNgaBUtaH>T6 BarataH darSanamaBilazatiiti,tena hi ucyatAm ikzvAku kula nyaNgaBUtaH BarataH darSanamaBilazatiiti,O O O B-C I-C I-C O O,"3,5 T6|3,6 T6",tena hi ucyatAm <Tatpurusha-nyaNgaBUtaH>Tatpurusha BarataH darSanamaBilazatiiti,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2661,na ca pratyayAnAm <<<<<T6-upasTApita>T3-arTa>K1-anvita>T3-T6>K1-vyutpattiH>T6 api svIkriyate iti,na ca pratyayAnAm prakfti arTa upasTApita arTa anvita sva arTa vyutpattiH api svIkriyate iti,O O O B-C I-C I-C I-C I-C I-C I-C I-C O O O,"3,5 T6|3,6 T3|3,7 K1|3,8 T3|3,10 K1|3,11 T6|8,10 T6",na ca pratyayAnAm <<<<<Tatpurusha-upasTApita>Tatpurusha-arTa>Tatpurusha-anvita>Tatpurusha-Tatpurusha>Tatpurusha-vyutpattiH>Tatpurusha api svIkriyate iti,[7],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha|3,10 Tatpurusha|3,11 Tatpurusha|8,10 Tatpurusha" 2662,tasyAH <Bs6-sOndaryeRa>K1 saH AkfzwaH,tasyAH na upama sOndaryeRa saH AkfzwaH,O B-C I-C I-C O O,"1,3 Bs6|1,4 K1",tasyAH <Bahuvrihi-sOndaryeRa>Tatpurusha saH AkfzwaH,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 2663,<Di-grAhaH>T6 kaRqUH krimayaH pARqutA muKe,hanu manyA grAhaH kaRqUH krimayaH pARqutA muKe,B-C I-C I-C O O O O,"0,2 Di|0,3 T6",<Dvandva-grAhaH>Tatpurusha kaRqUH krimayaH pARqutA muKe,[2],"0,2 Dvandva|0,3 Tatpurusha" 2664,tasyAH aSrURi T6>T6 nyapatan,tasyAH aSrURi vastra vayana yantre nyapatan,O O B-C I-C I-C O,"2,5 T6|3,5 T6",tasyAH aSrURi Tatpurusha>Tatpurusha nyapatan,[2],"2,5 Tatpurusha|3,5 Tatpurusha" 2665,K7 <<T6-viSezyaka>Bs6-K1>K1 prati <T3-T6>K1 K7 hetutvAt,prakAratA sambanDena naY arTa viSezyaka SAbda boDam prati DAtu janya BAvanA upasTiteH viSezyatA saMbanDena hetutvAt,B-C I-C B-C I-C I-C I-C I-C O B-C I-C I-C I-C B-C I-C O,"0,2 K7|2,4 T6|2,5 Bs6|2,7 K1|5,7 K1|8,10 T3|8,12 K1|10,12 T6|12,14 K7",Tatpurusha <<Tatpurusha-viSezyaka>Bahuvrihi-Tatpurusha>Tatpurusha prati <Tatpurusha-Tatpurusha>Tatpurusha Tatpurusha hetutvAt,"[1, 4, 3, 1]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Bahuvrihi|2,7 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,12 Tatpurusha|10,12 Tatpurusha|12,14 Tatpurusha" 2666,<K1-anantaraM>T6 saH eva Bs6 rAjYA punarapi T6 AhUtaH,katipaya mAsa anantaraM saH eva mahat AtmanaH rAjYA punarapi Bagavat carcAyE AhUtaH,B-C I-C I-C O O B-C I-C O O B-C I-C O,"0,2 K1|0,3 T6|5,7 Bs6|9,11 T6",<Tatpurusha-anantaraM>Tatpurusha saH eva Bahuvrihi rAjYA punarapi Tatpurusha AhUtaH,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|5,7 Bahuvrihi|9,11 Tatpurusha" 2667,yayA ca T6 <<T6-Adi>Bs6-prayojanAya>K1 brahma pratizWate pravartate,yayA ca ISvara SaktyA Bakta anugraha Adi prayojanAya brahma pratizWate pravartate,O O B-C I-C B-C I-C I-C I-C O O O,"2,4 T6|4,6 T6|4,7 Bs6|4,8 K1",yayA ca Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-prayojanAya>Tatpurusha brahma pratizWate pravartate,"[1, 3]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi|4,8 Tatpurusha" 2668,T6 <Bs6-AhAraH>K1 anuBUyatAm,sva icCayA udaka Adi AhAraH anuBUyatAm,B-C I-C B-C I-C I-C O,"0,2 T6|2,4 Bs6|2,5 K1",Tatpurusha <Bahuvrihi-AhAraH>Tatpurusha anuBUyatAm,"[1, 2]","0,2 Tatpurusha|2,4 Bahuvrihi|2,5 Tatpurusha" 2669,tulyatayA <<K1-upasTApya>T3-anvayi>T7 tAyAH eva <<T6-prayojaka>T6-tva-upagamAt>T6,tulyatayA eka pada upasTApya anvayi tAyAH eva dvandva sADutA prayojaka tva upagamAt,O B-C I-C I-C I-C O O B-C I-C I-C I-C I-C,"1,3 K1|1,4 T3|1,5 T7|7,9 T6|7,10 T6|7,12 T6",tulyatayA <<Tatpurusha-upasTApya>Tatpurusha-anvayi>Tatpurusha tAyAH eva <<Tatpurusha-prayojaka>Tatpurusha-tva-upagamAt>Tatpurusha,"[3, 3]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|7,12 Tatpurusha" 2670,sfzweH mahimAnaM dfzwvA <K1-BaritaH>T3 azwAvakraH Bs6 devAn DyAyan prayAti sma,sfzweH mahimAnaM dfzwvA vismaya Ananda BaritaH azwAvakraH indra AdIn devAn DyAyan prayAti sma,O O O B-C I-C I-C O B-C I-C O O O O,"3,5 K1|3,6 T3|7,9 Bs6",sfzweH mahimAnaM dfzwvA <Tatpurusha-BaritaH>Tatpurusha azwAvakraH Bahuvrihi devAn DyAyan prayAti sma,"[2, 1]","3,5 Tatpurusha|3,6 Tatpurusha|7,9 Bahuvrihi" 2671,yat aham parAjitaH BavizyAmi tarhi BavAn <T6-sTam>U SrezWam vastu netum Saknoti,yat aham parAjitaH BavizyAmi tarhi BavAn mat gfha sTam SrezWam vastu netum Saknoti,O O O O O O B-C I-C I-C O O O O,"6,8 T6|6,9 U",yat aham parAjitaH BavizyAmi tarhi BavAn <Tatpurusha-sTam>Tatpurusha SrezWam vastu netum Saknoti,[2],"6,8 Tatpurusha|6,9 Tatpurusha" 2672,aTa idAnIm parABavizyataH <Tn>K1-mUlam>T6 idam ucyate,aTa idAnIm parABavizyataH sarva na arTa mUlam idam ucyate,O O O B-C I-C I-C I-C O O,"3,6 K1|3,7 T6|4,6 Tn",aTa idAnIm parABavizyataH <Tatpurusha>Tatpurusha-mUlam>Tatpurusha idam ucyate,[3],"3,6 Tatpurusha|3,7 Tatpurusha|4,6 Tatpurusha" 2673,caturTe dine T6 T3 san <Tp-nidrAyAm>K1 Tp,caturTe dine BU svAmI nidrA aBiBUtaH san pra gAQa nidrAyAm ni magnaH,O O B-C I-C B-C I-C O B-C I-C I-C B-C I-C,"2,4 T6|4,6 T3|7,9 Tp|7,10 K1|10,12 Tp",caturTe dine Tatpurusha Tatpurusha san <Tatpurusha-nidrAyAm>Tatpurusha Tatpurusha,"[1, 1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Tatpurusha" 2674,parantu <<<Bv-K1>K1-SAlin>U-SAbdam>K1 prati K7 T6,parantu Gawatva nizWa turIya vizayatA SAlin SAbdam prati Gawa padasya kAraRatva aNgIkAre,O B-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C,"1,3 Bv|1,5 K1|1,6 U|1,7 K1|3,5 K1|8,10 K7|10,12 T6",parantu <<<Bahuvrihi-Tatpurusha>Tatpurusha-SAlin>Tatpurusha-SAbdam>Tatpurusha prati Tatpurusha Tatpurusha,"[5, 1, 1]","1,3 Bahuvrihi|1,5 Tatpurusha|1,6 Tatpurusha|1,7 Tatpurusha|3,5 Tatpurusha|8,10 Tatpurusha|10,12 Tatpurusha" 2675,tatra budDimatA <T6-parItena>T3 api satA budDyA Tn>Ds avekzyaavekzya Di Tn Tn hitAnAM caupasevane prayatitavyaM,tatra budDimatA mAnasa vyADi parItena api satA budDyA hita a hitam avekzyaavekzya Darma arTa kAmAnAm a hitAnAm an upasevane hitAnAM caupasevane prayatitavyaM,O O B-C I-C I-C O O O B-C I-C I-C O B-C I-C I-C B-C I-C B-C I-C O O O,"2,4 T6|2,5 T3|8,11 Ds|9,11 Tn|12,15 Di|15,17 Tn|17,19 Tn",tatra budDimatA <Tatpurusha-parItena>Tatpurusha api satA budDyA Tatpurusha>Dvandva avekzyaavekzya Dvandva Tatpurusha Tatpurusha hitAnAM caupasevane prayatitavyaM,"[2, 2, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,11 Dvandva|9,11 Tatpurusha|12,15 Dvandva|15,17 Tatpurusha|17,19 Tatpurusha" 2676,na ca prayojyatvam Bs6 <T3-tva-rUpam>Bs6 vA na saMBavatiitiuktamiti vAcyam,na ca prayojyatvam janyatva rUpam janya janya tva rUpam vA na saMBavatiitiuktamiti vAcyam,O O O B-C I-C B-C I-C I-C I-C O O O O,"3,5 Bs6|5,7 T3|5,9 Bs6",na ca prayojyatvam Bahuvrihi <Tatpurusha-tva-rUpam>Bahuvrihi vA na saMBavatiitiuktamiti vAcyam,"[1, 2]","3,5 Bahuvrihi|5,7 Tatpurusha|5,9 Bahuvrihi" 2677,kaH punaH ayam T6 saMyogaH aBipretaH na tAvat rajjvA iva Gawasya <T6-dvArakaH>T6 T6 saMyogaH kzetreRa kzetrajYasya saMBavati,kaH punaH ayam kzetra kzetrajYayoH saMyogaH aBipretaH na tAvat rajjvA iva Gawasya avayava saMSleza dvArakaH saMbanDa viSezaH saMyogaH kzetreRa kzetrajYasya saMBavati,O O O B-C I-C O O O O O O O B-C I-C I-C B-C I-C O O O O,"3,5 T6|12,14 T6|12,15 T6|15,17 T6",kaH punaH ayam Tatpurusha saMyogaH aBipretaH na tAvat rajjvA iva Gawasya <Tatpurusha-dvArakaH>Tatpurusha Tatpurusha saMyogaH kzetreRa kzetrajYasya saMBavati,"[1, 2, 1]","3,5 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|15,17 Tatpurusha" 2678,<K1-padAnAm>T6 <<Tn-K1>K1-kalpane>T6 gOravAt,ananta samAsa padAnAm na prAmARika ananta Sakti kalpane gOravAt,B-C I-C I-C B-C I-C I-C I-C I-C O,"0,2 K1|0,3 T6|3,5 Tn|3,7 K1|3,8 T6|5,7 K1",<Tatpurusha-padAnAm>Tatpurusha <<Tatpurusha-Tatpurusha>Tatpurusha-kalpane>Tatpurusha gOravAt,[6],"0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha|5,7 Tatpurusha" 2679,yena T3 <K1-lakzaRena>Bs6 mAm parameSvaram T2 Atmatvena upayAnti pratipadyante,yena budDi yogena samyak darSana lakzaRena mAm parameSvaram Atman BUtam Atmatvena upayAnti pratipadyante,O B-C I-C B-C I-C I-C O O B-C I-C O O O,"1,3 T3|3,5 K1|3,6 Bs6|8,10 T2",yena Tatpurusha <Tatpurusha-lakzaRena>Bahuvrihi mAm parameSvaram Tatpurusha Atmatvena upayAnti pratipadyante,"[1, 2, 1]","1,3 Tatpurusha|3,5 Tatpurusha|3,6 Bahuvrihi|8,10 Tatpurusha" 2680,sacivaH vA yasya <T6-krAntaH>T3 kaScana yuvA mAm udboQum Akfzwa syAt,sacivaH vA yasya sattA AtaMka krAntaH kaScana yuvA mAm udboQum Akfzwa syAt,O O O B-C I-C I-C O O O O O O,"3,5 T6|3,6 T3",sacivaH vA yasya <Tatpurusha-krAntaH>Tatpurusha kaScana yuvA mAm udboQum Akfzwa syAt,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2681,tava T6>K1 sImAnaH iti ezaH leKaH nitarAM vivAdAspadaM Bavati,tava prAcIna yahUdya sAmrAjyasya sImAnaH iti ezaH leKaH nitarAM vivAdAspadaM Bavati,O B-C I-C I-C O O O O O O O,"1,4 K1|2,4 T6",tava Tatpurusha>Tatpurusha sImAnaH iti ezaH leKaH nitarAM vivAdAspadaM Bavati,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2682,vEyAkaraREH <<T6-ekatva>T3-anvitasya>T3 T6 kartuH T6 viSezaRatayA anvayAt Bs6 pAkaH iti boDaH izyate,vEyAkaraREH AKyata arTa ekatva anvitasya tad arTasya kartuH DAtu arTe viSezaRatayA anvayAt eka kartfkaH pAkaH iti boDaH izyate,O B-C I-C I-C I-C B-C I-C O B-C I-C O O B-C I-C O O O O,"1,3 T6|1,4 T3|1,5 T3|5,7 T6|8,10 T6|12,14 Bs6",vEyAkaraREH <<Tatpurusha-ekatva>Tatpurusha-anvitasya>Tatpurusha Tatpurusha kartuH Tatpurusha viSezaRatayA anvayAt Bahuvrihi pAkaH iti boDaH izyate,"[3, 1, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|12,14 Bahuvrihi" 2683,na hi vESezikEH <<Di-Adi>Bs6-vyApArAt>T6 prAk Bs6 astitvam izyate,na hi vESezikEH kulAla daRqa cakra Adi vyApArAt prAk Gawa AdInAm astitvam izyate,O O O B-C I-C I-C I-C I-C O B-C I-C O O,"3,6 Di|3,7 Bs6|3,8 T6|9,11 Bs6",na hi vESezikEH <<Dvandva-Adi>Bahuvrihi-vyApArAt>Tatpurusha prAk Bahuvrihi astitvam izyate,"[3, 1]","3,6 Dvandva|3,7 Bahuvrihi|3,8 Tatpurusha|9,11 Bahuvrihi" 2684,kim tarhi avikriyasya eva <<Di-avasTA>K1-prAptiH>T6 AtmanaH dfzwA,kim tarhi avikriyasya eva dvitIyA tftIyA avasTA prAptiH AtmanaH dfzwA,O O O O B-C I-C I-C I-C O O,"4,6 Di|4,7 K1|4,8 T6",kim tarhi avikriyasya eva <<Dvandva-avasTA>Tatpurusha-prAptiH>Tatpurusha AtmanaH dfzwA,[3],"4,6 Dvandva|4,7 Tatpurusha|4,8 Tatpurusha" 2685,vAyoH <<Tn-Tn>Di-sparSatAm>K1 pratipAdayataH tArkikAn parihasan iva jvalat <T6-tApa>K1 uzRa vAyuH vAtum AreBe,vAyoH na uzRa na SIta sparSatAm pratipAdayataH tArkikAn parihasan iva jvalat aNgAra saNkASa tApa uzRa vAyuH vAtum AreBe,O B-C I-C I-C I-C I-C O O O O O B-C I-C I-C O O O O,"1,3 Tn|1,5 Di|1,6 K1|3,5 Tn|11,13 T6|11,14 K1",vAyoH <<Tatpurusha-Tatpurusha>Dvandva-sparSatAm>Tatpurusha pratipAdayataH tArkikAn parihasan iva jvalat <Tatpurusha-tApa>Tatpurusha uzRa vAyuH vAtum AreBe,"[4, 2]","1,3 Tatpurusha|1,5 Dvandva|1,6 Tatpurusha|3,5 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2686,<T6-anantaram>T6 deveSa T6 api cakAra,mAsa dvaya anantaram deveSa viBAvinI pariRayam api cakAra,B-C I-C I-C O B-C I-C O O,"0,2 T6|0,3 T6|4,6 T6",<Tatpurusha-anantaram>Tatpurusha deveSa Tatpurusha api cakAra,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2687,<<Di-ekatva>T6-vizayam>Bs6 jYAnam T6 yat jYAtvA amftam aSnute iti uktam,kzetrajYa ISvara ekatva vizayam jYAnam mokza sADanam yat jYAtvA amftam aSnute iti uktam,B-C I-C I-C I-C O B-C I-C O O O O O O,"0,2 Di|0,3 T6|0,4 Bs6|5,7 T6",<<Dvandva-ekatva>Tatpurusha-vizayam>Bahuvrihi jYAnam Tatpurusha yat jYAtvA amftam aSnute iti uktam,"[3, 1]","0,2 Dvandva|0,3 Tatpurusha|0,4 Bahuvrihi|5,7 Tatpurusha" 2688,kaTaya K1>K7,kaTaya janaka mahat rAjam,O B-C I-C I-C,"1,4 K7|2,4 K1",kaTaya Tatpurusha>Tatpurusha,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2689,SrIpAlaH mandirasya purataH eva sTitvA prArTanAm kftavAn he rAma SrUyate yat <T6-Tp>T6 BavatA rAjyam tyaktvA araRyam prati gatam iti,SrIpAlaH mandirasya purataH eva sTitvA prArTanAm kftavAn he rAma SrUyate yat pitf vAkya pari pAlanAya BavatA rAjyam tyaktvA araRyam prati gatam iti,O O O O O O O O O O O B-C I-C I-C I-C O O O O O O O,"11,13 T6|11,15 T6|13,15 Tp",SrIpAlaH mandirasya purataH eva sTitvA prArTanAm kftavAn he rAma SrUyate yat <Tatpurusha-Tatpurusha>Tatpurusha BavatA rAjyam tyaktvA araRyam prati gatam iti,[3],"11,13 Tatpurusha|11,15 Tatpurusha|13,15 Tatpurusha" 2690,hanta tarhi Atmani <<Di-Pala>T6-AtmantAyAH>T6 svataH aBAve,hanta tarhi Atmani kriyA kAraka Pala AtmantAyAH svataH aBAve,O O O B-C I-C I-C I-C O O,"3,5 Di|3,6 T6|3,7 T6",hanta tarhi Atmani <<Dvandva-Pala>Tatpurusha-AtmantAyAH>Tatpurusha svataH aBAve,[3],"3,5 Dvandva|3,6 Tatpurusha|3,7 Tatpurusha" 2691,<<<K1>K1-avidUra>T5-K1>K1-sTite>T7,paryavasyat SAbda boDa avidUra prAk kzaRa sTite,B-C I-C I-C I-C I-C I-C I-C,"0,3 K1|0,4 T5|0,6 K1|0,7 T7|1,3 K1|4,6 K1",<<<Tatpurusha>Tatpurusha-avidUra>Tatpurusha-Tatpurusha>Tatpurusha-sTite>Tatpurusha,[6],"0,3 Tatpurusha|0,4 Tatpurusha|0,6 Tatpurusha|0,7 Tatpurusha|1,3 Tatpurusha|4,6 Tatpurusha" 2692,pfcCAmi tvAm <T7-cetAH>Bs6,pfcCAmi tvAm Darma sammUQa cetAH,O O B-C I-C I-C,"2,4 T7|2,5 Bs6",pfcCAmi tvAm <Tatpurusha-cetAH>Bahuvrihi,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2693,ekasmin divase akasmAt harijanAnAm kUpe <T6-prArabDam>K1 aBUt,ekasmin divase akasmAt harijanAnAm kUpe prastara patana prArabDam aBUt,O O O O O B-C I-C I-C O,"5,7 T6|5,8 K1",ekasmin divase akasmAt harijanAnAm kUpe <Tatpurusha-prArabDam>Tatpurusha aBUt,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2694,te tam T6 <T6-purassaram>T6 nyabaDnan proktavantaH ca vayam tvAm T6 nItvA daRqam dApayizyAmaH,te tam grAma aDipam gAlikA pradAna purassaram nyabaDnan proktavantaH ca vayam tvAm kAjI nyAyAlayam nItvA daRqam dApayizyAmaH,O O B-C I-C B-C I-C I-C O O O O O B-C I-C O O O,"2,4 T6|4,6 T6|4,7 T6|12,14 T6",te tam Tatpurusha <Tatpurusha-purassaram>Tatpurusha nyabaDnan proktavantaH ca vayam tvAm Tatpurusha nItvA daRqam dApayizyAmaH,"[1, 2, 1]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|12,14 Tatpurusha" 2695,<T6-AvftAm>T3 mAm drazwum na praBavet uza iti pratItA vartmana maDye tam upaviSantam dadarSa viSrabDam ca sTitavatI sA,nibiqa gulma AvftAm mAm drazwum na praBavet uza iti pratItA vartmana maDye tam upaviSantam dadarSa viSrabDam ca sTitavatI sA,B-C I-C I-C O O O O O O O O O O O O O O O O,"0,2 T6|0,3 T3",<Tatpurusha-AvftAm>Tatpurusha mAm drazwum na praBavet uza iti pratItA vartmana maDye tam upaviSantam dadarSa viSrabDam ca sTitavatI sA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2696,taTA SabdaHapi <<<<K3-pratiyogi>T6-boDana>K1-kArya>K7-Bede>T6 hetuH,taTA SabdaHapi tad tad pratiyogi boDana kArya Bede hetuH,O O B-C I-C I-C I-C I-C I-C O,"2,4 K3|2,5 T6|2,6 K1|2,7 K7|2,8 T6",taTA SabdaHapi <<<<Tatpurusha-pratiyogi>Tatpurusha-boDana>Tatpurusha-kArya>Tatpurusha-Bede>Tatpurusha hetuH,[5],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|2,8 Tatpurusha" 2697,<T6-sTApanasya>T6 pratijYA,sva rAjya sTApanasya pratijYA,B-C I-C I-C O,"0,2 T6|0,3 T6",<Tatpurusha-sTApanasya>Tatpurusha pratijYA,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2698,yA U>K1,yA aBIzwa Pala dAyinI,O B-C I-C I-C,"1,4 K1|2,4 U",yA Tatpurusha>Tatpurusha,[1],"1,4 Tatpurusha|2,4 Tatpurusha" 2699,niDyAyantIzu senAsu <<Tg-SaNGA>K1-piRqite>T3 tasmin yUTe asya Tn utpAdakaH kaScit padAtiH BartAramevaupasTitaH,niDyAyantIzu senAsu sam utpanna SaNGA piRqite tasmin yUTe asya an arTasya utpAdakaH kaScit padAtiH BartAramevaupasTitaH,O O B-C I-C I-C I-C O O O B-C I-C O O O O,"2,4 Tg|2,5 K1|2,6 T3|9,11 Tn",niDyAyantIzu senAsu <<Tatpurusha-SaNGA>Tatpurusha-piRqite>Tatpurusha tasmin yUTe asya Tatpurusha utpAdakaH kaScit padAtiH BartAramevaupasTitaH,"[3, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha|9,11 Tatpurusha" 2700,devAnAm <Di-AdInAm>Bs6 vAsavaH indraH asmi,devAnAm rudra Aditya AdInAm vAsavaH indraH asmi,O B-C I-C I-C O O O,"1,3 Di|1,4 Bs6",devAnAm <Dvandva-AdInAm>Bahuvrihi vAsavaH indraH asmi,[2],"1,3 Dvandva|1,4 Bahuvrihi" 2701,api punaH api <Tn-patnI>Bs6 kasya me viPalam jIvanam saPalam syAt iti evam AdIn K1 vikalpAn vikalpayan sa drutataram tatra <<Di-BU>K1-tale>T6 sTale yayO,api punaH api na hfta patnI kasya me viPalam jIvanam saPalam syAt iti evam AdIn nAnA viDAn vikalpAn vikalpayan sa drutataram tatra SoRita sikta BU tale sTale yayO,O O O B-C I-C I-C O O O O O O O O O B-C I-C O O O O O B-C I-C I-C I-C O O,"3,5 Tn|3,6 Bs6|15,17 K1|22,24 Di|22,25 K1|22,26 T6",api punaH api <Tatpurusha-patnI>Bahuvrihi kasya me viPalam jIvanam saPalam syAt iti evam AdIn Tatpurusha vikalpAn vikalpayan sa drutataram tatra <<Dvandva-BU>Tatpurusha-tale>Tatpurusha sTale yayO,"[2, 1, 3]","3,5 Tatpurusha|3,6 Bahuvrihi|15,17 Tatpurusha|22,24 Dvandva|22,25 Tatpurusha|22,26 Tatpurusha" 2702,vESvAnaraH san prARinAm prARavatAm deham ASritaH pravizwaH <Di-samAyuktaH>T3 Di samAyuktaH saMyuktaH pacAmi paktim karomi annam aSanam Bs6 Bs6 Bojyam Bakzyam cozyam lehyam ca,vESvAnaraH san prARinAm prARavatAm deham ASritaH pravizwaH prARa apAna samAyuktaH prARa apAnAByAm samAyuktaH saMyuktaH pacAmi paktim karomi annam aSanam catur viDam catur prakAram Bojyam Bakzyam cozyam lehyam ca,O O O O O O O B-C I-C I-C B-C I-C O O O O O O O B-C I-C B-C I-C O O O O O,"7,9 Di|7,10 T3|10,12 Di|19,21 Bs6|21,23 Bs6",vESvAnaraH san prARinAm prARavatAm deham ASritaH pravizwaH <Dvandva-samAyuktaH>Tatpurusha Dvandva samAyuktaH saMyuktaH pacAmi paktim karomi annam aSanam Bahuvrihi Bahuvrihi Bojyam Bakzyam cozyam lehyam ca,"[2, 1, 1, 1]","7,9 Dvandva|7,10 Tatpurusha|10,12 Dvandva|19,21 Bahuvrihi|21,23 Bahuvrihi" 2703,<T6-viroDaH>T6 ca nityam nizPalam karma iti aByupagamya K6 iti bruvataH,sva aByupagama viroDaH ca nityam nizPalam karma iti aByupagamya mokza PalAya iti bruvataH,B-C I-C I-C O O O O O O B-C I-C O O,"0,2 T6|0,3 T6|9,11 K6",<Tatpurusha-viroDaH>Tatpurusha ca nityam nizPalam karma iti aByupagamya Tatpurusha iti bruvataH,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|9,11 Tatpurusha" 2704,yadyapi gaNgAyAm GozaH Bs6 tIre <<<K7-Sakya>T6-saMbanDa>T6-jYAnam>T6 apekzyate,yadyapi gaNgAyAm GozaH iti AdO tIre gaNgA pada Sakya saMbanDa jYAnam apekzyate,O O O B-C I-C O B-C I-C I-C I-C I-C O,"3,5 Bs6|6,8 K7|6,9 T6|6,10 T6|6,11 T6",yadyapi gaNgAyAm GozaH Bahuvrihi tIre <<<Tatpurusha-Sakya>Tatpurusha-saMbanDa>Tatpurusha-jYAnam>Tatpurusha apekzyate,"[1, 4]","3,5 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha" 2705,gacCatA kAlena ayameva T6 <T6-viDizu>T6 atyantaM <U>K1-viDitvena>T6 samagre api jagati aNgIkftaH aBavat,gacCatA kAlena ayameva SikzaRa viDiH BAzA SikzaRa viDizu atyantaM SIGra Pala dAyaka viDitvena samagre api jagati aNgIkftaH aBavat,O O O B-C I-C B-C I-C I-C O B-C I-C I-C I-C O O O O O,"3,5 T6|5,7 T6|5,8 T6|9,12 K1|9,13 T6|10,12 U",gacCatA kAlena ayameva Tatpurusha <Tatpurusha-viDizu>Tatpurusha atyantaM <Tatpurusha>Tatpurusha-viDitvena>Tatpurusha samagre api jagati aNgIkftaH aBavat,"[1, 2, 3]","3,5 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|10,12 Tatpurusha" 2706,mfgEHtulyAH vyAGrAH <T3-siMhAH>K1 ca girayaH,mfgEHtulyAH vyAGrAH vaDa niBfta siMhAH ca girayaH,O O B-C I-C I-C O O,"2,4 T3|2,5 K1",mfgEHtulyAH vyAGrAH <Tatpurusha-siMhAH>Tatpurusha ca girayaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2707,CAtrAvAsasya T6>K1 dfzwaH tena,CAtrAvAsasya pramuKa praveSa dvAri dfzwaH tena,O B-C I-C I-C O O,"1,4 K1|2,4 T6",CAtrAvAsasya Tatpurusha>Tatpurusha dfzwaH tena,[2],"1,4 Tatpurusha|2,4 Tatpurusha" 2708,padAnAm <<Tm-anvita>T3-T6>K1 SaktiH,padAnAm arTa antara anvita sva arTe SaktiH,O B-C I-C I-C I-C I-C O,"1,3 Tm|1,4 T3|1,6 K1|4,6 T6",padAnAm <<Tatpurusha-anvita>Tatpurusha-Tatpurusha>Tatpurusha SaktiH,[4],"1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|4,6 Tatpurusha" 2709,nalaH <T6-vAsinO>T6 AvAM na T6 jAnIvaH,nalaH rAjan antaHpura vAsinO AvAM na prakfti mADuryaM jAnIvaH,O B-C I-C I-C O O B-C I-C O,"1,3 T6|1,4 T6|6,8 T6",nalaH <Tatpurusha-vAsinO>Tatpurusha AvAM na Tatpurusha jAnIvaH,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 2710,evaM Di <T6-avasTitO>T6 ASrayasya K1 T6 anuvartayataH,evaM rasa malO sva pramARa avasTitO ASrayasya sama DAtoH DAtu sAmyam anuvartayataH,O B-C I-C B-C I-C I-C O B-C I-C B-C I-C O,"1,3 Di|3,5 T6|3,6 T6|7,9 K1|9,11 T6",evaM Dvandva <Tatpurusha-avasTitO>Tatpurusha ASrayasya Tatpurusha Tatpurusha anuvartayataH,"[1, 2, 1, 1]","1,3 Dvandva|3,5 Tatpurusha|3,6 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 2711,atra ca <Di-Bedam>T6 ASritya viSvarUpe ISvare <T6-lakzaRaH>Bs6 yogaH uktaH,atra ca Atman ISvara Bedam ASritya viSvarUpe ISvare cetas samADAna lakzaRaH yogaH uktaH,O O B-C I-C I-C O O O B-C I-C I-C O O,"2,4 Di|2,5 T6|8,10 T6|8,11 Bs6",atra ca <Dvandva-Bedam>Tatpurusha ASritya viSvarUpe ISvare <Tatpurusha-lakzaRaH>Bahuvrihi yogaH uktaH,"[2, 2]","2,4 Dvandva|2,5 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi" 2712,sopi <T3-budDi-vEBavaH>T6 mArIcaM sahAyakaM viDAya sItAM harttuM manaH cakre,sopi durdEva nihata budDi vEBavaH mArIcaM sahAyakaM viDAya sItAM harttuM manaH cakre,O B-C I-C I-C I-C O O O O O O O,"1,3 T3|1,5 T6",sopi <Tatpurusha-budDi-vEBavaH>Tatpurusha mArIcaM sahAyakaM viDAya sItAM harttuM manaH cakre,[2],"1,3 Tatpurusha|1,5 Tatpurusha" 2713,dfzwA ca <K1-AdO>Bs6 T6 <<K1-Adi>Bs6-hAniH>T6,dfzwA ca kAmya agnihotra AdO kAma upamardena kAmya agnihotra Adi hAniH,O O B-C I-C I-C B-C I-C B-C I-C I-C I-C,"2,4 K1|2,5 Bs6|5,7 T6|7,9 K1|7,10 Bs6|7,11 T6",dfzwA ca <Tatpurusha-AdO>Bahuvrihi Tatpurusha <<Tatpurusha-Adi>Bahuvrihi-hAniH>Tatpurusha,"[2, 1, 3]","2,4 Tatpurusha|2,5 Bahuvrihi|5,7 Tatpurusha|7,9 Tatpurusha|7,10 Bahuvrihi|7,11 Tatpurusha" 2714,uBe api mAtu Bvp tayA <T6-kalpe>T6 <<Tn-pARi>K1-patite>T7 Tn eva divam gate,uBe api mAtu nir Dana tayA kanyA vinimaya kalpe na yogya pARi patite na kAle eva divam gate,O O O B-C I-C O B-C I-C I-C B-C I-C I-C I-C B-C I-C O O O,"3,5 Bvp|6,8 T6|6,9 T6|9,11 Tn|9,12 K1|9,13 T7|13,15 Tn",uBe api mAtu Bahuvrihi tayA <Tatpurusha-kalpe>Tatpurusha <<Tatpurusha-pARi>Tatpurusha-patite>Tatpurusha Tatpurusha eva divam gate,"[1, 2, 3, 1]","3,5 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|13,15 Tatpurusha" 2715,BImasya K6 yuDi <T6-K1>K6 ca <T6-vanam>T6 Tp,BImasya kopa SiKinA yuDi pArTa pattri caRqa anilEH ca kuru vaMSa vanam vi nazwam,O B-C I-C O B-C I-C I-C I-C O B-C I-C I-C B-C I-C,"1,3 K6|4,6 T6|4,8 K6|6,8 K1|9,11 T6|9,12 T6|12,14 Tp",BImasya Tatpurusha yuDi <Tatpurusha-Tatpurusha>Tatpurusha ca <Tatpurusha-vanam>Tatpurusha Tatpurusha,"[1, 3, 2, 1]","1,3 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|6,8 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|12,14 Tatpurusha" 2716,tasmAt pUrvaM uttAnapAdasya eva T6 K1>K7 kanyA brAhmI iti api ca vAyukanyA ilA iti dve DruvaH vfRItavAn AsIt,tasmAt pUrvaM uttAnapAdasya eva icCA anusAreRa himasumAra mahat rAjasya kanyA brAhmI iti api ca vAyukanyA ilA iti dve DruvaH vfRItavAn AsIt,O O O O B-C I-C B-C I-C I-C O O O O O O O O O O O O,"4,6 T6|6,9 K7|7,9 K1",tasmAt pUrvaM uttAnapAdasya eva Tatpurusha Tatpurusha>Tatpurusha kanyA brAhmI iti api ca vAyukanyA ilA iti dve DruvaH vfRItavAn AsIt,"[1, 2]","4,6 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 2717,<<<T3-T6>K1-jYAna>T6-kAle>T6 hi smarAmiitievaanuvyavasAyaH jAyate na tu SAbdayAmiiti,pada janya pada arTa jYAna kAle hi smarAmiitievaanuvyavasAyaH jAyate na tu SAbdayAmiiti,B-C I-C I-C I-C I-C I-C O O O O O O,"0,2 T3|0,4 K1|0,5 T6|0,6 T6|2,4 T6",<<<Tatpurusha-Tatpurusha>Tatpurusha-jYAna>Tatpurusha-kAle>Tatpurusha hi smarAmiitievaanuvyavasAyaH jAyate na tu SAbdayAmiiti,[5],"0,2 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|2,4 Tatpurusha" 2718,tadA tasya purataH Bs6 <T7-kanyA>T6 Agatya sTitA,tadA tasya purataH nir kapawA DI vara kanyA Agatya sTitA,O O O B-C I-C B-C I-C I-C O O,"3,5 Bs6|5,7 T7|5,8 T6",tadA tasya purataH Bahuvrihi <Tatpurusha-kanyA>Tatpurusha Agatya sTitA,"[1, 2]","3,5 Bahuvrihi|5,7 Tatpurusha|5,8 Tatpurusha" 2719,saH tAn Bartsayan iva jagAda svayam <Tn-karaRe>T6 yadi rAjYAm api pravfttiH tadA prajAnAm tu kaTA eva kA Bavanta tasyA sOndaryeRa mugDA <K1-pIqitA>T6 <<Tn>Di-jYAna>T6-SUnyA>T7 saMjAtA iti pratIyate,saH tAn Bartsayan iva jagAda svayam na nyAya karaRe yadi rAjYAm api pravfttiH tadA prajAnAm tu kaTA eva kA Bavanta tasyA sOndaryeRa mugDA kAma Sara pIqitA kartavya na kartavyaDi jYAna SUnyA saMjAtA iti pratIyate,O O O O O O B-C I-C I-C O O O O O O O O O O O O O O B-C I-C I-C B-C I-C I-C I-C I-C O O O,"6,8 Tn|6,9 T6|23,25 K1|23,26 T6|26,29 Di|26,30 T6|26,31 T7|27,29 Tn",saH tAn Bartsayan iva jagAda svayam <Tatpurusha-karaRe>Tatpurusha yadi rAjYAm api pravfttiH tadA prajAnAm tu kaTA eva kA Bavanta tasyA sOndaryeRa mugDA <Tatpurusha-pIqitA>Tatpurusha <<Tatpurusha>Dvandva-jYAna>Tatpurusha-SUnyA>Tatpurusha saMjAtA iti pratIyate,"[2, 2, 4]","6,8 Tatpurusha|6,9 Tatpurusha|23,25 Tatpurusha|23,26 Tatpurusha|26,29 Dvandva|26,30 Tatpurusha|26,31 Tatpurusha|27,29 Tatpurusha" 2720,na tezu Bogezu ramate buDaH vivekI T6>Bs3,na tezu Bogezu ramate buDaH vivekI avagata paramArTa tattvaH,O O O O O O B-C I-C I-C,"6,9 Bs3|7,9 T6",na tezu Bogezu ramate buDaH vivekI Tatpurusha>Bahuvrihi,[2],"6,9 Bahuvrihi|7,9 Tatpurusha" 2721,nanu ca K6 api <<T6-nirUpaRa>T6-pradeSezu>T6 tatra tatra pratipAdyate eva,nanu ca karman yogaH api Atman svarUpa nirUpaRa pradeSezu tatra tatra pratipAdyate eva,O O B-C I-C O B-C I-C I-C I-C O O O O,"2,4 K6|5,7 T6|5,8 T6|5,9 T6",nanu ca Tatpurusha api <<Tatpurusha-nirUpaRa>Tatpurusha-pradeSezu>Tatpurusha tatra tatra pratipAdyate eva,"[1, 3]","2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha" 2722,paYca gulmAH iti <Di-jAH>U,paYca gulmAH iti vAta pitta kaPa sannipAta SoRita jAH,O O O B-C I-C I-C I-C I-C I-C,"3,8 Di|3,9 U",paYca gulmAH iti <Dvandva-jAH>Tatpurusha,[2],"3,8 Dvandva|3,9 Tatpurusha" 2723,<T6-upasTiteH>T6 ca <<<<K1-sADAraRa>T7-Sabda>K1-janya>T3-<T6-upasTiti>T6>K1 tvenaekAeva kAraRatAiti lAGavam,pada arTa upasTiteH ca viviDa AnupUrvI sADAraRa Sabda janya pada arTa upasTiti tvenaekAeva kAraRatAiti lAGavam,B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C O O O,"0,2 T6|0,3 T6|4,6 K1|4,7 T7|4,8 K1|4,9 T3|4,12 K1|9,11 T6|9,12 T6",<Tatpurusha-upasTiteH>Tatpurusha ca <<<<Tatpurusha-sADAraRa>Tatpurusha-Sabda>Tatpurusha-janya>Tatpurusha-<Tatpurusha-upasTiti>Tatpurusha>Tatpurusha tvenaekAeva kAraRatAiti lAGavam,"[2, 7]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|4,12 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2724,<T6-sTA>U aDaH gacCanti tAmasAH,jaGanyaguRa vfttiH sTA aDaH gacCanti tAmasAH,B-C I-C I-C O O O,"0,2 T6|0,3 U",<Tatpurusha-sTA>Tatpurusha aDaH gacCanti tAmasAH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2725,tasya <T6-samaye>T6 devaSarmA tanmayaH AsIt,tasya rAga AlApana samaye devaSarmA tanmayaH AsIt,O B-C I-C I-C O O O,"1,3 T6|1,4 T6",tasya <Tatpurusha-samaye>Tatpurusha devaSarmA tanmayaH AsIt,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2726,<K1-nirvAhAya>T6 tatra <Bv-padam>K1 aDyAhriyate iti vAcyam,tAdfSa boDa nirvAhAya tatra praTamA anta padam aDyAhriyate iti vAcyam,B-C I-C I-C O B-C I-C I-C O O O,"0,2 K1|0,3 T6|4,6 Bv|4,7 K1",<Tatpurusha-nirvAhAya>Tatpurusha tatra <Bahuvrihi-padam>Tatpurusha aDyAhriyate iti vAcyam,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Bahuvrihi|4,7 Tatpurusha" 2727,arTasya ca <K1-vizaya>T6 tvamastievaiti kva T6,arTasya ca SAbda boDa vizaya tvamastievaiti kva tAdAtmya ADyAsaH,O O B-C I-C I-C O O B-C I-C,"2,4 K1|2,5 T6|7,9 T6",arTasya ca <Tatpurusha-vizaya>Tatpurusha tvamastievaiti kva Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 2728,<T3-uttarIyaH>Bs6 <T6-gaREH>T6 tArakAH sampramfdnan,vAta udDUta uttarIyaH mukuwa maRi gaREH tArakAH sampramfdnan,B-C I-C I-C B-C I-C I-C O O,"0,2 T3|0,3 Bs6|3,5 T6|3,6 T6",<Tatpurusha-uttarIyaH>Bahuvrihi <Tatpurusha-gaREH>Tatpurusha tArakAH sampramfdnan,"[2, 2]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha|3,6 Tatpurusha" 2729,dahati tvacamutTAne <Di-pradA>U,dahati tvacamutTAne tfzRA moha jvara pradA,O O B-C I-C I-C I-C,"2,5 Di|2,6 U",dahati tvacamutTAne <Dvandva-pradA>Tatpurusha,[2],"2,5 Dvandva|2,6 Tatpurusha" 2730,taTA ca pade <<T6-aBiDAna>T6-SaktiH>T6,taTA ca pade sva arTa aBiDAna SaktiH,O O O B-C I-C I-C I-C,"3,5 T6|3,6 T6|3,7 T6",taTA ca pade <<Tatpurusha-aBiDAna>Tatpurusha-SaktiH>Tatpurusha,[3],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha" 2731,<T6-samBUtasya>T5 sudAmnaH aMSena yuktaH eva saH,asmat aMSa samBUtasya sudAmnaH aMSena yuktaH eva saH,B-C I-C I-C O O O O O,"0,2 T6|0,3 T5",<Tatpurusha-samBUtasya>Tatpurusha sudAmnaH aMSena yuktaH eva saH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2732,sapta visarpAH iti <Di-AKyAH>Bs6,sapta visarpAH iti vAta pitta kaPa agni kardamaka granTi sannipAta AKyAH,O O O B-C I-C I-C I-C I-C I-C I-C I-C,"3,10 Di|3,11 Bs6",sapta visarpAH iti <Dvandva-AKyAH>Bahuvrihi,[2],"3,10 Dvandva|3,11 Bahuvrihi" 2733,na Tn iha loke kaScana kaScit api <T6-rUpaH>Bs6 <T6-lakzaRaH>Bs6 vA na eva asti,na na kftena iha loke kaScana kaScit api pratyavAya prApti rUpaH Atman hAni lakzaRaH vA na eva asti,O B-C I-C O O O O O B-C I-C I-C B-C I-C I-C O O O O,"1,3 Tn|8,10 T6|8,11 Bs6|11,13 T6|11,14 Bs6",na Tatpurusha iha loke kaScana kaScit api <Tatpurusha-rUpaH>Bahuvrihi <Tatpurusha-lakzaRaH>Bahuvrihi vA na eva asti,"[1, 2, 2]","1,3 Tatpurusha|8,10 Tatpurusha|8,11 Bahuvrihi|11,13 Tatpurusha|11,14 Bahuvrihi" 2734,<BvS-DAvanAt>K1 tasya vadanaM vivftam AsIt <T5-T6>T6 saH kiYcit vaktum api na apArayat,sa vega DAvanAt tasya vadanaM vivftam AsIt pramARa aDika SvAsa grahaRAt saH kiYcit vaktum api na apArayat,B-C I-C I-C O O O O B-C I-C I-C I-C O O O O O O,"0,2 BvS|0,3 K1|7,9 T5|7,11 T6|9,11 T6",<Bahuvrihi-DAvanAt>Tatpurusha tasya vadanaM vivftam AsIt <Tatpurusha-Tatpurusha>Tatpurusha saH kiYcit vaktum api na apArayat,"[2, 3]","0,2 Bahuvrihi|0,3 Tatpurusha|7,9 Tatpurusha|7,11 Tatpurusha|9,11 Tatpurusha" 2735,kintu aham atra T6 pUrvam <K7-BakzaRam>T6 ArabDavAn eva aBUvam,kintu aham atra tvat AgamanAt pUrvam nANgaka Pala BakzaRam ArabDavAn eva aBUvam,O O O B-C I-C O B-C I-C I-C O O O,"3,5 T6|6,8 K7|6,9 T6",kintu aham atra Tatpurusha pUrvam <Tatpurusha-BakzaRam>Tatpurusha ArabDavAn eva aBUvam,"[1, 2]","3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2736,na <Bs6-grahaRam>T6 tat nimittam vA <Bs6-dozaH>K6 grahItuH,na viparIta Adi grahaRam tat nimittam vA tEmirikatva Adi dozaH grahItuH,O B-C I-C I-C O O O B-C I-C I-C O,"1,3 Bs6|1,4 T6|7,9 Bs6|7,10 K6",na <Bahuvrihi-grahaRam>Tatpurusha tat nimittam vA <Bahuvrihi-dozaH>Tatpurusha grahItuH,"[2, 2]","1,3 Bahuvrihi|1,4 Tatpurusha|7,9 Bahuvrihi|7,10 Tatpurusha" 2737,<Di-prAmARya>T6 tvAt T6 tvAt vedasya prAmARyam Bs6 upadideSa,mantra Ayurveda prAmARya tvAt Apta prAmARya tvAt vedasya prAmARyam iti Adikam upadideSa,B-C I-C I-C O B-C I-C O O O B-C I-C O,"0,2 Di|0,3 T6|4,6 T6|9,11 Bs6",<Dvandva-prAmARya>Tatpurusha tvAt Tatpurusha tvAt vedasya prAmARyam Bahuvrihi upadideSa,"[2, 1, 1]","0,2 Dvandva|0,3 Tatpurusha|4,6 Tatpurusha|9,11 Bahuvrihi" 2738,tasya <T6>K1-saMpannatvAt>T3,tasya nizkriya Atman darSana saMpannatvAt,O B-C I-C I-C I-C,"1,4 K1|1,5 T3|2,4 T6",tasya <Tatpurusha>Tatpurusha-saMpannatvAt>Tatpurusha,[3],"1,4 Tatpurusha|1,5 Tatpurusha|2,4 Tatpurusha" 2739,<Ds-T6>U,veda vedANga tattva jYaH,B-C I-C I-C I-C,"0,2 Ds|0,4 U|2,4 T6",<Dvandva-Tatpurusha>Tatpurusha,[3],"0,2 Dvandva|0,4 Tatpurusha|2,4 Tatpurusha" 2740,<K1-svAmI>T6 ca K7 arTaH na vfttyA T6 iti tena <<T6-anvaya>T3-Tn>T6,citra go svAmI ca go padasya arTaH na vfttyA prakfti arTaH iti tena dvitIyA arTa anvaya na upapattiH,B-C I-C I-C O B-C I-C O O O B-C I-C O O B-C I-C I-C I-C I-C,"0,2 K1|0,3 T6|4,6 K7|9,11 T6|13,15 T6|13,16 T3|13,18 T6|16,18 Tn",<Tatpurusha-svAmI>Tatpurusha ca Tatpurusha arTaH na vfttyA Tatpurusha iti tena <<Tatpurusha-anvaya>Tatpurusha-Tatpurusha>Tatpurusha,"[2, 1, 1, 4]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|13,18 Tatpurusha|16,18 Tatpurusha" 2741,<<K1-Pala>T6-tyAgam>T6 sarvezAm karmaRAm T6 <<K1-Pala>T6-tyAgam>T6 tataH Tn kuru Bs3 Bs3 san ityarTaH,sarva karma Pala tyAgam sarvezAm karmaRAm Pala saMnyAsam sarva karma Pala tyAgam tataH na antaram kuru yata AtmavAn saMyata cittaH san ityarTaH,B-C I-C I-C I-C O O B-C I-C B-C I-C I-C I-C O B-C I-C O B-C I-C B-C I-C O O,"0,2 K1|0,3 T6|0,4 T6|6,8 T6|8,10 K1|8,11 T6|8,12 T6|13,15 Tn|16,18 Bs3|18,20 Bs3",<<Tatpurusha-Pala>Tatpurusha-tyAgam>Tatpurusha sarvezAm karmaRAm Tatpurusha <<Tatpurusha-Pala>Tatpurusha-tyAgam>Tatpurusha tataH Tatpurusha kuru Bahuvrihi Bahuvrihi san ityarTaH,"[3, 1, 3, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha|13,15 Tatpurusha|16,18 Bahuvrihi|18,20 Bahuvrihi" 2742,yAByAm prakftiByAm ISvaraH Di-hetuH>T6>T6,yAByAm prakftiByAm ISvaraH jagat utpatti sTiti pralaya hetuH,O O O B-C I-C I-C I-C I-C,"3,8 T6|4,7 Di|4,8 T6",yAByAm prakftiByAm ISvaraH Dvandva-hetuH>Tatpurusha>Tatpurusha,[3],"3,8 Tatpurusha|4,7 Dvandva|4,8 Tatpurusha" 2743,<Di-antakaraRA>K1,karkaSa jawila antakaraRA,B-C I-C I-C,"0,2 Di|0,3 K1",<Dvandva-antakaraRA>Tatpurusha,[2],"0,2 Dvandva|0,3 Tatpurusha" 2744,Bb tat jYeyam,sarvatas pARi pAdam tat jYeyam,B-C I-C I-C O O,"0,3 Bb",Bahuvrihi tat jYeyam,[1],"0,3 Bahuvrihi" 2745,jYAtvA <T6-uktam>T3 karma kartum iha arhasi,jYAtvA SAstra viDAna uktam karma kartum iha arhasi,O B-C I-C I-C O O O O,"1,3 T6|1,4 T3",jYAtvA <Tatpurusha-uktam>Tatpurusha karma kartum iha arhasi,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2746,AhArA rAjasasya izwA <Ds-pradAH>T6,AhArA rAjasasya izwA duHKa Soka Amaya pradAH,O O O B-C I-C I-C I-C,"3,6 Ds|3,7 T6",AhArA rAjasasya izwA <Dvandva-pradAH>Tatpurusha,[2],"3,6 Dvandva|3,7 Tatpurusha" 2747,tasya caaBedena <<<K7-arTa>T6-K1>T6-K1>K1 anvayaH K1 lakzakatve tasya <T6-tva-aBAvena>T6 upamAnAni U pA,tasya caaBedena SyAma pada arTa eka deSa SyAma rUpe anvayaH Gana Sabdasya lakzakatve tasya upamAna boDaka tva aBAvena upamAnAni sAmAnya vacanEH pA,O O B-C I-C I-C I-C I-C I-C I-C O B-C I-C O O B-C I-C I-C I-C O B-C I-C O,"2,4 K7|2,5 T6|2,7 T6|2,9 K1|5,7 K1|7,9 K1|10,12 K1|14,16 T6|14,18 T6|19,21 U",tasya caaBedena <<<Tatpurusha-arTa>Tatpurusha-Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha anvayaH Tatpurusha lakzakatve tasya <Tatpurusha-tva-aBAvena>Tatpurusha upamAnAni Tatpurusha pA,"[6, 1, 2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|2,7 Tatpurusha|2,9 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha|10,12 Tatpurusha|14,16 Tatpurusha|14,18 Tatpurusha|19,21 Tatpurusha" 2748,tataH <Tp-prARam>Bs6 idAnIM BartAraM prekzyaanena mama BrAtA hataHanena mama pitA anena mama sutaH anena mama vayasyaH iti anyaTA BartuH parAkramaM varRayantaH sarvataHaBidrutAHte pApAH,tataH prati Agata prARam idAnIM BartAraM prekzyaanena mama BrAtA hataHanena mama pitA anena mama sutaH anena mama vayasyaH iti anyaTA BartuH parAkramaM varRayantaH sarvataHaBidrutAHte pApAH,O B-C I-C I-C O O O O O O O O O O O O O O O O O O O O O,"1,3 Tp|1,4 Bs6",tataH <Tatpurusha-prARam>Bahuvrihi idAnIM BartAraM prekzyaanena mama BrAtA hataHanena mama pitA anena mama sutaH anena mama vayasyaH iti anyaTA BartuH parAkramaM varRayantaH sarvataHaBidrutAHte pApAH,[2],"1,3 Tatpurusha|1,4 Bahuvrihi" 2749,ataH eva <T6-K1-kaH>Bs6 boDaH jAyate,ataH eva DAtu arTa muKya viSezya kaH boDaH jAyate,O O B-C I-C I-C I-C I-C O O,"2,4 T6|2,7 Bs6|4,6 K1",ataH eva <Tatpurusha-Tatpurusha-kaH>Bahuvrihi boDaH jAyate,[3],"2,4 Tatpurusha|2,7 Bahuvrihi|4,6 Tatpurusha" 2750,T6 tve <<T6-tva-kalpanA>T6-vEyarTyAt>T6,tad anuBAvaka tve smaraRa janaka tva kalpanA vEyarTyAt,B-C I-C O B-C I-C I-C I-C I-C,"0,2 T6|3,5 T6|3,7 T6|3,8 T6",Tatpurusha tve <<Tatpurusha-tva-kalpanA>Tatpurusha-vEyarTyAt>Tatpurusha,"[1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|3,7 Tatpurusha|3,8 Tatpurusha" 2751,prasIdantu K1>Di,prasIdantu bali Sambara mahat kAlAH,O B-C I-C I-C I-C,"1,5 Di|3,5 K1",prasIdantu Tatpurusha>Dvandva,[2],"1,5 Dvandva|3,5 Tatpurusha" 2752,AsIt sa <Tp-vahni>T6,AsIt sa prati SoDa vahni,O O B-C I-C I-C,"2,4 Tp|2,5 T6",AsIt sa <Tatpurusha-vahni>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2753,na taTA <Di-granTezu>T6 upalaByate,na taTA pada vAkya granTezu upalaByate,O O B-C I-C I-C O,"2,4 Di|2,5 T6",na taTA <Dvandva-granTezu>Tatpurusha upalaByate,[2],"2,4 Dvandva|2,5 Tatpurusha" 2754,<T6-anantaram>T6 eva T6 Boktavyam,vipra visarjana anantaram eva gfha sadasyEH Boktavyam,B-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T6|4,6 T6",<Tatpurusha-anantaram>Tatpurusha eva Tatpurusha Boktavyam,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2755,tatra gatvA K1 wiwwiBena BagavataH garuqasya purataH niveditaH deva samudreRaaham <T6-avasTitaH>T7 vinAaparADenaeva nigfhItaH,tatra gatvA sakala vfttAntaH wiwwiBena BagavataH garuqasya purataH niveditaH deva samudreRaaham sva gfha avasTitaH vinAaparADenaeva nigfhItaH,O O B-C I-C O O O O O O O B-C I-C I-C O O,"2,4 K1|11,13 T6|11,14 T7",tatra gatvA Tatpurusha wiwwiBena BagavataH garuqasya purataH niveditaH deva samudreRaaham <Tatpurusha-avasTitaH>Tatpurusha vinAaparADenaeva nigfhItaH,"[1, 2]","2,4 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha" 2756,<<<BvS-kfzRa>K1-Dfta>T3-<T6-pratodaH>Di>Bs6,sa amarza kfzRa Dfta raSmi guRa pratodaH,B-C I-C I-C I-C I-C I-C I-C,"0,2 BvS|0,3 K1|0,4 T3|0,7 Bs6|4,6 T6|4,7 Di",<<<Bahuvrihi-kfzRa>Tatpurusha-Dfta>Tatpurusha-<Tatpurusha-pratodaH>Dvandva>Bahuvrihi,[6],"0,2 Bahuvrihi|0,3 Tatpurusha|0,4 Tatpurusha|0,7 Bahuvrihi|4,6 Tatpurusha|4,7 Dvandva" 2757,rAkeSena tasmin samaye <<T6-vfttAnta>T6-kaTane>T6 yaH rasaH nikzipta mama ca antare tam imam SrAvam SrAvam yAdfSI tanmayatA uditA sarvam idam T6 kam eva,rAkeSena tasmin samaye sva jIvana vfttAnta kaTane yaH rasaH nikzipta mama ca antare tam imam SrAvam SrAvam yAdfSI tanmayatA uditA sarvam idam anuBava sAkzi kam eva,O O O B-C I-C I-C I-C O O O O O O O O O O O O O O O B-C I-C O O,"3,5 T6|3,6 T6|3,7 T6|22,24 T6",rAkeSena tasmin samaye <<Tatpurusha-vfttAnta>Tatpurusha-kaTane>Tatpurusha yaH rasaH nikzipta mama ca antare tam imam SrAvam SrAvam yAdfSI tanmayatA uditA sarvam idam Tatpurusha kam eva,"[3, 1]","3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|22,24 Tatpurusha" 2758,brahma ca tat agniH ca saH <T6-vivakzayA>T6 K6,brahma ca tat agniH ca saH homa aDikaraRatva vivakzayA brahma agniH,O O O O O O B-C I-C I-C B-C I-C,"6,8 T6|6,9 T6|9,11 K6",brahma ca tat agniH ca saH <Tatpurusha-vivakzayA>Tatpurusha Tatpurusha,"[2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha" 2759,avakASasya samaya <Di-sadfSyaH>T3 K1 eva niyukta syAt iti uddeSyam AdAya tayA ema,avakASasya samaya gArgI BAratI vijjikA sadfSyaH SuBa karmaRi eva niyukta syAt iti uddeSyam AdAya tayA ema,O O B-C I-C I-C I-C B-C I-C O O O O O O O O,"2,5 Di|2,6 T3|6,8 K1",avakASasya samaya <Dvandva-sadfSyaH>Tatpurusha Tatpurusha eva niyukta syAt iti uddeSyam AdAya tayA ema,"[2, 1]","2,5 Dvandva|2,6 Tatpurusha|6,8 Tatpurusha" 2760,parantu sarvaTA kfzRadvEpAyanaH antimaH K1>K7,parantu sarvaTA kfzRadvEpAyanaH antimaH vyAsa mahat fziH,O O O O B-C I-C I-C,"4,7 K7|5,7 K1",parantu sarvaTA kfzRadvEpAyanaH antimaH Tatpurusha>Tatpurusha,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 2761,ataH <K1-prakAreRa>T6 <Bs6-T6>K1 <<<T6-janya>T3-<K1-avacCinna>T3-Bs6>Di-upasTitiH>T6 hetuHiti svIkaraRIyam,ataH tad Darma prakAreRa tad vizayaka SAbda boDe vftti jYAna janya tad Darma avacCinna tad vizayaka upasTitiH hetuHiti svIkaraRIyam,O B-C I-C I-C B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C O O,"1,3 K1|1,4 T6|4,6 Bs6|4,8 K1|6,8 T6|8,10 T6|8,11 T3|8,16 Di|8,17 T6|11,13 K1|11,14 T3|14,16 Bs6",ataH <Tatpurusha-prakAreRa>Tatpurusha <Bahuvrihi-Tatpurusha>Tatpurusha <<<Tatpurusha-janya>Tatpurusha-<Tatpurusha-avacCinna>Tatpurusha-Bahuvrihi>Dvandva-upasTitiH>Tatpurusha hetuHiti svIkaraRIyam,"[2, 3, 7]","1,3 Tatpurusha|1,4 Tatpurusha|4,6 Bahuvrihi|4,8 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,16 Dvandva|8,17 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Bahuvrihi" 2762,na Di>Bs6,na duHKa SIla AcAra upacAraH,O B-C I-C I-C I-C,"1,5 Bs6|2,5 Di",na Dvandva>Bahuvrihi,[2],"1,5 Bahuvrihi|2,5 Dvandva" 2763,<T6-AKyezu>Bs6 karmasu vartamAnasya yA Tn>Di K1 Bb tayA tat kOSalam T6,sva Darma AKyezu karmasu vartamAnasya yA sidDi na sidDyoH samatva budDiH ISvara arpita cetaH tayA tat kOSalam kuSala BAvaH,B-C I-C I-C O O O B-C I-C I-C B-C I-C B-C I-C I-C O O O B-C I-C,"0,2 T6|0,3 Bs6|6,9 Di|7,9 Tn|9,11 K1|11,14 Bb|17,19 T6",<Tatpurusha-AKyezu>Bahuvrihi karmasu vartamAnasya yA Tatpurusha>Dvandva Tatpurusha Bahuvrihi tayA tat kOSalam Tatpurusha,"[2, 2, 1, 1, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|6,9 Dvandva|7,9 Tatpurusha|9,11 Tatpurusha|11,14 Bahuvrihi|17,19 Tatpurusha" 2764,na <Bv-arTasya>K1 iti cet,na praTamA anta arTasya iti cet,O B-C I-C I-C O O,"1,3 Bv|1,4 K1",na <Bahuvrihi-arTasya>Tatpurusha iti cet,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 2765,<Di-piSitAni>T6 ca Di K1 vA naekaDyamadyAt,grAmya AnUpa Odaka piSitAni ca maDu tila guqa payaH mAza mUlaka bisEH virUQa DAnyEH vA naekaDyamadyAt,B-C I-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C B-C I-C O O,"0,3 Di|0,4 T6|5,12 Di|12,14 K1",<Dvandva-piSitAni>Tatpurusha ca Dvandva Tatpurusha vA naekaDyamadyAt,"[2, 1, 1]","0,3 Dvandva|0,4 Tatpurusha|5,12 Dvandva|12,14 Tatpurusha" 2766,Bb suzWu duHKena darSanam asya iti Bb,su dur darSam suzWu duHKena darSanam asya iti su dur darSam,B-C I-C I-C O O O O O B-C I-C I-C,"0,3 Bb|8,11 Bb",Bahuvrihi suzWu duHKena darSanam asya iti Bahuvrihi,"[1, 1]","0,3 Bahuvrihi|8,11 Bahuvrihi" 2767,<T6-kAryam>T6 eva karotu,koza nirmARa kAryam eva karotu,B-C I-C I-C O O,"0,2 T6|0,3 T6",<Tatpurusha-kAryam>Tatpurusha eva karotu,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2768,AdO <<T6-arTa>T6-nirRayaH>T6 tataH <<<T5-viBakti>K1-arTa>T6-nirRayaH>T6 iti kramaH samavalambitaH,AdO kAraka viBakti arTa nirRayaH tataH kAraka itara viBakti arTa nirRayaH iti kramaH samavalambitaH,O B-C I-C I-C I-C O B-C I-C I-C I-C I-C O O O,"1,3 T6|1,4 T6|1,5 T6|6,8 T5|6,9 K1|6,10 T6|6,11 T6",AdO <<Tatpurusha-arTa>Tatpurusha-nirRayaH>Tatpurusha tataH <<<Tatpurusha-viBakti>Tatpurusha-arTa>Tatpurusha-nirRayaH>Tatpurusha iti kramaH samavalambitaH,"[3, 4]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha" 2769,<K1-sahitena>T6 Bojanena <T6-pAnena>T6 ca T6>T6 api samAptiM gataH,mizwa anna sahitena Bojanena drAkzA rasa pAnena ca pariRaya Boja utsavaH api samAptiM gataH,B-C I-C I-C O B-C I-C I-C O B-C I-C I-C O O O,"0,2 K1|0,3 T6|4,6 T6|4,7 T6|8,11 T6|9,11 T6",<Tatpurusha-sahitena>Tatpurusha Bojanena <Tatpurusha-pAnena>Tatpurusha ca Tatpurusha>Tatpurusha api samAptiM gataH,"[2, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|8,11 Tatpurusha|9,11 Tatpurusha" 2770,pArTaH karizyati tat <K1-sahAyaH>Bs6,pArTaH karizyati tat ugra DanuH sahAyaH,O O O B-C I-C I-C,"3,5 K1|3,6 Bs6",pArTaH karizyati tat <Tatpurusha-sahAyaH>Bahuvrihi,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 2771,api tu pratyakzamapi Bs6 iti <T3-vikalpakam>K1 naastiityatra,api tu pratyakzamapi Sabda vizayakam iti Sabda rahita vikalpakam naastiityatra,O O O B-C I-C O B-C I-C I-C O,"3,5 Bs6|6,8 T3|6,9 K1",api tu pratyakzamapi Bahuvrihi iti <Tatpurusha-vikalpakam>Tatpurusha naastiityatra,"[1, 2]","3,5 Bahuvrihi|6,8 Tatpurusha|6,9 Tatpurusha" 2772,Di samaH,SIta uzRa suKa duHKezu samaH,B-C I-C I-C I-C O,"0,4 Di",Dvandva samaH,[1],"0,4 Dvandva" 2773,<Di-SabdAH>K7 trayaH api <K1-boDakAH>T6,pARi kara hasta SabdAH trayaH api eka arTa boDakAH,B-C I-C I-C I-C O O B-C I-C I-C,"0,3 Di|0,4 K7|6,8 K1|6,9 T6",<Dvandva-SabdAH>Tatpurusha trayaH api <Tatpurusha-boDakAH>Tatpurusha,[4],"0,3 Dvandva|0,4 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2774,<T6-AdInAm>Bs6 Tn,vanDyA putra AdInAm na darSanAt,B-C I-C I-C B-C I-C,"0,2 T6|0,3 Bs6|3,5 Tn",<Tatpurusha-AdInAm>Bahuvrihi Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|3,5 Tatpurusha" 2775,<<Di-Adi>Bs6-sahitatvena>T3 ca Tp,yama niyama Adi sahitatvena ca dur anuzWeyAt,B-C I-C I-C I-C O B-C I-C,"0,2 Di|0,3 Bs6|0,4 T3|5,7 Tp",<<Dvandva-Adi>Bahuvrihi-sahitatvena>Tatpurusha ca Tatpurusha,"[3, 1]","0,2 Dvandva|0,3 Bahuvrihi|0,4 Tatpurusha|5,7 Tatpurusha" 2776,tatra vanAni <Di-BaritAni>T3 dfzwAni,tatra vanAni Pala puzpa BaritAni dfzwAni,O O B-C I-C I-C O,"2,4 Di|2,5 T3",tatra vanAni <Dvandva-BaritAni>Tatpurusha dfzwAni,[2],"2,4 Dvandva|2,5 Tatpurusha" 2777,<<Di-vimala>T7-cAritrAM>Bs6 tatraBavatIM sItAmAdAya <Di-muKyEH>Bs6 parivftaH saMprAptaHtatraBavAn <<<T6-gagana>K1-candra>T6-aBirAmaH>Km rAmaH,deva devarzi sidDa vimala cAritrAM tatraBavatIM sItAmAdAya fkza rAkzasa vAnara muKyEH parivftaH saMprAptaHtatraBavAn Sarad vimala gagana candra aBirAmaH rAmaH,B-C I-C I-C I-C I-C O O B-C I-C I-C I-C O O B-C I-C I-C I-C I-C O,"0,3 Di|0,4 T7|0,5 Bs6|7,10 Di|7,11 Bs6|13,15 T6|13,16 K1|13,17 T6|13,18 Km",<<Dvandva-vimala>Tatpurusha-cAritrAM>Bahuvrihi tatraBavatIM sItAmAdAya <Dvandva-muKyEH>Bahuvrihi parivftaH saMprAptaHtatraBavAn <<<Tatpurusha-gagana>Tatpurusha-candra>Tatpurusha-aBirAmaH>Tatpurusha rAmaH,"[3, 2, 4]","0,3 Dvandva|0,4 Tatpurusha|0,5 Bahuvrihi|7,10 Dvandva|7,11 Bahuvrihi|13,15 Tatpurusha|13,16 Tatpurusha|13,17 Tatpurusha|13,18 Tatpurusha" 2778,<T6-ganDam>T6 ca T6 arunDatIm,dIpa nirvARa ganDam ca suhad vAkyam arunDatIm,B-C I-C I-C O B-C I-C O,"0,2 T6|0,3 T6|4,6 T6",<Tatpurusha-ganDam>Tatpurusha ca Tatpurusha arunDatIm,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha" 2779,BaktyA mAm aBijAnAti yAvAn aham <<T3-vistara>K1-BedaH>T6,BaktyA mAm aBijAnAti yAvAn aham upADi kfta vistara BedaH,O O O O O B-C I-C I-C I-C,"5,7 T3|5,8 K1|5,9 T6",BaktyA mAm aBijAnAti yAvAn aham <<Tatpurusha-vistara>Tatpurusha-BedaH>Tatpurusha,[3],"5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha" 2780,ayam tu <T4-kft>U mAm eva paramAm gatim pratipadyate iti Bs6,ayam tu asmad karma kft mAm eva paramAm gatim pratipadyate iti asmad paramaH,O O B-C I-C I-C O O O O O O B-C I-C,"2,4 T4|2,5 U|11,13 Bs6",ayam tu <Tatpurusha-kft>Tatpurusha mAm eva paramAm gatim pratipadyate iti Bahuvrihi,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|11,13 Bahuvrihi" 2781,T6 ca <K1-anusAram>T6,tad anantaram ca Sizwa AcAra anusAram,B-C I-C O B-C I-C I-C,"0,2 T6|3,5 K1|3,6 T6",Tatpurusha ca <Tatpurusha-anusAram>Tatpurusha,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2782,iti <<K1-vyagra>T5-mAnasa>Bs6 SrIkaRWaH K1 eva samAgacCantam T6 vIkzya tata utTAya gfham prati prasTita,iti viviDa vicAraRa vyagra mAnasa SrIkaRWaH eka pade eva samAgacCantam kfzaka samudAyam vIkzya tata utTAya gfham prati prasTita,O B-C I-C I-C I-C O B-C I-C O O B-C I-C O O O O O O,"1,3 K1|1,4 T5|1,5 Bs6|6,8 K1|10,12 T6",iti <<Tatpurusha-vyagra>Tatpurusha-mAnasa>Bahuvrihi SrIkaRWaH Tatpurusha eva samAgacCantam Tatpurusha vIkzya tata utTAya gfham prati prasTita,"[3, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Bahuvrihi|6,8 Tatpurusha|10,12 Tatpurusha" 2783,krUratama SerasiMha T6>K1 mitrasya A1 T3 rudan ArakziBiH nigfhIta,krUratama SerasiMha parama ugra vAda mitrasya sam akzam SiSu sadfSam rudan ArakziBiH nigfhIta,O O B-C I-C I-C O B-C I-C B-C I-C O O O,"2,5 K1|3,5 T6|6,8 A1|8,10 T3",krUratama SerasiMha Tatpurusha>Tatpurusha mitrasya Avyayibhava Tatpurusha rudan ArakziBiH nigfhIta,"[2, 1, 1]","2,5 Tatpurusha|3,5 Tatpurusha|6,8 Avyayibhava|8,10 Tatpurusha" 2784,ataH <T6-gataH>T2 vetAlaH tataH Tn BUtvA punaH vfkzasya SAKAm avalambitavAn,ataH Sava anta gataH vetAlaH tataH na dfSyaH BUtvA punaH vfkzasya SAKAm avalambitavAn,O B-C I-C I-C O O B-C I-C O O O O O,"1,3 T6|1,4 T2|6,8 Tn",ataH <Tatpurusha-gataH>Tatpurusha vetAlaH tataH Tatpurusha BUtvA punaH vfkzasya SAKAm avalambitavAn,"[2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|6,8 Tatpurusha" 2785,K7>K1 api kamalatvenaeva <<T6-boDa>T6-upagame>T6 <T6-T6>Di T6,lAkzaRika kamala padena api kamalatvenaeva vyakti viSeza boDa upagame uddeSyatA avacCedaka viDeyatA avacCedakayoH Beda aBAvAt,B-C I-C I-C O O B-C I-C I-C I-C B-C I-C I-C I-C I-C I-C,"0,3 K1|1,3 K7|5,7 T6|5,8 T6|5,9 T6|9,11 T6|9,13 Di|11,13 T6|13,15 T6",Tatpurusha>Tatpurusha api kamalatvenaeva <<Tatpurusha-boDa>Tatpurusha-upagame>Tatpurusha <Tatpurusha-Tatpurusha>Dvandva Tatpurusha,"[2, 3, 3, 1]","0,3 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha|5,9 Tatpurusha|9,11 Tatpurusha|9,13 Dvandva|11,13 Tatpurusha|13,15 Tatpurusha" 2786,K2 <K2-aham>K6,tAm AKyAtukAma satvaram AgataH aham,B-C I-C B-C I-C I-C,"0,2 K2|2,4 K2|2,5 K6",Tatpurusha <Tatpurusha-aham>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2787,evaM pratIyate yat tvAM prati <K6-dagDaH>T3 asO K1 calitaH jAtaH,evaM pratIyate yat tvAM prati Irzya anala dagDaH asO sat mArgAt calitaH jAtaH,O O O O O B-C I-C I-C O B-C I-C O O,"5,7 K6|5,8 T3|9,11 K1",evaM pratIyate yat tvAM prati <Tatpurusha-dagDaH>Tatpurusha asO Tatpurusha calitaH jAtaH,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|9,11 Tatpurusha" 2788,<K1-GawitA>T3 ca <K1-sAmagrI>T6,nirukta jYAna GawitA ca nirukta pratyakza sAmagrI,B-C I-C I-C O B-C I-C I-C,"0,2 K1|0,3 T3|4,6 K1|4,7 T6",<Tatpurusha-GawitA>Tatpurusha ca <Tatpurusha-sAmagrI>Tatpurusha,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2789,samprati na AsIt tasyA <Tn-leSaH>T6 api buDanIm prati,samprati na AsIt tasyA na marza leSaH api buDanIm prati,O O O O B-C I-C I-C O O O,"4,6 Tn|4,7 T6",samprati na AsIt tasyA <Tatpurusha-leSaH>Tatpurusha api buDanIm prati,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2790,<K1-praharaRAH>Bs6 sarve T7,nAnA Sastra praharaRAH sarve yudDa viSAradAH,B-C I-C I-C O B-C I-C,"0,2 K1|0,3 Bs6|4,6 T7",<Tatpurusha-praharaRAH>Bahuvrihi sarve Tatpurusha,"[2, 1]","0,2 Tatpurusha|0,3 Bahuvrihi|4,6 Tatpurusha" 2791,kintu puruzARAm kftyam kEH vacoBiH vAcyam Bavet T3 te bahiH T6 <T7-cAkacikyasya>K1 aBilAziRa BUttvA yozita Tp api hfdayam tiraskurvanti,kintu puruzARAm kftyam kEH vacoBiH vAcyam Bavet rUpa lubDAH te bahiH Aqambara anurAgiRa kzaRa BaNgura cAkacikyasya aBilAziRa BUttvA yozita su komalam api hfdayam tiraskurvanti,O O O O O O O B-C I-C O O B-C I-C B-C I-C I-C O O O B-C I-C O O O,"7,9 T3|11,13 T6|13,15 T7|13,16 K1|19,21 Tp",kintu puruzARAm kftyam kEH vacoBiH vAcyam Bavet Tatpurusha te bahiH Tatpurusha <Tatpurusha-cAkacikyasya>Tatpurusha aBilAziRa BUttvA yozita Tatpurusha api hfdayam tiraskurvanti,"[1, 1, 2, 1]","7,9 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|19,21 Tatpurusha" 2792,Ds BvS <T6-pizwaM>T3 ca paraH pradehaH,karaYjabIja eqagajaM sa kuzWaM go mUtra pizwaM ca paraH pradehaH,B-C I-C B-C I-C B-C I-C I-C O O O,"0,2 Ds|2,4 BvS|4,6 T6|4,7 T3",Dvandva Bahuvrihi <Tatpurusha-pizwaM>Tatpurusha ca paraH pradehaH,"[1, 1, 2]","0,2 Dvandva|2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha" 2793,Tn>T3 BUtezu kAmaH asmi K5,Darma na virudDaH BUtezu kAmaH asmi Barata fzaBa,B-C I-C I-C O O O B-C I-C,"0,3 T3|1,3 Tn|6,8 K5",Tatpurusha>Tatpurusha BUtezu kAmaH asmi Tatpurusha,"[2, 1]","0,3 Tatpurusha|1,3 Tatpurusha|6,8 Tatpurusha" 2794,<T6-K1>Bv jagati,mAhendra salila praSAnta santApe jagati,B-C I-C I-C I-C O,"0,2 T6|0,4 Bv|2,4 K1",<Tatpurusha-Tatpurusha>Bahuvrihi jagati,[3],"0,2 Tatpurusha|0,4 Bahuvrihi|2,4 Tatpurusha" 2795,<Tds-anantaram>T6 rAjA Bramitum udyAnam prati gatavAn,paYca dina anantaram rAjA Bramitum udyAnam prati gatavAn,B-C I-C I-C O O O O O,"0,2 Tds|0,3 T6",<Tatpurusha-anantaram>Tatpurusha rAjA Bramitum udyAnam prati gatavAn,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2796,A2 vA yAsyasi Bs5>BvS vA,tvarita taraM vA yAsyasi sa vi SramaH vA,B-C I-C O O B-C I-C I-C O,"0,2 A2|4,7 BvS|5,7 Bs5",Avyayibhava vA yAsyasi Bahuvrihi>Bahuvrihi vA,"[1, 2]","0,2 Avyayibhava|4,7 Bahuvrihi|5,7 Bahuvrihi" 2797,rAjA Palasya <Tn-pUrvaM>Bs2 mADuryaM yadA BUri prASaMsat,rAjA Palasya na AsvAdita pUrvaM mADuryaM yadA BUri prASaMsat,O O B-C I-C I-C O O O O,"2,4 Tn|2,5 Bs2",rAjA Palasya <Tatpurusha-pUrvaM>Bahuvrihi mADuryaM yadA BUri prASaMsat,[2],"2,4 Tatpurusha|2,5 Bahuvrihi" 2798,tenAlIrAmaH <T7-padavIM>T6 jagrAha U kfzRadevena ca pUrvameva asO <T7-upADinA>T6 Tp AsIt,tenAlIrAmaH mUrKa rAja padavIM jagrAha puro hitena kfzRadevena ca pUrvameva asO murKa rAja upADinA vi BUzitaH AsIt,O B-C I-C I-C O B-C I-C O O O O B-C I-C I-C B-C I-C O,"1,3 T7|1,4 T6|5,7 U|11,13 T7|11,14 T6|14,16 Tp",tenAlIrAmaH <Tatpurusha-padavIM>Tatpurusha jagrAha Tatpurusha kfzRadevena ca pUrvameva asO <Tatpurusha-upADinA>Tatpurusha Tatpurusha AsIt,"[2, 1, 2, 1]","1,3 Tatpurusha|1,4 Tatpurusha|5,7 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Tatpurusha" 2799,ataH kartuH aBAvAt Tn>T6 iti cet,ataH kartuH aBAvAt SAstra na ArTakyam iti cet,O O O B-C I-C I-C O O,"3,6 T6|4,6 Tn",ataH kartuH aBAvAt Tatpurusha>Tatpurusha iti cet,[2],"3,6 Tatpurusha|4,6 Tatpurusha" 2800,tataH praviSati <Di-pARiH>Bs6 lakzmaRaH,tataH praviSati Danu bARa pARiH lakzmaRaH,O O B-C I-C I-C O,"2,4 Di|2,5 Bs6",tataH praviSati <Dvandva-pARiH>Bahuvrihi lakzmaRaH,[2],"2,4 Dvandva|2,5 Bahuvrihi" 2801,jvalanam iha ASu T6>Bs3,jvalanam iha ASu vimukta jIvita ASA,O O O B-C I-C I-C,"3,6 Bs3|4,6 T6",jvalanam iha ASu Tatpurusha>Bahuvrihi,[2],"3,6 Bahuvrihi|4,6 Tatpurusha" 2802,mahArARApratApaH tasya aSvaM cetakam Aruhya <K7-aDipateH>T6 mAnasiMhasya purataH sTitaH,mahArARApratApaH tasya aSvaM cetakam Aruhya turuka senA aDipateH mAnasiMhasya purataH sTitaH,O O O O O B-C I-C I-C O O O,"5,7 K7|5,8 T6",mahArARApratApaH tasya aSvaM cetakam Aruhya <Tatpurusha-aDipateH>Tatpurusha mAnasiMhasya purataH sTitaH,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2803,tadAapi gOHAnIyatAmiti vAkye <K7-arTasya>T6 K7 svarUpataH upasTitasya gotvasya viSezyatayA Tn>T6,tadAapi gOHAnIyatAmiti vAkye go pada arTasya go padAt svarUpataH upasTitasya gotvasya viSezyatayA BAna na upapattiH,O O O B-C I-C I-C B-C I-C O O O O B-C I-C I-C,"3,5 K7|3,6 T6|6,8 K7|12,15 T6|13,15 Tn",tadAapi gOHAnIyatAmiti vAkye <Tatpurusha-arTasya>Tatpurusha Tatpurusha svarUpataH upasTitasya gotvasya viSezyatayA Tatpurusha>Tatpurusha,"[2, 1, 2]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|12,15 Tatpurusha|13,15 Tatpurusha" 2804,hA vatsa aBimanyo IdfSe api nAma <T6-kArake>T6 T6 vartamAne <T6-nimajjanam>T5 asmAkam T6 kurvan kutra idAnIm pOtraka gataH asi,hA vatsa aBimanyo IdfSe api nAma puruza kzaya kArake kula vigrahe vartamAne bAla BAva nimajjanam asmAkam BAgya krameRa kurvan kutra idAnIm pOtraka gataH asi,O O O O O O B-C I-C I-C B-C I-C O B-C I-C I-C O B-C I-C O O O O O O,"6,8 T6|6,9 T6|9,11 T6|12,14 T6|12,15 T5|16,18 T6",hA vatsa aBimanyo IdfSe api nAma <Tatpurusha-kArake>Tatpurusha Tatpurusha vartamAne <Tatpurusha-nimajjanam>Tatpurusha asmAkam Tatpurusha kurvan kutra idAnIm pOtraka gataH asi,"[2, 1, 2, 1]","6,8 Tatpurusha|6,9 Tatpurusha|9,11 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|16,18 Tatpurusha" 2805,idam tu <<K1-saMnyAsa>T6-vizayam>T6 prastutam,idam tu sarva karma saMnyAsa vizayam prastutam,O O B-C I-C I-C I-C O,"2,4 K1|2,5 T6|2,6 T6",idam tu <<Tatpurusha-saMnyAsa>Tatpurusha-vizayam>Tatpurusha prastutam,[3],"2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 2806,yaTA Bv <<<T6-sAmarTya>T6-Atmanka>Bs6-SakteH>K1 T6 svarUpataH upayogeapi T2 <<T6-sAmarTya>T6-AtmanikA>Bs6 SaktiH jYAtAevaupayujyate,yaTA vahni nizWAyAH dAha janana sAmarTya Atmanka SakteH dAha janane svarUpataH upayogeapi pada gatA boDa janana sAmarTya AtmanikA SaktiH jYAtAevaupayujyate,O B-C I-C B-C I-C I-C I-C I-C B-C I-C O O B-C I-C B-C I-C I-C I-C O O,"1,3 Bv|3,5 T6|3,6 T6|3,7 Bs6|3,8 K1|8,10 T6|12,14 T2|14,16 T6|14,17 T6|14,18 Bs6",yaTA Bahuvrihi <<<Tatpurusha-sAmarTya>Tatpurusha-Atmanka>Bahuvrihi-SakteH>Tatpurusha Tatpurusha svarUpataH upayogeapi Tatpurusha <<Tatpurusha-sAmarTya>Tatpurusha-AtmanikA>Bahuvrihi SaktiH jYAtAevaupayujyate,"[1, 4, 1, 1, 3]","1,3 Bahuvrihi|3,5 Tatpurusha|3,6 Tatpurusha|3,7 Bahuvrihi|3,8 Tatpurusha|8,10 Tatpurusha|12,14 Tatpurusha|14,16 Tatpurusha|14,17 Tatpurusha|14,18 Bahuvrihi" 2807,DannA ca Ds svAmina <T6-arTam>T4 prayatate sma,DannA ca ahan niSam svAmina prARa rakzA arTam prayatate sma,O O B-C I-C O B-C I-C I-C O O,"2,4 Ds|5,7 T6|5,8 T4",DannA ca Dvandva svAmina <Tatpurusha-arTam>Tatpurusha prayatate sma,"[1, 2]","2,4 Dvandva|5,7 Tatpurusha|5,8 Tatpurusha" 2808,<<T6-pawwikA>T6-nirmitA>T3 T6 kutra vyalIyanta iti na jYAtam kenapi T6 nowa iti BAzAyAmsaMgrAhikABi pewikABiH api T6 vijfmBaRam iva AByasyate sma,rajata SilA pawwikA nirmitA kakza Bittaya kutra vyalIyanta iti na jYAtam kenapi patra rupyaka nowa iti BAzAyAmsaMgrAhikABi pewikABiH api riktatA hetunA vijfmBaRam iva AByasyate sma,B-C I-C I-C I-C B-C I-C O O O O O O B-C I-C O O O O O B-C I-C O O O O,"0,2 T6|0,3 T6|0,4 T3|4,6 T6|12,14 T6|19,21 T6",<<Tatpurusha-pawwikA>Tatpurusha-nirmitA>Tatpurusha Tatpurusha kutra vyalIyanta iti na jYAtam kenapi Tatpurusha nowa iti BAzAyAmsaMgrAhikABi pewikABiH api Tatpurusha vijfmBaRam iva AByasyate sma,"[3, 1, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|4,6 Tatpurusha|12,14 Tatpurusha|19,21 Tatpurusha" 2809,te daSaraTam <T6-vArtAm>T6 nivedya prArTitavantaH yat Tn eva BavatA T6 prasTAnam karaRIyam iti,te daSaraTam Danuz BaNga vArtAm nivedya prArTitavantaH yat na cirAt eva BavatA vivAha nimittam prasTAnam karaRIyam iti,O O B-C I-C I-C O O O B-C I-C O O B-C I-C O O O,"2,4 T6|2,5 T6|8,10 Tn|12,14 T6",te daSaraTam <Tatpurusha-vArtAm>Tatpurusha nivedya prArTitavantaH yat Tatpurusha eva BavatA Tatpurusha prasTAnam karaRIyam iti,"[2, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|8,10 Tatpurusha|12,14 Tatpurusha" 2810,gaNgAyAm GozaH Bs6 <<<<<<K7-arTa>T6-pravAha>K1-DI>T6-boDya>T3-tIra>K1-nizWaH>T7 T6 Bs6 saMbanDaH lakzaRA,gaNgAyAm GozaH iti AdO gaNgA Sabda arTa pravAha DI boDya tIra nizWaH pravAha pratiyogikaH saMyoga AdiH saMbanDaH lakzaRA,O O B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C B-C I-C B-C I-C O O,"2,4 Bs6|4,6 K7|4,7 T6|4,8 K1|4,9 T6|4,10 T3|4,11 K1|4,12 T7|12,14 T6|14,16 Bs6",gaNgAyAm GozaH Bahuvrihi <<<<<<Tatpurusha-arTa>Tatpurusha-pravAha>Tatpurusha-DI>Tatpurusha-boDya>Tatpurusha-tIra>Tatpurusha-nizWaH>Tatpurusha Tatpurusha Bahuvrihi saMbanDaH lakzaRA,"[1, 7, 1, 1]","2,4 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|4,9 Tatpurusha|4,10 Tatpurusha|4,11 Tatpurusha|4,12 Tatpurusha|12,14 Tatpurusha|14,16 Bahuvrihi" 2811,T6 taH T6 prati T6 yaTA BadravarmA na jAnIyAt taTA T6 K1 himakaram viSizwAm <<T6-praveSa>T7-vidyAm>T6 boDitavAn,guru kula taH sva rAjyam prati Agamana samaye yaTA BadravarmA na jAnIyAt taTA guru kulasya praDAna AcAryaH himakaram viSizwAm para kAya praveSa vidyAm boDitavAn,B-C I-C O B-C I-C O B-C I-C O O O O O B-C I-C B-C I-C O O B-C I-C I-C I-C O,"0,2 T6|3,5 T6|6,8 T6|13,15 T6|15,17 K1|19,21 T6|19,22 T7|19,23 T6",Tatpurusha taH Tatpurusha prati Tatpurusha yaTA BadravarmA na jAnIyAt taTA Tatpurusha Tatpurusha himakaram viSizwAm <<Tatpurusha-praveSa>Tatpurusha-vidyAm>Tatpurusha boDitavAn,"[1, 1, 1, 1, 1, 3]","0,2 Tatpurusha|3,5 Tatpurusha|6,8 Tatpurusha|13,15 Tatpurusha|15,17 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha|19,23 Tatpurusha" 2812,samAgatAni patrARi <T6-hastAt>T6 AcCidya tezu <K1-nyAyena>K7 BvP kAni patrARi apAkftya keSavaprasAdasya patram asO gavezayAmAsa,samAgatAni patrARi patra vAhaka hastAt AcCidya tezu sUrpa tuza nyAyena nir arTa kAni patrARi apAkftya keSavaprasAdasya patram asO gavezayAmAsa,O O B-C I-C I-C O O B-C I-C I-C B-C I-C O O O O O O O,"2,4 T6|2,5 T6|7,9 K1|7,10 K7|10,12 BvP",samAgatAni patrARi <Tatpurusha-hastAt>Tatpurusha AcCidya tezu <Tatpurusha-nyAyena>Tatpurusha Bahuvrihi kAni patrARi apAkftya keSavaprasAdasya patram asO gavezayAmAsa,"[2, 2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Bahuvrihi" 2813,sA udatarat K1>K6 atra me K6 ciraM nidrAti,sA udatarat sanyAsi mahat rAja atra me pati devaH ciraM nidrAti,O O B-C I-C I-C O O B-C I-C O O,"2,5 K6|3,5 K1|7,9 K6",sA udatarat Tatpurusha>Tatpurusha atra me Tatpurusha ciraM nidrAti,"[2, 1]","2,5 Tatpurusha|3,5 Tatpurusha|7,9 Tatpurusha" 2814,T6>BvS vfzyA <Di-upasADitA>T3,sa mAza vidalA vfzyA Gfta kzIra upasADitA,B-C I-C I-C O B-C I-C I-C,"0,3 BvS|1,3 T6|4,6 Di|4,7 T3",Tatpurusha>Bahuvrihi vfzyA <Dvandva-upasADitA>Tatpurusha,"[2, 2]","0,3 Bahuvrihi|1,3 Tatpurusha|4,6 Dvandva|4,7 Tatpurusha" 2815,<<K1-padDati>T6-paryAlocanAyAm>T6,tatratya vicAra padDati paryAlocanAyAm,B-C I-C I-C I-C,"0,2 K1|0,3 T6|0,4 T6",<<Tatpurusha-padDati>Tatpurusha-paryAlocanAyAm>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2816,T6 raTasya <T6-kAraRena>T6 T6 bahiH kaTam Agantavyam iti vizayaH avaSizwaH AsIt,tad anantaraM raTasya dvArakA praveSa kAraRena cakra vyUhAt bahiH kaTam Agantavyam iti vizayaH avaSizwaH AsIt,B-C I-C O B-C I-C I-C B-C I-C O O O O O O O,"0,2 T6|3,5 T6|3,6 T6|6,8 T6",Tatpurusha raTasya <Tatpurusha-kAraRena>Tatpurusha Tatpurusha bahiH kaTam Agantavyam iti vizayaH avaSizwaH AsIt,"[1, 2, 1]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha" 2817,<<Di-hAni>T6-hetutvAt>T6 <<<<K2-janita>T5-naraka>K1-Adi>Bs6-hetutvAt>T6 ca pariRAme <<T6-pariRAma>T6-ante>T6 vizam iva,bala vIrya rUpa prajYA meDA Dana utsAha hAni hetutvAt aDarma tat janita naraka Adi hetutvAt ca pariRAme tad upaBoga pariRAma ante vizam iva,B-C I-C I-C I-C I-C I-C I-C I-C I-C B-C I-C I-C I-C I-C I-C O O B-C I-C I-C I-C O O,"0,7 Di|0,8 T6|0,9 T6|9,11 K2|9,12 T5|9,13 K1|9,14 Bs6|9,15 T6|17,19 T6|17,20 T6|17,21 T6",<<Dvandva-hAni>Tatpurusha-hetutvAt>Tatpurusha <<<<Tatpurusha-janita>Tatpurusha-naraka>Tatpurusha-Adi>Bahuvrihi-hetutvAt>Tatpurusha ca pariRAme <<Tatpurusha-pariRAma>Tatpurusha-ante>Tatpurusha vizam iva,"[3, 5, 3]","0,7 Dvandva|0,8 Tatpurusha|0,9 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha|9,14 Bahuvrihi|9,15 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha|17,21 Tatpurusha" 2818,Ds>BvS mAm BvS ca ye viduH,sa aDiBUta aDidEvam mAm sa aDiyajYam ca ye viduH,B-C I-C I-C O B-C I-C O O O,"0,3 BvS|1,3 Ds|4,6 BvS",Dvandva>Bahuvrihi mAm Bahuvrihi ca ye viduH,"[2, 1]","0,3 Bahuvrihi|1,3 Dvandva|4,6 Bahuvrihi" 2819,svayam karnalaH T6 ca sAyam T6>T6 lana paricaryAm,svayam karnalaH tat patnI ca sAyam sva Bavana SAdbalasya lana paricaryAm,O O B-C I-C O O B-C I-C I-C O O,"2,4 T6|6,9 T6|7,9 T6",svayam karnalaH Tatpurusha ca sAyam Tatpurusha>Tatpurusha lana paricaryAm,"[1, 2]","2,4 Tatpurusha|6,9 Tatpurusha|7,9 Tatpurusha" 2820,tataH BImaH svasya mAtuH <T6-Adi>Bs6 kam nivedya apfcCat kim BavatI T6 mama mAtuH svaBAve parivartanam Anetum SaknuyAt iti,tataH BImaH svasya mAtuH sva BAva Adi kam nivedya apfcCat kim BavatI sva cAturyeRa mama mAtuH svaBAve parivartanam Anetum SaknuyAt iti,O O O O B-C I-C I-C O O O O O B-C I-C O O O O O O O,"4,6 T6|4,7 Bs6|12,14 T6",tataH BImaH svasya mAtuH <Tatpurusha-Adi>Bahuvrihi kam nivedya apfcCat kim BavatI Tatpurusha mama mAtuH svaBAve parivartanam Anetum SaknuyAt iti,"[2, 1]","4,6 Tatpurusha|4,7 Bahuvrihi|12,14 Tatpurusha" 2821,asmAt T6 anantaraM tasya T6 dine dine vistftaH eva jAtaH pATera pAMcalI T6 dvAdaSa AntArAzwriyARi pAritozikAni taTA <T6-suvarRapadakam>T6 api prAptAni,asmAt citra pawAt anantaraM tasya yaSas mArgaH dine dine vistftaH eva jAtaH pATera pAMcalI citra pawAya dvAdaSa AntArAzwriyARi pAritozikAni taTA rAzwra pati suvarRapadakam api prAptAni,O B-C I-C O O B-C I-C O O O O O O O B-C I-C O O O O B-C I-C I-C O O,"1,3 T6|5,7 T6|14,16 T6|20,22 T6|20,23 T6",asmAt Tatpurusha anantaraM tasya Tatpurusha dine dine vistftaH eva jAtaH pATera pAMcalI Tatpurusha dvAdaSa AntArAzwriyARi pAritozikAni taTA <Tatpurusha-suvarRapadakam>Tatpurusha api prAptAni,"[1, 1, 1, 2]","1,3 Tatpurusha|5,7 Tatpurusha|14,16 Tatpurusha|20,22 Tatpurusha|20,23 Tatpurusha" 2822,<T6-upamfditatvAt>T3,brahma budDi upamfditatvAt,B-C I-C I-C,"0,2 T6|0,3 T3",<Tatpurusha-upamfditatvAt>Tatpurusha,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2823,Bs6 sTirA <K1-vizayA>Bs6 yasya matiH saH Bs6,sTira matiH sTirA parama arTa vizayA yasya matiH saH sTira matiH,B-C I-C O B-C I-C I-C O O O B-C I-C,"0,2 Bs6|3,5 K1|3,6 Bs6|9,11 Bs6",Bahuvrihi sTirA <Tatpurusha-vizayA>Bahuvrihi yasya matiH saH Bahuvrihi,"[1, 2, 1]","0,2 Bahuvrihi|3,5 Tatpurusha|3,6 Bahuvrihi|9,11 Bahuvrihi" 2824,svAmini Agate sati maruvaRAyamAne T6 saYjAyate akasmAt eva kAcit <Tn-<U-varzA>T6>K1,svAmini Agate sati maruvaRAyamAne tat jIvane saYjAyate akasmAt eva kAcit na kAla jala da varzA,O O O O B-C I-C O O O O B-C I-C I-C I-C I-C,"4,6 T6|10,12 Tn|10,15 K1|12,14 U|12,15 T6",svAmini Agate sati maruvaRAyamAne Tatpurusha saYjAyate akasmAt eva kAcit <Tatpurusha-<Tatpurusha-varzA>Tatpurusha>Tatpurusha,"[1, 4]","4,6 Tatpurusha|10,12 Tatpurusha|10,15 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 2825,tasmAt BvS eva <<T3-Pala>K1-SAlin>U tvam karmatvam,tasmAt sa KaRqam eva kriyA janya Pala SAlin tvam karmatvam,O B-C I-C O B-C I-C I-C I-C O O,"1,3 BvS|4,6 T3|4,7 K1|4,8 U",tasmAt Bahuvrihi eva <<Tatpurusha-Pala>Tatpurusha-SAlin>Tatpurusha tvam karmatvam,"[1, 3]","1,3 Bahuvrihi|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha" 2826,budDiH <T6-vizayA>Bs6 Tn <Tn-antaHkaraRasya>Bs6,budDiH Atman svarUpa vizayA na yuktasya na samAhita antaHkaraRasya,O B-C I-C I-C B-C I-C B-C I-C I-C,"1,3 T6|1,4 Bs6|4,6 Tn|6,8 Tn|6,9 Bs6",budDiH <Tatpurusha-vizayA>Bahuvrihi Tatpurusha <Tatpurusha-antaHkaraRasya>Bahuvrihi,"[2, 1, 2]","1,3 Tatpurusha|1,4 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Bahuvrihi" 2827,taTA hi T6 <T7-AdeH>Bs6 <<<Tm-BAvi>U-svarga>K1-Palaka>Bs6 tvam vyutpAdya,taTA hi Pala parIkzAyAm agni hotra AdeH kAla antara BAvi svarga Palaka tvam vyutpAdya,O O B-C I-C B-C I-C I-C B-C I-C I-C I-C I-C O O,"2,4 T6|4,6 T7|4,7 Bs6|7,9 Tm|7,10 U|7,11 K1|7,12 Bs6",taTA hi Tatpurusha <Tatpurusha-AdeH>Bahuvrihi <<<Tatpurusha-BAvi>Tatpurusha-svarga>Tatpurusha-Palaka>Bahuvrihi tvam vyutpAdya,"[1, 2, 4]","2,4 Tatpurusha|4,6 Tatpurusha|4,7 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha|7,11 Tatpurusha|7,12 Bahuvrihi" 2828,tataH tatra <Tn-pratisanDAnam>T6,tataH tatra na upapatti pratisanDAnam,O O B-C I-C I-C,"2,4 Tn|2,5 T6",tataH tatra <Tatpurusha-pratisanDAnam>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2829,tasya satyatAyAH parIkzAM vinA Tp>T6 Tn,tasya satyatAyAH parIkzAM vinA daRqa pra dAnam na ucitam,O O O O B-C I-C I-C B-C I-C,"4,7 T6|5,7 Tp|7,9 Tn",tasya satyatAyAH parIkzAM vinA Tatpurusha>Tatpurusha Tatpurusha,"[2, 1]","4,7 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha" 2830,<Tn-Di>Bv T6 iva kriyA,na vaSa indriya cittAnAm hastin snAnam iva kriyA,B-C I-C I-C I-C B-C I-C O O,"0,2 Tn|0,4 Bv|2,4 Di|4,6 T6",<Tatpurusha-Dvandva>Bahuvrihi Tatpurusha iva kriyA,"[3, 1]","0,2 Tatpurusha|0,4 Bahuvrihi|2,4 Dvandva|4,6 Tatpurusha" 2831,Bs6 <T2-prARA>Bs6 boDayantaH parasparam,asmat cittA asmat gata prARA boDayantaH parasparam,B-C I-C B-C I-C I-C O O,"0,2 Bs6|2,4 T2|2,5 Bs6",Bahuvrihi <Tatpurusha-prARA>Bahuvrihi boDayantaH parasparam,"[1, 2]","0,2 Bahuvrihi|2,4 Tatpurusha|2,5 Bahuvrihi" 2832,nirmalAnanda brahmacArI <K1-samfdDam>T6 samfdDam vilokitukAma grAmawikAm prasTita K7,nirmalAnanda brahmacArI parama suKa samfdDam samfdDam vilokitukAma grAmawikAm prasTita maWikA AKyAm,O O B-C I-C I-C O O O O B-C I-C,"2,4 K1|2,5 T6|9,11 K7",nirmalAnanda brahmacArI <Tatpurusha-samfdDam>Tatpurusha samfdDam vilokitukAma grAmawikAm prasTita Tatpurusha,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|9,11 Tatpurusha" 2833,<T6-rakzakeRa>T6 siMhabalena vAryamARaH tam T6 prahftya hatvA DanuH samAdAya K1 kftvA sAmpratam Tp>T6 gataH,Danus SAlA rakzakeRa siMhabalena vAryamARaH tam karRa mUle prahftya hatvA DanuH samAdAya dvi KaRqam kftvA sAmpratam upasTAna aBi muKaH gataH,B-C I-C I-C O O O B-C I-C O O O O B-C I-C O O B-C I-C I-C O,"0,2 T6|0,3 T6|6,8 T6|12,14 K1|16,19 T6|17,19 Tp",<Tatpurusha-rakzakeRa>Tatpurusha siMhabalena vAryamARaH tam Tatpurusha prahftya hatvA DanuH samAdAya Tatpurusha kftvA sAmpratam Tatpurusha>Tatpurusha gataH,"[2, 1, 1, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Tatpurusha|12,14 Tatpurusha|16,19 Tatpurusha|17,19 Tatpurusha" 2834,U tu saMSudDiH <Di-karma>K1 ca,mAMsa jAnAM tu saMSudDiH Sastra kzAra agni karma ca,B-C I-C O O B-C I-C I-C I-C O,"0,2 U|4,7 Di|4,8 K1",Tatpurusha tu saMSudDiH <Dvandva-karma>Tatpurusha ca,"[1, 2]","0,2 Tatpurusha|4,7 Dvandva|4,8 Tatpurusha" 2835,<T6-prokzaRena>T6 praboDayantI uvAca kaTam SrIkaRWa SrIkaRWaH api <<T6-Srama>T6-upalabDAm>T3 nidrAm pariharan,jala bindu prokzaRena praboDayantI uvAca kaTam SrIkaRWa SrIkaRWaH api mArga ullaMGana Srama upalabDAm nidrAm pariharan,B-C I-C I-C O O O O O O B-C I-C I-C I-C O O,"0,2 T6|0,3 T6|9,11 T6|9,12 T6|9,13 T3",<Tatpurusha-prokzaRena>Tatpurusha praboDayantI uvAca kaTam SrIkaRWa SrIkaRWaH api <<Tatpurusha-Srama>Tatpurusha-upalabDAm>Tatpurusha nidrAm pariharan,"[2, 3]","0,2 Tatpurusha|0,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha|9,13 Tatpurusha" 2836,ata eva ahaM K7 K1 U>T6 AnItavAn asmi,ata eva ahaM goA pradeSasya purtagAlIya vyApAriRaH maKamala pAda trARe AnItavAn asmi,O O O B-C I-C B-C I-C B-C I-C I-C O O,"3,5 K7|5,7 K1|7,10 T6|8,10 U",ata eva ahaM Tatpurusha Tatpurusha Tatpurusha>Tatpurusha AnItavAn asmi,"[1, 1, 1]","3,5 Tatpurusha|5,7 Tatpurusha|7,10 Tatpurusha|8,10 Tatpurusha" 2837,K1 santuzwaH saH <T6-rakzitaM>T3 T6 niHsArya U>K1 kaTitavAn asya sparSena lohaH suvarRe parivartitaH Bavati,tad sevayA santuzwaH saH sva jawA rakzitaM sparSa maRiM niHsArya sad gfha sTaM kaTitavAn asya sparSena lohaH suvarRe parivartitaH Bavati,B-C I-C O O B-C I-C I-C B-C I-C O B-C I-C I-C O O O O O O O,"0,2 K1|4,6 T6|4,7 T3|7,9 T6|10,13 K1|11,13 U",Tatpurusha santuzwaH saH <Tatpurusha-rakzitaM>Tatpurusha Tatpurusha niHsArya Tatpurusha>Tatpurusha kaTitavAn asya sparSena lohaH suvarRe parivartitaH Bavati,"[1, 2, 1, 1]","0,2 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|7,9 Tatpurusha|10,13 Tatpurusha|11,13 Tatpurusha" 2838,<<<<K1-kriyA>K7-vizaya>T6-kfti>K1-ADAra>T6 tAtvena K1 <Bs6-kartftvasya>K1 <Bv-samBavAt>T6,prakfta yAga kriyA vizaya kfti ADAra tAtvena anugata rUpeRa kftimattA rUpa kartftvasya vyAsajya vftti samBavAt,B-C I-C I-C I-C I-C I-C O B-C I-C B-C I-C I-C B-C I-C I-C,"0,2 K1|0,3 K7|0,4 T6|0,5 K1|0,6 T6|7,9 K1|9,11 Bs6|9,12 K1|12,14 Bv|12,15 T6",<<<<Tatpurusha-kriyA>Tatpurusha-vizaya>Tatpurusha-kfti>Tatpurusha-ADAra>Tatpurusha tAtvena Tatpurusha <Bahuvrihi-kartftvasya>Tatpurusha <Bahuvrihi-samBavAt>Tatpurusha,"[5, 1, 2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,6 Tatpurusha|7,9 Tatpurusha|9,11 Bahuvrihi|9,12 Tatpurusha|12,14 Bahuvrihi|12,15 Tatpurusha" 2839,<<T3-K1>K5-netrA>Bs6 <T6-AsAram>T3 ivautsfjantI ,tuzAra pUrRa utpala patra netrA harza asram AsAram ivautsfjantI,B-C I-C I-C I-C I-C B-C I-C I-C O,"0,2 T3|0,4 K5|0,5 Bs6|2,4 K1|5,7 T6|5,8 T3",<<Tatpurusha-Tatpurusha>Tatpurusha-netrA>Bahuvrihi <Tatpurusha-AsAram>Tatpurusha ivautsfjantI ,"[4, 2]","0,2 Tatpurusha|0,4 Tatpurusha|0,5 Bahuvrihi|2,4 Tatpurusha|5,7 Tatpurusha|5,8 Tatpurusha" 2840,evam vAcakAnAm <Bs6-SabdAnAm>K1 api T6,evam vAcakAnAm Gawa Adi SabdAnAm api pAriBAzikatva ApattiH,O O B-C I-C I-C O B-C I-C,"2,4 Bs6|2,5 K1|6,8 T6",evam vAcakAnAm <Bahuvrihi-SabdAnAm>Tatpurusha api Tatpurusha,"[2, 1]","2,4 Bahuvrihi|2,5 Tatpurusha|6,8 Tatpurusha" 2841,T6 T6 K7 tIre SaktiH sidDAeva K7 <T6-udayena>T6 <Bs6-T6>K1 tIre <<K7-bodDavya>T3-tva-avagAhi>U tvAtiti vAcyam,ISvara saMketasya Saktitva mate gaNgA padasya tIre SaktiH sidDAeva gaNgA padAt tIra boDa udayena satmAtra vizayaka ISvara icCAyAH tIre gaNgA pada bodDavya tva avagAhi tvAtiti vAcyam,B-C I-C B-C I-C B-C I-C O O O B-C I-C B-C I-C I-C B-C I-C I-C I-C O B-C I-C I-C I-C I-C O O,"0,2 T6|2,4 T6|4,6 K7|9,11 K7|11,13 T6|11,14 T6|14,16 Bs6|14,18 K1|16,18 T6|19,21 K7|19,22 T3|19,24 U",Tatpurusha Tatpurusha Tatpurusha tIre SaktiH sidDAeva Tatpurusha <Tatpurusha-udayena>Tatpurusha <Bahuvrihi-Tatpurusha>Tatpurusha tIre <<Tatpurusha-bodDavya>Tatpurusha-tva-avagAhi>Tatpurusha tvAtiti vAcyam,"[1, 1, 1, 1, 2, 3, 3]","0,2 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|9,11 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|14,16 Bahuvrihi|14,18 Tatpurusha|16,18 Tatpurusha|19,21 Tatpurusha|19,22 Tatpurusha|19,24 Tatpurusha" 2842,SvaH aham tvAm tadbAlAsamparkApavitrIBUtam <BvS-viDAnam>T6 pavitrIkarizyAmi,SvaH aham tvAm tadbAlAsamparkApavitrIBUtam sa prAyaScitta viDAnam pavitrIkarizyAmi,O O O O B-C I-C I-C O,"4,6 BvS|4,7 T6",SvaH aham tvAm tadbAlAsamparkApavitrIBUtam <Bahuvrihi-viDAnam>Tatpurusha pavitrIkarizyAmi,[2],"4,6 Bahuvrihi|4,7 Tatpurusha" 2843,kAlaH asmi <T6-kft>U pravfdDaH lokAn samAhartum iha pravfttaH,kAlaH asmi loka kzaya kft pravfdDaH lokAn samAhartum iha pravfttaH,O O B-C I-C I-C O O O O O,"2,4 T6|2,5 U",kAlaH asmi <Tatpurusha-kft>Tatpurusha pravfdDaH lokAn samAhartum iha pravfttaH,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2844,T4 api ca kaTam prabanDa karttavya kevalam <Di-leKanam>T6 antarA na kasmin api vizaye yogyatA mama T6,tat arTam api ca kaTam prabanDa karttavya kevalam Aya vyaya leKanam antarA na kasmin api vizaye yogyatA mama kArya karaRe,B-C I-C O O O O O O B-C I-C I-C O O O O O O O B-C I-C,"0,2 T4|8,10 Di|8,11 T6|18,20 T6",Tatpurusha api ca kaTam prabanDa karttavya kevalam <Dvandva-leKanam>Tatpurusha antarA na kasmin api vizaye yogyatA mama Tatpurusha,"[1, 2, 1]","0,2 Tatpurusha|8,10 Dvandva|8,11 Tatpurusha|18,20 Tatpurusha" 2845,naapi <K7-vAcya>T3 tvam tat tatra T6 T6,naapi pratyaya pada vAcya tvam tat tatra ISvara saMkete mAna aBAvAt,O B-C I-C I-C O O O B-C I-C B-C I-C,"1,3 K7|1,4 T3|7,9 T6|9,11 T6",naapi <Tatpurusha-vAcya>Tatpurusha tvam tat tatra Tatpurusha Tatpurusha,"[2, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 2846,tena T3 T6 T6 SAyisteKAnaM <<Km-lakza>Km-sEnyena>K1 saha,tena kroDa AvizwaH yavana rAjasya sva mAtulaM SAyisteKAnaM paYca saptAti lakza sEnyena saha,O B-C I-C B-C I-C B-C I-C O B-C I-C I-C I-C O,"1,3 T3|3,5 T6|5,7 T6|8,10 Km|8,11 Km|8,12 K1",tena Tatpurusha Tatpurusha Tatpurusha SAyisteKAnaM <<Tatpurusha-lakza>Tatpurusha-sEnyena>Tatpurusha saha,"[1, 1, 1, 3]","1,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|8,12 Tatpurusha" 2847,tasyAH praTamaH samayaH AsIt yat <T6-kAryam>T6 anyatra eva kArayitvA dAtavyam iti,tasyAH praTamaH samayaH AsIt yat akzara saMyojana kAryam anyatra eva kArayitvA dAtavyam iti,O O O O O B-C I-C I-C O O O O O,"5,7 T6|5,8 T6",tasyAH praTamaH samayaH AsIt yat <Tatpurusha-kAryam>Tatpurusha anyatra eva kArayitvA dAtavyam iti,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2848,uktam ca vAram vAram yat etat <K7-Adi>Bs6 kam madIyam eva vastu stenA ime apaharanti param Palam asya viparItam AsIt,uktam ca vAram vAram yat etat sTAlI pAtra Adi kam madIyam eva vastu stenA ime apaharanti param Palam asya viparItam AsIt,O O O O O O B-C I-C I-C O O O O O O O O O O O O,"6,8 K7|6,9 Bs6",uktam ca vAram vAram yat etat <Tatpurusha-Adi>Bahuvrihi kam madIyam eva vastu stenA ime apaharanti param Palam asya viparItam AsIt,[2],"6,8 Tatpurusha|6,9 Bahuvrihi" 2849,tadA SvaSuraH BAraviM T6 <BvS-tA-pUrvakaM>T6 sampAdayituM K1 kaTitavAn api,tadA SvaSuraH BAraviM sva kAryaM sa avaDAna tA pUrvakaM sampAdayituM paruza vAcA kaTitavAn api,O O O B-C I-C B-C I-C I-C I-C O B-C I-C O O,"3,5 T6|5,7 BvS|5,9 T6|10,12 K1",tadA SvaSuraH BAraviM Tatpurusha <Bahuvrihi-tA-pUrvakaM>Tatpurusha sampAdayituM Tatpurusha kaTitavAn api,"[1, 2, 1]","3,5 Tatpurusha|5,7 Bahuvrihi|5,9 Tatpurusha|10,12 Tatpurusha" 2850,evam samasyA parihftA iti ataH rAjA nitarAm santuzwaH punaH kadAcit <T6-vezeRa>T6 gatvA vaRijA dinapAlena militvA saH avadat BavataH upAyasya anusaraRAt uttamam eva Palam prAptam,evam samasyA parihftA iti ataH rAjA nitarAm santuzwaH punaH kadAcit BU svAmi vezeRa gatvA vaRijA dinapAlena militvA saH avadat BavataH upAyasya anusaraRAt uttamam eva Palam prAptam,O O O O O O O O O O B-C I-C I-C O O O O O O O O O O O O O,"10,12 T6|10,13 T6",evam samasyA parihftA iti ataH rAjA nitarAm santuzwaH punaH kadAcit <Tatpurusha-vezeRa>Tatpurusha gatvA vaRijA dinapAlena militvA saH avadat BavataH upAyasya anusaraRAt uttamam eva Palam prAptam,[2],"10,12 Tatpurusha|10,13 Tatpurusha" 2851,tezAM aBiprAyaH drazwavyaH iti vicAreRa dAdAsAheba prati <T6-gfhaM>T6 gatvA tatra AgatAnAM prekzakARAM nirIkzaRaM kftavAn,tezAM aBiprAyaH drazwavyaH iti vicAreRa dAdAsAheba prati citra pawa gfhaM gatvA tatra AgatAnAM prekzakARAM nirIkzaRaM kftavAn,O O O O O O O B-C I-C I-C O O O O O O,"7,9 T6|7,10 T6",tezAM aBiprAyaH drazwavyaH iti vicAreRa dAdAsAheba prati <Tatpurusha-gfhaM>Tatpurusha gatvA tatra AgatAnAM prekzakARAM nirIkzaRaM kftavAn,[2],"7,9 Tatpurusha|7,10 Tatpurusha" 2852,saMprAptAH T6 <BvS-SezAH>K1,saMprAptAH kziti patayaH sa jIva SezAH,O B-C I-C B-C I-C I-C,"1,3 T6|3,5 BvS|3,6 K1",saMprAptAH Tatpurusha <Bahuvrihi-SezAH>Tatpurusha,"[1, 2]","1,3 Tatpurusha|3,5 Bahuvrihi|3,6 Tatpurusha" 2853,<Di-sevAm>T6 <T6-Bojanam>Km kftvA nagaram prati gatvA pattane tAni vastUni krItvA sAyaMtane tat gfhe gfhiRyE dAsyAmi,mAtf pitf sevAm sodarI hasta Bojanam kftvA nagaram prati gatvA pattane tAni vastUni krItvA sAyaMtane tat gfhe gfhiRyE dAsyAmi,B-C I-C I-C B-C I-C I-C O O O O O O O O O O O O O,"0,2 Di|0,3 T6|3,5 T6|3,6 Km",<Dvandva-sevAm>Tatpurusha <Tatpurusha-Bojanam>Tatpurusha kftvA nagaram prati gatvA pattane tAni vastUni krItvA sAyaMtane tat gfhe gfhiRyE dAsyAmi,"[2, 2]","0,2 Dvandva|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2854,na sanDyAsu <Di-sevI>T6 syAt,na sanDyAsu aByavahAra aDyayana strI svapna sevI syAt,O O B-C I-C I-C I-C I-C O,"2,6 Di|2,7 T6",na sanDyAsu <Dvandva-sevI>Tatpurusha syAt,[2],"2,6 Dvandva|2,7 Tatpurusha" 2855,<Di-AdIn>Bs6 SabdAn aham na jAnAmi,kzamA dayA iti AdIn SabdAn aham na jAnAmi,B-C I-C I-C I-C O O O O,"0,3 Di|0,4 Bs6",<Dvandva-AdIn>Bahuvrihi SabdAn aham na jAnAmi,[2],"0,3 Dvandva|0,4 Bahuvrihi" 2856,sA sundarI tatsadfSam eva T6>K1 niHsArya pradarSatavatI,sA sundarI tatsadfSam eva dvitIya pAda trARaM niHsArya pradarSatavatI,O O O O B-C I-C I-C O O,"4,7 K1|5,7 T6",sA sundarI tatsadfSam eva Tatpurusha>Tatpurusha niHsArya pradarSatavatI,[2],"4,7 Tatpurusha|5,7 Tatpurusha" 2857,aye kiM nu Kalu mayi T7 SabdaH iva SrUyate,aye kiM nu Kalu mayi vi jYApana vyagre SabdaH iva SrUyate,O O O O O B-C I-C I-C O O O,"5,8 T7",aye kiM nu Kalu mayi Tatpurusha SabdaH iva SrUyate,[1],"5,8 Tatpurusha" 2858,<T6-sAmarTyam>T6 eva SaktiH,anuBava janana sAmarTyam eva SaktiH,B-C I-C I-C O O,"0,2 T6|0,3 T6",<Tatpurusha-sAmarTyam>Tatpurusha eva SaktiH,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2859,saH pitaram avadat yat ezaH vyavahAraH Tn <T7-upetaH>T3 ca iti,saH pitaram avadat yat ezaH vyavahAraH na nyAyyaH pakza pAta upetaH ca iti,O O O O O O B-C I-C B-C I-C I-C O O,"6,8 Tn|8,10 T7|8,11 T3",saH pitaram avadat yat ezaH vyavahAraH Tatpurusha <Tatpurusha-upetaH>Tatpurusha ca iti,"[1, 2]","6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha" 2860,kAliyaHBagavan <T6-dUzitam>T3 idam jalam,kAliyaHBagavan asmad viza dUzitam idam jalam,O B-C I-C I-C O O,"1,3 T6|1,4 T3",kAliyaHBagavan <Tatpurusha-dUzitam>Tatpurusha idam jalam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2861,U tvena Tn>T3 tvAt,gfhIta grAhin tvena smaraRa na viSizwa tvAt,B-C I-C O B-C I-C I-C O,"0,2 U|3,6 T3|4,6 Tn",Tatpurusha tvena Tatpurusha>Tatpurusha tvAt,"[1, 2]","0,2 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha" 2862,K7 ca <K1-anuvyavasAyam>T6 SrfRomi itiaBilapanti,rAmarudra BawwAcAryAH ca SAbda boDa anuvyavasAyam SrfRomi itiaBilapanti,B-C I-C O B-C I-C I-C O O,"0,2 K7|3,5 K1|3,6 T6",Tatpurusha ca <Tatpurusha-anuvyavasAyam>Tatpurusha SrfRomi itiaBilapanti,"[1, 2]","0,2 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2863,tat dfzwvA tu hiraRyakaSipuH K1 atIva T3 tadA tena punaH <T6-prahArEH>T3 prahlAdasya vaDaH AjYApitaH,tat dfzwvA tu hiraRyakaSipuH mahat rAjaH atIva kopa AvizwaH tadA tena punaH gaja pAda prahArEH prahlAdasya vaDaH AjYApitaH,O O O O B-C I-C O B-C I-C O O O B-C I-C I-C O O O,"4,6 K1|7,9 T3|12,14 T6|12,15 T3",tat dfzwvA tu hiraRyakaSipuH Tatpurusha atIva Tatpurusha tadA tena punaH <Tatpurusha-prahArEH>Tatpurusha prahlAdasya vaDaH AjYApitaH,"[1, 1, 2]","4,6 Tatpurusha|7,9 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha" 2864,tataH te krameRa T6 upagamya <d-putrARAM>T6 Di kaTane pravfttAH baBUvuH,tataH te krameRa vana devatAm upagamya sva sva putrARAM vaMSa rUpa guRa AkftInAM kaTane pravfttAH baBUvuH,O O O B-C I-C O B-C I-C I-C B-C I-C I-C I-C O O O,"3,5 T6|6,8 d|6,9 T6|9,13 Di",tataH te krameRa Tatpurusha upagamya <Dvandva-putrARAM>Tatpurusha Dvandva kaTane pravfttAH baBUvuH,"[1, 2, 1]","3,5 Tatpurusha|6,8 Dvandva|6,9 Tatpurusha|9,13 Dvandva" 2865,A1>T6 Daninam T6 vA patiM prAptuM yogyA api sA qeborA svasmAt varzeByaH K1 <T6-pIqitaM>T3 durAgrahavantam api benyahUdaM svecCayA pariRIya,sva anu rUpaM Daninam udyama patiM vA patiM prAptuM yogyA api sA qeborA svasmAt varzeByaH nyUna vayaskaM kzaya roga pIqitaM durAgrahavantam api benyahUdaM svecCayA pariRIya,B-C I-C I-C O B-C I-C O O O O O O O O O B-C I-C B-C I-C I-C O O O O O,"0,3 T6|1,3 A1|4,6 T6|15,17 K1|17,19 T6|17,20 T3",Avyayibhava>Tatpurusha Daninam Tatpurusha vA patiM prAptuM yogyA api sA qeborA svasmAt varzeByaH Tatpurusha <Tatpurusha-pIqitaM>Tatpurusha durAgrahavantam api benyahUdaM svecCayA pariRIya,"[2, 1, 1, 2]","0,3 Tatpurusha|1,3 Avyayibhava|4,6 Tatpurusha|15,17 Tatpurusha|17,19 Tatpurusha|17,20 Tatpurusha" 2866,aTa vA pratyayAnAm <<<<<K1-arTa>T6-anvita>T3-T6>K1-boDaka>T6-tva-vyutpattiH>T6 svIkriyate,aTa vA pratyayAnAm saMnihita pada arTa anvita sva arTa boDaka tva vyutpattiH svIkriyate,O O O B-C I-C I-C I-C I-C I-C I-C I-C I-C O,"3,5 K1|3,6 T6|3,7 T3|3,9 K1|3,10 T6|3,12 T6|7,9 T6",aTa vA pratyayAnAm <<<<<Tatpurusha-arTa>Tatpurusha-anvita>Tatpurusha-Tatpurusha>Tatpurusha-boDaka>Tatpurusha-tva-vyutpattiH>Tatpurusha svIkriyate,[7],"3,5 Tatpurusha|3,6 Tatpurusha|3,7 Tatpurusha|3,9 Tatpurusha|3,10 Tatpurusha|3,12 Tatpurusha|7,9 Tatpurusha" 2867,<<<<<Ds-pada>K1-SravaRa>T6-anantaram>T6-K3-arTa>K1>K1-upasTitO>T6 satyAm <K1-ArUQeByaH>T2 padeByaH <<Tm>K1>K1>K1-anvita>T3-pratItiH>T6 jAyate iti na K1,eka eka pada SravaRa anantaram ananvita tad tad arTa upasTitO satyAm eka smfti ArUQeByaH padeByaH AkAMkzita yogya sannihita arTa antara anvita pratItiH jAyate iti na anyonya ASrayaH,B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C I-C O B-C I-C I-C I-C I-C I-C I-C O O O B-C I-C,"0,2 Ds|0,3 K1|0,4 T6|0,5 T6|0,9 K1|0,10 T6|5,9 K1|6,8 K3|11,13 K1|11,14 T2|15,20 K1|15,21 T3|15,22 T6|16,20 K1|17,20 K1|18,20 Tm|25,27 K1",<<<<<Dvandva-pada>Tatpurusha-SravaRa>Tatpurusha-anantaram>Tatpurusha-Tatpurusha-arTa>Tatpurusha>Tatpurusha-upasTitO>Tatpurusha satyAm <Tatpurusha-ArUQeByaH>Tatpurusha padeByaH <<Tatpurusha>Tatpurusha>Tatpurusha>Tatpurusha-anvita>Tatpurusha-pratItiH>Tatpurusha jAyate iti na Tatpurusha,"[8, 2, 6, 1]","0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha|0,5 Tatpurusha|0,9 Tatpurusha|0,10 Tatpurusha|5,9 Tatpurusha|6,8 Tatpurusha|11,13 Tatpurusha|11,14 Tatpurusha|15,20 Tatpurusha|15,21 Tatpurusha|15,22 Tatpurusha|16,20 Tatpurusha|17,20 Tatpurusha|18,20 Tatpurusha|25,27 Tatpurusha" 2868,na ca GawamAnayaityatra <T7-ApattiH>T6 K7 <Tn-Gawasya>K1 K1 <T3-Anayanasya>K1 ca <<<Di-BAva>T6-Beda>T6-Binnasya>T3 boDAtiti vAcyam,na ca GawamAnayaityatra vAkya Beda ApattiH Gawa padena na anvita Gawasya Anaya padena Gawa anvita Anayanasya ca viSezya viSezaRa BAva Beda Binnasya boDAtiti vAcyam,O O O B-C I-C I-C B-C I-C B-C I-C I-C B-C I-C B-C I-C I-C O B-C I-C I-C I-C I-C O O,"3,5 T7|3,6 T6|6,8 K7|8,10 Tn|8,11 K1|11,13 K1|13,15 T3|13,16 K1|17,19 Di|17,20 T6|17,21 T6|17,22 T3",na ca GawamAnayaityatra <Tatpurusha-ApattiH>Tatpurusha Tatpurusha <Tatpurusha-Gawasya>Tatpurusha Tatpurusha <Tatpurusha-Anayanasya>Tatpurusha ca <<<Dvandva-BAva>Tatpurusha-Beda>Tatpurusha-Binnasya>Tatpurusha boDAtiti vAcyam,"[2, 1, 2, 1, 2, 4]","3,5 Tatpurusha|3,6 Tatpurusha|6,8 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha|11,13 Tatpurusha|13,15 Tatpurusha|13,16 Tatpurusha|17,19 Dvandva|17,20 Tatpurusha|17,21 Tatpurusha|17,22 Tatpurusha" 2869,pratyAvartane vilambam Tn fziH svayameva samupasTitaH <Bvp-kUle>T6,pratyAvartane vilambam na sahamAnaH fziH svayameva samupasTitaH nir JariRI kUle,O O B-C I-C O O O B-C I-C I-C,"2,4 Tn|7,9 Bvp|7,10 T6",pratyAvartane vilambam Tatpurusha fziH svayameva samupasTitaH <Bahuvrihi-kUle>Tatpurusha,"[1, 2]","2,4 Tatpurusha|7,9 Bahuvrihi|7,10 Tatpurusha" 2870,<<T6-vedana>T6-aBAvAt>T6 eva na mAm Bajate,asmad tattva vedana aBAvAt eva na mAm Bajate,B-C I-C I-C I-C O O O O,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-vedana>Tatpurusha-aBAvAt>Tatpurusha eva na mAm Bajate,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2871,T6 eva suKarAmaH api T6>K1 pravizwaH san paYcamIm kakzAm samuttIrRa,tat kfpayA eva suKarAmaH api prAramBika pAWa SAlAyAm pravizwaH san paYcamIm kakzAm samuttIrRa,B-C I-C O O O B-C I-C I-C O O O O O,"0,2 T6|5,8 K1|6,8 T6",Tatpurusha eva suKarAmaH api Tatpurusha>Tatpurusha pravizwaH san paYcamIm kakzAm samuttIrRa,"[1, 2]","0,2 Tatpurusha|5,8 Tatpurusha|6,8 Tatpurusha" 2872,boDakatve Tn tvamca <<<<<<T3-K1>K1-Bs6>T3-<K3-boDa>K1>K1>K1-DvaMsa>T6-kAla>T6 Inatvam,boDakatve na Adi tvamca sva prayojya SAbda boDa samAna AkAra pUrva pUrva boDa DvaMsa kAla Inatvam,O B-C I-C O B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O,"1,3 Tn|4,6 T3|4,8 K1|4,10 T3|4,13 K1|4,13 K1|4,14 T6|4,15 T6|6,8 K1|8,10 Bs6|10,12 K3|10,13 K1",boDakatve Tatpurusha tvamca <<<<<<Tatpurusha-Tatpurusha>Tatpurusha-Bahuvrihi>Tatpurusha-<Tatpurusha-boDa>Tatpurusha>Tatpurusha>Tatpurusha-DvaMsa>Tatpurusha-kAla>Tatpurusha Inatvam,"[1, 11]","1,3 Tatpurusha|4,6 Tatpurusha|4,8 Tatpurusha|4,10 Tatpurusha|4,13 Tatpurusha|4,13 Tatpurusha|4,14 Tatpurusha|4,15 Tatpurusha|6,8 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha|10,13 Tatpurusha" 2873,iti vimfSya Tn tam uddeSam niBftam <Tp-udyatA>T4 <BvS-niroDa>T6 kam rutam aSrOzIt,iti vimfSya na pramattA tam uddeSam niBftam prati Agamana udyatA sa niSvAsa niroDa kam rutam aSrOzIt,O O B-C I-C O O O B-C I-C I-C B-C I-C I-C O O O,"2,4 Tn|7,9 Tp|7,10 T4|10,12 BvS|10,13 T6",iti vimfSya Tatpurusha tam uddeSam niBftam <Tatpurusha-udyatA>Tatpurusha <Bahuvrihi-niroDa>Tatpurusha kam rutam aSrOzIt,"[1, 2, 2]","2,4 Tatpurusha|7,9 Tatpurusha|7,10 Tatpurusha|10,12 Bahuvrihi|10,13 Tatpurusha" 2874,kAlidAsIyAyAm kavitAyAm mArgAcalavyatikarAkulitA eva sinDu <U-tanayA>T6 na yayO na tasTO iti daSA T6 AruQA,kAlidAsIyAyAm kavitAyAm mArgAcalavyatikarAkulitA eva sinDu SEla aDirAja tanayA na yayO na tasTO iti daSA smfti paTam AruQA,O O O O O B-C I-C I-C O O O O O O B-C I-C O,"5,7 U|5,8 T6|14,16 T6",kAlidAsIyAyAm kavitAyAm mArgAcalavyatikarAkulitA eva sinDu <Tatpurusha-tanayA>Tatpurusha na yayO na tasTO iti daSA Tatpurusha AruQA,"[2, 1]","5,7 Tatpurusha|5,8 Tatpurusha|14,16 Tatpurusha" 2875,<Di-AnanaH>Bs6 saH U T6 tam aBartsayat,kopa jihmA AnanaH saH saha pAWI sva BAzayA tam aBartsayat,B-C I-C I-C O B-C I-C B-C I-C O O,"0,2 Di|0,3 Bs6|4,6 U|6,8 T6",<Dvandva-AnanaH>Bahuvrihi saH Tatpurusha Tatpurusha tam aBartsayat,"[2, 1, 1]","0,2 Dvandva|0,3 Bahuvrihi|4,6 Tatpurusha|6,8 Tatpurusha" 2876,snAtasya yasya <Tp>Tg-dEvatasya>Bs6 <<K1-Goza>T6-virame>T6 pawahAH nadanti,snAtasya yasya sam upa sTita dEvatasya puRya aha Goza virame pawahAH nadanti,O O B-C I-C I-C I-C B-C I-C I-C I-C O O,"2,5 Tg|2,6 Bs6|3,5 Tp|6,8 K1|6,9 T6|6,10 T6",snAtasya yasya <Tatpurusha>Tatpurusha-dEvatasya>Bahuvrihi <<Tatpurusha-Goza>Tatpurusha-virame>Tatpurusha pawahAH nadanti,"[3, 3]","2,5 Tatpurusha|2,6 Bahuvrihi|3,5 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha" 2877,<T3-vapuH>Bs6 pratiBAti sUryaH,sanDyA anuraYjita vapuH pratiBAti sUryaH,B-C I-C I-C O O,"0,2 T3|0,3 Bs6",<Tatpurusha-vapuH>Bahuvrihi pratiBAti sUryaH,[2],"0,2 Tatpurusha|0,3 Bahuvrihi" 2878,T7 T6 avaroDAd viSvavidyAlaya T6 anantaram api <Tn-kAlam>K1 yAvat Tn eva avartata,pAYcAla upadraveRa SikzaRa saMsTAnAm avaroDAd viSvavidyAlaya grIzmana avakASAt anantaram api na niScita kAlam yAvat na udGAwita eva avartata,B-C I-C B-C I-C O O B-C I-C O O B-C I-C I-C O B-C I-C O O,"0,2 T7|2,4 T6|6,8 T6|10,12 Tn|10,13 K1|14,16 Tn",Tatpurusha Tatpurusha avaroDAd viSvavidyAlaya Tatpurusha anantaram api <Tatpurusha-kAlam>Tatpurusha yAvat Tatpurusha eva avartata,"[1, 1, 1, 2, 1]","0,2 Tatpurusha|2,4 Tatpurusha|6,8 Tatpurusha|10,12 Tatpurusha|10,13 Tatpurusha|14,16 Tatpurusha" 2879,kiyat T6 pAwaliputrasya T6 <T6-GozeRa>T6 samApUritam,kiyat kAla anantaram pAwaliputrasya senA aNgaRam vijaya yAtrA GozeRa samApUritam,O B-C I-C O B-C I-C B-C I-C I-C O,"1,3 T6|4,6 T6|6,8 T6|6,9 T6",kiyat Tatpurusha pAwaliputrasya Tatpurusha <Tatpurusha-GozeRa>Tatpurusha samApUritam,"[1, 1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha" 2880,SaradfzeH T6 AvAm atra AgatavantO svaH iti BavatI <T6-maharzim>K7 vadatu,SaradfzeH kaTana anusAram AvAm atra AgatavantO svaH iti BavatI vEkuRWa ISvara maharzim vadatu,O B-C I-C O O O O O O B-C I-C I-C O,"1,3 T6|9,11 T6|9,12 K7",SaradfzeH Tatpurusha AvAm atra AgatavantO svaH iti BavatI <Tatpurusha-maharzim>Tatpurusha vadatu,"[1, 2]","1,3 Tatpurusha|9,11 Tatpurusha|9,12 Tatpurusha" 2881,BavataH U kaScit <T6-pIqitaH>T3 vartate,BavataH nikawa sTaH kaScit Sani doza pIqitaH vartate,O B-C I-C O B-C I-C I-C O,"1,3 U|4,6 T6|4,7 T3",BavataH Tatpurusha kaScit <Tatpurusha-pIqitaH>Tatpurusha vartate,"[1, 2]","1,3 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha" 2882,parantu <Bs6-vizaya>T6 tAyAH eva,parantu Gawa Adi vizaya tAyAH eva,O B-C I-C I-C O O,"1,3 Bs6|1,4 T6",parantu <Bahuvrihi-vizaya>Tatpurusha tAyAH eva,[2],"1,3 Bahuvrihi|1,4 Tatpurusha" 2883,balidAne <K1-vyakteH>K1 nizeDatvAt te rAjAnaM muktavantaH,balidAne Cinna aNga vyakteH nizeDatvAt te rAjAnaM muktavantaH,O B-C I-C I-C O O O O,"1,3 K1|1,4 K1",balidAne <Tatpurusha-vyakteH>Tatpurusha nizeDatvAt te rAjAnaM muktavantaH,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2884,na ca <Di-AdO>Bs6 lakzaRAyAm T6 asti,na ca SEtya pAvanatva AdO lakzaRAyAm tad nimittam asti,O O B-C I-C I-C O B-C I-C O,"2,4 Di|2,5 Bs6|6,8 T6",na ca <Dvandva-AdO>Bahuvrihi lakzaRAyAm Tatpurusha asti,"[2, 1]","2,4 Dvandva|2,5 Bahuvrihi|6,8 Tatpurusha" 2885,rAtrO <<K1-paMkti>T6-gAmina>U sarve api U T6 SUnyAH adfSyanta,rAtrO pralamba taru paMkti gAmina sarve api dUra sTAH rAjan mArgA SUnyAH adfSyanta,O B-C I-C I-C I-C O O B-C I-C B-C I-C O O,"1,3 K1|1,4 T6|1,5 U|7,9 U|9,11 T6",rAtrO <<Tatpurusha-paMkti>Tatpurusha-gAmina>Tatpurusha sarve api Tatpurusha Tatpurusha SUnyAH adfSyanta,"[3, 1, 1]","1,3 Tatpurusha|1,4 Tatpurusha|1,5 Tatpurusha|7,9 Tatpurusha|9,11 Tatpurusha" 2886,<<T6-nirRaya>T6-avasAne>T6,sup arTa nirRaya avasAne,B-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T6",<<Tatpurusha-nirRaya>Tatpurusha-avasAne>Tatpurusha,[3],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha" 2887,taTA ca nEyAyikEH SAbde <T6-aNgIkArAt>T6 anyatra Bs6 tEzAm <Tn>T6-AgrahaH>T6 muDAeva,taTA ca nEyAyikEH SAbde pada BAna aNgIkArAt anyatra pratyakza AdO tEzAm tad na BAna AgrahaH muDAeva,O O O O B-C I-C I-C O B-C I-C O B-C I-C I-C I-C O,"4,6 T6|4,7 T6|8,10 Bs6|11,14 T6|11,15 T6|12,14 Tn",taTA ca nEyAyikEH SAbde <Tatpurusha-aNgIkArAt>Tatpurusha anyatra Bahuvrihi tEzAm <Tatpurusha>Tatpurusha-AgrahaH>Tatpurusha muDAeva,"[2, 1, 3]","4,6 Tatpurusha|4,7 Tatpurusha|8,10 Bahuvrihi|11,14 Tatpurusha|11,15 Tatpurusha|12,14 Tatpurusha" 2888,<BvS-prakaraRe>T6,sa vyaBicAra prakaraRe,B-C I-C I-C,"0,2 BvS|0,3 T6",<Bahuvrihi-prakaraRe>Tatpurusha,[2],"0,2 Bahuvrihi|0,3 Tatpurusha" 2889,T6>K1 anupayuktatvAt,etAdfSa pratibanDakatA jYAnasya anupayuktatvAt,B-C I-C I-C O,"0,3 K1|1,3 T6",Tatpurusha>Tatpurusha anupayuktatvAt,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2890,yaTA yaTA <K1-upari>T6 prasftA T6 anuraktA raSmaya gaganam paryatyajan taTA taTA T3 T6 SItalA SuBrAH ca kAntimanta kiraRA samaste api vihAyasi yaTA icCam prAsaran,yaTA yaTA paScima kzitija upari prasftA kamalinI nAyakasya anuraktA raSmaya gaganam paryatyajan taTA taTA kalA paripUrRasya kalA nATasya SItalA SuBrAH ca kAntimanta kiraRA samaste api vihAyasi yaTA icCam prAsaran,O O B-C I-C I-C O B-C I-C O O O O O O B-C I-C B-C I-C O O O O O O O O O O O,"2,4 K1|2,5 T6|6,8 T6|14,16 T3|16,18 T6",yaTA yaTA <Tatpurusha-upari>Tatpurusha prasftA Tatpurusha anuraktA raSmaya gaganam paryatyajan taTA taTA Tatpurusha Tatpurusha SItalA SuBrAH ca kAntimanta kiraRA samaste api vihAyasi yaTA icCam prAsaran,"[2, 1, 1, 1]","2,4 Tatpurusha|2,5 Tatpurusha|6,8 Tatpurusha|14,16 Tatpurusha|16,18 Tatpurusha" 2891,taTA BavAn saMsAre sTitaH api <K6-muktaH>T5 mAdfSAH sADAraRAH mAnavAH kiM taTA Bavitum arhanti,taTA BavAn saMsAre sTitaH api karma banDa muktaH mAdfSAH sADAraRAH mAnavAH kiM taTA Bavitum arhanti,O O O O O B-C I-C I-C O O O O O O O,"5,7 K6|5,8 T5",taTA BavAn saMsAre sTitaH api <Tatpurusha-muktaH>Tatpurusha mAdfSAH sADAraRAH mAnavAH kiM taTA Bavitum arhanti,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2892,<T6-kAraRAt>T6 bahUni PalAni api tasmin santi,vidyA dAna kAraRAt bahUni PalAni api tasmin santi,B-C I-C I-C O O O O O,"0,2 T6|0,3 T6",<Tatpurusha-kAraRAt>Tatpurusha bahUni PalAni api tasmin santi,[2],"0,2 Tatpurusha|0,3 Tatpurusha" 2893,<<K1-guRa>T6-ABAsam>T3 sarvARi ca tAni indriyARi Bs6 <T6-T6-AKyAni>Bb,sarva indriya guRa ABAsam sarvARi ca tAni indriyARi Srotf AdIni budDi indriya karman indriya AKyAni,B-C I-C I-C I-C O O O O B-C I-C B-C I-C I-C I-C I-C,"0,2 K1|0,3 T6|0,4 T3|8,10 Bs6|10,12 T6|10,15 Bb|12,14 T6",<<Tatpurusha-guRa>Tatpurusha-ABAsam>Tatpurusha sarvARi ca tAni indriyARi Bahuvrihi <Tatpurusha-Tatpurusha-AKyAni>Bahuvrihi,"[3, 1, 3]","0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|8,10 Bahuvrihi|10,12 Tatpurusha|10,15 Bahuvrihi|12,14 Tatpurusha" 2894,<T1-paryantam>T6 mfgayAm kftvA nitarAm SrAntaH saH T6 sarvEH saha upaviSya Bojanam akarot,maDya ahna paryantam mfgayAm kftvA nitarAm SrAntaH saH sarovara tIre sarvEH saha upaviSya Bojanam akarot,B-C I-C I-C O O O O O B-C I-C O O O O O,"0,2 T1|0,3 T6|8,10 T6",<Tatpurusha-paryantam>Tatpurusha mfgayAm kftvA nitarAm SrAntaH saH Tatpurusha sarvEH saha upaviSya Bojanam akarot,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|8,10 Tatpurusha" 2895,K7 <<Tn-anukUla>T6-vyApAraH>K1,naSa DAtoH na darSana anukUla vyApAraH,B-C I-C B-C I-C I-C I-C,"0,2 K7|2,4 Tn|2,5 T6|2,6 K1",Tatpurusha <<Tatpurusha-anukUla>Tatpurusha-vyApAraH>Tatpurusha,"[1, 3]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha|2,6 Tatpurusha" 2896,<K1-sammiSre>T3 asmin samaye narendra BvS svagatam avAdIthanta mayA vicAritam AsIt,parama duKa sammiSre asmin samaye narendra sa vAzpa svagatam avAdIthanta mayA vicAritam AsIt,B-C I-C I-C O O O B-C I-C O O O O O,"0,2 K1|0,3 T3|6,8 BvS",<Tatpurusha-sammiSre>Tatpurusha asmin samaye narendra Bahuvrihi svagatam avAdIthanta mayA vicAritam AsIt,"[2, 1]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Bahuvrihi" 2897,varRayanti ca K1 K1 <<<<<<K3-vAcaka>T6-Sabda>K1-anusanDAna>T6-pUrvaka>Bs6-<K3-sfzwi>K1>K1-para>T6 tvam T6,varRayanti ca Bagavat pAdAH nirukta SruteH tad tad vAcaka Sabda anusanDAna pUrvaka tad tad sfzwi para tvam devatA aDikaraRe,O O B-C I-C B-C I-C B-C I-C I-C I-C I-C I-C I-C I-C I-C I-C O B-C I-C,"2,4 K1|4,6 K1|6,8 K3|6,9 T6|6,10 K1|6,11 T6|6,12 Bs6|6,15 K1|6,16 T6|12,14 K3|12,15 K1|17,19 T6",varRayanti ca Tatpurusha Tatpurusha <<<<<<Tatpurusha-vAcaka>Tatpurusha-Sabda>Tatpurusha-anusanDAna>Tatpurusha-pUrvaka>Bahuvrihi-<Tatpurusha-sfzwi>Tatpurusha>Tatpurusha-para>Tatpurusha tvam Tatpurusha,"[1, 1, 9, 1]","2,4 Tatpurusha|4,6 Tatpurusha|6,8 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha|6,12 Bahuvrihi|6,15 Tatpurusha|6,16 Tatpurusha|12,14 Tatpurusha|12,15 Tatpurusha|17,19 Tatpurusha" 2898,sutA pitaram provAcapitA tasyAH Agraham niBAlya sutayA saha <T6-samIpam>T6 prApa kartanikayA tat Palam vicCeda,sutA pitaram provAcapitA tasyAH Agraham niBAlya sutayA saha kUzmARqa latA samIpam prApa kartanikayA tat Palam vicCeda,O O O O O O O O B-C I-C I-C O O O O O,"8,10 T6|8,11 T6",sutA pitaram provAcapitA tasyAH Agraham niBAlya sutayA saha <Tatpurusha-samIpam>Tatpurusha prApa kartanikayA tat Palam vicCeda,[2],"8,10 Tatpurusha|8,11 Tatpurusha" 2899,<<T7>K7>Tm>K1 ca hArdAn Tn K7 samarpayAmi,viSvanATa Arya varyeByaH ca hArdAn na ekAn Danya vAdAn samarpayAmi,B-C I-C I-C O O B-C I-C B-C I-C O,"0,3 K7|0,3 K1|0,3 Tm|1,3 T7|5,7 Tn|7,9 K7",<<Tatpurusha>Tatpurusha>Tatpurusha>Tatpurusha ca hArdAn Tatpurusha Tatpurusha samarpayAmi,"[4, 1, 1]","0,3 Tatpurusha|0,3 Tatpurusha|0,3 Tatpurusha|1,3 Tatpurusha|5,7 Tatpurusha|7,9 Tatpurusha" 2900,<T6-atiriktA>T5 <T6-BUtA>K1 daRqAyamAnA avidyA naasti itievam,saMskAra samudAya atiriktA vAsanA ASraya BUtA daRqAyamAnA avidyA naasti itievam,B-C I-C I-C B-C I-C I-C O O O O,"0,2 T6|0,3 T5|3,5 T6|3,6 K1",<Tatpurusha-atiriktA>Tatpurusha <Tatpurusha-BUtA>Tatpurusha daRqAyamAnA avidyA naasti itievam,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|3,6 Tatpurusha" 2901,kvacit <T6-viSezyakaH>Bs6 ca K1 jAyate,kvacit AKyAta arTa viSezyakaH ca SAbda boDaH jAyate,O B-C I-C I-C O B-C I-C O,"1,3 T6|1,4 Bs6|5,7 K1",kvacit <Tatpurusha-viSezyakaH>Bahuvrihi ca Tatpurusha jAyate,"[2, 1]","1,3 Tatpurusha|1,4 Bahuvrihi|5,7 Tatpurusha" 2902,saH tasya SfNgaM BvS BvS BvS <T6-juzwam>T3,saH tasya SfNgaM sa nagaM sa nAgaM sa kAYcanaM DAtu sahasra juzwam,O O O B-C I-C B-C I-C B-C I-C B-C I-C I-C,"3,5 BvS|5,7 BvS|7,9 BvS|9,11 T6|9,12 T3",saH tasya SfNgaM Bahuvrihi Bahuvrihi Bahuvrihi <Tatpurusha-juzwam>Tatpurusha,"[1, 1, 1, 2]","3,5 Bahuvrihi|5,7 Bahuvrihi|7,9 Bahuvrihi|9,11 Tatpurusha|9,12 Tatpurusha" 2903,na aham prakASaH sarvasya <K6-samAvftaH>T3,na aham prakASaH sarvasya yoga mAyA samAvftaH,O O O O B-C I-C I-C,"4,6 K6|4,7 T3",na aham prakASaH sarvasya <Tatpurusha-samAvftaH>Tatpurusha,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2904,K7 <T6-arTaH>T4,punar SabdaH pAda pUraRa arTaH,B-C I-C B-C I-C I-C,"0,2 K7|2,4 T6|2,5 T4",Tatpurusha <Tatpurusha-arTaH>Tatpurusha,"[1, 2]","0,2 Tatpurusha|2,4 Tatpurusha|2,5 Tatpurusha" 2905,bAlAm Bb,bAlAm Baya Akula vilola vizAda netrAm,O B-C I-C I-C I-C I-C,"1,6 Bb",bAlAm Bahuvrihi,[1],"1,6 Bahuvrihi" 2906,Di vipAkaH prAyaSaH kawuH,kawu tikta kazAyARAM vipAkaH prAyaSaH kawuH,B-C I-C I-C O O O,"0,3 Di",Dvandva vipAkaH prAyaSaH kawuH,[1],"0,3 Dvandva" 2907,yadi api ete na paSyanti <T3-cetasaH>Bs6,yadi api ete na paSyanti loBa upahata cetasaH,O O O O O B-C I-C I-C,"5,7 T3|5,8 Bs6",yadi api ete na paSyanti <Tatpurusha-cetasaH>Bahuvrihi,[2],"5,7 Tatpurusha|5,8 Bahuvrihi" 2908,BUtika tvam api udyAnam gacCa <T6-arTam>T4,BUtika tvam api udyAnam gacCa kuraNgI rakzaRa arTam,O O O O O B-C I-C I-C,"5,7 T6|5,8 T4",BUtika tvam api udyAnam gacCa <Tatpurusha-arTam>Tatpurusha,[2],"5,7 Tatpurusha|5,8 Tatpurusha" 2909,rAjYA tasyE <<T6-Di>T6-mAlA>T6 arpitA na idam sADAraRam kiYcit,rAjYA tasyE sva hfdaya Sukti mOktika mAlA arpitA na idam sADAraRam kiYcit,O O B-C I-C I-C I-C I-C O O O O O,"2,4 T6|2,6 T6|2,7 T6|4,6 Di",rAjYA tasyE <<Tatpurusha-Dvandva>Tatpurusha-mAlA>Tatpurusha arpitA na idam sADAraRam kiYcit,[4],"2,4 Tatpurusha|2,6 Tatpurusha|2,7 Tatpurusha|4,6 Dvandva" 2910,<<<T6-mAnya>T3-Tm>K1-U>T6,darBaNgA nfpa mAnya SrI veNkawrAma tanU BavaH,B-C I-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 T3|0,5 K1|0,7 T6|3,5 Tm|5,7 U",<<<Tatpurusha-mAnya>Tatpurusha-Tatpurusha>Tatpurusha-Tatpurusha>Tatpurusha,"[5, 1]","0,2 Tatpurusha|0,3 Tatpurusha|0,5 Tatpurusha|0,7 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 2911,vihAram samApya <Tp-samaye>T6 uBO api T6 nirRayam SrAvitavAn himakaraH,vihAram samApya prati Agamana samaye uBO api sva pituH nirRayam SrAvitavAn himakaraH,O O B-C I-C I-C O O B-C I-C O O O,"2,4 Tp|2,5 T6|7,9 T6",vihAram samApya <Tatpurusha-samaye>Tatpurusha uBO api Tatpurusha nirRayam SrAvitavAn himakaraH,"[2, 1]","2,4 Tatpurusha|2,5 Tatpurusha|7,9 Tatpurusha" 2912,yadApi <T6-upavizwAm>T7 tvAm avalokayam,yadApi sva pArSva upavizwAm tvAm avalokayam,O B-C I-C I-C O O,"1,3 T6|1,4 T7",yadApi <Tatpurusha-upavizwAm>Tatpurusha tvAm avalokayam,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2913,<<Di-Sabda>K7-vAcyaH>T3 hi yaH arTaH saH ekaH eva iti aBipretya Aha tyAgaH hi iti,tyAga saMnyAsa Sabda vAcyaH hi yaH arTaH saH ekaH eva iti aBipretya Aha tyAgaH hi iti,B-C I-C I-C I-C O O O O O O O O O O O O,"0,2 Di|0,3 K7|0,4 T3",<<Dvandva-Sabda>Tatpurusha-vAcyaH>Tatpurusha hi yaH arTaH saH ekaH eva iti aBipretya Aha tyAgaH hi iti,[3],"0,2 Dvandva|0,3 Tatpurusha|0,4 Tatpurusha" 2914,giraM manojYAM <T4-ramyAM>T6,giraM manojYAM maDurA arTa ramyAM,O O B-C I-C I-C,"2,4 T4|2,5 T6",giraM manojYAM <Tatpurusha-ramyAM>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2915,<K1-nirUpikA>T6 <<<Di-Adi>Bs6-vizayaka>Bs6-K1>K1,tAdfSa Sakti nirUpikA Gawatva karmatA Adi vizayaka SAbda DIH,B-C I-C I-C B-C I-C I-C I-C I-C I-C,"0,2 K1|0,3 T6|3,5 Di|3,6 Bs6|3,7 Bs6|3,9 K1|7,9 K1",<Tatpurusha-nirUpikA>Tatpurusha <<<Dvandva-Adi>Bahuvrihi-vizayaka>Bahuvrihi-Tatpurusha>Tatpurusha,"[2, 5]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Dvandva|3,6 Bahuvrihi|3,7 Bahuvrihi|3,9 Tatpurusha|7,9 Tatpurusha" 2916,yat praSasyataram etayoH <T6-T6>Di tat kartavyam,yat praSasyataram etayoH karman anuzWAna karman saMnyAsayoH tat kartavyam,O O O B-C I-C I-C I-C O O,"3,5 T6|3,7 Di|5,7 T6",yat praSasyataram etayoH <Tatpurusha-Tatpurusha>Dvandva tat kartavyam,[3],"3,5 Tatpurusha|3,7 Dvandva|5,7 Tatpurusha" 2917,tasya nirRayaH <T6-preritaH>T3 sarvaTA na,tasya nirRayaH sva arTa preritaH sarvaTA na,O O B-C I-C I-C O O,"2,4 T6|2,5 T3",tasya nirRayaH <Tatpurusha-preritaH>Tatpurusha sarvaTA na,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2918,tataHasOAgatya <T3-sya>K6 sarpasya pfzwamArUQavAn,tataHasOAgatya maRqUka nATa sya sarpasya pfzwamArUQavAn,O B-C I-C I-C O O,"1,3 T3|1,4 K6",tataHasOAgatya <Tatpurusha-sya>Tatpurusha sarpasya pfzwamArUQavAn,[2],"1,3 Tatpurusha|1,4 Tatpurusha" 2919,tatra tatra <K1-Dft>U,tatra tatra tri loka Dft,O O B-C I-C I-C,"2,4 K1|2,5 U",tatra tatra <Tatpurusha-Dft>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2920,sarvAn taTA <T6-saNGAn>T6,sarvAn taTA BUta viSeza saNGAn,O O B-C I-C I-C,"2,4 T6|2,5 T6",sarvAn taTA <Tatpurusha-saNGAn>Tatpurusha,[2],"2,4 Tatpurusha|2,5 Tatpurusha" 2921,anena <<T6-praSna>T6-Tp>T6 <<T6>K1-jYAna>T6-Palam>T6 tAvat eva iti niScitam darSitam Bavati,anena moha nASa praSna prati vacanena sarva SAstra arTa jYAna Palam tAvat eva iti niScitam darSitam Bavati,O B-C I-C I-C I-C I-C B-C I-C I-C I-C I-C O O O O O O,"1,3 T6|1,4 T6|1,6 T6|4,6 Tp|6,9 K1|6,10 T6|6,11 T6|7,9 T6",anena <<Tatpurusha-praSna>Tatpurusha-Tatpurusha>Tatpurusha <<Tatpurusha>Tatpurusha-jYAna>Tatpurusha-Palam>Tatpurusha tAvat eva iti niScitam darSitam Bavati,"[4, 4]","1,3 Tatpurusha|1,4 Tatpurusha|1,6 Tatpurusha|4,6 Tatpurusha|6,9 Tatpurusha|6,10 Tatpurusha|6,11 Tatpurusha|7,9 Tatpurusha" 2922,sarvam SrutvA sannyAsI <K1-pUrvakam>Bs7 uktavAn vatsa eka ekena eka ekam kartavyam nirvoQavyam Bavati loke,sarvam SrutvA sannyAsI manda hAsa pUrvakam uktavAn vatsa eka ekena eka ekam kartavyam nirvoQavyam Bavati loke,O O O B-C I-C I-C O O O O O O O O O O,"3,5 K1|3,6 Bs7",sarvam SrutvA sannyAsI <Tatpurusha-pUrvakam>Bahuvrihi uktavAn vatsa eka ekena eka ekam kartavyam nirvoQavyam Bavati loke,[2],"3,5 Tatpurusha|3,6 Bahuvrihi" 2923,<T6-karaRam>T6 jIvataH avaSyaMBAvi hi <Di-udBavaH>Bs6 vegaH,maraRa sImA karaRam jIvataH avaSyaMBAvi hi kAma kroDa udBavaH vegaH,B-C I-C I-C O O O B-C I-C I-C O,"0,2 T6|0,3 T6|6,8 Di|6,9 Bs6",<Tatpurusha-karaRam>Tatpurusha jIvataH avaSyaMBAvi hi <Dvandva-udBavaH>Bahuvrihi vegaH,"[2, 2]","0,2 Tatpurusha|0,3 Tatpurusha|6,8 Dvandva|6,9 Bahuvrihi" 2924,dAsyAmi T7 Di>BvS,dAsyAmi saMyuga hatAn sa raTA aSva nAgAn,O B-C I-C B-C I-C I-C I-C,"1,3 T7|3,7 BvS|4,7 Di",dAsyAmi Tatpurusha Dvandva>Bahuvrihi,"[1, 2]","1,3 Tatpurusha|3,7 Bahuvrihi|4,7 Dvandva" 2925,Tp>T3 asmin udyAne puzpARi vikasitAni Asan,sasya pari pUrite asmin udyAne puzpARi vikasitAni Asan,B-C I-C I-C O O O O O,"0,3 T3|1,3 Tp",Tatpurusha>Tatpurusha asmin udyAne puzpARi vikasitAni Asan,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2926,<<<Di-prApta>T3-Tm>K1>K1-saMgatAn>T3,AkAMkzA sanniDi prApta yogya arTa antara saMgatAn,B-C I-C I-C I-C I-C I-C I-C,"0,2 Di|0,3 T3|0,6 K1|0,7 T3|3,6 K1|4,6 Tm",<<<Dvandva-prApta>Tatpurusha-Tatpurusha>Tatpurusha>Tatpurusha-saMgatAn>Tatpurusha,[6],"0,2 Dvandva|0,3 Tatpurusha|0,6 Tatpurusha|0,7 Tatpurusha|3,6 Tatpurusha|4,6 Tatpurusha" 2927,Bs6 samApya tIram AgataH keSavaH sarvatra <T6-SataM>T6 pUjitaM dadarSa,snAna Adi samApya tIram AgataH keSavaH sarvatra Siva liNga SataM pUjitaM dadarSa,B-C I-C O O O O O B-C I-C I-C O O,"0,2 Bs6|7,9 T6|7,10 T6",Bahuvrihi samApya tIram AgataH keSavaH sarvatra <Tatpurusha-SataM>Tatpurusha pUjitaM dadarSa,"[1, 2]","0,2 Bahuvrihi|7,9 Tatpurusha|7,10 Tatpurusha" 2928,imAm nadIm <U>Di-saNkulAm>T3,imAm nadIm grAha Buja ga saNkulAm,O O B-C I-C I-C I-C,"2,5 Di|2,6 T3|3,5 U",imAm nadIm <Tatpurusha>Dvandva-saNkulAm>Tatpurusha,[3],"2,5 Dvandva|2,6 Tatpurusha|3,5 Tatpurusha" 2929,sajjalakaH aTa kena idAnIm <T7-mArgaH>T6 sUcayitavyaH syAt,sajjalakaH aTa kena idAnIm sanDi Ceda mArgaH sUcayitavyaH syAt,O O O O B-C I-C I-C O O,"4,6 T7|4,7 T6",sajjalakaH aTa kena idAnIm <Tatpurusha-mArgaH>Tatpurusha sUcayitavyaH syAt,[2],"4,6 Tatpurusha|4,7 Tatpurusha" 2930,sADyAnAM triviDaHca Ds prati,sADyAnAM triviDaHca alpa maDyama utkfzwatAM prati,O O B-C I-C I-C O,"2,5 Ds",sADyAnAM triviDaHca Dvandva prati,[1],"2,5 Dvandva" 2931,<Bs6-K1>K1 vA lakzaRA,mfga kartfka utkawa DAvane vA lakzaRA,B-C I-C I-C I-C O O,"0,2 Bs6|0,4 K1|2,4 K1",<Bahuvrihi-Tatpurusha>Tatpurusha vA lakzaRA,[3],"0,2 Bahuvrihi|0,4 Tatpurusha|2,4 Tatpurusha" 2932,<Bs6-K7>K1 <<T6-nirRaya>T6-avasAne>T6 T7 vAkyAniudDftya,kAla upanAmaka harirAma mahodayAH sup arTa nirRaya avasAne mUla anuktAni vAkyAniudDftya,B-C I-C I-C I-C B-C I-C I-C I-C B-C I-C O,"0,2 Bs6|0,4 K1|2,4 K7|4,6 T6|4,7 T6|4,8 T6|8,10 T7",<Bahuvrihi-Tatpurusha>Tatpurusha <<Tatpurusha-nirRaya>Tatpurusha-avasAne>Tatpurusha Tatpurusha vAkyAniudDftya,"[3, 3, 1]","0,2 Bahuvrihi|0,4 Tatpurusha|2,4 Tatpurusha|4,6 Tatpurusha|4,7 Tatpurusha|4,8 Tatpurusha|8,10 Tatpurusha" 2933,etat nirUpyam kim anena <U-kartfkayoH>Di K6>Di niHSreyasakaratvam prayojanam uktvA,etat nirUpyam kim anena Atman vit kartfkayoH saMnyAsa karman yogayoH niHSreyasakaratvam prayojanam uktvA,O O O O B-C I-C I-C B-C I-C I-C O O O,"4,6 U|4,7 Di|7,10 Di|8,10 K6",etat nirUpyam kim anena <Tatpurusha-kartfkayoH>Dvandva Tatpurusha>Dvandva niHSreyasakaratvam prayojanam uktvA,"[2, 2]","4,6 Tatpurusha|4,7 Dvandva|7,10 Dvandva|8,10 Tatpurusha" 2934,T6>Tn ASrayAmi cet kaH mAM loke bahumaMsyati ityapi saH uktavAn,na sat mArgam ASrayAmi cet kaH mAM loke bahumaMsyati ityapi saH uktavAn,B-C I-C I-C O O O O O O O O O,"0,3 Tn|1,3 T6",Tatpurusha>Tatpurusha ASrayAmi cet kaH mAM loke bahumaMsyati ityapi saH uktavAn,[2],"0,3 Tatpurusha|1,3 Tatpurusha" 2935,tadA sA tAn <T6-aByanta>T6,tadA sA tAn sva gfha aByanta,O O O B-C I-C I-C,"3,5 T6|3,6 T6",tadA sA tAn <Tatpurusha-aByanta>Tatpurusha,[2],"3,5 Tatpurusha|3,6 Tatpurusha" 2936,<K7-udBavA>T7 K7 Tp uvAsa,amarIkA deSa udBavA cIna deSe su ciram uvAsa,B-C I-C I-C B-C I-C B-C I-C O,"0,2 K7|0,3 T7|3,5 K7|5,7 Tp",<Tatpurusha-udBavA>Tatpurusha Tatpurusha Tatpurusha uvAsa,"[2, 1, 1]","0,2 Tatpurusha|0,3 Tatpurusha|3,5 Tatpurusha|5,7 Tatpurusha" 2937,<<<T6-udara>T6-viniHsfta>T5-T6>K1,asmad kArmuka udara viniHsfta bARa jAlEH,B-C I-C I-C I-C I-C I-C,"0,2 T6|0,3 T6|0,4 T5|0,6 K1|4,6 T6",<<<Tatpurusha-udara>Tatpurusha-viniHsfta>Tatpurusha-Tatpurusha>Tatpurusha,[5],"0,2 Tatpurusha|0,3 Tatpurusha|0,4 Tatpurusha|0,6 Tatpurusha|4,6 Tatpurusha" 2938,<Di-AdayaH>Bs6 ca yAni Kalu U>K1 AvaSyakAni vastUni,dAsI dAsa AdayaH ca yAni Kalu Danika gfha sTasya AvaSyakAni vastUni,B-C I-C I-C O O O B-C I-C I-C O O,"0,2 Di|0,3 Bs6|6,9 K1|7,9 U",<Dvandva-AdayaH>Bahuvrihi ca yAni Kalu Tatpurusha>Tatpurusha AvaSyakAni vastUni,"[2, 1]","0,2 Dvandva|0,3 Bahuvrihi|6,9 Tatpurusha|7,9 Tatpurusha" 2939,CatrasAlasya T6 jYAtvA idAnIm avaraNgajebena bahalolaKAnaH nAma <T6-kuSalaH>T7 niyuktaH,CatrasAlasya kUwa nItiM jYAtvA idAnIm avaraNgajebena bahalolaKAnaH nAma yudDa nIti kuSalaH niyuktaH,O B-C I-C O O O O O B-C I-C I-C O,"1,3 T6|8,10 T6|8,11 T7",CatrasAlasya Tatpurusha jYAtvA idAnIm avaraNgajebena bahalolaKAnaH nAma <Tatpurusha-kuSalaH>Tatpurusha niyuktaH,"[1, 2]","1,3 Tatpurusha|8,10 Tatpurusha|8,11 Tatpurusha"